०२. आयतनविभङ्गो

२. आयतनविभङ्गो
१. सुत्तन्तभाजनीयवण्णना
१५४. असाधारणतोति आवेणिकतो। तं नेसं असाधारणभावं विपक्खवसेन पतिट्ठापेतुं साधारणं उदाहरणवसेन दस्सेति ‘‘आयतनसद्दत्थो विया’’ति। अथ वा चक्खादिअत्थो एव चक्खादिसद्दविसेसितो आयतनत्थोति तं तादिसं आयतनत्थं सन्धायाह ‘‘आयतनसद्दत्थो विय असाधारणतो’’ति।
यदि विसयस्सादनत्थो चक्खु-सद्दो, सोतादीनम्पि अयं समञ्ञा सियाति अतिप्पसङ्गं परिहरन्तो ‘‘सतिपी’’तिआदिमाह। दुतिये अत्थविकप्पे चक्खतीति विञ्ञाणाधिट्ठितं समविसमं आचिक्खति, आचिक्खन्तं विय, विभावेन्तं विय वा होतीति अत्थो। रूपमिव चक्खुविञ्ञेय्यं विय सविग्गहमिव सबिम्बकं विय वण्णवाचको रूप-सद्दो अधिप्पेतोति आह ‘‘वित्थारणं वा रूपसद्दस्स अत्थो’’ति।
वचनमेवाति सविञ्ञत्तिकसद्दमेव। गमीयतीति उपनीयति। अज्झोहरणस्स रसग्गहणमूलतावचनेन रसस्स परम्पराय जीवितहेतुतं दस्सेति। रसनिमित्तञ्हि रसग्गहणं, रसग्गहणनिमित्तं अज्झोहरणं, तंनिमित्तं जीवितन्ति। रसग्गहणमूलता च अज्झोहरणस्स येभुय्यतो वेदितब्बा। दिस्सति अपदिस्सति एतेन फलन्ति देसो, हेतूति आह ‘‘उप्पत्तिदेसोति उप्पत्तिकारण’’न्ति। तथाति चक्खायतनादिप्पकारेन। मनोगोचरभूताति मनसो एव गोचरभूता। सामञ्ञलक्खणेनेवाति अनुभवनादिविसेसलक्खणं अग्गहेत्वा धम्मभावसङ्खातसाधारणलक्खणेनेव । एकायतनत्तं उपनेत्वा वुत्ता द्वादस एकसभावत्ता भिन्दित्वा वचने पयोजनाभावा। द्वारालम्बनविभागदस्सनत्था हि आयतनदेसनाति।
पुब्बन्ततोति पुरिमभागतो पाकभावतो। पाकभावो हि सभावधम्मानं पुब्बन्तो, विद्धंसाभावो अपरन्तो।
निवासट्ठानादीसु आयतन-सद्दो न आयतनत्थादीसु विय पदत्थविवरणमुखेन पवत्तो, अथ खो तस्मिं तस्मिं देवघरादिके निरुळ्हताय एवमत्थोति आह ‘‘रुळ्हिवसेन आयतनसद्दस्सत्थं वत्तु’’न्ति। मनोति द्वारभूतमनो । निस्सयभावोति एत्थ निस्सयसदिसो निस्सयो, सदिसता च फलस्स तप्पटिबद्धवुत्तिताय दट्ठब्बा। वचनीयत्थो भावत्थो।
तावत्वतोति तत्तकतो। ऊनचोदनाति द्वादसतो ऊनानि कस्मा न वुत्तानीति चोदना। यदि चक्खुविञ्ञाणादीनं असाधारणं धम्मजातं धम्मायतनं, एवं सन्ते चक्खादीनम्पि धम्मायतनभावो सियाति चोदनं सन्धायाह ‘‘सतिपी’’तिआदि। द्वारारम्मणभावेहीति न आरम्मणभावेनेव असाधारणं, अथ खो द्वारारम्मणभावेहि असाधारणं सम्भवतीति वचनसेसो।
येभुय्यसहुप्पत्तिआदीहीति येभुय्येन चक्खायतनादीनि कस्सचि कदाचि एकतो उप्पज्जन्ति। ‘‘कामधातुया उपपत्तिक्खणे कस्सचि एकादसायतनानि उप्पज्जन्ती’’ति हि वुत्तम्। तस्मा आयतनानं उप्पत्तिक्कमो ताव न युज्जति, न पहानक्कमो कुसलाब्याकतानं अप्पहातब्बतो, न पटिपत्तिक्कमो अकुसलानं, एकच्चअब्याकतानञ्च अप्पटिपज्जनीयतो, न भूमिक्कमो अड्ढेकादसन्नं आयतनानं एकन्तकामावचरत्ता, इतरेसं चतुभूमिपरियापन्नत्ता, एकच्चस्स लोकुत्तरभावतो च। एवं उप्पत्तिक्कमादिअयुत्तियोजना वेदितब्बा। येसु विज्जमानेसु अत्तभावस्स पञ्ञापना, ते ‘‘मय्हं चक्खु’’न्तिआदिना अधिकसिनेहवत्थुभूता चक्खादयो यथा अज्झत्तिकताय, एवं दस्सनादिकिच्चकरइन्द्रियता च पधानाति आह ‘‘अज्झत्तिकभावेन, विसयिभावेन चा’’ति। घानादिक्कमेनाति घानं जिव्हा कायोति इमिना कमेन।
पच्चुप्पन्नारम्मणत्ता वा चक्खादीनि पठमं वुत्तानि, मनो पन किञ्चि पच्चुप्पन्नारम्मणं , किञ्चि यावनवत्तब्बारम्मणन्ति पच्छा वुत्तम्। पच्चुप्पन्नारम्मणेसुपि उपादारूपारम्मणानि चत्तारि पठमं वुत्तानि, ततो भूतरूपारम्मणम्। उपादारूपारम्मणेसुपि दूरतरे दूरे, सीघतरं सीघञ्च आरम्मणसम्पटिच्छनदीपनत्थं चक्खादीनं देसनाक्कमो। चक्खुसोतद्वयञ्हि दूरगोचरन्ति पठमं वुत्तम्। तत्रापि चक्खु दूरतरगोचरन्ति सब्बपठमं वुत्तम्। पस्सन्तोपि हि दूरतरे नदिसोतं न तस्स सद्दं सुणाति। घानजिव्हासुपि घानं सीघतरवुत्तीति पठमं वुत्तम्। पुरतो ठपितमत्तस्स हि भोजनस्स गन्धो गय्हतीति। यथाठानं वा तेसं देसनाक्कमो। इमस्मिञ्हि सरीरे सब्बुपरि चक्खुस्स अधिट्ठानं, तस्स अधो सोतस्स, तस्स अधो घानस्स, तस्स अधो जिव्हाय, तथा कायस्स येभुय्येन, मनो पन अरूपीभावतो सब्बपच्छा वुत्तो। तंतंगोचरत्ता तस्स तस्सानन्तरं बाहिरायतनानि वुत्तानीति वुत्तोवायमत्थोति एवम्पि इमेसं कमो वेदितब्बो।
ततोति हदयवत्थुभेदतो। यञ्हि हदयवत्थुं निस्साय एकं मनोविञ्ञाणं पवत्तति, न तदेव निस्साय अञ्ञं पवत्तति। निद्देसवसेनाति सङ्खेपवित्थारनिद्देसवसेन। योजेतब्बं ‘‘कुसलसमुट्ठानं कुसलसमुट्ठानस्स सभाग’’न्तिआदिना।
सभावोति विसयिविसयभावो, तदभिनिब्बत्तियञ्च योग्यता। कारणसमत्थताति कारणभूता समत्थता पच्चयभावो। द्वारादिभावोति द्वारारम्मणे द्वारवुत्तिभावो। इमस्मिं अत्थेति अनन्तरं वुत्तअत्थे। यस्माति याय धम्मताय येन द्वारादिभावेन कारणभूतेन। सम्भवनविसेसनन्ति किरियाय परामसनमाह। यं सम्भवनं, धम्मतावेसाति अत्थो। रित्तकानेवाति धुवादिभावरित्तकानेव। विसमादीसु अज्झासयो एतेसन्ति विसमादिअज्झासयानि, विसमादिअज्झासयानि विय होन्तीति विसमादिअज्झासयानि, चक्खादीनि। विसमभाव…पे॰… वनभावेहीति विसमभावादिसन्निस्सितअहिआदिसदिसुपादिन्नधम्मेहि चक्खादीहि, वनसन्निस्सितमक्कटसदिसेन चित्तेन च अभिरमितत्ता। वनभावोति हि वनज्झासयोति अत्थो।
पुरिमन्तविवित्तताति पुब्बभागविरहो। उप्पादतो पुरिमकोट्ठासो हि इध पुरिमन्तो। अपरन्तेति अपरभागे, भङ्गतो उद्धन्ति अत्थो। उदयब्बयपरिच्छिन्नो हि सभावधम्मो। यं सन्धाय वुत्तं ‘‘अनिधानगता भग्गा, पुञ्जो नत्थि अनागते’’ति (महानि॰ १०)। सदा अभावोति न सदा अभावपतिट्ठापनं सब्बकालम्पि नत्थीति, अथ खो उदयब्बयपरिच्छिन्नत्ता सदाभावपटिक्खेपोति आह ‘‘अनिच्चलक्खण’’न्ति। सभावविजहनन्ति भङ्गप्पत्तिमाह । विपरिवत्तनं उप्पादजरावत्थाहि सन्तानं विना न विकारापत्तीति आह ‘‘सन्तानविकारापत्ति वा’’ति।
जातिधम्मतादीहीति जातिजराब्याधिमरणादिसभावताहि। अनिट्ठताति न इट्ठता, दुक्खताति अत्थो। पुरिमं सामञ्ञलक्खणन्ति ‘‘पटिपीळनट्ठेना’’ति पुब्बे सामञ्ञतो वुत्तं दुक्खलक्खणम्। पच्चयवसेन दुक्खनाकारेन पवत्तमानानं सभावधम्मानं दुक्खनं पुग्गलस्सेव वसेन दुक्खमताति आह ‘‘पुग्गलस्स पीळनतो दुक्खम’’न्ति। दुक्खवचनन्ति ‘‘दुक्ख’’न्ति सत्थु वचनम्।
‘‘नत्थि एतस्स वसवत्तको’’ति इमिना नत्थि एतस्स अत्ताति अनत्ताति इममत्थं दस्सेति, ‘‘नापि इदं वसवत्तक’’न्ति इमिना पन न अत्ताति अनत्ताति। अत्तनोति नियकज्झत्तं सन्धाय वदति। परस्मिन्ति ततो अञ्ञस्मिम्। परस्स च अत्तनीति एत्थापि एसेव नयो। तं एतस्स नत्थीति तं यथावुत्तपरपरिकप्पितं वसवत्तकं एतस्स चक्खादिनो नत्थि, एतेन चतुकोटिकसुञ्ञताय सङ्गहो दट्ठब्बो। ‘‘सुञ्ञं तं तेन वसवत्तनाकारेना’’ति इमिना उभयथापि अवसवत्तनट्ठे दस्सितब्बे तत्थ ताव एकं दस्सेतुं ‘‘परस्सा’’तिआदिं वत्वा पुन ‘‘अथ वा’’तिआदिना इतरं दस्सेति। सामि एव सामिको, न सामिको अस्सामिकोति एवं अत्थे गय्हमाने ‘‘अस्सामिकतो’’ति पदस्स सुञ्ञविसेसनताय पयोजनं नत्थि। कामकारियन्ति यथाकामकरणीयम्। अवसवत्तनत्थं विसेसेत्वा दस्सेति समासद्वयत्थसङ्गहतो।
ससन्ताने धम्मानं विसदिसुप्पत्ति इध भावसङ्कन्तिगमनं नामाति आह ‘‘सन्ततियं भावन्तरुप्पत्तियेवा’’ति। तथा विसदिसुप्पत्तियं पुरिमाकारविगमो पकतिभावविजहनन्ति आह ‘‘सन्ततिया यथापवत्ताकारविजहन’’न्ति। भवतीति वा भावो, अवत्थाविसेसो, तस्स सङ्कमनं भावसङ्कन्ति। सभावधम्मो हि उप्पादक्खणं ठितिक्खणञ्च पत्वा भिज्जतीति उप्पादावत्थाय जरावत्थं, ततो भङ्गावत्थं सङ्कमतीति वुच्चति। तथा सङ्कमतो च अत्तलाभक्खणतो उद्धं जरामरणेहि तंसभावपरिच्चागो पकतिभावविजहनन्ति खणवसेन चेतं योजेतब्बम्। पुब्बापरवसेनाति च खणानं पुब्बापरवसेनाति अत्थो सम्भवति। एकत्थत्ताति समानाधिकरणत्ता, न पन विसेसनविसेसितब्बभावानं एकत्ता। ‘‘चक्खुं अनिच्च’’न्ति वुत्ते ‘‘अनिच्चं चक्खु’’न्तिपि वुत्तमेव होतीति ‘‘यं चक्खु, तं अनिच्चं, यं अनिच्चं, तं चक्खु’’न्ति आपन्नमेवाति आह ‘‘अनिच्चानं सेसधम्मानम्पि चक्खुभावो आपज्जती’’ति।
तेहि च अनिच्चदुक्खलक्खणेहि च अनत्तलक्खणमेव विसेसेन दस्सितं ‘‘यदनिच्चं, तं दुक्खं, यं दुक्खं, तदनत्ता’’तिआदीसु (सं॰ नि॰ ३.१५, ४५, ७६, ८५; २.४.१, २; पटि॰ म॰ २.१०) विय। दोसलक्खणाकारनिदस्सनत्थोति दोसस्स लक्खितब्बाकारनिदस्सनत्थो। एवं दुक्खेनाति एवं नानप्पकारेन अक्खिरोगादिदुक्खेन आबाधताय। अनत्तलक्खणदीपकानन्ति अनत्ततापञ्ञापनस्स जोतकानं उपायभूतानम्। न हि घटभेदकण्टकवेधादिवसेन लब्भमाना अनिच्चदुक्खता सत्तानं एकन्ततो अनत्तताधिगमहेतू होन्ति। पच्चयपटिबद्धताअभिण्हसम्पटिपीळनादिवसेन पन लब्भमाना होन्ति। तथा हि चक्खादीनि कम्मादिमहाभूतादिपच्चयपटिबद्धवुत्तीनि, ततो एव अहुत्वा सम्भवन्ति, हुत्वा पटिवेन्तीति अनिच्चानि, अभिण्हसम्पटिपीळितत्ता दुक्खानि, एवंभूतानि च अवसवत्तनतो अनत्तकानीति परिग्गहे ठितेहि समुपचितञाणसम्भारेहि पस्सितुं सक्का।
कथं पनेतेसं हुत्वा अभावो जानितब्बोति? खणे खणे अञ्ञथत्तदस्सनतो। तं कथं ञायतीति? युत्तितो। का पनेत्थ युत्तीति? विसेसग्गहणम्। यदि चक्खादीनं खणे खणे अञ्ञथत्तं न सिया, बहिपच्चयभेदे यदिदं पच्छा विसेसग्गहणं, तं न सिया। यस्स हि तादिसं खणे खणे अञ्ञथत्तं नत्थि, तस्स असति बहिपच्चयविसेसे कथं पच्छा विसेसग्गहणं भवेय्य, भवति च विसेसग्गहणम्। तस्मा अत्थि नेसं खणे खणे अञ्ञथत्तं यं सणिकं सणिकं वड्ढेन्तं पच्छा पाकटतरं जायतीति। तथा हि सरीरस्स ताव आनापानानं अनवत्थानतो परिस्समतो च विसेसग्गहणम्। अनवत्थिता हि अस्सासपस्सासा वाता वारेन वारेन पवत्तनतो। यदि हि अस्ससिते वा पस्सस्सिते वा सरीरस्स कोचि पच्छा विसेसो न सिया, न नेसं कोचि भेदो सिया, दिट्ठो च सो। तस्मा अस्ससितं सरीरं अञ्ञथा होन्तं कमेन तादिसं अवत्थं पापुणाति। या पस्सासस्स पच्चयो होति, पस्ससिते च पुन तथेव अस्सासस्स पच्चयो होतीति आनापानानं अनवत्थानतोपि सरीरस्स विसेसग्गहणं अञ्ञथत्तसिद्धि। तथा परिस्समोपि असति विसेसे पच्छा सरीरस्स न सिया, येनायं इरियापथन्तरादीनि सेवनेन परिस्समविनोदनं करोति।
अथ वा रूपादिभेदतोपि विसेसग्गहणम्। रूपगन्धरसफस्सादीनञ्हि विसेसेन यो सरीरे अनिन्द्रियबद्धेसु च खीरूदकवत्थपुप्फफलोसधिधञ्ञादीनं पच्छा विसेसो गय्हति, सो असति बहिपच्चयविसेसे नेसं जरादिअवत्थासु वण्णबलादिभेदो, रसवीरियविपाकानुभावभेदो च खणे खणे अञ्ञथत्तं विना कथमुपलब्भेय्य। यं पन तं धम्मतारूपं सिलादि, तत्थ कथन्ति? तस्सापि सीतुण्हसम्फस्सभेदतो अत्थेव विसेसग्गहणम्। तं खणे खणे अञ्ञथत्तं विना न युज्जतीति। सति च रूपादिभेदे सिद्धोव तंनिस्सयमहाभूतभेदोपि। न हि निस्सयमहाभूतभेदेन विना निस्सितभेदो सम्भवतीति। एवं ताव रूपधम्मानं विसेसग्गहणतो खणे खणे अञ्ञथत्तं, ततो च हुत्वा अभावसिद्धि।
अरूपधम्मानं पन आरम्मणादिभेदेन विसेसग्गहणम्। यत्थ यत्थ हि आरम्मणे अरूपधम्मा उप्पज्जन्ति, तत्थ तत्थेव ते भिज्जन्ति, न अञ्ञं सङ्कमन्ति, आरम्मणधम्मा च यथासकं खणतो उद्धं न तिट्ठन्तीति। स्वायमत्थो पदीपादिउदाहरणेन वेदितब्बो। अञ्ञे एव हि खणे खणे रूपादयो पदीपजालाय, तथा खीरधारादीसु पतन्तीसु, वायुम्हि च पहरन्ते सम्फस्सानि। यथा चेतेसं खणे खणे अञ्ञथत्तं, किमङ्गं पन चित्तचेतसिकानम्। किञ्च सद्दभेदतो, सद्दविसेसतोपि तन्निमित्तानं चित्तचेतसिकानं खणे खणे अञ्ञथत्तं, ततो विसेसग्गहणम्। पगुणञ्हि गन्थं सीघं परिवत्तेन्तस्स चित्तसमुट्ठानानं सद्दानं भेदो दिट्ठो। न हि कारणभेदेन विना फलभेदो अत्थि। यथा तं वादितसद्दानं, एवं आरम्मणभेदेन अरूपधम्मानं विसेसग्गहणम्। तेनेव नेसं खणे खणे अञ्ञथत्तं वेदितब्बम्। जातिभूमिसम्पयुत्तधम्मभेदेन विसेसग्गहणेपि एसेव नयो। एवं रूपारूपधम्मानं विसेसग्गहणतो खणे खणे अञ्ञथत्तसिद्धि। यतो हुत्वा अभावतो चक्खादीनि अनिच्चानीति सिद्धानि, अनिच्चत्ता एव अभिण्हसम्पटिपीळनतो दुक्खानि, ततो च अवसवत्तनतो अनत्तकानि। तेनाह भगवा ‘‘यदनिच्चं, तं दुक्खं, यं दुक्खं, तदनत्ता’’ति (सं॰ नि॰ ३.१५, ४५, ७६, ८५; २.४.१, २; पटि॰ म॰ २.१०)।
निरन्तरं पवत्तमानस्साति अभिण्हसद्दत्थं विसेसेत्वा वदति। धातुमत्ततायाति धातुमत्तभावेन। समूहतोति ससम्भारचक्खादिपिण्डतो। ‘‘चक्खादीन’’न्ति इदं ‘‘समूहतो’’ति पदं अपेक्खित्वा सम्बन्धे सामिवचनं, ‘‘विनिब्भुजन’’न्ति पदं अपेक्खित्वा कम्मत्थेति वेदितब्बम्। चत्तारिपि घनानीति सन्ततिसमूहकिच्चारम्मणघनानि। पवत्तरूपादिग्गहणतोति रुप्पनादिवसेन पवत्तञ्च तं रूपादिग्गहणञ्चाति पवत्तरूपादिग्गहणं, ततोति योजेतब्बम्। अनिच्चादिग्गहणस्स सब्भावाति रूपवेदनादिञाणतो भिन्नस्स अनिच्चादिञाणस्स लब्भमानत्ता। तेन सतिपि रूपादिअत्थानं अनिच्चादिभावे रुप्पनादिभावतो अनिच्चादिभावस्स भेदमाह। इदानि तमेव भेदं ञाततीरणपरिञ्ञाविसयताय पाकटं कातुं ‘‘न ही’’तिआदिमाह। नातिधावितुन्ति इध लक्खणलक्खणवन्ता भिन्ना वुत्ता। तत्थ लक्खणारम्मणिकविपस्सनाय खन्धारम्मणतावचनेन अभिन्नाति अञ्ञमञ्ञविरोधापादनेन अतिधावितुं न युत्तम्। कस्माति चे? वुत्तं ‘‘ते पनाकारा’’तिआदि। अधिप्पायोपि चेत्थ लक्खणानं रूपादिआकारमत्तताविभावनन्ति दट्ठब्बो। ‘‘अनिच्चं दुक्खं अनत्ता’’ति हि सङ्खारे सभावतो सल्लक्खेन्तोयेव लक्खणानि च सल्लक्खेतीति। यथा अनिच्चादितो अनिच्चतादीनं वुत्तनयेन भेदो, एवं अनिच्चतादीनम्पि सतिपि लक्खणभावसामञ्ञे नानाञाणगोचरताय, नानापटिपक्खताय, नानिन्द्रियाधिकताय च विमोक्खमुखत्तयभूतानं अञ्ञमञ्ञभेदोति दस्सेन्तो ‘‘अनिच्चन्ति च गण्हन्तो’’तिआदिमाह। तं सुविञ्ञेय्यमेव।
सुत्तन्तभाजनीयवण्णना निट्ठिता।
२. अभिधम्मभाजनीयवण्णना
१५५. पच्चययुगळवसेनाति अज्झत्तिकबाहिरपच्चयद्वयवसेन। अज्झत्तिकबाहिरवसेन अब्बोकारतोति अज्झत्तिकवसेन चेव बाहिरवसेन च असङ्करतो।
१६७. विसङ्खारनिन्नस्साति निब्बानपोणस्स। विनिमुत्तसङ्खारस्साति समुच्छेदपटिपस्सद्धिविमुत्तीहि समुखेन, तप्पटिबद्धछन्दरागप्पहानेन च सुट्ठु विनिमुत्तसङ्खारस्स परमस्सासभावेन, गतिभावेन च पतिट्ठानभूते। ‘‘निब्बानं अरहतो गती’’ति (पटि॰ ३३९) हि वुत्तम्। ठितिभावेनाति च पाठो। तंसच्छिकरणाभावेति तस्स निब्बानस्स सच्छिकरणाभावे। नीतोति पापितो, पकासितोति अत्थो।
चुण्णितन्ति भेदितम्। त्वमेव किं न जानासीति किं त्वं न जानासियेवाति अत्थो। ‘‘किं त्वं एकं नानं जानासि, किं त्वं न जानासि एवा’’ति एवं विक्खेपं करोन्तं परवादिं ‘‘ननु ञाते’’तिआदिना सकवादी निबन्धति। विभजित्वाति ‘‘रागादीनं खीणन्ते उप्पन्नत्ता’’ति भावत्थं विभजित्वा। रागादीनं खया न होन्तीति योजना। ससभावता च निब्बानस्स आपन्ना होतीति सम्बन्धो।
निब्बानारम्मणकरणेन कारणभूतेन। हेतुअत्थे हि इदं करणवचनम्। किलेसक्खयमत्ततं वा निब्बानस्स इच्छतो किलेसक्खयेन भवितब्बन्ति योजना।
एवं किलेसक्खयमत्ते निब्बाने खेपेतब्बा किलेसा बहुविधा नानप्पकारा, मग्गो च ओधिसो किलेसे खेपेति। स्वायं ‘‘कतमं किलेसक्खयं निब्बानं आरम्मणं कत्वा कतमे किलेसे खेपेती’’ति पुरिमपुच्छाद्वयमेव वदति। तदेवाति यं ‘‘अविज्जातण्हानं किञ्चि एकदेसमत्तम्पी’’ति वुत्तं, तदेव।
एत्थ च यायं ‘‘किलेसक्खयोव निब्बान’’न्ति निब्बानस्स अभावताचोदना, तत्रायं आगमतो युत्तितो चस्स भावाभावविभावना। तञ्हि भगवता –
‘‘अत्थि, भिक्खवे, अजातं अभूतं अकतं असङ्खत’’न्ति (उदा॰ ७३; इतिवु॰ ४३)।
‘‘अत्थि , भिक्खवे, तदायतनं, यत्थ नेव पथवी न आपो न तेजो न वायो’’ति (उदा॰ ७१) –
च आदिना, तथा –
‘‘गम्भीरो दुद्दसो दुरनुबोधो सन्तो पणीतो अतक्कावचरो निपुणो पण्डितवेदनीयो’’ति (म॰ नि॰ २.३३७; सं॰ नि॰ १.१७२; महाव॰ ७-८) –
‘‘असङ्खतञ्च वो, भिक्खवे, देसेस्सामि असङ्खतगामिनिञ्च पटिपदं, अनतं, अनासवं, सच्चं, पारं, निपुणं, सुदुद्दसं, अजज्जरं, धुवं, अपलोकितं, अनिदस्सनं, निप्पपञ्चं, सन्तं, अमतं, पणीतं, सिवं, खेमं, तण्हाक्खयं, अच्छरियं, अब्भुतं, अनीतिकं, अनीतिकधम्मं, निब्बानं, अब्याबज्झं, विरागं, सुद्धिं, मुत्तिं, अनालयं, दीपं, लेणं, ताणं, सरणं, परायणञ्च वो, भिक्खवे, देसेस्सामि परायणगामिनिञ्च पटिपद’’न्ति (सं॰ नि॰ ४.३७७) –
एवमादीहि च सुत्तपदेहि ‘‘अप्पच्चया धम्मा, असङ्खता धम्मा (ध॰ स॰ दुकमातिका ७), सब्बञ्च रूपं असङ्खता च धातू’’तिआदीहि (ध॰ स॰ ११९२, ११९८, १२००) अभिधम्मपदेसेहि च परमत्थभावेनेव देसितम्। न हि सभावविरहितस्स अभावमत्तस्स गम्भीरासङ्खतादिभावो अब्याकतधम्मादिभावो च युत्तो, वुत्तो च सो। तस्मा न अभावमत्तं निब्बानम्।
अपि चायं अभाववादी एवं पुच्छितब्बो – यदि किलेसाभावो निब्बानं, स्वायमभावो एको वा सिया अनेको वा? यदि एको, एकेनेव मग्गेन कतो सच्छिकतो च होतीति उपरिमानं मग्गानं निरत्थकता आपज्जति। न हि एकं अनेकेहि कम्मप्पवत्तेहि साधेतब्बं दिट्ठम्। अथ सिया एकोव सो किलेसाभावो, न पन मग्गेहि कातब्बो, अथ खो सच्छिकातब्बोति। एवं सति सुट्ठुतरं मग्गस्स निरत्थकता आपज्जति किलेसानं अप्पहानतो। अकरोन्तो च मग्गो किलेसाभावं तस्स सच्छिकिरियाय कमत्थं साधेय्य, अथ मग्गानं संयोजनत्तयप्पहानादिपटिनियतकिच्चताय पहायकविभागेन किलेसाभावभेदो, एवं सति विना सभावभेदं बहुभावो नत्थीति बहुभावतापदेसेनस्स ससभावता आपन्ना। अथापि सिया ‘‘येसं अभावो, तेसं बहुभावेन बहुभावोपचारो’’ति, एवं सति येसं अभावो, तेसं सभावताय ससभावोपचारोपि सिया। तथा तेसं किलेससङ्खतादिताय किलेससङ्खतादिभावा च सियुं, न चेतं युत्तन्ति न तेसं बहुभावोपचारो युत्तो। एकभावोपि चस्स असभावताय एव वत्तुं न सक्काति चे? न, अभावसामञ्ञतो, अभावसामञ्ञेन अभेदसमञ्ञाय एकत्तनिद्देसो। सति च एकत्ते पुब्बे वुत्तदोसानतिवत्ति।
बहुभावे च ससभावता सिद्धा। यदिपि सिया यथा बहुभावो ससभावतं, एवं सामञ्ञेन ससभावता बहुभावं न ब्यभिचरेय्याति ससभावपक्खेपि निब्बानस्स बहुभावो आपज्जतीति? तं न, कस्मा? तथा सामञ्ञाभेदतो। न हि एवं वत्तुं लब्भा यथा खरभावो ससभावतं न ब्यभिचरति, एवं ससभावतापि खरभावं न ब्यभिचरेय्याति। एवञ्हि सति तदञ्ञसब्बधम्माभावप्पसङ्गो सिया, तस्मा बहुभावो ससभावतापेक्खो, न ससभावता बहुभावापेक्खाति न ससभावस्स निब्बानस्स बहुभावापत्ति। ‘‘एकञ्हि सच्चं न दुतीयमत्थि (सु॰ नि॰ ८९०; महानि॰ ११९), एका निट्ठा न पुथुनिट्ठा’’तिआदिवचनतो।
अपि चेत्थ किलेसाभावो नाम रागादीनं समुच्छेदो अच्चन्तप्पहानं अनुप्पादनिरोधो। तस्स च एकत्ते एकेनेव मग्गेन साधेतब्बता किच्चविसेसाभावतोति दस्सनादिमग्गविभागो न सिया। इच्छितो च सो ओधिसोव किलेसानं पहातब्बत्ता। सो च मग्गविभागो सद्धादीनं इन्द्रियानं नातितिक्खतिक्खतिक्खतरतिक्खतमभावेन एकस्मिम्पि समुच्छेदप्पहानयोग्यभावे सच्छिकिरियाविसेसेन होतीति निब्बानस्स ससभावताययेव युत्तो। अभावो पन किलेसानं मग्गेन कातब्बो सिया ‘‘मा मग्गस्स निरत्थकता अहोसी’’ति, न सच्छिकातब्बो। को हि तस्स सभावो, यो तेन सच्छिकरियेय्य। सो च किलेसाभावो एकेनेव मग्गेन साधेतब्बो सिया, न चतूहि ‘‘मा चतुभावनिब्बानतापत्ति, निब्बानविसेसापत्ति च अहोसी’’ति। ततो दस्सनादिमग्गविभागो न सियाति सब्बं आवत्तति।
यदि च अभावो भावस्स सियाति तस्स भावधम्मता इच्छिता, एवं सति यथा सङ्खतधम्मस्स तस्स जरामरणादीनं विय सङ्खतधम्मतापि आपन्ना, एवं बहूनं किलेसानं धम्मस्स तस्स बहुभावादिप्पसङ्गोपि दुन्निवारोति अतंसभावस्स असङ्खतस्सेकस्स ससभावस्स निब्बानभावो वेदितब्बो।
यदि एवं कस्मा ‘‘रागक्खयो दोसक्खयो मोहक्खयो’’ति (सं॰ नि॰ ४.३१५, ३३०) वुत्तन्ति? खयेन अधिगन्तब्बत्ता। खयो हि अरियमग्गो। यथाह ‘‘खये ञाणं, अनुप्पादे ञाण’’न्ति (ध॰ स॰ दुकमातिका १४२)। तेन रागादिक्खयपरियायेन अरियमग्गेन अधिगन्तब्बतो ‘‘परमत्थं गम्भीरं निपुणं दुद्दसं दुरनुबोधं निब्बानं रागादिक्खयो’’ति वुत्तम्। रागादिप्पहानमुखेन वा तथा पत्तब्बतो, यथा अञ्ञत्थापि वुत्तं ‘‘मदनिम्मद्दनो पिपासविनयो’’तिआदि (अ॰ नि॰ ४.३४; इतिवु॰ ९०)।
अपिच यथा परिञ्ञेय्यताय सउत्तरानं कामानं रूपानञ्च पटिपक्खभूतं तब्बिधुरसभावं निस्सरणं पञ्ञायति, एवं ससभावानं सब्बेसम्पि सङ्खतधम्मानं पटिपक्खभूतेन तब्बिधुरसभावेन निस्सरणेन भवितब्बम्। यञ्च तन्निस्सरणं, सा असङ्खता धातु। किञ्च भिय्यो – सङ्खतधम्मारम्मणं विपस्सनाञाणं अपि अनुलोमञाणं किलेसे तदङ्गवसेन पजहति, न समुच्छेदवसेन पजहितुं सक्कोति। तथा सम्मुतिसच्चारम्मणं पठमज्झानादीसु ञाणं विक्खम्भनवसेनेव किलेसे पजहति, न समुच्छेदवसेन। इति सङ्खतधम्मारम्मणस्स, सम्मुतिसच्चारम्मणस्स च ञाणस्स किलेसानं समुच्छेदप्पहाने असमत्थभावतो तेसं समुच्छेदप्पहानकरस्स अरियमग्गञाणस्स तदुभयविपरीतसभावेन आरम्मणेन भवितब्बं, सा असङ्खता धातु। तथा ‘‘अत्थि, भिक्खवे, अजातं अभूतं अकतं असङ्खत’’न्ति (उदा॰ ७३; इतिवु॰ ४३) इदं निब्बानस्स परमत्थतो अत्थिभावजोतकं वचनं अविपरीतत्थं भगवता भासितत्ता। यञ्हि भगवता भासितं, तं अविपरीतत्थं यथा तं ‘‘सब्बे सङ्खारा अनिच्चा, सब्बे सङ्खारा दुक्खा, सब्बे धम्मा अनत्ता’’ति (ध॰ प॰ २७७-२७९; थेरगा॰ ६७६-६७८; नेत्ति॰ ५), तथा निब्बान-सद्दो कत्थचि विसये यथाभूतपरमत्थविसयो उपचारवुत्तिसब्भावतो सेय्यथापि सीह-सद्दो। अथ वा अत्थेव परमत्थतो असङ्खता धातु इतरतब्बिपरीतविमुत्तिसभावत्ता सेय्यथापि ‘‘पथवीधातु वेदना चा’’ति एवमादीहि नयेहि युत्तितोपि असङ्खताय धातुया परमत्थतो अत्थिभावो वेदितब्बो।
अभिधम्मभाजनीयवण्णना निट्ठिता।
३. पञ्हपुच्छकवण्णना
१६८. किञ्चीति किञ्चि आरम्मणम्। आलम्बनतोति आरम्मणकरणतो।
पञ्हपुच्छकवण्णना निट्ठिता।
आयतनविभङ्गवण्णना निट्ठिता।