५. इन्द्रियविभङ्गो
१. अभिधम्मभाजनीयवण्णना
२१९. चक्खुद्वारभावेति चक्खुद्वारभावहेतु। तंद्वारिकेहीति तस्मिं द्वारे पवत्तनकेहि चित्तचेतसिकेहि। ते हि ‘‘तं द्वारं पवत्तिओकासभूतं एतेसं अत्थी’’ति तंद्वारिका। ननु च तब्बत्थुकेहिपि तं इन्दट्ठं कारेति। तेनाह अट्ठकथायं ‘‘तिक्खे तिक्खत्ता, मन्दे च मन्दत्ता’’ति? सच्चं कारेति, तब्बत्थुकापि पन इध ‘‘तंद्वारिका’’इच्चेव वुत्ता। अपरिच्चत्तद्वारभावंयेव हि चक्खु निस्सयट्ठेन ‘‘वत्थू’’ति वुच्चति। अथ वा तंद्वारिकेसु तस्स इन्दट्ठो पाकटोति ‘‘तंद्वारिकेही’’ति वुत्तम्। इन्दट्ठो परेहि अनुवत्तनीयता परमिस्सरभावोति दस्सेन्तो ‘‘तञ्हि…पे॰… अनुवत्तन्ती’’ति आह। तत्थ तन्ति चक्खुम्। तेति तंद्वारिके। किरियानिट्ठानवाची आवी-सद्दो ‘‘विजितावी’’तिआदीसु (दी॰ नि॰ १.२५८; २.३३; ३.१९९) वियाति आह ‘‘परिनिट्ठितकिच्चजानन’’न्ति।
‘‘छ इमानि, भिक्खवे, इन्द्रियानि। कतमानि छ? चक्खुन्द्रियं…पे॰… मनिन्द्रिय’’न्ति (सं॰ नि॰ ५.४९५-४९९) एवं कत्थचि छपिन्द्रियानि आगतानि, कस्मा पन सुत्तन्ते खन्धादयो विय इन्द्रियानि एकज्झं न वुत्तानि, अभिधम्मे च वुत्तानीति आह ‘‘तत्थ सुत्तन्ते’’तिआदि। निस्सरणूपायादिभावतोति एत्थ लोकुत्तरेसु मग्गपरियापन्नानि निस्सरणं, इतरानि निस्सरणफलं, विवट्टसन्निस्सितेन निब्बत्तितानि सद्धिन्द्रियादीनि निस्सरणूपायो, इतरेसु कानिचि पवत्तिभूतानि, कानिचि पवत्तिउपायोति वेदितब्बानि।
खीणासवस्स भावभूतोति छळङ्गुपेक्खा विय खीणासवस्सेव धम्मभूतो।
द्वे अत्थाति इन्दलिङ्गइन्दसिट्ठट्ठा। अत्तनो पच्चयवसेनाति यथासकं कम्मादिपच्चयवसेन। तंसहितसन्तानेति इत्थिन्द्रियसहिते, पुरिसिन्द्रियसहिते च सन्ताने। अञ्ञाकारेनाति इत्थिआदितो अञ्ञेन आकारेन। अनुवत्तनीयभावो इत्थिपुरिसिन्द्रियानं आधिपच्चन्ति योजना। इमस्मिञ्चत्थेति आधिपच्चत्थे।
तेसन्ति अनञ्ञातञ्ञस्सामीतिन्द्रियादीनं तिण्णम्। या सुखदुक्खिन्द्रियानं इट्ठानिट्ठाकारसम्भोगरसता वुत्ता, सा आरम्मणसभावेनेव वेदितब्बा, न एकच्चसोमनस्सिन्द्रियादीनं विय परिकप्पवसेनाति दस्सेन्तो ‘‘एत्थ चा’’तिआदिमाह।
यदिपि पुरिसिन्द्रियानन्तरं जीवितिन्द्रियं रूपकण्डेपि (ध॰ स॰ ५८४) देसितं, तं पन रूपजीवितिन्द्रियं, न च तत्थ मनिन्द्रियं वत्वा इत्थिपुरिसिन्द्रियानि वुत्तानि। इध पन अट्ठकथायं इन्द्रियानुक्कमो वुत्तो सब्बाकारेन यमकदेसनाय संसन्दतीति दस्सेन्तो आह ‘‘सो इन्द्रिययमकदेसनाय समेती’’ति। पुरिमपच्छिमानं अज्झत्तिकबाहिरानन्ति चक्खादीनं पुरिमानं अज्झत्तिकानं, इत्थिन्द्रियादीनं पच्छिमानं बाहिरानम्। तेसं मज्झे वुत्तं उभयेसं उपकारकतादीपनत्थन्ति अधिप्पायो। तेन एवम्पि देसनन्तरानुरोधेन जीवितिन्द्रियस्स अनुक्कमं वत्तुं वट्टतीति दस्सेति। कामञ्चेत्थ एवं वुत्तं, परतो पन किच्चविनिच्छये इध पाळियं आगतनियामेनेव मनिन्द्रियानन्तरं जीवितिन्द्रियस्स, तदनन्तरञ्च इत्थिपुरिसिन्द्रियानं किच्चविनिच्छयं दस्सेस्सति। सब्बं तं दुक्खं सङ्खारदुक्खभावेन, यथारहं वा दुक्खदुक्खतादिभावेन। दुविधत्तभावानुपालकस्साति रूपारूपवसेन दुविधस्स अत्तभावस्स अनुपालकस्स। रूपारूपवसेन दुविधम्पि हि जीवितिन्द्रियं इध गहितम्। ‘‘पवत्ती’’ति एतेन सहजातधम्मानं पवत्तनरसेन जीवितिन्द्रियेन वेदयितानं पवत्तेतब्बतं दीपेति। ‘‘भावनामग्गसम्पयुत्त’’न्ति इमिना फलभूतं अञ्ञिन्द्रियं निवत्तेति। भावनागहणञ्चेत्थ सक्का अवत्तुम्। ‘‘भावेतब्बत्ता’’ति वुत्तत्ता भावनाभावो पाकटोव। दस्सनानन्तराति समानजातिभूमिकेन अब्यवहिततं सन्धायाह, न अनन्तरपच्चयम्।
तस्साति इन्द्रियपच्चयभावस्स। अनञ्ञसाधारणत्ताति अञ्ञेहि अनिन्द्रियेहि असाधारणत्ता। एवं सामत्थियतो किच्चविसेसं ववत्थपेत्वा पकरणतोपि तं दस्सेति ‘‘इन्द्रियकथाय च पवत्तत्ता’’ति। अञ्ञेसन्ति अञ्ञेसं इन्द्रियसभावानम्पि सहजातधम्मानम्। येहि ते इन्दट्ठं कारेन्ति, तेसं वसवत्तापनं नत्थि, यथा मनिन्द्रियस्स पुब्बङ्गमसभावाभावतो सयञ्च ते अञ्ञदत्थु मनिन्द्रियस्सेव वसे वत्तन्ति। तेनाह ‘‘तंसम्पयुत्तानिपि ही’’तिआदि। यदि एवं कथं तेसं इन्दट्ठोति? ‘‘सुखनादिलक्खणे सम्पयुत्तानं अत्ताकारानुविधापनमत्त’’न्ति वुत्तोवायमत्थो । ‘‘चेतसिकत्ता’’ति इमिना सम्पयुत्तधम्मानं चित्तस्स पधानतं दस्सेति। ततो हि ‘‘चेतसिका’’ति वुच्चन्ति। सब्बत्थाति वसवत्तापनं सहजातधम्मानुपालनन्ति एवं याव अमताभिमुखभावपच्चयता च सम्पयुत्तानन्ति तंकिच्चनिद्देसे। ‘‘अनुप्पादने, अनुपत्थम्भे च सती’’ति पदं आहरित्वा सम्बन्धितब्बम्। न हि पदत्थो सब्भावं ब्यभिचरतीति जनकुपत्थम्भकत्ताभावेपीति वुत्तं होति। तप्पच्चयानन्ति इत्थिपुरिसनिमित्तादिपच्चयानं कम्मादीनम्। तप्पवत्तने निमित्तभावोति इत्थिनिमित्तादिआकाररूपनिब्बत्तने कारणभावो। स्वायं इत्थिन्द्रियादीनं तत्थ अत्थिभावोयेवाति दट्ठब्बम्। यस्मिञ्हि सति यं होति, असति च न होति, तं तस्स कारणन्ति। ‘‘निमित्तभावो अनुविधान’’न्ति इमिना अनुविधानसद्दस्स कम्मत्थतं दस्सेति। सुखदुक्खभावप्पत्ता वियाति सयं सुखदुक्खसभावप्पत्ता विय, सुखन्ता दुक्खन्ता च वियाति अत्थो। असन्तस्स…पे॰… मज्झत्ताकारानुपापनं अञ्ञाणुपेक्खनादिवसेन वेदितब्बम्। समानजातियन्ति अकुसलेहि सुखदुक्खेहि अकुसलूपेक्खाय, अब्याकतेहि अब्याकतूपेक्खाय, कुसलसुखतो कुसलूपेक्खाय। तत्थापि भूमिविभागेनायमत्थो भिन्दित्वा योजेतब्बो। तं सब्बं खन्धविभङ्गे वुत्तओळारिकसुखुमविभागेन दीपेतब्बम्। आदिसद्देनाति ‘‘कामरागब्यापादादी’’ति एत्थ वुत्तआदिसद्देन। संयोजनसमुच्छिन्दनतदुपनिस्सयता एव सन्धाय अञ्ञाताविन्द्रियस्स किच्चन्तरापसुतता वुत्ता, तस्सापि उद्धम्भागियसंयोजनपटिप्पस्सद्धिप्पहानकिच्चता लब्भतेव। अब्यापीभावतो वा अञ्ञाताविन्द्रियस्स पटिप्पस्सद्धिप्पहानकिच्चं न वत्तब्बं, ततो अञ्ञिन्द्रियस्सापि तं अट्ठकथायं अनुद्धटम्। मग्गानन्तरञ्हि फलं ‘‘ताय सद्धाय अवूपसन्ताया’’तिआदिवचनतो (ध॰ स॰ अट्ठ॰ ५०५) किलेसानं पटिप्पस्सम्भनवसेन पवत्तति, न इतरम्। अञ्ञथा अरिया सब्बकालं अप्पटिप्पस्सद्धकिलेसदरथा सियुम्। इतरस्स पन निच्छन्दरागेसु सत्तवोहारो विय रुळ्हिवसेन पटिप्पस्सद्धिकिच्चता वेदितब्बा।
एत्थाह – कस्मा पन एत्तकानेव इन्द्रियानि वुत्तानि, एतानि एव च वुत्तानीति? आधिपच्चत्थसम्भवतोति चे। आधिपच्चं नाम इस्सरियन्ति वुत्तमेतम्। तयिदं आधिपच्चं अत्तनो किच्चे बलवन्ति अञ्ञेसम्पि सभावधम्मानं लब्भतेव। पच्चयाधीनवुत्तिका हि पच्चयुप्पन्ना । तस्मा ते तेहि अनुवत्तीयन्ति, ते च ते अनुवत्तन्तीति? सच्चमेतं, तथापि अत्थि तेसं विसेसो। स्वायं विसेसो ‘‘चक्खुविञ्ञाणादिप्पवत्तियञ्हि चक्खादीनं सिद्धमाधिपच्च’’न्तिआदिना (विभ॰ अट्ठ॰ २१९) अट्ठकथायं दस्सितोयेव।
अपिच खन्धपञ्चके यायं सत्तपञ्ञत्ति, तस्सा विसेसनिस्सयो छ अज्झत्तिकानि आयतनानीति तानि ताव आधिपच्चत्थं उपादाय ‘‘चक्खुन्द्रियं…पे॰… मनिन्द्रिय’’न्तिआदितो वुत्तानि। तानि पन येन धम्मेन पवत्तन्ति, अयं सो धम्मो तेसं ठितिहेतूति दस्सनत्थं जीवितम्। तयिमे इन्द्रियपटिबद्धा धम्मा इमेसं वसेन ‘‘इत्थी, पुरिसो’’ति वोहरीयन्तीति दस्सनत्थं भावद्वयम्। स्वायं सत्तसञ्ञितो धम्मपुञ्जो पबन्धवसेन पवत्तमानो इमाहि वेदनाहि संकिलिस्सतीति दस्सनत्थं वेदनापञ्चकम्। ततो विसुद्धत्थिकानं वोदानसम्भारदस्सनत्थं सद्धादिपञ्चकम्। ततो वोदानसम्भारा इमेहि विसुज्झन्ति, विसुद्धिप्पत्ता, निट्ठितकिच्चा च होन्तीति दस्सनत्थं अन्ते अनञ्ञातञ्ञस्सामीतिन्द्रियादीनि तीणि वुत्तानि। सब्बत्थ ‘‘आधिपच्चत्थं उपादाया’’ति पदं योजेतब्बम्। एत्तावता अधिप्पेतत्थसिद्धीति अञ्ञेसं अग्गहणम्।
अथ वा पवत्तिनिवत्तीनं निस्सयादिदस्सनत्थम्पि एतानि एव वुत्तानि। पवत्तिया हि विसेसतो मूलनिस्सयभूतानि छ अज्झत्तिकानि आयतनानि। यथाह ‘‘छसु लोको समुप्पन्नो’’तिआदि (सु॰ नि॰ १७१)। तस्सा उप्पत्ति इत्थिपुरिसिन्द्रियेहि। विसभागवत्थुसरागनिमित्ता हि येभुय्येन सत्तकायस्स अभिनिब्बत्ति। वुत्तञ्हेतं ‘‘तिण्णं खो पन, महाराज, सन्निपाता गब्भस्सावक्कन्ति होति, इध मातापितरो च सन्निपतिता होन्ति, माता च उतुनी होति, गब्भो च पच्चुपट्ठितो होती’’ति (म॰ नि॰ १.४०८; २.४११; मि॰ प॰ ४.१.६)। अवट्ठानं जीवितिन्द्रियेन तेन अनुपालेतब्बतो। तेनाह ‘‘आयु ठिति यपना यापना’’तिआदि। उपभोगो वेदनाहि । वेदनावसेन हि इट्ठादिसब्बविसयुपभोगो। यथाह – ‘‘वेदयति वेदयतीति खो, भिक्खवे, तस्मा वेदनाति वुच्चती’’ति (सं॰ नि॰ ३.७९)। एवं पवत्तिया निस्सयसमुप्पादट्ठितिसम्भोगदस्सनत्थं चक्खुन्द्रियं याव उपेक्खिन्द्रियन्ति चुद्दसिन्द्रियानि देसितानि। यथा चेतानि पवत्तिया, एवं इतरानि निवत्तिया। विवट्टसन्निस्सितेन हि निब्बत्तितानि सद्धादीनि पञ्च इन्द्रियानि निवत्तिया निस्सयो। उप्पादो अनञ्ञातञ्ञस्सामीतिन्द्रियेन तस्स पठमं उप्पज्जनतो। अवट्ठानं अञ्ञिन्द्रियेन। उपभोगो अञ्ञाताविन्द्रियेन अग्गफलसमुपभोगतो। एवम्पि एतानि एव इन्द्रियानि देसितानि। एत्तावता यथाधिप्पेतत्थसिद्धितो अञ्ञेसं अग्गहणम्। एतेनापि नेसं देसनानुक्कमोपि संवण्णितो वेदितब्बो।
२२०. कुसलाकुसलवीरियादीनीति एत्थ आदि-सद्देन कुसलसमाधिआदीनं, अब्याकतवीरियादीनञ्च सङ्गहो दट्ठब्बो। पच्चयादीति आदि-सद्देन देसारम्मणादयो गहिता, यथावुत्तवीरियादीनि, चक्खादीनि च सङ्गण्हाति। इच्चेवं सब्बसङ्गाहिकानि वीरियिन्द्रियादिपदानि, चक्खुन्द्रियादिपदानि च। तेनाति ‘‘एवं सन्तेपी’’तिआदिना भूमिविभागकथनेन। तन्निवत्तनेनाति सब्बेसं सब्बभूमिकत्तनिवत्तनेन। अविज्जमानसङ्गाहकत्तन्ति तस्सं तस्सं भूमियं अनुपलब्भमानस्स इन्द्रियस्स सङ्गाहकता।
अभिधम्मभाजनीयवण्णना निट्ठिता।
२. पञ्हपुच्छकवण्णना
इध इमस्मिं ‘‘सत्तिन्द्रिया अनारम्मणा’’ति एवं एकन्तानारम्मणत्ते वुच्चमाने न आभट्ठं जीवितिन्द्रियं न भासितम्। टीकायं पन अनाभट्ठन्ति कतसमासं कत्वा वुत्तम्। रूपधम्मेसु सङ्गहिततन्ति ‘‘रूप’’न्ति गणिततम्। अरूपकोट्ठासेन अरूपभावेन सियापक्खे सङ्गहितम्। कस्मा? तस्स परित्तारम्मणादिता अत्थीति। यस्मा पन रूपारूपमिस्सकस्सेव वसेन सियापक्खसङ्गहो युत्तो, न एकदेसस्स, तस्मा एकदेसस्स तं अनिच्छन्तो आह ‘‘अधिप्पायो’’ति। इदानि तमत्थं पकासेतुं ‘‘अरूपकोट्ठासेन पना’’तिआदि वुत्तम्। नवत्तब्बताति परित्तारम्मणादिभावेन नवत्तब्बता। कथं पन रूपकोट्ठासेनस्सानारम्मणस्स नवत्तब्बताति चोदनं सन्धायाह ‘‘न हि अनारम्मण’’न्तिआदि। ‘‘अविज्जमानारम्मणानारम्मणेसू’’ति इमिना ‘‘अनारम्मणा’’ति बाहिरत्थसमासो अयन्ति दस्सेति । नवत्तब्बेसूति सारम्मणभावेन नवत्तब्बेसु। अनारम्मणत्ताति आरम्मणरहितत्ता। ‘‘नविन्द्रिया सिया परित्तारम्मणा, सिया महग्गतारम्मणा, सिया अप्पमाणारम्मणा, सिया न वत्तब्बा ‘परित्तारम्मणा’तिपि ‘महग्गतारम्मणा’तिपि ‘अप्पमाणारम्मणा’तिपी’’तिआदीसु (विभ॰ २२३) विय न सारम्मणस्सेव नवत्तब्बतं दस्सेति। यथा च न सारम्मणस्सेव नवत्तब्बतापरियायो, अथ खो अनारम्मणस्सापीति सारम्मणे नियमाभावो। एवं नवत्तब्बं सारम्मणमेवाति अयम्पि नियमो नत्थीति दस्सेन्तो ‘‘नवत्तब्बस्स वा सारम्मणत’’न्ति आह। तस्स न दस्सेतीति सम्बन्धो। ‘‘न ही’’तिआदिना तमेवत्थं विवरति।
तत्थ रूपनिब्बानानं सुखादिसम्पयुत्तभावेन नवत्तब्बता, न परित्तारम्मणादिभावेनाति चोदनं मनसि कत्वा आह ‘‘अथापी’’तिआदि। तत्थ अथापि वत्ततीति सम्बन्धो। सिया अनारम्मणन्तिपि वत्तब्बं सियाति अनारम्मणं धम्मायतनं सारम्मणेहि विसुं कत्वा एवं वत्तब्बं सिया। नवत्तब्ब-सद्दो यदि सारम्मणेस्वेव वत्तेय्य, न चेवं वुत्तं, अवचने च अञ्ञं कारणं नत्थीति दस्सेन्तो आह ‘‘न हि पञ्हपुच्छके सावसेसा देसना अत्थी’’ति। तस्मा नवत्तब्ब-सद्दो अनारम्मणेसुपि वत्ततेवाति अधिप्पायो। यापि ‘‘अट्ठिन्द्रिया सिया अज्झत्तारम्मणा’’ति अज्झत्तारम्मणादिभावेन नवत्तब्बता वुत्ता, सा जीवितिन्द्रियस्स आकिञ्चञ्ञायतनकाले पठमारुप्पविञ्ञाणाभावमत्तारम्मणतं सन्धाय वुत्ता, न सारम्मणस्सेव नवत्तब्बतादस्सनत्थं, नापि अनारम्मणस्स परित्तारम्मणादिभावेन नवत्तब्बताभावदस्सनत्थन्ति दस्सेन्तो ‘‘अट्ठिन्द्रिया सिया अज्झत्तारम्मणाति एत्थ चा’’तिआदिमाह। तत्थ सिया अज्झत्तारम्मणातीति इति-सद्दो आदिअत्थो। तेन अवसिट्ठपाळिसङ्गण्हनेन ‘‘सिया न वत्तब्बा ‘अज्झत्तारम्मणा’तिपि ‘बहिद्धारम्मणा’तिपि ‘अज्झत्तबहिद्धारम्मणा’तिपी’’ति इमाय पाळिया वुत्तमत्थं जीवितिन्द्रियस्स दस्सेन्तो ‘‘जीवितिन्द्रियस्स…पे॰… नवत्तब्बता वेदितब्बा’’ति आह, तं वुत्तत्थमेव।
पञ्हपुच्छकवण्णना निट्ठिता।
इन्द्रियविभङ्गवण्णना निट्ठिता।