४. सच्चविभङ्गो
१. सुत्तन्तभाजनीयवण्णना
उद्देसवण्णना
१८९. सच्चविनिमुत्तं नत्थि पवत्तिनिवत्तितदुभयहेतुसन्दस्सनवसेन पवत्तनतो। सच्चेसु कमतीति सच्चेसु विसयभूतेसु पवत्तति। देसेतब्बत्थविसया हि देसनाति। एतेसु कमतीति एतेसु अरियसच्चेसु परिञ्ञादिकिच्चसाधनवसेन पवत्तति। ‘‘सीलसमाधिपञ्ञासङ्खात’’न्ति वुत्तं अत्थसभावं कमनकिरियाय कत्तुभावेन गहितन्ति पाकटतरं कत्वा दस्सेतुं ‘‘किं कमती’’ति पुच्छति। तब्बोहारेनाति तदुपचारेन। एतेन निप्परियायेन अत्थसभावं सासनं, परियायेन वचनसभावन्ति दस्सेति।
तंसभावाति दुक्खादिसभावा। अमुसासभावाति बाधनादिभावेन भूतसभावा। अञ्ञाकाररहिताति अबाधनादिआकारविवित्ता। द्विधाति दुक्खदुक्खतातन्निमित्तताहि। रागादिकिलेसपरिळाहो किलेसदाहो। सन्तानस्स अविप्फारिकताकरणं पुग्गलहिंसनम्। अत्तनो एव तिखिणभावोति सङ्खतधम्मस्स अत्तनो सभावेनेव रुजावहतिक्खभावो। सरसेनेवाति सभावेनेव। सम्पिण्डकस्स समुदयस्स, किलेससन्तापरहितस्स मग्गस्स, अविपरिणामस्स निरोधस्स दस्सनेन यथासङ्ख्यं दुक्खस्स सङ्खतसन्तापविपरिणामट्ठा आवि भवन्तीति आह ‘‘इतरे यथाक्कमं समुदयमग्गनिरोधदस्सनेहि आविभवनाकारा’’ति। ब्यापेत्वाति भवादीसु नानारम्मणेसु च विसटा हुत्वा। अनेकत्थत्ता धातूनं ‘‘ऊहनं रासिकरण’’न्ति वत्वा पुन तदत्थं विवरति ‘‘दुक्खनिब्बत्तन’’न्ति। एकवोकारभवेपि हि रासिभूतमेव दुक्खं निब्बत्तति अनेकधम्मसमूहतो , पगेव चतुपञ्चवोकारभवेसु। एत्थ च ब्यापनत्थं आकारं, तस्स च य-कारागमं कत्वा सम्पिण्डनत्थं आयूहनन्ति पदं वेदितब्बम्। निददातीति दुक्खस्स एकन्तकारणत्ता तं निदस्सेन्तं विय जनेतीति दस्सेन्तो ‘‘इदं तं दुक्ख’’न्तिआदिमाह। दुक्ख…पे॰… आवि भवति रोगदस्सनेन विय रोगनिदानम्। संयोग…पे॰… दस्सनेहीति संयोगट्ठो विसंयोगसभावस्स निरोधस्स, पलिबोधट्ठो निय्यानसभावस्स मग्गस्स दस्सनेन आवि भवतीति अत्थो। तेति संयोगपलिबोधट्ठा।
एत्थाति एतस्मिं आरम्मणभूते सति। समुदयतो विवेको विवेकट्ठो। निरोधो च तण्हाक्खयभावतो समुदयतो विवित्तो, तस्मा अविवेकभूतस्स समुदयस्स दस्सनेन निरोधस्स विवेकट्ठो आवि भवति, निब्बानाधिगमहेतुभूतस्सापि मग्गस्स सप्पच्चयताय सङ्खतभावं पस्सतो अप्पच्चयस्स निरोधस्स असङ्खतट्ठो आवि भवति, तथा मरणधम्मताय दुक्खं विनस्सन्तं पस्सतो अमरणधम्मस्स निरोधस्स अमतट्ठो आवि भवतीति इममत्थं दस्सेति ‘‘विवेका’’तिआदिना। इतरे समुदयनिरोधदुक्खदस्सनेहीति एत्थ समुदयदस्सनेन ‘‘नायं हेतु निब्बानाधिगमाय, अयं पन हेतू’’ति हेतुट्ठो आवि भवति। तथा परमगम्भीरस्स निपुणतरस्स दुद्दसस्स निरोधस्स दस्सनेन दस्सनट्ठो सुखुमरूपदस्सनेन चक्खुनो विय, दुक्खदस्सनेन पन अनेकरोगातुरकपणजनदस्सनेन इस्सरजनस्स उळारभावो विय मग्गस्स आधिपतेय्यट्ठो आवि भवति।
ते पनेते हेतुट्ठादिके सरूपतो दस्सेतुं ‘‘तत्थ पलिबोधुपच्छेदवसेना’’तिआदि वुत्तम्। तत्थ पलिबोधुपच्छेदवसेनाति समुदयप्पहानवसेन। ‘‘मग्गाधिपतिनो धम्मा’’ति वचनतोति यस्मा सतिपि झानादीनं आरम्मणाधिपतिभावे ‘‘झानाधिपतिनो धम्मा’’ति एवमादि न वुत्तं, ‘‘मग्गाधिपतिनो धम्मा’’ इच्चेव पन वुत्तम्। तस्मा सातिसयो मग्गङ्गधम्मानं आरम्मणाधिपतिभावो। तेनाह ‘‘विसेसतो वा आरम्मणाधिपतिभूता मग्गङ्गधम्मा होन्ती’’ति। सो तेसं आकारोति यो मग्गङ्गानं गरुं कत्वा पच्चवेक्खणवसेन पवत्तधम्मानं आरम्मणाधिपतिपच्चयतासङ्खातो आकारो, सो मग्गस्स आधिपतेय्यट्ठो। पुरिमो पन आधिपतेय्यट्ठो सहजाताधिपतिवसेन वुत्तो। अभिसमेतब्बट्ठोति यथावुत्तपीळनादिअत्थमेव पटिविज्झितब्बताय एकज्झं कत्वा वदति। तेन अभिसमयसद्दं कम्मत्थं दस्सेति। अभिसमयस्साति ञाणस्स। पवत्तिआकारोति परिजाननादिविसेसाकारो। सो हि मग्गक्खणे असम्मोहतो सिद्धो, पच्छा पच्चवेक्खणादिना पाकटो होति। आकारोपि ञाणेन अरणीयतो अत्थोति वुच्चतीति कत्वा ततियनयो दस्सितो। पीळनादिना दस्सितो विसयविभागेनपि विसयिविभागो होति यथा ‘‘रूपसञ्ञा, सद्दसञ्ञा’’ति (सं॰ नि॰ ३.५७)।
कुच्छितं खन्ति गरहितं हुत्वा असारम्। ‘‘समागमो’’तिआदिना अन्वयतो ब्यतिरेकतो च सं-सद्दस्स संयोगत्थजोतकत्तमाह। ‘‘उप्पन्नं उदित’’न्तिआदीसु केवलस्स पन्न-सद्दस्स, इत-सद्दस्स च पयोगे उप्पत्तिअत्थस्स अनुपलब्भनतो, उ-सद्दस्स च पयोगे उपलब्भनतो सो उप्पत्तिअत्थं दीपेतीति आह ‘‘एवं उप्पन्नं उदितन्ति एत्थापी’’ति। विसुं पयुज्जमानाति आगम-इत-पदेहि विना पयुज्जमाना। सधातुकन्ति अन्तोनीतेन धातुना सधातुकम्। तेनेव ते ‘‘उपसग्गा’’ति च वुत्ता।
दुक्खविवेकभावन्ति दुक्खविवित्ततम्। निवत्तियाति निब्बानस्स। निवत्तेत्वाति अनुप्पादसद्देन विसेसनवसेन निवत्तेत्वा। निरोधपच्चयता निरोधस्स मग्गस्स आरम्मणपच्चयता। पुग्गलसच्छिकिरियाधम्मभावेहीति पुग्गलधम्मभावेन सच्छिकरणधम्मभावेन च। फलन्ति अरियफलम्। तस्साति निट्ठानभूताय फलसङ्खाताय दुक्खनिरोधप्पत्तिया अभिसमयभूताय दुक्खनिरोधप्पत्तिया पटिपदता दट्ठब्बा।
पटिविज्झनकाले निप्परियायेन बुद्धादिसमञ्ञाति आह ‘‘पटिविद्धकाले पवत्त’’न्ति। ततो एवाति तेन पकासितत्ता एव।
तन्निमित्तभावोति जातिआदि विय अधिट्ठानभावेन दुक्खस्स कारणभावो, न समुदयसच्चं विय पभवभावेन। उदयब्बयपीळितभावो सङ्खारदुक्खता। पवत्तनमेवाति पवत्ति एव। किच्चं रसोति रसस्स किच्चत्थतं दस्सेति। पवत्तिनिवत्तीसूति निद्धारणे भुम्मम्। अविकारता विकाराभावो निच्चता।
मरीचिमायाअत्तानन्ति मरीचिया मायाय अत्तनो च अरियञाणस्साति अरियानं ञाणस्स। तेन अरियानं मग्गञाणानुसारेन पवत्तनकञाणम्पि सङ्गहितं होति। तेनाह ‘‘अवितथगाहकस्सा’’तिआदि । तेसन्ति पटिवेधपच्चवेक्खणञाणानम्। तत्थ पटिवेधञाणस्स पटिविज्झितब्बता गोचरभावो, इतरस्स आरम्मणभावो। पटिविज्झितब्बता, आरम्मणभावो वा पटिवेधञाणस्स गोचरभावो, इतरस्स आरम्मणभावोव।
बाधकप्पभवभावेनाति बाधकस्स उप्पादकभावेन विसुं गहितत्ता न तण्हा बाधकभावेन गहिता पवत्तिपवत्तिहेतूनं असङ्करवसेन बोधनतो। एवञ्च कत्वा अभिधम्मभाजनीयेपि अयमत्थवण्णना युज्जतेव । यदिपि एवं ‘‘दुक्खमेव बाधक’’न्ति नियमानुपपत्ति, समुदयभावप्पसङ्गो चाति चोदनं सन्धायाह ‘‘जातिआदीनं विय वा’’तिआदि। बाधकत्तस्स बाधकत्ते च नियमोति आह ‘‘द्विधापि बाधकत्थावधारणेना’’ति। यथा हि बाधकत्तस्स दुक्खे नियतता, एवं दुक्खस्स च बाधकत्ते नियतताति। सुत्तन्तभाजनीये तण्हाय एव समुदयभावस्स दस्सितत्ता तण्हावसेन नियमं दस्सेन्तो ‘‘न तण्हाय विना’’तिआदिमाह। सुत्तन्तभाजनीयवण्णना हेसाति। ‘‘कुसलेहि विना’’तिआदिना दुक्खहेतुताय तण्हाय पधानभावमाह। तथा हि सा कम्मविचित्तताय हेतुभावं गच्छन्ती विसेसेन कम्मस्स सहकारिकारणं होतीति। द्विधापि नियमेनाति मग्गोव निय्यानं, निय्यानमेव च मग्गोति द्विप्पकारेन नियमेन।
वचीसच्चं सच्चवाचा, तंसमुट्ठापिका चेतना चाति आह ‘‘विरतिसच्चेति मुसावादविरतिय’’न्ति। केचि पन ‘‘विरतिसच्चं समादानविरती’’ति वदन्ति, तेसम्पि न समादानमत्तं विरतिसच्चं, अथ खो समादानाविसंवादनम्। तं पन पटिञ्ञासच्चत्ता मुसावादविरतियेव होति। तेनाह ‘‘न हि अञ्ञविरतीसु सच्चसद्दो निरुळ्हो’’ति। सतिपि दुक्खसमुदयावबोधे यावदेव निरोधमग्गाधिगमत्था पञ्ञाभावनाति पच्छिमद्वयस्सेव सच्चत्थं सातिसयं, तदधिगमस्स च अविवादहेतुकं सुत्ते विभावितं दस्सेन्तो ‘‘तस्स पना’’तिआदिमाह।
ठानं नत्थीति अत्तनो वादपतिट्ठापनकारणं नत्थीति अत्थो। अत्तभावपटिलाभेनेव सत्तानं जातिआदीनं पत्ति सम्मुखीभावो च जायतीति आह ‘‘सम्पत्तता, पच्चक्खता च पठमता’’ति। भगवतो देसनाक्कमेनेव वा पठमादिता दट्ठब्बा।
परिजननादीहीति परिञ्ञाप्पहानसच्छिकिरियाभावनाहि, निस्सक्कवचनञ्चेतं अञ्ञसद्दपेक्खाय। धम्मञाणकिच्चन्ति सभावधम्मावबोधकिच्चम्। परिञ्ञेय्यादीनि एतप्परमानेवाति इतो परं नेय्यं नत्थीति दस्सेति।
दुक्खादीनं अरियसच्चभावस्स अनुरूपं युत्तं, आचरियपरम्परागतं वा सवनं अनुस्सवो। सुतानुसारेन, अञ्ञथा वा कक्खळफुसनादिअनिच्चादिसभावसामञ्ञाकारपरिग्गण्हनं आकारपरिवितक्को। यथावितक्किताकारस्स दिट्ठिसङ्खाताय दस्सनभूताय पञ्ञाय निज्झानक्खमनं रोचनं दिट्ठिनिज्झानक्खन्ति । आदिच्चो विय पभाय निरोधं फुसति सच्छिकरोति किलेसन्धकारं विद्धंसेति। चत्तारिपि सच्चानि पस्सतीति वुत्तं ‘‘यो, भिक्खवे, दुक्खं पस्सती’’तिआदिना।
कालन्तरदस्सनन्ति नानाभिसमयं वदति। एकदस्सिनोति एकसच्चदस्सिनो। न योजेतब्बा सियाति योजनायञ्च सब्बदस्सनं दस्सनन्तरपरमन्ति दस्सनानुपरमो आपज्जेय्य, सच्चानञ्च नानाभिसमये दुक्खदस्सनादीहि पठममग्गादिप्पहेय्यानं संयोजनत्तयादीनं एकदेसप्पहानं आपज्जति। तथा च सति एकदेससोतापत्तिमग्गट्ठता, तदनन्तरञ्च पत्तब्बेन फलेन एकदेससोतापन्नता च आपज्जति, तस्मा न सच्चानं नानाभिसमयो युत्तो। यथा च नानाभिसमयो न युत्तो, एवं आरम्मणाभिसमयोपि। यदि हि आरम्मणकरणेन चतुसच्चाभिसमयो इच्छितो, न मग्गो सयमेव अत्तानं आरम्मणं करोतीति अपरिपुण्णो सच्चाभिसमयो सिया। अञ्ञेन मग्गेन मग्गो आलम्बीयतीति परिपुण्णोवाति चे? एवं सति येन मग्गेन मग्गो आलम्बितो, सोपि अञ्ञेन, सोपि अञ्ञेनाति अनवट्ठानं सिया, तस्मा न आरम्मणपटिवेधतो चतुसच्चाभिसमयो युत्तो, वुत्तनयेनेव पन युत्तो। किञ्च परिच्छिन्दितब्बं समुच्छिन्दितब्बञ्च आलम्बित्वा परिच्छेदसमुच्छेदभावना मग्गञाणस्स न युत्ता ततो अनिस्सटभावतो, सब्बसङ्खतविनिस्सटं निब्बानमेव पन आरम्मणता युत्ता। अहेतुकदिट्ठि अकिरियदिट्ठिग्गहणेन गहिता हेतुब्यापारोव परमत्थतो किरियाति कत्वा।
पवत्तेतीति सज्जति, पवत्तिया वा हेतु होति। निवत्तेतीति संहरति पलयं गमेति, पलोकतादिवसेन वा मोक्खहेतु होति। पधानतोति पकतितो, यं ‘‘अब्यत्त’’न्तिपि वुच्चति।
‘‘कालो करोति भूतानि, कालो संहरती पजा।
कालो सुत्ते जागरति, कालो हि दुरतिक्कमो’’ति॥ –
एवंवादा कालवादिनो। ‘‘कण्टकस्स तिखिणता, कपिट्ठफलादीनं परिमण्डलता, मिगपक्खिसरीसपादीनं विचित्तभावोति एवमादयो केन कारिता? सभावेनेव सिद्धा, एवं सब्बम्पि, न एत्थ कस्सचि कामकारो’’ति एवंवादा सभाववादिनो। ‘‘लोको नियतो अच्छेज्जसुत्तावुताभेज्जमणिसदिसो , न एत्थ कस्सचि पुरिसकारो’’ति एवंपवत्तवादा नियतिवादिनो, –
‘‘यदिच्छाय पवत्तन्ति, यदिच्छाय निवत्तरे।
यदिच्छाय सुखदुक्खं, तस्मा यदिच्छती पजा’’ति॥ –
एवंपवत्तवादा यदिच्छावादिसङ्खाता अधिच्चसमुप्पत्तिवादिनो च एत्थ सभाववादे एव अन्तोगधाति दट्ठब्बा। अणूहि लोको पवत्ततीति आजीवकवादं सन्धायाह। सो हि अकारणपरिग्गहो। कणादवादो पन इस्सरिच्छावसेन अणूनं संयोगवियोगतो लोकस्स पवत्तिनिवत्तिं वदति। पधानस्स अप्पवत्तीति महतादिभावेन अपरिणामो, अनभिब्यत्ति वा। ‘‘अहमञ्ञो, पकति अञ्ञा’’ति एवं पवत्तपकतिपुरिसन्तरजाननेन अत्तसुखदुक्खमोहेसु अविभागग्गहणे निवत्तिते किर वुत्तनयेन पधानं नप्पवत्तति, सो विमोक्खोति कापिला। एवमादीति आदि-सद्देन महाब्रह्मुनो समीपता, संयोगोति एवमादीनम्पि सङ्गहो वेदितब्बो।
एकत्ताति एकभावतो एकोपि वुत्तो। तयोति किच्चविभागेन। तानीति सम्मावाचादिसीलानि। छन्दस्स सद्दहनानुकूलापि छन्दनवसेन पवत्ति होतीति सद्धिन्द्रियसद्धाबलेहि सद्धिं छन्दिद्धिपादो वुत्तो। तादिसे काले उपेक्खानिमित्तानुब्रूहनेन उपकारा समाधिस्स समवाहितावसेन तादिसकिच्चाव उपेक्खा वेदितब्बा।
विघातकत्ताति संहरणीयवसेन विहन्तभावतो।
अरियसच्चद्वयन्ति समुदयमग्गसच्चद्वयम्। तेनेवाति यथावुत्तदुक्खादिसद्दानं परिञ्ञेय्यादिवाचकत्ता एव। आदिपदसङ्गहोति ‘‘दुक्खं, न अरियसच्च’’न्ति इमिना चतुक्के आदिपदे सङ्गहो। तदपेक्खन्ति अरियसच्चसद्दापेक्खं दुक्खसद्दम्। चतुत्थपदसङ्गहोति ‘‘नेव दुक्खं, न अरियसच्च’’न्ति इमिना पदेन सङ्गहो। अवसेसकिलेसादयोति तण्हावज्जकिलेसा अवसेसाकुसला, सासवानि कुसलमूलानि, सासवा च कुसलधम्मा। ते हि अभिधम्मभाजनीये समुदयभावेन वुत्ता, न अरियसच्चभावेनाति आह ‘‘समुदयो, न अरियसच्च’’न्ति। अञ्ञानि मग्गङ्गानीति फलसम्मादिट्ठिआदयो। इमिना नयेनाति एत्थायं योजना – अत्थि समुदयो, न अरियसच्चं, अत्थि अरियसच्चं, न समुदयो, अत्थि समुदयो चेव अरियसच्चञ्च, अत्थि नेव समुदयो, न अरियसच्चम्। तत्थ पठमपदं वुत्तत्थम्। निरोधो अरियसच्चं, न समुदयो, तण्हा समुदयो चेव अरियसच्चञ्च, मग्गसम्पयुत्ता धम्मा सामञ्ञफलानि च यस्स पहानाय भगवति ब्रह्मचरियं वुस्सति, तदभावतो नेव समुदयो, न अरियसच्चम्। इतरसच्चद्वयं अरियसच्चं तस्स तस्स पभावकट्ठेन सिया समुदयो, न पन यस्स पहानाय भगवति ब्रह्मचरियं वुस्सति तथत्थेन। इतरचतुक्कद्वयेपि आदिपदं वुत्तत्थमेव। सेसेसु समुदयो अरियसच्चं, न निरोधो, असङ्खतधातु निरोधो चेव अरियसच्चञ्च, मग्गसम्पयुत्ता धम्मा, सामञ्ञफलानि च यस्स सच्छिकिरियाय भगवति ब्रह्मचरियं वुस्सति तथत्थेन नेव निरोधो, न अरियसच्चम्। इतरसच्चद्वयं अरियसच्चं, निरोधधम्मताय सिया निरोधो, न पन यस्स सच्छिकिरियाय भगवति ब्रह्मचरियं वुस्सति तथत्थेन। तथा निरोधो अरियसच्चं, न मग्गो, अरियमग्गो मग्गो चेव अरियसच्चञ्च, मग्गसम्पयुत्ता धम्मा, सामञ्ञफलानि च यस्स भावनाय भगवति ब्रह्मचरियं वुस्सति तथत्थेन नेव मग्गो, न अरियसच्चम्। इतरसच्चद्वयं सिया मग्गो उपपत्तिमग्गभावतो, न पन यस्स भावनाय भगवति ब्रह्मचरियं वुस्सति तथत्थेन।
सन्तन्ति समानम्। एवं इतरेसुपीति कातब्बापि किरिया कारकरहिता केवलं अत्तनो पच्चयेहि ताय पवत्तमानाय पच्चयसामग्गी किरियं करोतीति वोहारमत्तं होति। निब्बुतिगमकेसुपि एसेव नयो।
सासवता असुभता किलेसासुचिपग्घरणतो। दुक्खादीनन्ति दुक्खसमुदयमग्गानम्। समुदयादिभावोति दुक्खस्स समुदयमग्गभावो, समुदयस्स मग्गदुक्खभावो, मग्गस्स दुक्खसमुदयभावो च, न पन निरोधभावो दुक्खादीनन्ति सम्बन्धो। अञ्ञमञ्ञसमङ्गिताति दुक्खादीनं इतरीतरसभावयोगो। तण्हायाति आधारे भुम्मम्। पुनब्भवस्साति पुनभवसङ्खातस्स आयतिदुक्खस्स। पकतिवादीनन्ति कापिलानम्। विकाराति महतादयो ब्यत्ता। विभावतोति अभिब्यत्तितो, परिणामतो वा पुब्बे। पटिप्पलीना चाति पच्छा पकतियं पलयं गता वेसम्मं मुञ्चित्वा सत्तादिसमभावेन अन्तो समोरुद्धा। तेनाह ‘‘पकतिभावेनेव तिट्ठन्ती’’ति। पकतिभावेनेवाति अब्यत्तभावेनेव । समुदयभावेनाति तण्हासङ्खातपभवभावेन। अञ्ञथा तंसम्पयुत्तअविज्जादीनम्पि समुदयभावो लब्भतेवाति। अविभत्तेहीति वेसम्मविरहेन पकतिभावं गतेहि। ‘‘विकारेही’’ति सामञ्ञतो वुत्ते ‘‘महन्ता’’तिआदिना सरूपतो दस्सेति। तत्थ महन्तोति महाबुद्धि। तञ्हि कापिला ‘‘महाअज्झासयो’’ति च वोहरन्ति। रूपतम्मत्तादयो पञ्च तम्मत्ता, अहंकारो चाति छ अविसेसा। चक्खु सोतं घानं जिव्हा कायो वाचा पाणि पादो पायु उपत्थं मनोति एकादसिन्द्रियानि। पथवी आपो तेजो वायो आकासन्ति पञ्च भूतविसेसा, तेहि। ‘‘पकतिभावेनेव ठितेही’’ति इमिना ‘‘अविभत्तेही’’ति पदस्स अत्थं वदति। सगब्भाति सबीजा असुञ्ञता। तन्तूसूति सुत्तेसु समवायिकारणभूतेसु। तथा कपालेसु। तिविधञ्हि ते कारणं वदन्ति उपादानकारणं निमित्तकारणं समवायिकारणन्ति। तत्थ तुरिवेमसलाकादयो उपादानकारणम्। तन्तवायो निमित्तकारणम्। तन्तवो समवायिकारणन्ति। द्वीसु अणूसूति पथवीभूतेसु वा आपोतेजोवायोभूतेसु वा द्वीसु परमाणूसु। इधबुद्धिवोहारजनकोति ‘‘इध तन्तूसु पटो, इध कपालेसु घटो, इध बीरणेसु घटो’’तिआदिना नयेन हेतुफलानं सम्बन्धभूतेन सत्तानं इधबुद्धिवोहारा जायन्ति। सो गोविसाणानं विय अविसुं सहसिद्धानं सम्बन्धो समवायो। खाणुसेनानं विय पन विसुंसिद्धानं सम्बन्धो संयोगो। तीसु अणूसु तिअणुकं फलं समवेतं एकीभूतमिव सम्बन्धन्ति योजना। ‘‘समवेत’’न्ति एतस्स ‘‘एकीभूतमिव सम्बन्ध’’न्ति इदं अत्थविवरणम्। महापरिमाणन्ति महन्तपरिमाणं महापथवीआदिकं एकं फलं, यं ते ‘‘कारियं द्रब्य’’न्ति वदन्ति। येहि कारणेहि आरद्धं कारियद्रब्यं, तदन्तोगधानि एव तानि कारणानि मञ्ञन्तीति आह ‘‘अत्तनो अन्तोगधेहि कारणेही’’ति। सति समवाये हेतुम्हि फलं समवेतन्ति फले हेतु सिया, तं नत्थीति दस्सेन्तो आह ‘‘समवायाभावा फले हेतु नत्थीति हेतुसुञ्ञं फल’’न्ति।
आहारभेदेति कबळीकारादिआहारविसेसे। तप्पच्चयधम्मभेदेति अज्झोहरणीयवत्थुसळायतनअविज्जाअभिसङ्खारसङ्खाते तेसं पच्चयभूतधम्मविसेसे, ओजट्ठमकरूपवेदनापटिसन्धिविञ्ञाणनामरूपसङ्खाते वा तन्निब्बत्तधम्मविसेसे, ते पच्चया एतेसं धम्मविसेसानन्ति तप्पच्चयधम्मभेदा । रूपादिआरम्मणवसेन वाति योजना। यानद्वयवसेनाति समथविपस्सनायानद्वयवसेन। किञ्चापि मग्गक्खणे समथविपस्सना युगनद्धाव, यथा पन सुञ्ञतादिसमञ्ञा, एवं समथविपस्सनासमञ्ञापि आगमनतो मग्गस्स सियुन्ति आह ‘‘आगमनवसेन वुत्तो’’ति। यस्स वा पञ्ञिन्द्रियं अधिकं, तस्स मग्गो विपस्सना, इतरस्स समथोति एवमेत्थ अत्थो दट्ठब्बो।
समाधिजाति समाधानट्ठोव। ततो एवाति समाधिअनुगुणकिरियत्ताव।
आदाय ऊहित्वाति गहेत्वा विय तक्केत्वा वितक्केत्वा। द्विन्नन्ति सम्मादिट्ठिसम्मासङ्कप्पानम्। पुरिमकालस्स विय निद्देसो यथा ‘‘एकं खन्धं पटिच्च तयो खन्धा’’ति, ‘‘एकं महाभूतं पटिच्च तयो महाभूता’’ति च।
ओगाहितुन्ति ञाणेन पटिविज्झितुम्। गहेतुं असक्कुणेय्यताय सण्हत्तम्। सुखुमाय पञ्ञाय गहेतब्बताय सुखुमत्तम्। इतीति इमिना कमेनाति अयमत्थोति अधिप्पायेनाह ‘‘इतिसद्देन विजाननक्कमं दस्सेती’’ति। एवं पकारेहीति एवं-सद्देन जोतियमानो एव अत्थो पकार-सद्देन वुच्चतीति ‘‘एवं-सद्देन विजाननकारणभूते नये दस्सेती’’ति वुत्तम्। इतीति वा निदस्सनत्थो। तेन वुत्तप्पभेदे पच्चामसनवसेन निदस्सेति। एवं-सद्दो इदमत्थो। तेन एवं पकारेहीति इदंपकारेहि, ईदिसेहीति अत्थो।
उद्देसवण्णना निट्ठिता।
१. दुक्खसच्चनिद्देसो
जातिनिद्देसवण्णना
१९०. ‘‘जातिआदिनिद्देसे’’ति इमिना ‘‘तत्था’’ति पदस्स अत्थं वदति। दुक्खमातिकाति दुक्खदुक्खादीनं दुक्खविसेसानं उद्देसो। पदद्वयेति ‘‘परियायदुक्खं, निप्परियायदुक्ख’’न्ति एतस्मिं पदद्वये।
दुक्खत्तायेवाति निप्परियायदुक्खतं वदति। सभावेन नामं विसेसेतीति अन्वत्थसञ्ञतं दस्सेति। पुरिमेन सभावदुक्खवाचकेन दुक्खसद्देन। सो हि विसेसनं अवच्छेदकभावतो पच्छिमं सङ्खारदुक्खट्ठं विसेसेति। सो हि निवत्तेतब्बगहेतब्बसाधारणत्ता अवच्छिन्दितब्बो। तेनाति विपरिणामअधिट्ठानादिपकारविसेसेन।
देसेतब्बस्स अत्थस्स सङ्खिपनं इध सङ्खेपो, सो च तब्बिभागानं साधारणभावोति आह ‘‘सङ्खेपो सामञ्ञ’’न्ति। अन्तोकरित्वाति अन्तोगधे कत्वा, सङ्गहेत्वा वा। उभयथापीति सङ्खेपतोपि वित्थारतोपि। साधारणभागानं विभजनं विभागो, वित्थारोति आह ‘‘वित्थारो पन विसेसो’’ति। विसेसन्तरनिवत्तकोति विभागन्तरासङ्गाहको।
१९१. अपरत्थाति भुम्मवचनं सामिअत्थे यथा ‘‘सब्बत्थ पादक’’न्ति आह ‘‘सामिअत्थेपि हि अपरत्थसद्दो सिज्झती’’ति। सिद्धि पन ‘‘इतराहिपि दिस्सती’’ति इमिना वेदितब्बा। यस्मा च एवं सद्दो सम्भवति, तस्मा पाळियं सामिवसेन वुत्तं अट्ठकथायं भुम्मवसेन दस्सितन्ति दीपेन्तो ‘‘तेसं तेसन्ति वा’’तिआदिमाह। अपरस्साति अपरस्स सत्तस्स। मनुस्सादिभेदो उपपत्तिभवो गति, तब्बिसेसभूता खत्तियादिसामञ्ञाधिट्ठाना खन्धा जातीति दस्सेन्तो ‘‘पञ्चगतिवसेना’’तिआदिमाह।
तिणाकारोति तिणविकप्पो, तिणविसेसोति अत्थो। एवन्ति निदस्सने। तेन वुत्तप्पकारं पठमं विञ्ञाणपातुभावं पच्चामसति। तदुपादायाति ततो पट्ठाय। अरियभावकरणत्ताति अरियभावकारणत्ता। करोतीति हि करणम्। अरियसदिसत्ता वा अरियसीलम्। पुथुज्जनकल्याणकानम्पि हि चतुपारिसुद्धिसीलं अरियसीलसदिसम्। आकारविकाराति उप्पज्जनादिआकारविकतियो। सहुप्पादकाति उप्पादसहिता उप्पादावत्था खन्धा। आयतनवसेनाति परिपुण्णापरिपुण्णायतनवसेन। योनिवसेनाति अण्डजादियोनिवसेन। एकेकेनेव पदेनाति यथा दुतियनये जातिआदिपदेसु द्वीहि द्वीहि पदेहि परिपुण्णापरिपुण्णायतनयोनिविभागेन सब्बसत्ते परियादियित्वा जाति दस्सिता, न एवमिध। इध पनेतेसु एकेकेनेव पदेन अविभागतो सब्बसत्ते परियादियित्वा। उभयत्थाति पुरिमपच्छिमनयेसु भावनिद्देसोव युत्तो। अनभिहिते विभत्तिविधानं, नाभिहितेति। पाकटा निब्बत्तीति अभिब्यत्ता निब्बत्ति।
द्विन्नं द्विन्नन्ति एकवोकारभवे रूपायतनधम्मायतनवसेन द्विन्नं, चतुवोकारभवे मनायतनधम्मायतनवसेन द्विन्नम्। सेसेति पञ्चवोकारभवे। पञ्चन्नन्ति चक्खुसोतमनोरूपधम्मायतनवसेन पञ्चन्नम्। तानि हि रूपभवे पञ्चवोकारे उपपत्तिक्खणे उप्पज्जन्ति। कामधातुयं पटिसन्धिक्खणे उप्पज्जमानानन्ति योजना। विकलाविकलिन्द्रियानन्ति अपरिपुण्णपरिपुण्णायतनानं सत्तानम्। इन्द्रियवसेनेव हि आयतनानं वेकल्लं इच्छितब्बम्। तत्थ विकलिन्द्रियस्स सत्तन्नं नवन्नं दसन्नं पुनपि दसन्नं, इतरस्स एकादसन्नं आयतनानं वसेन सङ्गहो वेदितब्बो। सत्तन्नन्ति कायमनोरूपगन्धरसफोट्ठब्बधम्मायतनवसेन सत्तन्नम्। गब्भसेय्यकञ्हि सन्धायेतं वुत्तम्। नवन्नन्ति चक्खुसोतसद्दायतनवज्जानं नवन्नम्। अन्धबधिरवसेन हिदं वुत्तम्। दसन्नन्ति चक्खुसद्दवज्जानम्। पुन दसन्नन्ति सोतसद्दवज्जानम्। अन्धवसेन, बधिरवसेन चेतं द्वयं वुत्तम्। एकादसन्नन्ति सद्दवज्जानम्।
तंदुक्खभावोति परियायदुक्खभावो। तत्थ निब्बत्तिनिवारणेनाति उप्पलपदुमादीसु उप्पत्तिपटिक्खेपेन अभावकथनेन। दुक्खुप्पत्तिकारणेति दुक्खुप्पत्तिया हेतुभूते दुक्खुप्पत्तिट्ठाने।
मरणनिद्देसवण्णना
१९३. खन्धभेदस्साति खन्धविनासस्स। सोति खन्धभेदो। पबन्धसमुच्छेदोति पबन्धस्स अच्चन्तसमुच्छेदो। तब्भावतोति सम्मुतिमरणभावतो। तदेकदेसभावतोति तदवयवभावतो। तस्सेव नामन्ति असम्मोहत्थं वुत्तं सब्बस्सापि एककम्मनिब्बत्तजीवितिन्द्रियप्पबन्धविच्छेदभावतो। सम्मुतिमरणमेव हि जातिक्खयमरणं, तं पन जातिक्खयमरणं उपक्कममरणं, सरसमरणन्ति दुविधम्। तत्थ सरसमरणम्पि आयुक्खयमरणं, पुञ्ञक्खयमरणन्ति दुविधम्। एवमेतेसं तदेकदेसता वेदितब्बा। यञ्चेत्थ उपक्कममरणं, तं अकालमरणम्। सरसमरणं कालमरणम्। मरणेन सत्ता यथालद्धअत्तभावेन वियुज्जन्तीति आह ‘‘सम्पत्तिभवक्खन्धेहि वियोजेती’’ति।
कारणत्थोति मूलत्थो। मूलञ्हि ‘‘आदी’’ति वुच्चति ‘‘को चादि कुसलानं धम्मानं? सीलञ्च सुविसुद्धं, दिट्ठि च उजुका’’तिआदीसु (सं॰ नि॰ ५.३६९)। तेनाह ‘‘सन्धिबन्धनच्छेदमूलकन्ति अत्थो’’ति।
फलकिरियागब्भा ईदिसी हेतुकिरियाति कत्वा वुत्तं ‘‘अन्तोगधा’’ति। ब्यसनस्स हि आपादकेहि आपादनं आपादेतब्बआपत्तिया सहेव सिज्झतीति।
सोकनिद्देसवण्णना
१९४. सुखं हिनोति पवत्तति एतेनाति सुखकारणं हितम्। भोगब्यसनादिपदत्थविसेसन्ति भोगब्यसनं, सीलब्यसनन्ति एवं भोगसीलपदानं वसेन अत्थविसेसम्। समासविसेसन्ति ‘‘रोगोयेव ब्यसनं, दिट्ठि एव ब्यसन’’न्ति समानाधिकरणवसेन समासविसेसम्। अन्नपानवत्थयानादि परिभुञ्जितब्बतो भोगोति अधिप्पेतो, सो च धम्मसमूहभावेन। तब्बिनासाति ञातिभोगब्यसनानि वुत्तानीति ते विकारभावेन पञ्ञापेतब्बत्ता पण्णत्तिमत्ता। परिनिप्फन्नं नाम खन्धपञ्चकम्। अतंसभावत्ता पण्णत्ति अपरिनिप्फन्ना, अनिप्फन्ना च होतीति वुत्तं ‘‘अपरिनिप्फन्नतं सन्धाय अनिप्फन्नानीति आहा’’ति। न हि पण्णत्ति केनचि निप्फादीयति। अञ्ञत्थापि अपरिनिप्फन्ने अनिप्फन्नवोहारो आगतोति दस्सेतुं ‘‘अपरिनिप्फन्नतंयेवा’’तिआदिमाह। कामञ्चेत्थ अपरिनिप्फन्नं ‘‘अनिप्फन्न’’न्ति वुत्तं, ‘‘निप्फन्न’’न्ति पन न परिनिप्फन्नमेव वुच्चति, नापि सब्बो सभावधम्मोति दस्सेन्तो ‘‘खन्धविभङ्गे चा’’तिआदिमाह। निप्फन्नता वुत्ताति सम्बन्धो। अनिप्फन्नता सभावधम्मत्तेपि केनचि न निप्फादीयतीति कत्वा।
सङ्कुचितं चिन्तनन्ति पीतिसोमनस्सपटिपक्खतो, दोससम्पयोगतो च आरम्मणे अनभिरतिप्पवत्तिमाह। अन्तो अत्तनो निस्सयस्स निद्दहनवसेन वा झानं चिन्तनं अन्तोनिज्झानम्। सतिपि अनुसोचनभावे अत्तनो कताकतकुसलाकुसलविसयो मनोविलेखभूतो विप्पटिसारो कुक्कुच्चं, यथावुत्तअन्तोनिज्झानं सोकोति उभिन्नं विसेसो वेदितब्बो।
‘‘मनोद्वारजवनक्खणे’’ति परिब्यत्तमन्तोनिज्झानं सन्धायाह, इतरं पन पञ्चद्वारजवनेसुपि लब्भतेव। तेनाह ‘‘कायविञ्ञाणादी’’तिआदि। दोमनस्सस्साति असोचनाकारस्स दोमनस्सस्स, सोचनाकारस्सापि वा नानावीथिकस्स। तम्पि हि दुक्खमेवाति। अञ्ञथाति मनोद्वारजवने एव गहिते। तत्थाति कायवत्थुकमनोद्वारिकेसु।
परिदेवनिद्देसवण्णना
१९५. आदेवनसद्दं कत्वाति आदेवित्वा, विलपित्वाति अत्थो। पुग्गलस्स सम्भमभावोति यस्स सत्तस्स उप्पज्जति, तस्स अनवट्ठानभावो। सम्भमं वा अब्भन्तरगतं तस्स पच्चुपट्ठापेति पाकटभावकरणेनाति सम्भमपच्चुपट्ठानो।
मुट्ठीहि पोथनादीनि मुट्ठिपोथनादीनि।
येन दोमनस्सेन। पुब्बे वुत्तदुक्खतोति ‘‘अत्तनो खन्धं मुट्ठीहि पोथेती’’तिआदिना वुत्तदुक्खतो। तंनिदानन्ति परिदेवनिदानम्।
दुक्खदोमनस्सनिद्देसवण्णना
१९६-७. कायदुक्खाभिभूतस्स पतिकाराभिलासाय तादिसदुक्खावहपयोगकालादीसु कायिकदुक्खस्स तदुपनिस्सयता वेदितब्बा। एतेन दुक्खेनाति अनाथताहत्थपादच्छेदनादिदुक्खेन।
उपायासनिद्देसवण्णना
१९८. दुक्खट्ठाननिसज्जादीनि दुक्खट्ठानादीनि। दोमनस्सस्स वत्थु होति उपायासोति सम्बन्धो।
अप्पियसम्पयोगनिद्देसवण्णना
१९९. अञ्ञसापेक्खसद्दो असमत्थसमासोति तं दस्सेति ‘‘येन समासो, न तस्सायं पटिसेधको अ-कारो’’ति।
पच्छिमद्वयन्ति ‘‘समोधानं मिस्सीभावो’’ति इदं पदद्वयम्। तदत्थवसेनाति समोधानत्थस्स, मिस्सीभावत्थस्स च वसेन सङ्खारेसु लब्भति। आगतेहि च तेहि सङ्खारेहि पुग्गलस्स संयोगो होतीति योजना।
तंगहणमत्तन्ति आपाथगतारम्मणग्गहणमत्तम्।
इच्छानिद्देसवण्णना
२०१. तं कालन्ति चुतिचित्तनिरोधतो उद्धं कालम्। ‘‘यम्पी’’ति यं-सद्दो करणत्थे पच्चत्तन्ति येनपीति अत्थो वुत्तो। ‘‘यं इच्छ’’न्ति यं-सद्दो यदा इच्छापेक्खो, तदा ‘‘न लभती’’ति एत्थ अलाभपधानाभावतो इच्छा विसेसीयतीति आह ‘‘अलाभविसिट्ठा इच्छा वुत्ता होती’’ति। ‘‘इच्छं न लभति य’’न्ति एवं किरियापरामसनभूतो यं-सद्दो यदा ‘‘न लभती’’ति एतं अपेक्खति, तत्थ गुणभूता इच्छा, पधानभूतो अलाभोति आह ‘‘तदा इच्छाविसिट्ठो अलाभो वुत्तो होती’’ति।
हिरोत्तप्परहिता छिन्निका, धुत्तिकाति वुच्चन्तीति आह ‘‘छिन्नभिन्नगणेनाति निल्लज्जेन धुत्तगणेना’’ति। कप्पटिका सिब्बितपिलोतिकधारिनो।
अलब्भनेय्यइच्छन्ति अलब्भनेय्यवत्थुस्मिं इच्छम्।
उपादानक्खन्धनिद्देसवण्णना
२०२. तादिसस्स वत्थुनो सब्भावाति सामञ्ञतो अनवसेसग्गहणं सन्धायाह।
अतिपाकटेन अति विय पकासेन दुक्खेनाति अत्थो।
दुक्खसच्चनिद्देसवण्णना निट्ठिता।
२. समुदयसच्चनिद्देसवण्णना
२०३. मनो वियाति मनो-सद्दस्स विय। इक-सद्देनाति ‘‘पोनोभविका’’ति एत्थ इक-सद्देन। गमियत्थत्ताति ञापितत्थत्ता। करणसीलता हि इध सीलत्थो, सो च इक-सद्देन वुच्चतीति किरियावाचकस्स करणसद्दस्स अदस्सनं अप्पयोगो। वुत्तत्थानञ्हि अप्पयोगो। सति पच्चयन्तरसमवाये पुनब्भवस्स दायिका, तदभावे अदायिकाति वुत्ताति आह ‘‘अदायिकापि पुनब्भवं देतिच्चेवा’’ति तंसभावानतिवत्तनतो। तेनेवाह ‘‘समानसभावत्ता, तदानुभावत्ता चा’’ति। तत्थ सभावो तण्हायनम्। आनुभावो पच्चयसमवाये फलनिप्फादनसमत्थता। इतरेसूति अवसिट्ठकिलेसादीसु। पवत्तिविपाकदायिनो कम्मस्स सहायभूता तण्हा ‘‘उपधिवेपक्का’’ति अधिप्पेताति आह ‘‘उपधिम्हि यथानिब्बत्ते’’तिआदि। यथानिब्बत्तेति अत्तनो पच्चयेहि निब्बत्तप्पकारे। नन्दनं संउप्पिलावनं अभितस्सनम्। रञ्जनं वत्थस्स विय रङ्गजातेन चित्तस्स विपरिणामनं, रमापनं वा। रागसम्बन्धेनाति रागपदसम्बन्धेन ‘‘उप्पन्नस्सा’’ति पुल्लिङ्गवसेन वुत्तम्। रूपारूपभवरागो विसुं वक्खतीति एत्थ वक्खति-किरियापदं कम्मत्थे वेदितब्बम्।
‘‘सवत्थुकं चक्खु’’न्ति इमिना सकलं चक्खुदसकमाह, दुतियेन ससम्भारचक्खुम्। छिद्दन्ति कण्णस्स छिद्दपदेसम्। कण्णबद्धन्ति कण्णपाळि। वण्णसण्ठानतो रत्तकम्बलपटलं विय, किच्चतो मुदुसिनिद्धमधुररसदं मञ्ञन्ति। सामञ्ञेन गहिताति विसयेन अविसेसेत्वा गहिता। विसयविसिट्ठाति चक्खादिविसयविसिट्ठा। एत्थ उप्पज्जतीति समुदायावयवेहि विय सामञ्ञविसेसेहि न नानत्तवोहारो न होति यथा ‘‘रुक्खो सिंसपा’’ति। न हि सब्बो रुक्खो सिंसपा। तस्मा किरियाभेदसब्भावतो ‘‘सयाना भुञ्जन्ति सधना’’तिआदीसु विय ‘‘उप्पज्जमाना’’ति एत्थ किरियाय लक्खणता, इतरत्थ लक्खितब्बता च वुत्ता। यदि उप्पज्जमाना होतीति अनिच्छितत्ता सासङ्कं उप्पादकिरियाय अत्थिभावमाह। तेन उप्पादे सतीति अयमेतस्स अत्थोति ‘‘उप्पज्जमाना’’ति एत्थ उप्पादो हेतुभावेन वुत्तो, इतरो च तस्स फलभावेनाति आह ‘‘सो हि तेन उपयोजितो विय होती’’ति। उप्पज्जमानाति वा तण्हाय तत्थ उप्पज्जनसीलता उप्पज्जनसभावो, उप्पज्जनसमत्थता वा वुत्ता। तत्थेव चस्सा उप्पज्जनसीलता सक्कायतो अञ्ञस्मिं विसये पवत्तिया अभावतो, समत्थता पच्चयसमवायेन, अञ्ञथा असमत्थता, यतो कदाचि न उप्पज्जति। निविसमाना निविसतीति एत्थापि इमिना नयेन अत्थो वेदितब्बोति।
समुदयसच्चनिद्देसवण्णना निट्ठिता।
३. निरोधसच्चनिद्देसवण्णना
२०४. तण्हाय विरज्जनं हलिद्दिरागस्स विय पलुज्जनन्ति कत्वा आह ‘‘खयगमनवसेना’’ति। विच्छिन्नं निरुज्झनन्ति वुत्तं ‘‘अप्पवत्तिगमनवसेना’’ति। चजनं छड्डनं, हापनं वाति आह ‘‘अनपेक्खताय चजनवसेन, हानिवसेन चा’’ति।
तदप्पवत्ति वियाति तस्सा तित्तअलाबुवल्लिया अप्पवत्ति विय। अप्पवत्तिहेतुभूतम्पि निब्बानं तण्हाय अप्पवत्ति विय गय्हतीति आह ‘‘तदप्पवत्ति विया’’ति यथा ‘‘रागक्खयो’’ति (सं॰ नि॰ ४.३१५, ३३०)। अप्पवत्तिभूतन्ति तण्हाय अप्पवत्तिया पत्तं, पत्तब्बन्ति अत्थो। निब्बानं आगम्म निरुद्धायपि तण्हाय पियरूपसातरूपेसु निरुद्धाति वत्तब्बतादस्सनत्थं वुत्ताति योजना। एत्थ च यस्मा मग्गो, निब्बानञ्च तण्हाय समुच्छेदसाधनं, तस्मा ‘‘पुरिमा वा उपमा’’तिआदिना उपमाद्वयं उभयत्थ यथाक्कमं योजितं, उभयट्ठानियं पन उभयत्थापि लब्भतेव।
निरोधसच्चनिद्देसवण्णना निट्ठिता।
४. मग्गसच्चनिद्देसवण्णना
२०५. तित्थियेहि कप्पितस्स मग्गस्स पकतिपुरिसन्तरञाणादिकस्स। अरियं लभापेतीति अरियं सामञ्ञफलं लभापेति।
तब्बिपक्खविरतिसभावाति तस्सा सम्मावाचाय विपक्खतो मिच्छावाचाय विरतिसभावा। भेदकरमिच्छावाचा पिसुणवाचा, सब्बापि वा मिच्छावाचा विसंवादनादिवसेन भेदकरीति आह ‘‘भेदकरमिच्छावाचापहानेना’’ति। विसंवादनादिकिच्चताय हि लूखानं अपरिग्गाहकानं मुसावादादीनं पटिपक्खभूता सिनिद्धभावेन परिग्गाहकसभावा सम्मावाचा तप्पच्चयसुभासितसम्पटिग्गाहके जने, सम्पयुत्तधम्मे च परिग्गण्हन्ती पवत्ततीति परिग्गहलक्खणा। तेनाह ‘‘जने, सम्पयुत्ते च परिग्गण्हनकिच्चवती’’ति। चीवरकम्मादिको तादिसो पयोगो। कातब्बं चीवररजनादिकम्। निरवज्जसमुट्ठापनकिच्चवाति निरवज्जस्स कत्तब्बस्स, निरवज्जाकारेन वा समुट्ठापनकिच्चवा। सम्पयुत्तधम्मे च समुट्ठापेन्तोति एत्थ समुट्ठापनं मिच्छाकम्मन्तपटिपक्खभूतस्स अत्तनो किच्चस्स अनुगुणभावेन सम्पयुत्तानं पवत्तनमेव, उक्खिपनं वा नेसं कायिककिरियाय भारुक्खिपनं विय। सम्पयुत्तधम्मानं, आजीवस्सेव वा विसोधनं वोदापनम्।
दिट्ठेकट्ठाति दिट्ठिया सहजपहानेकट्ठा, पठममग्गसम्मादिट्ठिवसेनेव तं वेदितब्बम्। ‘‘दिट्ठेकट्ठअविज्जादयो’’तिपि पाठो। एतस्मिं पक्खे चतुमग्गसम्मादिट्ठिया सङ्गहो कतो होति। उपरिमग्गसम्मादिट्ठिया पन दिट्ठिट्ठाने तंतंमग्गवज्झो मानो गहेतब्बो। सो हि ‘‘अह’’न्ति पवत्तिआकारतो दिट्ठिट्ठानियो। पकासेतीति किच्चपटिवेधेन पटिविज्झति। तेनेव हि अङ्गेनाति तेनेव सम्मादिट्ठिसङ्खातेन मग्गङ्गेन। तथापवत्तितेन करणभूतेन, तेन वा कारणेन। अङ्ग-सद्दो हि कारणत्थोपि होतीति। तत्थाति मग्गे, मग्गचित्तुप्पादे वा।
इमस्सेवाति अरियमग्गपरियापन्नस्सेव। यदिपि विरमितब्बतो विरमन्तस्स चेतनापि लब्भतेव, विरतिया एव पन तदा पधानभावोति आह ‘‘विरमणकाले वा विरतियो’’ति। सुभासितादीति असम्फप्पलापादि। आदि-सद्देन अपिसुणादि सङ्गहिता। भासनादीति एत्थ पन कायसुचरितादि। अमग्गङ्गत्ताति अमग्गसभावत्ता। तमेव चेतनाय अमग्गसभावतं दस्सेतुं ‘‘एकस्स ञाणस्सा’’तिआदि वुत्तम्। तत्थ सम्मावाचादिकिच्चत्तयं नाम मिच्छावाचादीनं तिण्णं पापधम्मानं समुच्छिन्दनं, मग्गचेतना च तंसभावा न होतीति न तस्सा मग्गक्खणे सम्मावाचादिभावसिद्धि। तंसिद्धियन्ति किच्चत्तयसिद्धियम्। यथा पनस्सा पुब्बभागे सुभासितवाचादिभावो, एवं मग्गक्खणेपि सिया। एवं सन्ते यथा तत्थ एकस्स सम्मासङ्कप्पस्स तिकिच्चता, सम्मादिट्ठिआदीनञ्च एकेकानं चतुकिच्चता, एवं एका मग्गचेतना सम्मावाचादिकिच्चत्तयस्स साधिका भवेय्य, तथा च सति मग्गे सम्मावाचादीनि तीणि अङ्गानि न भवेय्युं, छळङ्गिको च अरियमग्गो सियाति तयिदमाह ‘‘एकाय चेतनाया’’तिआदिना। यस्मा पनेतं नत्थि, तस्मा मग्गपच्चयतावचनतो च न चेतनाय मग्गभावोति मग्गक्खणे विरतियोव सम्मावाचादयो।
ब्रूहनं सुखम्। सन्तसुखं उपेक्खा। सा हि ‘‘उपेक्खा पन सन्तत्ता, सुखमिच्चेव भासिता’’ति (विसुद्धि॰ २.६४४; विभ॰ अट्ठ॰ २३२) वुत्ता। वितक्कादीनन्ति तेयेव अभिनिरोपनादयो पाकटपरियायेन वुत्ता।
वचीसङ्खारभावतो वचीभेदस्स उपकारको वितक्को। ‘‘सावज्जा…पे॰… उपकारको एवा’’ति इमिना वचीभेदतं समुट्ठापकचेतनानं विय विरतियापि विसेसपच्चयो वितक्कोति दस्सेति। वचीभेदनियामिका वाचाति वचीदुच्चरितविरतिमाह। सा हि सम्मावाचाभूता मिच्छावाचासु संयमिनी। तत्थ यथा विसंवादनादिमिच्छावाचतो अविरतो मिच्छाकम्मन्ततोपि न विरमतेव। यथाह – ‘‘एकं धम्मं…पे॰… अकारिय’’न्ति (ध॰ प॰ १७६)। तथा अविसंवादनादिना सम्मावाचाय ठितो सम्माकम्मन्तम्पि पूरेतियेवाति आह ‘‘वचीभेद…पे॰… उपकारिका’’ति। धम्मानं पवत्तिनिट्ठाभावतो यथा गतीति निब्बत्ति वुच्चति, एवं पवत्तिभावतो रसलक्खणानिपीति आह ‘‘किच्चादिसभावे वा’’ति।
अभिनन्दनन्ति तण्हादिवसेन अभिनन्दनम्।
वाचुग्गतकरणं उग्गहो, अत्थपरिपुच्छनं परिपुच्छाति तदुभयं सवनाधीनन्ति आह ‘‘सवनञाणे एव अवरोधं गच्छन्ती’’ति। ञाणेन परिच्छिन्दित्वा गहणं परिग्गण्हनम्।
तस्साति पयोगस्स।
सोति कामवितक्कप्पवत्तिया कारणभूतो सुभनिमित्ते अयोनिसोमनसिकारो। तस्साति कामवितक्कस्स। गतं गमनं पवत्ति, तस्स उपायोति गतमग्गो।
पहातब्बएकत्तन्ति पहातब्बतासामञ्ञम्।
मग्गभावेन चतुब्बिधम्पि एकत्तेनाति सोतापत्तिमग्गादिवसेन चतुब्बिधम्पि मग्गभावेन एकत्तेन सामञ्ञतो गहेत्वा ‘‘अस्सा’’ति एकवचनेन वुत्तन्ति अत्थो। सब्बस्स मग्गस्स अञ्ञमञ्ञं सदिसता, तथा असदिसता च एकच्चसदिसता च झानङ्गवसेन सब्बसदिससब्बासदिसएकच्चसदिसता, सो एव विसेसोति योजेतब्बम्। विपस्सनानियामं धुरं कत्वा आहाति सम्बन्धो। इध पनाति इमिस्सा सम्मोहविनोदनियम्। सम्मसि…पे॰… निवत्तनतोति पठमत्थेरवादं वदन्तो तदज्झासयं पुरक्खत्वा वदतीति अधिप्पायेन वुत्तम्। इतरथा इतरवादापेत्थ दस्सिता एवाति। पादकज्झाननियामन्ति पादकज्झाननियामं धुरं कत्वा आहाति योजना। ‘‘विपस्सना …पे॰… दट्ठब्बो’’ति कस्मा वुत्तम्। न हि तस्सा इध पटिक्खेपता अत्थि। तथा हि वुत्तं ‘‘केचि वुट्ठानगामिनिविपस्सना नियामेतीति वदन्ती’’ति? नयिदमेवम्। इधापीति इध पादकज्झाननियामेपि विपस्सनानियामो न पटिक्खित्तोति अयञ्हेत्थ अत्थो। तेनेवाह ‘‘साधारणत्ता’’ति। ‘‘इध पना’’ति इमिनापि पठमत्थेरवादो सङ्गहितोति वेदितब्बो। यदि एवं कस्मा विपस्सनानियामो विसुं गहितोति? वादत्तयाविधुरतादस्सनत्थम्। अञ्ञे चाचरियवादाति सम्मसितज्झानपुग्गलज्झासयवादा।
‘‘आरुप्पे तिकचतुक्कज्झानं…पे॰… न लोकिय’’न्ति इदं थेरवादे आगतं पोराणट्ठकथायं तन्तिं कत्वा ठपितन्ति अट्ठसालिनियं सङ्गहेत्वा वुत्तन्ति आह ‘‘वुत्तं अट्ठसालिनियन्ति अधिप्पायो’’ति। येसूति पच्छिमज्झानवज्जानि सन्धाय वदति। तत्थ हि अरूपुप्पत्तियं संसयो, न इतरस्मिम्। ‘‘चतुक्कपञ्चकज्झान’’न्ति वुत्ते अविसेसतो सासवानासवं अपेक्खीयति, निवत्तेतब्बगहेतब्बसाधारणवचनेनेत्थ सासवतो अवच्छिन्दनत्थं ‘‘तञ्च लोकुत्तर’’न्ति वत्वा निवत्तितधम्मदस्सनत्थं ‘‘न लोकिय’’न्ति वुत्तन्ति दस्सेन्तो आह ‘‘समुदायञ्च…पे॰… आहा’’ति। इतरथा ब्यभिचाराभावतो ‘‘लोकुत्तर’’न्ति विसेसनं निरत्थकं सिया। तयो मग्गाति दुतियमग्गादयो। तज्झानिकन्ति तिकचतुक्कज्झानिकं सोतापत्तिफलादिम्। अञ्ञझानिकापीति तिकचतुक्कज्झानतो अञ्ञझानिकापि चतुक्कज्झानिकापि मग्गा उप्पज्जन्ति। पि-सद्देन तज्झानिकापि तिकचतुक्कज्झानिकाति अत्थो। यदि एवं चतुवोकारभवेपि पञ्चवोकारभवे विय मग्गस्स तिकचतुक्कज्झानिकभावे केनस्स झानङ्गादिनियामोति आह ‘‘झानङ्गादिनियामिका पुब्बाभिसङ्खारसमापत्ती’’ति। पुब्बाभिसङ्खारसमापत्तीति च पादकभूता अत्तना अतिक्कन्तधम्मविरागभावेन विपस्सनाय पुब्बाभिसङ्खारकारी अरूपसमापत्ति, फलसमापत्ति वा। तेनाह ‘‘पादक’’न्ति। न सम्मसितब्बाति न सम्मसितब्बा समापत्ति झानङ्गादिनियामिका सम्मसितब्बानं तिकचतुक्कज्झानानं तत्थ अनुप्पज्जनतो, इतरत्थ च विसेसाभावतो। फलस्सपीति चतुत्थपञ्चमज्झानिकफलस्सपि।
दुक्खञाणादीनन्ति दुक्खसमुदयञाणानम्। तंतंकुसलारम्मणारम्मणत्ताति कामावचरादीसु येन येन कुसलेन सद्धिं नेक्खम्मसङ्कप्पादयो उप्पज्जन्ति, तस्स तस्स कुसलस्स आरम्मणं आरम्मणं एतेसन्ति तंतंकुसलारम्मणारम्मणा , तब्भावतो। तंतंविरमितब्बादिआरम्मणत्ताति विसंवादनवत्थुआदिआरम्मणत्ता। वीतिक्कमितब्बतो एव हि विरतीति। ‘‘अङ्गान’’न्ति इदं ‘‘नेक्खम्मसङ्कप्पादीन’’न्ति एत्थापि योजेतब्बं अवयवेन विना समुदायाभावतो। विसेसपच्चयोति भिन्नसीलस्स, अपरिसुद्धसीलस्स वा सम्मप्पधानासम्भवतो समाधानस्स विय वायामस्स सीलं विसेसपच्चयो। अयञ्च अत्थो यदिपि पुरिमसिद्धसीलवसेन युत्तो, सहजातवसेनापि पन लब्भतेवाति दस्सेन्तो ‘‘सम्पयुत्तस्सापी’’ति आह। सहजमेव चेत्थ अधिप्पेतन्ति आह ‘‘सम्पयुत्तस्सेव चा’’तिआदि। सम्मोसो पमादो, तप्पटिपक्खो असम्मोसो अप्पमादो, सो चित्तस्स आरक्खाति आह ‘‘चेतसो रक्खितता’’ति।
सीलक्खन्धो चाति च-सद्देन समाधिक्खन्धो च। खन्तिप्पधानत्ता सीलस्स अदोससाधनता, नीवरणजेट्ठकस्स कामच्छन्दस्स उजुविपच्चनीकभावतो समाधिस्स अलोभसाधनता दट्ठब्बा। सासनन्ति पटिवेधसासनं, ‘‘सासनब्रह्मचरिय’’न्ति च वदन्ति।
मग्गसच्चनिद्देसवण्णना निट्ठिता।
सुत्तन्तभाजनीयवण्णना निट्ठिता।
२. अभिधम्मभाजनीयवण्णना
२०६-२१४. ‘‘परिञ्ञेय्यभावरहिते एकन्तपहातब्बे’’ति कस्मा वुत्तं, ननु तण्हायपि चक्खादीनं विय तण्हावत्थुतावचनेन परिञ्ञेय्यता वुत्ता। यथाह ‘‘रूपतण्हा लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसती’’तिआदि (दी॰ नि॰ २.४००; म॰ नि॰ १.१३३; विभ॰ २०३)। तप्पटिबद्धसंकिलेसप्पहानवसेन समतिक्कमितब्बता हि परिञ्ञेय्यता। एकन्तपहातब्बता च न तण्हाय एव, अथ खो अवसेसानं संकिलेसधम्मानम्पि। तथा हि तेसं सब्बसो अच्चन्तप्पहायिका दस्सनभावनाति? सच्चमेतं, तथापि यथा ‘‘दुक्खं अरियसच्चं परिञ्ञेय्य’’न्ति (सं॰ नि॰ ५.१०९९) तण्हावज्जे उपादानक्खन्धपञ्चके परिञ्ञेय्यभावो निरुळ्हो, न तथा तण्हाय, तण्हाय पन ‘‘यायं तण्हा पोनोभविका’’तिआदिना (विभ॰ २०३; दी॰ नि॰ २.४००; म॰ नि॰ १.९१, ४६०; सं॰ नि॰ ५.१०८१; महाव॰ १४; पटि॰ म॰ १.३४) समुदयभावो विय सातिसयं पहातब्बभावो निरुळ्होति दस्सेतुं ‘‘परिञ्ञेय्यभावरहिते एकन्तप्पहातब्बे’’ति वुत्तम्। यस्स असङ्गहितो पदेसो अत्थि, सो सप्पदेसो, एकदेसोति अत्थो। तत्थाति अरियसच्चसद्दे। समुदयोति समुदयत्थो। ‘‘निप्पदेसतो समुदयं दस्सेतु’’न्ति समुदयस्सेवेत्थ गहणे कारणं दस्सेतुं ‘‘दुक्खनिरोधा पना’’तिआदि वुत्तम्। तत्थ दुक्खनिरोधाति दुक्खं, निरोधो च। अरियसच्चदेसनायन्ति अरियसच्चदेसनायम्पि सच्चदेसनायं विय। धम्मतोति देसेतब्बधम्मतो निप्पदेसा एव। ‘‘अवसेसा च किलेसा’’तिआदिना देसनाभेदो एव हि तत्थ विसेसो। तेनाह ‘‘न हि ततो अञ्ञो’’तिआदि। अपुब्बो नत्थीति धम्मतो अपुब्बो नत्थीति अत्थो। तस्साति समुदयस्स। सब्बत्थ तीसुपि वारेसूति अट्ठङ्गिकपञ्चङ्गिकसब्बसङ्गाहिकभेदेसु महावारेसु, तदन्तोगधेसु च पञ्चसु कोट्ठासेसु। अपुब्बस्साति ‘‘अवसेसा च किलेसा’’तिआदिना तण्हाय अपुब्बस्स। अवसिट्ठकिलेसादीनञ्हि समुदयतावचनं इध अपुब्बदस्सनम्। तस्स यदिपि दुतियततियवारेसु विसेसो नत्थि, पञ्चसु पन कोट्ठासेसु उपरूपरि अपुब्बं दस्सितन्ति कत्वा एवं वुत्तम्। तञ्हि समुदयविसेसदस्सनं, इतरं पन मग्गविसेसदस्सनम्। तस्स च धम्मतो अपुब्बाभावो दस्सितोयेव। यदि एवं दुतियादिकोट्ठासेसु, पठमकोट्ठासेपि वा कस्मा तण्हा गहिताति आह ‘‘अपुब्बसमुदयदस्सनत्थायपि ही’’तिआदि। केवलायाति तदञ्ञकिलेसादिनिरपेक्खाय। देसनावसेन न वुत्तोति न धम्मवसेनाति अधिप्पायो। तस्मा दुक्खादीनि तत्थ अरियसच्चदेसनायं सप्पदेसानि दस्सितानि होन्ति परियायेनाति दट्ठब्बम्। अभिधम्मदेसना पन निप्परियायकथाति कत्वा अट्ठकथायं ‘‘निप्पदेसतो समुदयं दस्सेतुं’’इच्चेव वुत्तम्। पच्चयसङ्खातन्ति पच्चयाभिमतं पच्चयभूतं, पच्चयकोट्ठासं वा।
तेसन्ति कुसलधम्मानम्। पच्चयानं पहानवसेनाति हेतुनिरोधेन फलनिरोधं दस्सेति, तप्पटिबद्धकिलेसप्पहानेन वा कुसलानं पहानं वुत्तम्। यथा ‘‘धम्मापि वो, भिक्खवे, पहातब्बा’’ति (म॰ नि॰ १.२४०)। इति परियायतो कुसलानं पहानं वुत्तं, न निप्परियायतो तदभावतोति आह ‘‘न हि कुसला पहातब्बा’’ति। यथा च कुसलधम्मेसु, अब्याकतधम्मेसुपि एसेव नयो। निरोधन्ति असङ्खतधातुम्। अप्पवत्तिभावोति यो निरोधस्स निब्बानस्स तण्हादिअप्पवत्तिहेतुभावो, तं पहानन्ति वुत्तन्ति अत्थो।
कायकम्मादिसुद्धियाति पुब्बभागकायकम्मवचीकम्मआजीवसुद्धिया दूरतरूपनिस्सयतं अरियमग्गस्स दस्सेतीति सम्बन्धो। पञ्चङ्गिकं…पे॰… पवत्ततं दीपेति, न पन अरियमग्गस्स पञ्चङ्गिकत्ताति अधिप्पायो। ञापकनिदस्सनन्ति ञापकभावनिदस्सनं, एतेन ‘‘वचनतो’’ति इदं हेतुअत्थे निस्सक्कवचनन्ति दस्सेति। वचनतोति वा ईदिसस्स वचनस्स सब्भावतो। पटिपदाय एकदेसोपि पटिपदा एवाति अत्थो। निद्दिट्ठो धम्मसङ्गाहकेहि सङ्गायनवसेन।
झानेहि देसनापवेसो ‘‘लोकुत्तरं झानं भावेती’’ति (ध॰ स॰ २७७) झानसीसेन देसनाव। तथा भावनापवेसो। पाळिगमनन्ति पाळिपवत्ति पाठदेसना। यथाविज्जमानधम्मवसेनाति तस्मिं चित्तुप्पादे लब्भमानवितक्कादिधम्मवसेन।
अभिधम्मभाजनीयवण्णना निट्ठिता।
३. पञ्हपुच्छकवण्णना
२१५. तस्साति सुत्तन्तभाजनीयस्स। एवं पनाति ‘‘अपिचेसा सम्मादिट्ठि नाम पुब्बभागे नानाक्खणा नानारम्मणा’’तिआदिप्पकारेन। एवञ्च कत्वाति लोकुत्तरमग्गस्सेव मग्गसच्चभावस्स अधिप्पेतत्ता। तेनाति तेन कारणेन, अरियमग्गस्सेव उद्दिसित्वा निद्दिट्ठत्ताति अत्थो।
पञ्हपुच्छकवण्णना निट्ठिता।
सच्चविभङ्गवण्णना निट्ठिता।