०३. धातुविभङ्गो

३. धातुविभङ्गो
१. सुत्तन्तभाजनीयवण्णना
१७२. अभिधम्मे च आगताति इमस्मिं धातुविभङ्गे अभिधम्मभाजनीयपञ्हपुच्छकेसु, निक्खेपकण्डधम्महदयविभङ्गादीसु च देसनारुळ्हा। यथा पन सुत्तन्ते अभिधम्मे च आगता खन्धादयो सुत्तन्ते देसितनियामेन खन्धविभङ्गादीसु सुत्तन्तभाजनीयवसेन विभत्ता, एवमिधापि चक्खुधातादयो सुत्तन्तभाजनीयवसेन विभजितब्बा सियुम्। तत्थ खन्धादीनं सब्बसङ्गाहको अभिधम्मदेसनाविसिट्ठो सुत्तन्ते आगतो अञ्ञो देसेतब्बाकारो नत्थीति ते रूपक्खन्धादिवसेनेव सुत्तन्तभाजनीये देसिता, धातूनं पन सो अत्थीति ते तिण्णं धातुछक्कानं वसेन इध देसिताति दस्सेन्तो आह ‘‘सुत्तन्तेस्वेव…पे॰… विभत्तन्ति वेदितब्ब’’न्ति। तेनाह अट्ठकथायं ‘‘सब्बा धातुयो छहि छहि धातूहि सङ्खिपित्वा’’ति।
कथं पन छसु छसु धातूसु अट्ठारसन्नं धातूनं समवरोधोति? सभावनिस्सयद्वारारम्मणसम्पयोगसामञ्ञतो। तत्थ पठमछक्के ताव पथवीतेजोवायोधातुयो सभावतो फोट्ठब्बधातु। आपोधातुआकासधातुयो धम्मधातुएकदेसो। विञ्ञाणधातु सत्तविञ्ञाणधातुयो। चतुधातुग्गहणेन चेत्थ तदायत्तवुत्तिका निस्सयापदेसेन, विञ्ञाणधातुया द्वारारम्मणभावेन वा अवसिट्ठा रूपधातुयो समवरुद्धा, विञ्ञाणधातुग्गहणेन तंसम्पयोगतो धम्मधातुएकदेसोति एवं सब्बधातुसमवरोधो दट्ठब्बो। दुतिये छपि धातुयो सभावतो, धम्मायतनेकदेसो, तंसम्पयोगतो सत्तविञ्ञाणधातुयो, यथारहं तेसं निस्सयद्वारारम्मणभावतो अवसिट्ठधातुयो समवरुद्धा। ततियछक्केपि एसेव नयो। एवमेत्थ छसु छसु धातूसु अट्ठारसन्नं धातूनं समवरोधो दट्ठब्बो। तेन वुत्तं ‘‘सब्बा धातुयो छहि छहि धातूहि सङ्खिपित्वा’’ति।
सुञ्ञोति अत्तसुञ्ञो, तेन ससभावताय च इध धातुवोहारोति आह ‘‘सुञ्ञे सभावमत्ते निरुळ्हो धातुसद्दो’’ति। तंतंभूतविवित्तता रूपपरियन्तोव आकासोति येहि विवित्तो, येसञ्च परिच्छेदो, तेहि असम्फुट्ठता तेसं ब्यापकभावे सति न होतीति आह ‘‘चतूहि महाभूतेहि अब्यापितभावो’’ति। परिच्छिन्नवुत्तीनि हि भूतानीति।
१७३. अवयवविनिमुत्तो समुदायो नाम कोचि नत्थीति पुरिमत्थं असम्भावेन्तो ‘‘द्वे एव वा’’तिआदिना समुदायेन विना दुतियत्थमाह। पच्चत्तं अत्तनि जाततन्ति पाटिपुग्गलिकतम्।
पाटियेक्को कोट्ठासोति वा लोमादिइतरकोट्ठासेहि असम्मिस्सो विसुं एको पथवीकोट्ठासोति अत्थो।
पयोगन्ति भावनापयोगम्। वीरियन्ति भावनानिप्फादकं उस्साहम्। आयूहनन्ति तादिसं चेतनम्।
धातुपटिक्कूलवण्णमनसिकारानन्ति धातुमनसिकारपटिक्कूलमनसिकारवण्णमनसिकारानम्। अब्यापारतायाति ‘‘अहमेतं निप्फादेमि, मम एसा निप्फादना’’ति चेतनारहितताय। करोन्तीति आभोगपच्चवेक्खणानि उप्पादेन्ति।
लक्खणवसेनाति सभाववसेन। सो पन यस्मा पथवीधातुया कक्खळखरता होतीति आह ‘‘कक्खळं खरिगतन्तिआदिवचनं सन्धाय वुत्त’’न्ति।
वेकन्तकं नाम सब्बलोहच्छेदनसमत्थं लोहम्। तथा हि तं विकन्तति छिन्दतीति विकन्तं, विकन्तमेव वेकन्तकन्ति वुच्चति। लोहसदिसन्ति लोहाकारं लोहमलं विय घनसहितं हुत्वा तिट्ठति। तापेत्वा ताळितं पन छिन्नं छिन्नं हुत्वा विसरति, मुदु मट्ठं कम्मनियं वा न होति, तेन ‘‘लोहविजाती’’ति वुच्चतीति। तिपुतम्बादीहीति तिपुतम्बे मिस्सेत्वा कतं कंसलोहं, सीसतम्बे मिस्सेत्वा कतं वट्टलोहं, जसदतम्बे मिस्सेत्वा कतं आरकूटम्। यं पन केवलं जसदधातुविनिग्गतं, यं ‘‘पित्तल’’न्तिपि वदन्ति, तं इध नाधिप्पेतं, यथावुत्तमिस्सकमेव पन गहेत्वा ‘‘कित्तिम’’न्ति वुत्तम्।
निदस्सनमत्तन्ति मुत्तानं जातितो अनेकभेदत्ता वुत्तम्। तथा हि हत्थिकुम्भं वराहदाठं भुजङ्गसीसं वलाहकूटं वेणुपब्बं मच्छसिरो सङ्खो सिप्पीति अट्ठ मुत्तायोनियो। तत्थ हत्थिकुम्भजा पीतवण्णा पभाहीना। वराहदाठजा वराहदाठवण्णाव। भुजङ्गसीसजा नीलादिवण्णा सुविसुद्धा, वट्टला च। वलाहकजा भासुरा दुब्बिभागरूपा रत्तिभागे अन्धकारं विधमन्ता तिट्ठन्ति, देवूपभोगा एव होन्ति। वेणुपब्बजा कारफलसमानवण्णा, न भासुरा, ते च वेळवो अमनुस्सगोचरे एव पदेसे जायन्ति। मच्छसीसजा पाठीनपिट्ठिसमानवण्णा, वट्टला, लघवो च होन्ति पभाविहीना, ते च मच्छा समुद्दमज्झेयेव जायन्ति। सङ्खजा सङ्खोरच्छविवण्णा, कोलप्पमाणापि होन्ति पभाविहीनाव। सिप्पिजा पन पभाविसेसयुत्ताव होन्ति नानासण्ठाना। एवं जातितो अट्ठविधासु मुत्तासु या मच्छसङ्खसिप्पिजा, ता सामुद्दिका। भुजङ्गजापि काचि सामुद्दिकाति वदन्ति, इतरा असामुद्दिका। तेन वुत्तं ‘‘सामुद्दिकमुत्ताति निदस्सनमत्तमेतं, सब्बापि पन मुत्ता मुत्ता एवा’’ति। बहुलतो वा अट्ठकथायं एतं वुत्तं ‘‘मुत्ताति सामुद्दिकमुत्ता’’ति। बहुलञ्हि लोके सामुद्दिकाव मुत्ता दिस्सन्ति। तत्थापि सिप्पिजाव, इतरा कदाचि काचीति।
१७४. इध नत्थि नियमो केवलं द्रवभावस्सेव अधिप्पेतत्ता।
१७५. निसितभावेनाति सन्तापनादिवसप्पवत्तेन तिखिणभावेन। उस्माकारञ्हि निसानं इध निसितभावो। पाकतिकोति साभाविको कायुस्माति अधिप्पेतो। सदाति सब्बकालं याव जीवितिन्द्रियं पवत्तति। पेतग्गि निज्झामतण्हिकपेतग्गि। इधाति बाहिरतेजोधातुकथायम्।
१७६. वायनं बीजनं, तं पन थामसा पवत्तीति आह ‘‘सवेगगमनवसेना’’ति। समुदीरणं अल्लपरिसोसनं, भूतसङ्घातस्स देसन्तरुप्पत्तिहेतुभावो वा।
१७७. भित्तिच्छिद्दादिवसेन लब्भमानं अजटाकासं निस्सायेव परिच्छेदाकासस्स परिकम्मकरणन्ति आह ‘‘अजटाकासस्स च कथितत’’न्ति।
१७९. सुखदुक्खफोट्ठब्बसमुट्ठापनपच्चयभावेनाति इट्ठानिट्ठफोट्ठब्बानं निब्बत्तकभूतेन पच्चयभावेन। कस्स पन सो पच्चयभावोति आह ‘‘सरीरट्ठकउतुस्सा’’ति । पच्चयभावेनाति च हेतुम्हि करणवचनम्। तेन हि कारणभूतेन सुखदुक्खफोट्ठब्बानं यथावुत्तसमत्थता होतीति। ‘‘तथेवा’’ति इमिना ‘‘यथाबलं सरीरेकदेससकलसरीर’’न्ति इदं अनुकड्ढति। एवन्ति अत्तनो फलूपचारसिद्धेन फरणप्पकारेन। एतेसन्ति सुखादीनम्। ‘‘ओळारिकप्पवत्ति एव वा फरण’’न्ति इमिना निरुपचारं एतेसं फरणट्ठं दस्सेति। उभयवतोति सुखदुक्खवतो, सोमनस्सदोमनस्सवतो च, फरणाफरणट्ठानवतो वा।
१८१. एत्थ वुत्तं सङ्कप्पन्ति एतस्मिं ‘‘सङ्कप्पो कामो’’तिआदिके (महानि॰ १; चूळनि॰ अजितमाणवपुच्छानिद्देस ८) निद्देसपदेसे वुत्तं सङ्कप्पम्। तत्थ हि किलेसकामोव ‘‘सङ्कप्परागो पुरिसस्स कामो’’तिआदीसु (अ॰ नि॰ ६.६३; कथा॰ ५१३) विय। वत्थुकामस्स तथा तथा सङ्कप्पनतो परिकप्पनतो ‘‘सङ्कप्पो’’ति वुत्तो, न वितक्कोति अयमेत्थ अत्थो वुत्तो। टीकायं पन वितक्कवसेन अत्थं दस्सेतुं ‘‘सोपि ही’’तिआदि वुत्तम्। तत्रापि पुरिमो एवत्थो अधिप्पेतोति चे, सम्पिण्डनत्थो पि-सद्दो निरत्थको सिया, ‘‘किलेससन्थवसम्भवतो’’ति च न वत्तब्बं सिया, परतो च ‘‘ब्यापादवचनेन ब्यापादवितक्कं दस्सेती’’ति वक्खति। किलेसकामो विभत्तो किलेससम्पयुत्तत्ताति अधिप्पायो। कामपटिबद्धाति एत्थ काम-सद्देन वत्थुकामापि सङ्गहिताति दट्ठब्बा।
१८२. उभयत्थ उप्पन्नोति सत्तेसु, सङ्खारेसूति उभयत्थ उप्पन्नो, सत्ताकारो, सङ्खाराकारोति वा आरम्मणस्स उभयाकारग्गहणवसेन उप्पन्नो। कम्मपथविसेसो, कम्मपथविनासको च कम्मपथभेदोति दस्सेतुं ‘‘अभिज्झासंयोगेना’’तिआदि वुत्तम्। तथा विहिंसाय विहिंसावितक्कं दस्सेतीति योजना। विहिंसायाति च विहिंसावचनेनाति अत्थो। यथासम्भवं पाणातिपातादिवसेनाति आदि-सद्देन अदिन्नादानमुसावादपेसुञ्ञफरुसवाचासम्फप्पलापे सङ्गण्हाति। सब्ब…पे॰… सङ्गाहकेहि कामनेक्खम्मधातूहि। द्वे द्वेति ब्यापादविहिंसाधातुयो, अब्यापादअविहिंसाधातुयो च। ‘‘एत्थाति पना’’तिआदिना संकिलेसवोदानानं सङ्करभावस्स अनिट्ठापज्जनस्स च दस्सनेन पुरिमंयेव अत्थं ब्यतिरेकमुखेन सम्पादेति।
सुत्तन्तभाजनीयवण्णना निट्ठिता।
२. अभिधम्मभाजनीयवण्णना
१८३. आवेणिकत्थो अतिसयत्थो च विसेससद्दो होतीति तदुभयं दस्सेतुं ‘‘पुग्गलन्तरासाधारणं, नीलादिसब्बरूपसाधारणञ्चा’’ति वुत्तम्। असाधारणकारणेनापि हि निद्देसो होति यथा ‘‘भेरिसद्दो, यवङ्कुरो’’ति। अतिसयकारणेनपि यथा ‘‘अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकं यथाभूतं पजानाती’’ति (कथा॰ ३५५; पटि॰ म॰ २.४४)। धातुअत्थो एवाति ‘‘धातु’’इति इमस्स धातुसद्दस्सेव अत्थो। धातुवचनीयो हि अत्थो उपसग्गेन जोतीयति।
पुरिमेन असदिसो विधानधारणत्थानं पाकटो भेदोति। विसभागलक्खणा विसदिससभावा अवयवा भागा, तेसु।
यथासम्भवन्ति किरियामनोधातु उपनिस्सयकोटिया, विपाकमनोधातु विपाकमनोविञ्ञाणस्स अनन्तरादिनापि, इतरस्स सब्बापि उपनिस्सयकोटियाव। धम्मधातु पन वेदनादिका सहजाता सहजातादिना, असहजाता अनन्तरादिना, उपनिस्सयेन आरम्मणादिना च मनोविञ्ञाणस्स पच्चयोति एवं मनोधातुधम्मधातूनं मनोविञ्ञाणस्स हेतुभावो यथासम्भवं योजेतब्बो। द्वारभूतमनोपि सुत्ते ‘‘मनोधातू’’ति वुच्चतीति आह ‘‘द्वारभूतमनोवसेन वा’’ति। तस्सा मनोधातुया मनोविञ्ञाणस्स हेतुभावो यथासम्भवं योजेतब्बोति सम्बन्धो।
पुरिमनयेनाति विसेसनं दुतियनयस्स हीनत्तिकवसेनेव विभत्तत्ता। नानाधातूनञ्च चक्खुधातुआदीनन्ति सम्बन्धो।
न हि द्वे मनोविञ्ञाणधातुयो सन्ति अट्ठारसधातुविभागदस्सनेति अधिप्पायो। खन्धायतनधातिन्द्रियानंयेव वसेन सङ्खेपादिविभागदस्सनं तेसं बहुलं परिञ्ञेय्यधम्मसङ्गण्हनतो। सच्चदेसना पन अतिसंखित्तभावतोयेवेत्थ बहिकता।
निज्जीवस्सातिआदि विसेसतो सत्तसुञ्ञतादीपनत्था धातुदेसनाति कत्वा वुत्तम्। पुरिमनयो अञ्ञेसम्पि कमवुत्तीनं धातूनं सम्भवतीति अधिप्पायेन वुत्तोति ‘‘मनोधातुयेव वा’’तिआदिना दुतियनयो वुत्तो। तत्थ अविज्जमानेपि पुरेचरानुचरभावेति पुरेचरानुचराभिसन्धिया अभावेपि केवलं अनन्तरपुब्बकालअनन्तरापरकालताय मनोधातु पुरेचरानुचरा विय दट्ठब्बाति वुत्ता।
‘‘अञ्ञं अग्गहेत्वा पवत्तितुं असमत्थताया’’ति एतेन विञ्ञाणस्स एकन्तसारम्मणतादस्सनेन ‘‘आरम्मणेन विना सयमेव नीलादिआभासं चित्तं पवत्तती’’ति एवं पवत्तितं विञ्ञाणवादं पटिसेधेति।
१८४. एकनानासन्तानगतानन्ति एकसन्तानगतानं अभिन्नसन्तानगतानं द्वारानं, नानासन्तानगतानं भिन्नसन्तानगतानं आरम्मणानन्ति योजना। एकनानाजातिकत्ताति चक्खादिएकेकजातिकत्ता द्वारानं, नीलादिअनेकजातिकत्ता आरम्मणानम्।
चक्खादि एकम्पि विञ्ञाणस्स पच्चयो होति, रूपादि पन अनेकमेव संहतन्ति इमस्स वा अत्थविसेसस्स दस्सनत्थं चक्खुरूपादीसु वचनभेदो कतो। किं पन कारणं चक्खादि एकम्पि विञ्ञाणस्स पच्चयो होति, रूपादि पन अनेकमेवाति? पच्चयभावविसेसतो। चक्खु हि चक्खुविञ्ञाणस्स निस्सयपुरेजातइन्द्रियविप्पयुत्तपच्चयेहि पच्चयो होन्तं अत्थिभावेनेव होति तस्मिं सति तस्स भावतो, असति अभावतो, यतो तं अत्थिअविगतपच्चयेहिस्स पच्चयो होतीति वुच्चतीति। तंनिस्सयता चस्स न एकदेसेन अल्लीयनवसेन इच्छितब्बा अरूपभावतो, अथ खो गरुराजादीसु सिस्सराजपुरिसादीनं विय तप्पटिबद्धवुत्तिताय। इतरे च पच्चया तेन तेन विसेसेन वेदितब्बा। स्वायं पच्चयभावो न एकस्मिं न सम्भवतीति एकम्पि चक्खु चक्खुविञ्ञाणस्स पच्चयो होतीति दस्सेतुं पाळियं ‘‘चक्खुञ्च पटिच्चा’’ति एकवचननिद्देसो कतो।
रूपं पन यदिपि चक्खु विय पुरेजातअत्थिअविगतपच्चयेहि पच्चयो होति पुरेतरं उप्पन्नं हुत्वा विज्जमानक्खणेयेव उपकारकत्ता, तथापि अनेकमेव संहतं हुत्वा पच्चयो होति आरम्मणभावतो। यञ्हि पच्चयधम्मं सभावभूतं, परिकप्पिताकारमत्तं वा विञ्ञाणं विभावेन्तं पवत्तति, तदञ्ञेसञ्च सतिपि पच्चयभावे सो तस्स सारम्मणसभावतो यं किञ्चि अनालम्बित्वा पवत्तितुं असमत्थस्स ओलुब्भ पवत्तिकारणताय आलम्बनीयतो आरम्मणं नाम। तस्स यस्मा यथा यथा सभावूपलद्धि विञ्ञाणस्स आरम्मणपच्चयलाभो, तस्मा चक्खुविञ्ञाणं रूपं आरब्भ पवत्तमानं तस्स सभावं विभावेन्तमेव पवत्तति। सा चस्स इन्द्रियाधीनवुत्तिकस्स आरम्मणसभावूपलद्धि न एकद्विकलापगतवण्णवसेनेव होति, नापि कतिपयकलापवण्णवसेन, अथ खो आभोगानुरूपं आपाथगतवण्णवसेनाति अनेकमेव रूपं संहच्चकारिताय विञ्ञाणस्स पच्चयो होतीति दस्सेन्तो भगवा ‘‘रूपे चा’’ति बहुवचनेन निद्दिसि।
यं पन ‘‘रूपायतनं चक्खुविञ्ञाणधातुया, तंसम्पयुत्तकानञ्च धम्मानं आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा॰ १.१.१) वुत्तं, तं कथन्ति? तम्पि यादिसं रूपायतनं चक्खुविञ्ञाणस्स आरम्मणपच्चयो, तादिसमेव सन्धाय वुत्तम्। कीदिसं पन तन्ति? समुदितन्ति पाकटोयमत्थो। एवञ्च कत्वा यदेके वदन्ति ‘‘आयतनसल्लक्खणवसेन चक्खुविञ्ञाणादयो सल्लक्खणारम्मणा, न दब्यसल्लक्खणवसेना’’ति, तं युत्तमेव होति। न चेत्थ समुदायारम्मणता आसङ्कितब्बा समुदायाभोगस्सेव अभावतो, समुदिता पन वण्णधम्मा आरम्मणपच्चया होन्ति। कथं पन पच्चेकं असमत्था समुदिता आरम्मणा होन्ति, न हि पच्चेकं दट्ठुं असक्कोन्ता अन्धा समुदिता पस्सन्तीति? नयिदमेकन्तिकं विसुं असमत्थानं सिविकावहनादीसु समत्थताय दस्सनतो। केसादीनञ्च यस्मिं ठाने ठितानं पच्चेकं वण्णं गहेतुं न सक्का, तस्मिंयेव ठाने समुदितानं तं गहेतुं सक्काति भिय्योपि तेसं संहच्चकारिता परिब्यत्ता। एतेन किं चक्खुविञ्ञाणस्स परमाणुरूपं आरम्मणं, उदाहु तंसमुदायोतिआदिका चोदना पटिक्खित्ता वेदितब्बा। ‘‘सोतञ्च पटिच्च सद्दे चा’’तिआदीसुपि अयमेव नयो।
एवम्पि अत्थो लब्भतीति ‘‘मनोधातुयापी’’ति पि-सद्देन न केवलं जवनपरियोसाना मनोविञ्ञाणधातुयेव सम्पिण्डीयति, अथ खो तदारम्मणभवङ्गसङ्खातापि सम्पिण्डीयतीति एवम्पि अत्थो लब्भति, सम्भवतीति अत्थो। एवं सतीति एवं अञ्ञमनोधातुप्पवत्तिया ओरं पवत्तचित्तानं मनोविञ्ञाणधातुतादस्सने सति। सतिपि मनसो सम्भूतभावे मनोधातुया मनोविञ्ञाणधातुभावप्पसङ्गो न होतियेव तंसभावस्सेव मनोविञ्ञाणधातुभावेन निद्दिट्ठत्ता। इदानि तमेवत्थं ‘‘पञ्चविञ्ञाणधातुमनोधातू’’तिआदिना पाकटतरं करोति। तब्बिधुरसभावेनाति पञ्चविञ्ञाणधातूहि विसदिससभावेन। उप्पत्तिट्ठानेन चाति मनोधातुकिरियमनोविञ्ञाणधातुआदीहि परिच्छिन्नेन उप्पज्जनट्ठानेन च। इदानि एकत्तग्गहणं विनापि यथावुत्तस्स अत्थस्स सम्भवं दस्सेतुं ‘‘अनुपनीतेपी’’तिआदि वुत्तम्। तत्थ सामञ्ञवसेनाति सदिसतावसेन। तस्साति भवङ्गानन्तरं उप्पन्नचित्तस्स। अमनोविञ्ञाणधातुभावासिद्धितोति मनोधातुभावासिद्धितो। न हि ‘‘मनोविञ्ञाणधातुयापि उप्पज्जित्वा निरुद्धसमनन्तरं उप्पज्जति चित्तं…पे॰… तज्जा मनोविञ्ञाणधातू’’ति इदं वचनं भवङ्गानन्तरं उप्पन्नचित्तस्स मनोधातुभावं साधेति। सिद्धे हि मनोधातुभावे तं तस्स निवत्तकं सियाति अधिप्पायो। मनोविञ्ञाणधातुया पन उप्पन्नस्स चित्तस्स मनोविञ्ञाणधातुभावदीपकं वचनं तादिसाय मनोधातुयापि मनोविञ्ञाणधातुभावमेव दीपेय्याति कथं तस्सा निवत्तकं सियाति आह ‘‘न हि यं चोदीयति, तदेव परिहाराय होती’’ति।
यदि एवं पञ्चद्वारावज्जनस्स मनोविञ्ञाणधातुभावापत्ति एवाति चोदनं मनसि कत्वा आह ‘‘मनोधातुयापी’’तिआदि। पञ्चविञ्ञाणेहि मनोधातूहि च विसिट्ठो सभावो पञ्चविञ्ञाण…पे॰… सभावो, तस्स वसेन। चुतिपटिसन्धिभवङ्गानन्ति तदारम्मणम्पि भवङ्गन्तोगधं कत्वा वुत्तम्। जवनावसानानीति वा जवनारम्मणत्ता तदारम्मणम्पि गहितं दट्ठब्बम्। तेनेवाह ‘‘छद्वारिकचित्तेहि वा’’तिआदि।
विसुं कातुं युत्तन्ति आवज्जनम्पि यदिपि रूपादिविसयं होति, जवनं विय आरम्मणरसानुभवनं पन न होतीति एदिसे ठाने विसुं कातब्बमेव। मनो चाति च-सद्दो ‘‘मनञ्च पटिच्चा’’तिआदीसु विय न सम्पिण्डनत्थो, अथ खो ब्यतिरेकत्थो दट्ठब्बो।
अभिधम्मभाजनीयवण्णना निट्ठिता।
३. पञ्हपुच्छकवण्णना
हेट्ठा वुत्तनयत्ताति धम्मधातुमनोविञ्ञाणधातूनं ‘‘पञ्चपण्णास कामावचरधम्मे आरब्भ रज्जन्तस्सा’’तिआदिना (विभ॰ अट्ठ॰ १५०; १६८) परित्तारम्मणादिभावे दस्सियमाने ‘‘चित्तुप्पादरूपवसेन तं तं समुदायं एकेकं धम्मं कत्वा’’तिआदिना (विभ॰ मूलटी॰ १५०) तदत्थस्स खन्धविभङ्गवण्णनादीसु वुत्तनयत्ता।
पञ्हपुच्छकवण्णना निट्ठिता।
धातुविभङ्गवण्णना निट्ठिता।