२. रूपकण्डम्
उद्देसवण्णना
इदानि रूपमब्याकतं भाजेतब्बं, तञ्च केनचि समयववत्थानं कत्वा न सक्का भाजेतुम्। न हि रूपस्स चित्तुप्पादेन समयववत्थानं सक्का कातुं अचित्तसमुट्ठानसब्भावतो, चित्तसमुट्ठानस्स च अनेकचित्तसमुट्ठानताय रूपसमुट्ठापकचित्तानञ्च केसञ्चि कत्थचि असमुट्ठापनताय ववत्थानाभावतो, विञ्ञत्तिद्वयवज्जितस्स रूपस्स अचित्तसहभुभावतो च, न च रूपानं उपसम्पज्ज विहरणेन समयववत्थानं युज्जति महग्गतप्पमाणानं झानानं विय रूपानं उपसम्पज्ज विहातब्बताभावा, उपादारूपेहि च न युज्जति तेसं सहजातादिपच्चयभावेन अप्पवत्तनतो, नापि महाभूतेहि युज्जति केसञ्चि महाभूतानं केहिचि उपादारूपेहि विना पवत्तितो असमानकालानञ्च सब्भावतो। न हि ‘‘यस्मिं समये पथवीधातु उप्पन्ना होति, तस्मिं समये चक्खायतनं होती’’ति सक्का वत्तुं सोतादिनिस्सयभूताय पथविया चित्तादिसमुट्ठानाय च सह चक्खायतनस्स अभावा। एवं सोतायतनादीसुपि योजेतब्बम्।
महाभूतेहि असमानकालानि विञ्ञत्तिउपचयादीनिपि तस्मिं समये होन्तीति न सक्का वत्तुन्ति। एकस्मिञ्च काले अनेकानि कलापसहस्सानि उप्पज्जन्ति पवत्तन्ति च, न अरूपधम्मानं विय रूपानं कलापद्वयसहाभावो अत्थि। एकस्मिञ्च कलापे वत्तमाने एव अञ्ञस्स निरोधो, अञ्ञस्स चुप्पत्ति होतीति सब्बथा रूपाब्याकतं समयववत्थानं कत्वा न सक्का विभजितुम्। एककादीहि पन नयेहि न हेतुआदिना सभावेन विभजितुं सक्काति तथा विभजनत्थं चित्तुप्पादकण्डे ताव अविभत्तं अब्याकतं अत्थीति दस्सेतुं समयववत्थानेन विना अब्याकतस्स सभावतोयेव निद्देसे एकदेसं निद्दिसित्वा निगमनकरणस्स अनुपपत्तितो च विभत्तञ्च अविभत्तञ्च सब्बं सङ्गण्हन्तो आह ‘‘कतमे धम्मा अब्याकता? कुसला…पे॰… असङ्खता च धातु। इमे धम्मा अब्याकता’’ति। अविभत्ते हि विभजितब्बे दस्सिते विभजनं युत्तं ञातुं इच्छाय उप्पादितायाति। एत्थ पन विपाककिरियाब्याकतं विभत्तत्ता न विभजितब्बं, असङ्खता च धातु भेदाभावतो। यं पनेत्थ भेदयुत्तत्ता अविभत्तत्ता च विभजितब्बं, तं विभजन्तो आह ‘‘तत्थ कतमं सब्बं रूप’’न्तिआदि। अयमेत्थ पाळियोजना।
नयं दस्सेत्वाति एत्थ हेट्ठा गहणमेव नयदस्सनम्। तं विपाकेसु कत्वा विञ्ञातत्ता किरियाब्याकतेसु निस्सट्ठम्। कामावचरादिभावेन वत्तब्बस्स किरियाब्याकतस्स वा दस्सनं, तं कत्वा कामावचरातिआदिकं गहेत्वा वुत्तत्ता निस्सट्ठम्। पञ्चवीसति रूपानीति पाळियं वुत्तानि दसायतनानि पञ्चदस च सुखुमरूपानि, उपचयसन्ततियो वा एकन्ति कत्वा हदयवत्थुञ्च। छन्नवुतीति चक्खादिदसका सत्त उतुसमुट्ठानादयो तयो अट्ठका उतुचित्तजा द्वे सद्दा च। कलापभावेन पवत्तरूपरूपानि ‘‘रूपकोट्ठासा’’ति वुत्तानि रूपकलापकोट्ठासभावतो। कोट्ठासाति च अंसा, अवयवाति अत्थो। कोट्ठन्ति वा सरीरं, तस्स अंसा केसादयो कोट्ठासाति अञ्ञेपि अवयवा कोट्ठासा विय कोट्ठासा। निब्बानं निप्पदेसतो गहितन्ति सोपादिसेसनिरुपादिसेसरागक्खयादिअसङ्खतादिवचनीयभावेन भिन्नं निप्पदेसतो गहितम्। अत्थतो हि एकाव असङ्खता धातूति।
५८४. सब्बन्ति सकलं चक्कवाळम्। परिमण्डलं परिमण्डलसण्ठानं, परिक्खेपतो छत्तिंस सतसहस्सानि दस चेव सहस्सानि अड्ढचतुत्थानि च योजनसतानि होन्तीति अत्थो। एत्थ च वट्टं ‘‘परिमण्डल’’न्ति वुत्तम्। चत्तारि नहुतानीति चत्तालीस सहस्सानि। नगव्हयाति नगाति अव्हातब्बा नगसद्दनामाति अत्थो।
देवदानवादीनं तिगावुतादिसरीरवसेन महन्तानि पातुभूतानि। तत्थायं वचनत्थो – भूतानि जातानि निब्बत्तानि महन्तानि महाभूतानीति। अनेकच्छरियदस्सनेन अनेकाभूतविसेसदस्सनवसेन च मायाकारो महन्तो भूतोति महाभूतो। यक्खादयो जातिवसेनेव महन्ता भूताति महाभूता। निरुळ्हो वा अयं महाभूतसद्दो तेसु दट्ठब्बो। पथवियादयो पन महाभूता विय महाभूता। भूतसद्दस्स उभयलिङ्गत्ता नपुंसकता कता। महापरिहारतोति एत्थ वचनत्थं वदन्तो आह ‘‘महन्तेहि भूतानि, महापरिहारानि वा भूतानी’’ति। तत्थ पच्छिमत्थे पुरिमपदे उत्तरपदस्स परिहारसद्दस्स लोपं कत्वा ‘‘महाभूतानी’’ति वुच्चन्ति।
अच्चिमतोति अग्गिस्स। कोटिसतसहस्सं एकं कोटिसतसहस्सेकम्। चक्कवाळन्ति तं सब्बं आणाक्खेत्तवसेन एकं कत्वा वोहरन्ति। विलीयति खारोदकेन। विकीरतीति विद्धंसति। उपादिन्नकेसु विकारं दस्सेन्तो ‘‘पत्थद्धो’’तिआदिमाह। कट्ठमुखेन वाति वा-सद्दो उपमत्थो। यथा कट्ठमुखसप्पेन दट्ठो पत्थद्धो होति, एवं पथवीधातुप्पकोपेन सो कायो कट्ठमुखेव होति, कट्ठमुखमुखगतो विय पत्थद्धो होतीति अत्थो। अथ वा वा-सद्दो एवसद्दस्सत्थे। ‘‘पथवीधातुप्पकोपेना’’ति एतस्स च परतो आहरित्वा वेदितब्बो। तत्रायमत्थो – ‘‘कट्ठमुखेन दट्ठोपि कायो पथवीधातुप्पकोपेनेव पत्थद्धो होति, तस्मा पथवीधातुया अवियुत्तो सो कायो सब्बदा कट्ठमुखमुखगतो विय होती’’ति। अथ वा अनियमत्थो वा-सद्दो। तत्रायमत्थो – ‘‘कट्ठमुखेन दट्ठो कायो पत्थद्धो होति वा न वा होति मन्तागदवसेन, पथवीधातुप्पकोपेन पन मन्तागदरहितो सो कायो कट्ठमुखमुखगतो विय होति एकन्तपत्थद्धो’’ति। पूतियोति कुथितो। महाविकारानि भूतानीति महाविकारानि जातानि, विज्जमानानीति वा अत्थो। एत्थ च पुरिमपदे उत्तरपदस्स विकारसद्दस्स लोपं कत्वा ‘‘महाभूतानी’’ति वुत्तानि।
पथवीतिआदिना सब्बलोकस्स पाकटानिपि विपल्लासं मुञ्चित्वा यथासभावतो परिग्गय्हमानानि महन्तेन वायामेन विना न परिग्गय्हन्तीति पाकटानिपि दुविञ्ञेय्यसभावत्ता ‘‘महन्तानी’’ति वुच्चन्ति। तानि हि सुविञ्ञेय्यानि अमहन्तानीति गहेत्वा ठितो तेसं दुप्परिग्गहिततं दिस्वा ‘‘अहो महन्तानि एतानी’’ति पजानाति। उपादायाति एतेन विञ्ञायमाना पच्छिमकालकिरिया पवत्तीति कत्वा ‘‘पवत्तरूप’’न्ति वुत्तम्। एवञ्हि ‘‘उपादाया’’ति एतेन पटिच्चसमुप्पन्नता वुत्ता होतीति। अथ वा उपादायति निस्सयतीति उपादायं, उपादायमेव रूपं उपादायरूपं, अञ्ञनिस्सयस्स एकन्तनिस्सितस्स रूपस्सेतं अधिवचनम्। तं पन न सत्तस्स, नापि वेदनादिनो तदभावेपि भावतोति दस्सेतुं ‘‘चतुन्नं महाभूतान’’न्तिआदिमाह। भवति हि निस्सयरूपानं सामिभावोति।
तिविधरूपसङ्गहवण्णना
५८५. पकिण्णकदुकेसु अज्झत्तिकदुकं मुञ्चित्वा अञ्ञो सब्बदुकेहि तिकवसेन योजनं गच्छन्तो नत्थि, विञ्ञत्तिदुको च योजनं न गच्छतीति सब्बदुकयोगीसु आदिभूतं अज्झत्तिकदुकमेव गहेत्वा सेसेहि सब्बदुकेहि योजेत्वा तिका वुत्ता। सक्का हि एतेन नयेन अञ्ञेसम्पि दुकानं दुकन्तरेहि लब्भमाना तिकयोजना विञ्ञातुन्ति।
चतुब्बिधादिरूपसङ्गहवण्णना
५८६. चतुक्केसु एकन्तचित्तसमुट्ठानस्स विञ्ञत्तिद्वयभावतो विञ्ञत्तिदुकादीहि समानगतिको चित्तसमुट्ठानदुकोति तेन सह उपादादुकस्स योजनाय लब्भमानोपि चतुक्को न वुत्तो, तथा सनिदस्सनदुकादीनं तेन तस्स च ओळारिकदूरदुकेहि योजनाय लब्भमाना न वुत्ता, धम्मानं वा सभावकिच्चानि बोधेतब्बाकारञ्च याथावतो जानन्तेन भगवता तेन अञ्ञेसं तस्स च अञ्ञेहि योजना न कताति किं एत्थ कारणपरियेसनाय, अद्धा सा योजना न कातब्बा, यतो भगवता न कताति वेदितब्बा। अञ्ञे पन पकिण्णकदुका अञ्ञेहि पकिण्णकदुकेहि योजेतुं युत्ता, तेहि योजिता एव। वत्थुदुकादीसु पन सोतसम्फस्सारम्मणदुकादयो वज्जेत्वा अञ्ञेहि आरम्मणबाहिरायतनादिलब्भमानदुकेहि उपादिन्नकदुकस्स उपादिन्नुपादानियदुकस्स च योजनाय चतुक्का लब्भन्ति, चित्तसमुट्ठानदुकस्स च सब्बारम्मणबाहिरायतनादिलब्भमानदुकेहि। अवसेसेहि पन तेसं अञ्ञेसञ्च सब्बवत्थुदुकादीहि योजनाय न लब्भन्तीति वेदितब्बा।
उद्देसवण्णना निट्ठिता।
रूपविभत्ति
एककनिद्देसवण्णना
५९४. अविज्जमानविभागस्स विभागाभावदस्सनमेव निद्देसो निच्छयकरणतो, तस्मा ‘‘सब्बं रूपं न हेतुमेवा’’तिआदिना विभागाभावावधारणेन एव-सद्देन निद्देसं करोति। हेतुहेतूति मूलहेतु, हेतुपच्चयहेतूति वा अयमत्थो। महाभूता हेतूति अयमेवत्थो महाभूता पच्चयोति एतेनपि वुत्तोति। हेतुपच्चयसद्दानं समानत्थत्ता पच्चयो एव हेतु पच्चयहेतु। यो च रूपक्खन्धस्स हेतु, सो एव तस्स पञ्ञापनाय हेतूति वुत्तो तदभावे अभावतो। अतीतानागतपच्चुप्पन्नानं कम्मसमादानानं ठानसो हेतुसो विपाकन्ति एत्थ विज्जमानेसुपि अञ्ञेसु पच्चयेसु इट्ठानिट्ठविपाकनियामकत्ता उत्तमं पधानं कुसलाकुसलं गतिउपधिकआलपयोगसम्पत्तिविपत्तिट्ठाननिप्फादितं इट्ठानिट्ठारम्मणञ्च कम्ममिव पधानत्ता ‘‘हेतू’’ति वुत्तन्ति इमिना अधिप्पायेन कम्मारम्मणानि ‘‘उत्तमहेतू’’ति वुत्तानि। वक्खति च ‘‘गतिउपधिकालपयोगा विपाकस्स ठानं, कम्मं हेतू’’ति। इध पन कम्ममिव उत्तमत्ता आरम्मणम्पि हेतुवचनं अरहतीति ‘‘उत्तमहेतू’’ति वुत्तम्। सङ्खारानन्ति पुञ्ञाभिसङ्खारादीनं अविज्जा साधारणपच्चयत्ता ‘‘हेतू’’ति वुत्ता। फरतीति गच्छति पापुणाति। पटिक्खेपनिद्देसोति इदं मातिकाय आगतपटिक्खेपवसेन वुत्तम्। इध पन मातिकाय न हेतुपदादिसङ्गहितता च रूपस्स वुत्ता तंतंसभावत्ता, अवधारितता च अनञ्ञसभावतो।
रूपीदुके रूपीपदमेव इध ‘‘रूप’’न्ति वुत्तम्। तेन रूपीरूपपदानं एकत्थता सिद्धा होति रुप्पनलक्खणयुत्तस्सेव रूपीरूपभावतो। उप्पन्नं छहि विञ्ञाणेहि विञ्ञेय्यन्ति अरूपतो विधुरं रूपस्स सभावं दस्सेति। न हि अरूपं उप्पन्नं छहि विञ्ञाणेहि विञ्ञेय्यं यथा रूपं, तेन रूपं उप्पन्नं छहि विञ्ञाणेहि विञ्ञेय्यं, न अरूपन्ति अरूपतो निवत्तेत्वा रूपे एव एतं सभावं नियमेति, न रूपं एतस्मिं सभावे। अत्थि हि रूपं अतीतानागतं यं उप्पन्नं छहि विञ्ञाणेहि विञ्ञेय्यसभावं न होतीति। एतमेव च नियमं पुन एवसद्देन नियमेति ‘‘यथावुत्तो नियमो रूपे अत्थि एव, अरूपे विय न नत्थी’’ति। अथ वा सब्बं रूपन्ति भूतुपादायरूपं कालभेदं अनामसित्वा ‘‘सब्ब’’न्ति वुत्तं, तं सब्बं अरूपेहि समानविञ्ञेय्यसभावं अतीतानागतं निवत्तेतुं उप्पन्नन्ति एतेन विसेसेति, तं उप्पन्नं सब्बं रूपं छहि विञ्ञाणेहि विञ्ञेय्यमेवाति अत्थो।
ननु एवं रूपायतनस्सपि सोतविञ्ञाणादीहि विञ्ञेय्यता आपज्जतीति? नापज्जति रूपं सब्बं सम्पिण्डेत्वा एकन्तलक्खणदस्सनवसेन एकीभावेन गहेत्वा अरूपतो विधुरस्स छहि विञ्ञाणेहि विञ्ञेय्यसभावस्स दस्सनतो। पच्चुप्पन्नरूपमेव छहि विञ्ञाणेहि विञ्ञेय्यन्ति एतस्मिं पन नियमे ‘‘सब्बं रूप’’न्ति एत्थायं विञ्ञेय्यभावनियमो न वुत्तो, अथ खो पच्चुप्पन्नन्ति सब्बरूपस्स एकन्तलक्खणनियमो दस्सितो न सिया। पाळियञ्च विञ्ञेय्यमेवाति एव-कारो वुत्तो, न उप्पन्नमेवाति। तस्मा उप्पन्नस्सेव मनोविञ्ञेय्यनियमापत्ति नत्थीति किं सोतपतितत्तेन, तस्मा वुत्तनयेनत्थो योजेतब्बो।
कथंविधन्ति गुणेहि कथं सण्ठितम्। ञाणमेव ञाणवत्थु। समानजातिकानं सङ्गहो, समानजातिया वा सङ्गहो सजातिसङ्गहो। सञ्जायन्ति एत्थाति सञ्जाति, सञ्जातिया सङ्गहो सञ्जातिसङ्गहो, सञ्जातिदेसेन सङ्गहोति अत्थो। अञ्ञमञ्ञोपकारवसेन अविप्पयोगेन च समाधिदेसे जाता सम्मासतिआदयो समाधिक्खन्धे सङ्गहिता। यत्थ च सतिआदिसहायवतो समाधिस्स अत्तनो किच्चकरणं, सो चित्तुप्पादो समाधिदेसो। सम्मासङ्कप्पस्स च अप्पनाभावतो पटिवेधसदिसं किच्चन्ति समानेन पटिवेधकिच्चेन दिट्ठिसङ्कप्पा पञ्ञक्खन्धे सङ्गहिता।
रूपविभत्तिएककनिद्देसवण्णना निट्ठिता।
दुकनिद्देसो
उपादाभाजनीयकथावण्णना
५९६. अप्परजक्खादिसत्तसमूहदस्सनं बुद्धचक्खु, छसु असाधारणञाणेसु इन्द्रियपरोपरियत्तञाणं दट्ठब्बम्। सब्बसङ्खतासङ्खतदस्सनं समन्तचक्खु। ‘‘दुक्खं परिञ्ञेय्यं परिञ्ञात’’न्ति (सं॰ नि॰ ५.१०८१; महाव॰ १५) एवमादिना आकारेन पवत्तं ञाणदस्सनं ञाणचक्खु, तम्पि पुरिमद्वयमिव कामावचरम्। चतुसच्चधम्मदस्सनं धम्मचक्खु। उपत्थम्भभूता चतुसमुट्ठानिकरूपसन्ततियो सम्भारा। सह सम्भारेहि ससम्भारं, सम्भारवन्तम्। सम्भवोति आपोधातुमेव सम्भवसम्भूतमाह। सण्ठानन्ति वण्णायतनमेव परिमण्डलादिसण्ठानभूतम्। तेसं पन विसुं वचनं तथाभूतानं अतथाभूतानञ्च आपोधातुवण्णायतनानं यथावुत्ते मंसपिण्डे विज्जमानत्ता। चुद्दससम्भारो हि मंसपिण्डो। सम्भवस्स चतुधातुनिस्सितेहि सह वुत्तस्स धातुत्तयनिस्सितता योजेतब्बा। आपोधातुवण्णायतनानमेव वा सम्भवसण्ठानाभावा विसुं वुत्ताति चतुधातुनिस्सितता च न विरुज्झति। यं मंसपिण्डं सेतादिना सञ्जानन्तो न पसादचक्खुं सञ्जानाति, पत्थिण्णतादिविसेसं वत्तुकामो ‘‘पथवीपि अत्थी’’तिआदि वुत्तम्पि वदति।
सरीरसण्ठानुप्पत्तिदेसभूतेति एतेन अवसेसं कण्हमण्डलं पटिक्खिपति। स्नेहमिव सत्तक्खिपटलानि ब्यापेत्वा ठिताहेव अत्तनो निस्सयभूताहि चतूहि धातूहि कतूपकारं तंनिस्सितेहि एव आयुवण्णादीहि अनुपालितपरिवारितं तिसन्ततिरूपसमुट्ठापकेहि उतुचित्ताहारेहि उपत्थम्भियमानं तिट्ठति। सत्तक्खिपटलानं ब्यापनवचनेन च अनेककलापगतभावं चक्खुस्स दस्सेति। पमाणतो ऊकासिरमत्तन्ति ऊकासिरमत्ते पदेसे पवत्तनतो वुत्तम्। रूपानि मनुपस्सतीति म-कारो पदसन्धिकरो। अथ वा मनूति मच्चो। उपकारभूतेहि सङ्गहितो। परियायेनाति चतुन्नं पसादो तेसु एकस्स द्विन्नञ्चातिपि वत्तुं युत्तो समानधनानं धनं वियाति एतेन परियायेन। सरीरं रूपक्खन्धो एव। पटिघट्टनमेव निघंसो पटिघट्टनानिघंसो। रूपाभिमुखभावेन चक्खुविञ्ञाणस्स निस्सयभावापत्तिसङ्खातो पटिघट्टनतो जातो वा निघंसो पटिघट्टनानिघंसो।
परिकप्पवचनं ‘‘सचे आपाथं आगच्छेय्या’’ति हेतुकिरियं, ‘‘पस्सेय्या’’ति फलकिरियञ्च परिकप्पेत्वा तेन परिकप्पेन वचनम्। एत्थ च हेतुकिरिया अनेकत्ता अवुत्तापि विञ्ञायतीति दट्ठब्बा। ‘‘पस्से वा’’ति इमिना वचनेन तीसुपि कालेसु चक्खुविञ्ञाणस्स निस्सयभावं अनुपगच्छन्तं चक्खुं सङ्गण्हाति। दस्सने परिणायकभावो दस्सनपरिणायकट्ठो। यथा हि इस्सरो ‘‘इदञ्चिदञ्च करोथा’’ति वदन्तो तस्मिं तस्मिं किच्चे सपुरिसे परिणायति पवत्तयति, एवमिदम्पि चक्खुसम्फस्सादीनं निस्सयभावेन ते धम्मे दस्सनकिच्चे आणापेन्तं विय परिणायतीति चक्खूति वुच्चति। चक्खतीति हि चक्खु, यथावुत्तेन नयेन आचिक्खति परिणायतीति अत्थो। अथ वा समविसमानि रूपानि चक्खति आचिक्खति, पकासेतीति वा चक्खु। सञ्जायन्ति एत्थाति सञ्जाति। के सञ्जायन्ति? फस्सादीनि । तथा समोसरणम्। चक्खुसम्फस्सादीनं अत्तनो तिक्खमन्दभावानुपवत्तनेन इन्दट्ठं कारेतीति। निच्चं धुवं अत्ताति गहितस्सपि लुज्जनपलुज्जनट्ठेन। वळञ्जन्ति पविसन्ति एतेनाति वळञ्जनं, तंद्वारिकानं फस्सादीनं वळञ्जनट्ठेन।
५९७. पुब्बे वुत्तो परिकप्पो एव विकप्पनत्थो। घट्टयमानमेवाति पसादस्स अभिमुखभावविसेसं गच्छन्तमेव।
५९९. रूपं आरब्भ चक्खुसम्फस्सादीनं उप्पत्तिवचनेनेव तेसं तंद्वारिकानं अञ्ञेसञ्च रूपं आरब्भ उप्पत्ति वुत्ता होति। यथा च तेसं रूपं पच्चयो होति, तेन पच्चयेन उप्पत्ति वुत्ता होतीति अधिप्पायेन ‘‘इमिना’’तिआदिमाह। तत्थ चक्खुपसादवत्थुकानं फस्सादीनन्ति इमिना वचनेन तदालम्बनरूपारम्मणताय तंसदिसानं मनोधातुआदीनञ्च पुरेजातपच्चयेन उप्पत्ति दस्सिताति दट्ठब्बा। यत्थ पन विसेसो अत्थि, तं दस्सेतुं ‘‘चक्खुद्वारजवनवीथिपरियापन्नान’’न्तिआदिमाह। तानि हि रूपं गरुं कत्वा पवत्तमानस्सादनाभिनन्दनभूतानि तंसम्पयुत्तानि च आरम्मणाधिपतिआरम्मणूपनिस्सयेहि उप्पज्जन्ति, अञ्ञानि आरम्मणपुरेजातेनेवाति एवं ‘‘आरब्भा’’ति वचनं आरम्मणपच्चयतो अञ्ञपच्चयभावस्सपि दीपकं, आरम्मणवचनं आरम्मणपच्चयभावस्सेवाति अयमेतेसं विसेसो।
६००. सुणातीति सोतविञ्ञाणस्स निस्सयभावेन सुणाति। जिव्हासद्देन विञ्ञायमाना किरिया सायनन्ति कत्वा ‘‘सायनट्ठेना’’ति आह। कुच्छितानं दुक्खसम्पयुत्तफस्सादीनं आयोति कायो, दुक्खदुक्खविपरिणामदुक्खानं वा। कायायतनस्स ब्यापिताय चक्खुपसादे कायपसादभावोपि अत्थि, तेन चक्खुपसादस्स अनुविद्धत्ता नो ब्यापिता च न सिया, वुत्ता च सा। तस्मा चक्खुपसादस्स फोट्ठब्बावभासनं कायपसादस्स च रूपावभासनं आपन्नन्ति लक्खणसम्मिस्सतं चोदेति। चक्खुकायानं अञ्ञनिस्सयत्ता कलापन्तरगतताय ‘‘अञ्ञस्स अञ्ञत्थ अभावतो’’ति आह। रूपरसादिनिदस्सनं समाननिस्सयानञ्च अञ्ञमञ्ञसभावानुपगमेन अञ्ञमञ्ञस्मिं अभावो, को पन वादो असमाननिस्सयानन्ति दस्सेतुं वुत्तम्।
रूपाभिघातारहो च सो भूतप्पसादो चाति रूपाभिघातारहभूतप्पसादो। एवंलक्खणं चक्खु। रूपाभिघातोति च रूपे, रूपस्स वा अभिघातोति अत्थो। परिपुण्णापरिपुण्णायतनत्तभावनिब्बत्तकस्स कम्मस्स निदानभूता कामतण्हा रूपतण्हा च तदायतनिकभवपत्थनाभावतो दट्ठुकामतादिवोहारं अरहतीति दुतियो नयो सब्बत्थ वुत्तो। तत्थ दट्ठुकामतानिदानं कम्मं समुट्ठानमेतेसन्ति दट्ठुकामतानिदानकम्मसमुट्ठानानि, एवंविधानं भूतानं पसादलक्खणं चक्खु, एवंविधो वा भूतप्पसादो दट्ठुकामतानि…पे॰… पसादो। एवंलक्खणं चक्खु। रूपेसु पुग्गलस्स वा विञ्ञाणस्स वा आविञ्छनरसम्।
कायो सब्बेसन्ति को एत्थ विसेसो, ननु तेजादिअधिकानञ्च भूतानं पसादा सब्बेसंयेवाति? सच्चमेतं, इदं पन ‘‘सब्बेस’’न्ति वचनं ‘‘समानान’’न्ति इममत्थं दीपेति अनुवत्तमानस्स एकदेसाधिकभावस्स निवारणवसेन वुत्तत्ता। तेजादीनन्ति पदीपसङ्खातस्स तेजस्स ओभासेन वायुस्स सद्देन पथविया गन्धेन खेळसङ्खातस्स उदकस्स रसेनाति पुरिमवादे पच्छिमवादे च यथायोगं तंतंभूतगुणेहि अनुग्गय्हभावतो रूपादिग्गहणे उपकरितब्बतोति अत्थो। रूपादीनं अधिकभावदस्सनतोति अग्गिम्हि रूपस्स पभस्सरस्स वायुम्हि सद्दस्स सभावेन सुय्यमानस्स पथविया सुरभिआदिनो गन्धस्स आपे च रसस्स मधुरस्स विसेसयुत्तानं दस्सनतो ‘‘रूपादयो तेसं गुणा’’ति पठमवादी आह। तस्सेव च ‘‘इच्छेय्यामा’’तिआदिना उत्तरमाह। इमिनावुपायेन दुतियवादिस्सपि निग्गहो होतीति।
अथ वा रूपादिविसेसगुणेहि तेजआकासपथवीआपवायूहि चक्खादीनि कतानीति वदन्तस्स कणादस्स वादं ततियं उद्धरित्वा तं निग्गहेतुं ‘‘अथापि वदेय्यु’’न्तिआदि वुत्तन्ति दट्ठब्बम्। आसवे उपलब्भमानोपि गन्धो पथविया आपोसंयुत्ताय कप्पासतो विसदिसायाति न कप्पासगन्धस्स अधिकभावापत्तीति चे? न, अनभिभूतत्ता। आसवेहि उदकसंयुत्ता पथवी उदकेन अभिभूता, न कप्पासपथवीति तस्सायेव अधिकेन गन्धेन भवितब्बन्ति। उण्होदकसञ्ञुत्तो च अग्गि उपलब्भनीयो महन्तोति कत्वा तस्स फस्सो विय वण्णोपि पभस्सरो उपलब्भितब्बोति उण्होदकवण्णतो अग्गिना अनभिसम्बन्धस्स सीतुदकस्स वण्णो परिहायेथ। तस्माति एतस्सुभयस्स अभावा। तदभावेन हि रूपादीनं तेजादिविसेसगुणता निवत्तिता, तंनिवत्तनेन ‘‘तेजादीनं गुणेहि रूपादीहि अनुग्गय्हभावतो’’ति इदं कारणं निवत्तितन्ति। एवं परम्पराय उभयाभावो विसेसकप्पनप्पहानस्स कारणं होतीति आह ‘‘तस्मा पहायेथेत’’न्तिआदि। एककलापेपि रूपरसादयो विसदिसा, को पन वादो नानाकलापे चक्खादयो भूतविसेसाभावेपीति दस्सेतुं रूपरसादिनिदस्सनं वुत्तम्।
यदि भूतविसेसो नत्थि, किं पन चक्खादिविसेसस्स कारणन्ति तं दस्सेतुं ‘‘यं अञ्ञमञ्ञस्सा’’तिआदिमाह। एकम्पि कम्मं पञ्चायतनिकत्तभावपत्थनानिप्फन्नं चक्खादीनं विसेसहेतुत्ता ‘‘अञ्ञमञ्ञस्स असाधारण’’न्ति च ‘‘कम्मविसेसो’’ति च वुत्तन्ति दट्ठब्बम्। न हि तं येन विसेसेन चक्खुस्स पच्चयो, तेनेव सोतस्स होति इन्द्रियन्तराभावप्पत्तितो। ‘‘पटिसन्धिक्खणे महग्गता एका चेतना कटत्तारूपानं कम्मपच्चयेन पच्चयो’’ति (पट्ठा॰ २.१२.७८) वचनेन पटिसन्धिक्खणे विज्जमानानं सब्बेसं कटत्तारूपानं एका चेतना कम्मपच्चयो होतीति विञ्ञायति। नानाचेतनाय हि तदा इन्द्रियुप्पत्तियं सति परित्तेन च महग्गतेन च कम्मुना निब्बत्तितं कटत्तारूपं आपज्जेय्याति न चेका पटिसन्धि अनेककम्मनिब्बत्ता होतीति सिद्धमेकेन कम्मेन अनेकिन्द्रियुप्पत्ति होतीति। अनल्लीनो निस्सयो एतस्साति अनल्लीननिस्सयो, रूपसद्दसङ्खातो विसयो। गन्धरसानं निस्सया घानजिव्हानिस्सये अल्लीयन्तीति ते निस्सयवसेन अल्लीना, फोट्ठब्बं सयं कायनिस्सयअल्लीनं भूतत्तयत्ता। दूरे…पे॰… सम्पत्तो एव नाम पटिघट्टननिघंसजनकतोति अधिप्पायो। सद्दो पन धातुपरम्पराय वायु विय आगन्त्वा निस्सयवसेन सोतनिस्सये अल्लीयित्वा सोतं घट्टेत्वा ववत्थानं गच्छन्तो सणिकं ववत्थानं गच्छतीति वुत्तो। एवं पन सतिचित्तसमुट्ठानं सद्दायतनं सोतविञ्ञाणस्स कदाचिपि आरम्मणपच्चयो न सिया। न हि बहिद्धा चित्तसमुट्ठानुप्पत्ति उपपज्जतीति।
चिरेन सुय्येय्याति कस्मा एतं वुत्तं, ननु दूरे ठितेहि रजकादिसद्दा चिरेन सुय्यन्तीति? न, दूरासन्नानं यथापाकटे सद्दे गहणविसेसतो। यथा हि दूरासन्नानं वचनसद्दे यथा पाकटीभूते गहणविसेसतो आकारविसेसानं अग्गहणं गहणञ्च होति, एवं रजकादिसद्देपि आसन्नस्स आदितो पभुति यावावसाना कमेन पाकटीभूते दूरस्स चावसाने मज्झे वा पिण्डवसेन पवत्तिपाकटीभूते निच्छयगहणानं सोतविञ्ञाणवीथिया परतो पवत्तानं विसेसतो लहुकं सुतो चिरेन सुतोति अभिमानो होति। सो पन सद्दो यत्थ उप्पन्नो, तं निस्सितोव अत्तनो विज्जमानक्खणे सोतस्स आपाथमागच्छति। दूरे ठितो पन सद्दो अञ्ञत्थ पटिघोसुप्पत्तिया भाजनादिचलनस्स च अयोकन्तो विय अयोचलनस्स पच्चयो होतीति दट्ठब्बो। यथा वा घण्टाभिघातानुजानि भूतानि अनुरवस्स निस्सयभूतानि घट्टनसभावानि, एवं घट्टनानुजानि याव सोतप्पसादा उप्पत्तिवसेन आगतानि भूतानि घट्टनसभावानेवाति तंनिस्सितो सद्दो निस्सयवसेन धातुपरम्पराय घट्टेत्वा सणिकं ववत्थानं गच्छतीति वुत्तो। असुकदिसाय नामाति न पञ्ञायेय्य। कस्मा? सोतप्पदेसस्सेव सद्दस्स गहणतो।
विसमे अज्झासयो एतस्साति विसमज्झासयो, अज्झासयरहितम्पि चक्खु विसमनिन्नत्ता विसमज्झासयं विय होतीति ‘‘विसमज्झासय’’न्ति वुत्तम्। चक्खुमतो वा पुग्गलस्स अज्झासयवसेन चक्खु ‘‘विसमज्झासय’’न्ति वुत्तम्।
कण्णकूपछिद्देयेव पवत्तनतो आरम्मणग्गहणहेतुतो च तत्थेव ‘‘अज्झासयं करोती’’ति वुत्तम्। तस्स सोतस्स सोतविञ्ञाणनिस्सयभावेन सद्दसवने। अजटाकासोपि वट्टतीति एतस्स अट्ठकथाधिप्पायेन अत्थं वदन्तो ‘‘अन्तोलेणस्मि’’न्तिआदिमाह। अत्तनो अधिप्पायेन वदन्तो ‘‘किं एताय धम्मताया’’तिआदिमवोच।
वातूपनिस्सयो गन्धो गोचरो एतस्साति वातूपनिस्सयगन्धगोचरम्। एत्थ च गन्धग्गहणस्स वातो उपनिस्सयो, तब्बोहारेन पन गन्धो ‘‘वातूपनिस्सयो’’ति वुत्तो। अथ वा वातो एव उपनिस्सयो वातूपनिस्सयो। कस्साति? घानविञ्ञाणस्स। सो सहकारीपच्चयन्तरभूतो एतस्स अत्थीति वातूपनिस्सयो, गन्धो पच्चयो।
आपो च सहकारीपच्चयन्तरभूतो खेळादिको। तथा पथवी। गहेतब्बस्स हि फोट्ठब्बस्स उप्पीळियमानस्स आधारभूता पथवी कायस्स च फोट्ठब्बेन उप्पीळियमानस्स निस्सयभूतानं आधारभूता सब्बदा फोट्ठब्बगहणस्स उपनिस्सयोति। उप्पीळनेन पन विना फोट्ठब्बगहणे कायायतनस्स निस्सयभूता पथवी उपनिस्सयोति दट्ठब्बा। सब्बदापि च तस्सा उपनिस्सयभावो युत्तो एव।
पञ्चवण्णानन्ति वचनं तदाधारानं सुत्तानं नानत्तदस्सनत्थम्। पञ्चप्पकारा पञ्चवण्णा। एकन्ततोति इदं सब्बदा उप्पीळनेन विनिब्भुज्जितुं असक्कुणेय्यानं कलापन्तररूपानं सब्भावा तेसं निवत्तनत्थं वुत्तम्। न हि तानि एकन्तेन अविनिभुत्तानि कलापन्तरगतत्ताति।
६१६. वण्णनिभाति रूपायतनमेव निद्दिट्ठन्ति तदेव अपेक्खित्वा ‘‘सनिदस्सन’’न्ति नपुंसकनिद्देसो कतो। तस्माति निप्परियायरूपानं नीलादीनं फुसित्वा अजानितब्बतो दीघादीनञ्च फुसित्वा जानितब्बतो न निप्परियायेन दीघं रूपायतनम्। तं तं निस्सायाति दीघादिसन्निवेसं भूतसमुदायं निस्साय। तथा तथा ठितन्ति दीघादिसन्निवेसेन ठितं वण्णसमुदायभूतं रूपायतनमेव दीघादिवोहारेन भासितम्। अञ्ञमञ्ञपरिच्छिन्नं एकस्मिं इतरस्स अभावा। विसयगोचरानं विसेसो अनञ्ञत्थभावो तब्बहुलचारिता च चक्खुविञ्ञाणस्स।
६२०. भेरिसद्दादीनञ्च वादितसद्दत्ता ‘‘वुत्तावसेसान’’न्ति आह। अमनुस्सवचनेन न मनुस्सेहि अञ्ञे पाणिनो एव गहिता, अथ खो कट्ठादयोपीति अधिप्पायेन ‘‘सेसो सब्बोपी’’ति आह। एवं सन्तेपि वत्थुविसेसकित्तनवसेन पाळियं अनागतो तथा कित्तेतब्बो ये वा पनाति वुत्तोति अधिप्पायो।
६२४. विस्सगन्धोति विरूपो मंसादिगन्धो। लम्बिलन्ति मधुरम्बिलम्।
६३२. सञ्जानन्ति एतेनाति सञ्जाननं, उपलक्खणम्। सकेन सकेन कम्मचित्तादिना पच्चयेन समुट्ठितानिपि इत्थिलिङ्गादीनि इन्द्रियसहिते सरीरे उप्पज्जमानानि तंतदाकारानि हुत्वा उप्पज्जन्तीति ‘‘इत्थिन्द्रियं पटिच्च समुट्ठहन्ती’’ति वुत्तानि। इत्थिलिङ्गादीसु एव च अधिपतिभावा एतस्स इन्द्रियता वुत्ता, इन्द्रियसहिते सन्ताने इत्थिलिङ्गादिआकाररूपपच्चयानं अञ्ञथा अनुप्पादनतो इत्थिग्गहणस्स च तेसं रूपानं पच्चयभावतो। यस्मा पन भावदसकेपि रूपानं इत्थिन्द्रियं न जनकं, नापि अनुपालकं उपत्थम्भकं वा, न च अञ्ञकलापरूपानं, तस्मा तं जीवितिन्द्रियं विय सकलापरूपानं आहारो विय वा कलापन्तररूपानञ्च इन्द्रियअत्थिअविगतपच्चयोति न वुत्तम्। एस नयो पुरिसिन्द्रियेपि। लिङ्गादिआकारेसु रूपेसु रूपायतनस्स चक्खुविञ्ञेय्यत्ता लिङ्गादीनं चक्खुविञ्ञेय्यता वुत्ता।
६३३. उभयम्पि…पे॰… कुसलेन पतिट्ठातीति सुगतिं सन्धाय वुत्तन्ति वेदितब्बम्। दुग्गतियञ्हि पटिसन्धि अकुसलेनेवाति तदा उप्पज्जमानो भावोपि अकुसलेनेव भवेय्य, पटिसन्धियं विय पवत्तेपीति। तयिदं द्वयं यस्मा सन्ताने सह न पवत्तति ‘‘यस्स इत्थिन्द्रियं उप्पज्जति, तस्स पुरिसिन्द्रियं उप्पज्जतीति? नो’’तिआदिवचनतो (यम॰ ३.इन्द्रिययमक.१८८), तस्मा उभतोब्यञ्जनकस्सपि एकमेविन्द्रियं होतीति वुत्तम्।
६३५. एकन्तं कायविञ्ञत्तियं कायवोहारस्स पवत्तिदस्सनत्थं ‘‘कायेन संवरो साधू’’ति (ध॰ प॰ ३६१; सं॰ नि॰ १.११६) साधकसुत्तं आहटम्। भावस्स गमनं पकासनं चोपनम्। थम्भनाति वायोधातुअधिकानं भूतानं थम्भनाकारो विञ्ञत्तीति अत्थो। उद्धङ्गमवातादयो विय हि यो वाताधिको कलापो, तत्थ भूतानं विञ्ञत्तिआकारता होतीति। तेनेव ‘‘कायं थम्भेत्वा थद्धं करोतीति थम्भना’’ति वायोधातुकिच्चवसेन विञ्ञत्ति वुत्ता। ततो एव च ‘‘वायोधातुया आकारो कायविञ्ञत्ती’’ति च वत्तुं वट्टति, तथा ‘‘पथवीधातुया वचीविञ्ञत्ती’’ति पथवीधातुअधिकभूतविकारतो।
६३६. पभेदगता वाचा एवाति तिस्स फुस्साति पभेदगता। अथ वा वचीसङ्खारेहि वितक्कविचारेहि परिग्गहिता सवनविसयभावं अनुपनीतताय अभिन्ना तब्भावं नीयमाना वाचा ‘‘वचीभेदो’’ति वुच्चति। इरियापथम्पि उपत्थम्भेन्तीति यथापवत्तं इरियापथं उपत्थम्भेन्ति। यथा हि अब्बोकिण्णे भवङ्गे वत्तमाने अङ्गानि ओसीदन्ति पविट्ठानि विय होन्ति, न एवं ‘‘द्वत्तिंस छब्बीसा’’ति वुत्तेसु जागरणचित्तेसु वत्तमानेसु। तेसु पन वत्तमानेसु अङ्गानि उपत्थद्धानि यथापवत्तिरियापथभावेनेव पवत्तन्तीति। खीणासवानं चुतिचित्तन्ति विसेसेत्वा वुत्तं, ‘‘कामावचरानं पच्छिमचित्तस्स उप्पादक्खणे यस्स चित्तस्स अनन्तरा कामावचरानं पच्छिमचित्तं उप्पज्जिस्सति, रूपावचरे अरूपावचरे पच्छिमभविकानं, ये च रूपावचरं अरूपावचरं उपपज्जित्वा परिनिब्बायिस्सन्ति, तेसं चवन्तानं तेसं वचीसङ्खारो निरुज्झिस्सति, नो च तेसं कायसङ्खारो निरुज्झिस्सती’’ति (यम॰ २.सङ्खारयमक.८८) पन वचनतो अञ्ञेसम्पि चुतिचित्तं रूपं न समुट्ठापेतीति विञ्ञायति। न हि रूपसमुट्ठापकचित्तस्स गब्भगमनादिविनिबद्धाभावेन कायसङ्खारासमुट्ठापनं अत्थि, न च युत्तं ‘‘चुतो च चित्तसमुट्ठानञ्चस्स पवत्तती’’ति, नापि ‘‘चुतिचित्तं रूपं समुट्ठापेती’’ति पाळि अत्थीति।
६३७. न कस्सतीति न विलेखियति। गतन्ति विञ्ञातम्। असम्फुट्ठं चतूहि महाभूतेहीति यस्मिं कलापे भूतानं परिच्छेदो, तेहेव असम्फुट्ठम्। विज्जमानेपि हि कलापन्तरभूतानं कलापन्तरभूतसम्फुट्ठभावे तंतंभूतविवित्तता रूपपरियन्तो आकासोति येसं यो परिच्छेदो, तेहि सो असम्फुट्ठोव, अञ्ञथा परिच्छिन्नभावो न सिया तेसं भूतानं ब्यापितभावापत्तितो। अब्यापिता हि असम्फुट्ठताति।
६३८. लहुतादीनं अञ्ञमञ्ञाविजहनेन दुब्बिञ्ञेय्यनानत्तता वुत्ताति तंतंविकाराधिकरूपेहि तंतंनानत्तप्पकासनत्थं ‘‘एवं सन्तेपी’’तिआदिमाह। यथावुत्ता च पच्चया तंतंविकारस्स विसेसपच्चयभावतो वुत्ता, अविसेसेन पन सब्बे सब्बेसं पच्चयाति।
६४१. आदितो चयो आचयो, पठमुप्पत्ति। उपरि चयो उपचयो। पबन्धो सन्तति। तत्थ उद्देसे अवुत्तोपि आचयो उपचयसद्देनेव विञ्ञायतीति ‘‘यो आयतनानं आचयो पुनप्पुनं निब्बत्तमानानं, सोव रूपस्स उपचयो’’ति आह। पाळियं पन उप-सद्दो पठमत्थो उपरिअत्थो च होतीति ‘‘आदिचयो उपचयो, उपरिचयो सन्तती’’ति अयमत्थो विञ्ञायतीति। अञ्ञथा हि आचयसङ्खातस्स पठमुप्पादस्स अवुत्तता आपज्जेय्य।
एवन्ति ‘‘यो आयतनानं आचयो’’तिआदिनिद्देसेन किं कथितं होति? आयतनेन आचयो कथितो। आचयूपचयसन्ततियो हि निब्बत्तिभावेन आचयो एवाति आयतनेहि आचयादीनं पकासितत्ता तेहि आचयो कथितो। आयतनानं आचयादिवचनेनेव आचयसभावानि उप्पादधम्मानि आयतनानीति आचयेन तंपकतिकानि आयतनानि कथितानि। लक्खणञ्हि उप्पादो, न रूपरूपन्ति। तेनेवाधिप्पायेनाह ‘‘आयतनमेव कथित’’न्ति। आचयञ्हि लक्खणं कथयन्तेन तंलक्खणानि आयतनानेव कथितानि होन्तीति। एवम्पि किं कथितं होतीति आयतनाचयेहि आचयायतनेहि आचयमेव आयतनमेव कथेन्तेन उद्देसे निद्देसे च आचयोति इदमेव अवत्वा उपचयसन्ततियो उद्दिसित्वा तेसं विभजनवसेन आयतनेन आचयकथनादिना किं कथितं होतीति अधिप्पायो। आचयोति उपचयमाह, उपचयोति च सन्ततिम्। तदेवुभयं यथाक्कमं विवरन्तो ‘‘निब्बत्ति वड्ढि कथिता’’ति आह। उपचयसन्ततियो हि अत्थतो एकत्ता आचयोवाति तदुद्देसविभजनवसेन आयतनेन आचयकथनादिना निब्बत्तिवड्ढिआकारनानत्तं आचयस्स कथितन्ति अत्थो। इममेवत्थं विभावेतुं ‘‘अत्थतो ही’’तिआदिमाह। यस्मा च उभयम्पि एतं जातिरूपस्सेवाधिवचनं, तस्मा जातिरूपस्स लक्खणादिविसेसेसु आचयादीसु पवत्तिआदीसु च आचयादिलक्खणादिको उपचयो, पवत्तिआदिलक्खणादिका सन्ततीति वेदितब्बाति अत्थो।
६४३. पकतिनिद्देसाति फलविपच्चनपकतिया निद्देसा, जराय पापुणितब्बं फलमेव वा पकति। न च खण्डिच्चादीनेव जराति कललकालतो पभुति पुरिमरूपानं जरापत्तक्खणे उप्पज्जमानानि पच्छिमरूपानि परिपक्करूपानुरूपानि परिणतपरिणतानि उप्पज्जन्तीति अनुक्कमेन सुपरिणतरूपपरिपाककाले उप्पज्जमानानि खण्डिच्चादिसभावानि उप्पज्जन्ति। तानि उदकादिमग्गेसु तिणरुक्खसंभग्गतादयो विय परिपाकगतमग्गसङ्खातेसु परिपक्करूपेसु उप्पन्नानि जराय गतमग्गोइच्चेव वुत्तानि, न जराति। अविञ्ञायमानन्तरजरा अवीचिजरा। मरणे उपनयनरसा।
६४४. तं पत्वाति तं अत्तनो एव खयवयसङ्खातं सभावं पत्वा रूपं खीयति वेति भिज्जति। पोथेत्वा पातितस्स दुब्बलता पराधीनता सयनपरायणता च होति, तथा जराभिभूतस्साति पोथकसदिसी जरा।
६४५. कत्तब्बतोति कत्तब्बसभावतो। विसाणादीनं तरच्छखेळतेमितानं पासाणानं विय थद्धभावाभावतो अहिविच्छिकानं विय सविसत्ताभावतो च सुखुमता वुत्ता। ओजालक्खणोति एत्थ अङ्गमङ्गानुसारिनो रसस्स सारो उपत्थम्भबलकारो भूतनिस्सितो एको विसेसो ओजाति।
उपादाभाजनीयकथावण्णना निट्ठिता।
नोउपादाभाजनीयकथावण्णना
६४६. न उपादियतेवाति न निस्सयति एव, किन्तु निस्सयति च निस्सीयति चाति अत्थो।
६४७. पुरिमा पनाति पञ्चविधसङ्गहे पथवीधातुआपोधातुतेजोधातुवायोधातूनं पुरिमुद्देसवसेन वुत्तम्। फोट्ठब्बायतननिद्देसे वा वुत्तानं पथवीधातुआदीनं पुरिमा उद्देसे वुत्ता आपोधातूति अधिप्पायो, वुत्तस्स वा फोट्ठब्बायतनस्स अतीतताय पच्छिमता, अनागतताय च आपोधातुया पुरिमता वुत्ताति दट्ठब्बा। आयूति जीवितिन्द्रियम्। कम्मजतेजं उस्मा। यं किञ्चि धातुं…पे॰… एकप्पहारेन नुप्पज्जतीति एकस्मिं खणे अनेकासु पथवीसु आपाथगतासु तासु तासु सह नुप्पज्जति, तथा तेजवायूसु चाति अत्थो। अनेकेसु आरम्मणेसु सन्निपतितेसु आभुजितवसेन आरम्मणपसादाधिमत्ततावसेन च पठमं कत्थचि उप्पत्ति दस्सिता, अञ्ञत्थ च पन उप्पत्ति अत्थि एव। सायं आरम्मणतो आरम्मणन्तरसङ्कन्ति येन उपायेन होति, तस्स विजाननत्थं पुच्छति ‘‘कथं पन चित्तस्स आरम्मणतो सङ्कन्ति होती’’ति।
६५१. अयपिण्डिआदीसु पथवीधातु तादिसाय आपोधातुया अनाबद्धा सन्ती विसरेय्य, तस्मा ‘‘तानि आपोधातु आबन्धित्वा बद्धानि करोती’’ति वुत्तम्। यथा हि युत्तप्पमाणं उदकं पंसुचुण्णानि आबन्धित्वा मत्तिकापिण्डं कत्वा ठपेति, एवं अयोपिण्डिआदीसुपि तदनुरूपपच्चयेहि तत्थेव उप्पन्ना आपोधातु तथा आबन्धित्वा ठपेतीति दट्ठब्बा।
अफुसित्वा पतिट्ठा होतीति आपोधातुया अफोट्ठब्बभावतो वुत्तं, तथा ‘‘अफुसित्वाव आबन्धती’’ति। न हि यथा फोट्ठब्बधातूनं फोट्ठब्बभावेन अञ्ञमञ्ञनिस्सयता, एवं फोट्ठब्बाफोट्ठब्बधातूनं होतीति अधिप्पायो वेदितब्बो। अविनिब्भोगवुत्तीसु हि भूतेसु अञ्ञमञ्ञनिस्सयता अञ्ञमञ्ञपच्चयभूतेसु न सक्का निवारेतुं, नापि सहजातेसु अविनिब्भोगताय एकीभूतेसु फुसनाफुसनानि विचारेतुं युत्तानीति। न उण्हा हुत्वा झायतीति तेजोसभावतंयेव पटिक्खिपति, न सीतत्तं अनुजानाति, तेजोसभावपटिक्खेपेनेव च सीतत्तञ्च पटिक्खित्तं होति। तेजो एव हि सीतं हिमपातसमयादीसु सीतस्स परिपाचकतादस्सनतो, सीतुण्हानञ्च अञ्ञमञ्ञपटिपक्खभावतो उण्हेन सह न सीतं भूतन्तरं पवत्ततीति युज्जति। उण्हकलापे पन सीतस्स अप्पवत्ति सीतकलापे च उण्हस्स द्विन्नं अञ्ञमञ्ञपटिपक्खत्ता तेजोविसेसभावे युज्जतीति। भावञ्ञथत्तन्ति खरानं गुळादीनं दवता मुदुता रसादीनञ्च दवानं खरता पच्चयविसेसेहि ओमत्ताधिमत्तपथवीधातुआदिकानं उप्पत्ति। लक्खणञ्ञथत्तं कक्खळादिलक्खणविजहनं, तं एतेसं न होति, ओमत्ताधिमत्ततासङ्खातं भावञ्ञथत्तंयेव होतीति अत्थो।
६५२. अनुपादिन्नादीनंयेवाति एकन्तअनुपादिन्नएकन्तनचित्तसमुट्ठानादीनं निद्देसेसु गहणेसु गहिताति अत्थो। यं वा पनञ्ञम्पीति पन वचनेन पुरिमानम्पि नकम्मस्सकतत्ताभावादिकं दीपेति। ता हि अनुपादिन्नादिनकम्मस्सकतत्तादिवचनानं समानत्थत्ता एकेन अवत्तब्बत्ते इतरेनपि अवत्तब्बा सियुं, वत्तब्बत्ते वा वत्तब्बा। तस्मा एकन्ताकम्मजादीस्वेव गहेतब्बत्ता ता अनेकन्तेसु न गहिताति दट्ठब्बा।
६६६. एकन्त …पे॰… पञ्ञायति तेसं विकारत्ता, अनिप्फन्नत्ता पन तस्स उप्पादो न केनचि सक्का वत्तुन्ति अधिप्पायो।
दुकनिद्देसवण्णना निट्ठिता।
चतुक्कनिद्देसवण्णना
९६६. पच्छिमपदस्साति विञ्ञातपदस्स। सब्बमेव हि रूपं विञ्ञातन्ति तस्स अभिन्दितब्बत्ता विञ्ञाततो अञ्ञं दिट्ठं सुतं मुतञ्च न होतीति पुच्छं अकत्वाव विस्सज्जितम्। न हि सक्का विञ्ञाततो अञ्ञं ‘‘कतमं रूपं दिट्ठ’’न्ति पुच्छितुन्ति अधिप्पायो। यथा हि द्वीसु उद्दिट्ठेसु नोपादतो अञ्ञत्तं सन्धाय ‘‘कतमं तं रूपं उपादा’’ति पुच्छितं, एवं दिट्ठादीसु चतूसु उद्दिट्ठेसु सुतादीहि तीहिपि अञ्ञत्तं सन्धाय ‘‘कतमं तं रूपं दिट्ठ’’न्ति पुच्छितब्बं सिया, तदभावो न पुच्छितं, एवं सुतादीसुपीति। दस्सनादिग्गहणविसेसतो पन दिट्ठादीहि अञ्ञस्स विञ्ञातस्स सब्भावतो च चतुक्को वुत्तो।
पञ्चकनिद्देसवण्णना
९६९. तेजोभावं गतन्ति सभावेनेव तेजोभावं पत्तन्ति अत्थो। वुत्तस्सपि अञ्ञेन पकारेन सङ्गहारहस्स सङ्गण्हनं नयकरणं इध दट्ठब्बं, तयिदं ‘‘विञ्ञात’’न्ति चतुक्कपदेपि योजेतब्बम्। फोट्ठब्बस्स भेदसब्भावो अट्ठके नयो।
पकिण्णककथावण्णना
९७५. नत्थि नीवरणाति वचनेन मिद्धस्सपि नीवरणस्स पहानं वुत्तं, न च रूपं पहातब्बं, न च रूपकायगेलञ्ञं मुनिनो नत्थीति सक्का वत्तुं ‘‘पिट्ठि मे आगिलायति, तमहं आयमिस्सामी’’ति (म॰ नि॰ २.२२) वचनतो। सविञ्ञाणकसद्दोति विञ्ञाणेन पवत्तितो वचीघोसादिसद्दो। न हि एतानि जायन्तीति परिपच्चमानस्स रूपस्स परिपच्चनं जरा , खीयमानस्स खयो अनिच्चताति रूपभावमत्तानि एतानि, न सयं सभाववन्तानीति सन्धाय वुत्तम्। तथा जायमानस्स जननं जाति, सा च रूपभावोव, न सयं सभाववतीति ‘‘न पन परमत्थतो जाति जायती’’ति वुत्तम्।
तेसं पच्चयो एतिस्साति तप्पच्चया, तप्पच्चयाय भावो तप्पच्चयभावो, तप्पच्चयभावेन पवत्तो वोहारो तप्पच्चयभाववोहारो, तं लभति। अभिनिब्बत्तितधम्मक्खणस्मिन्ति अभिनिब्बत्तियमानधम्मक्खणस्मिन्ति अधिप्पायो। न हि तदा ते धम्मा न जायन्तीति जायमानभावोव जातीति युत्ता तस्सा कम्मादिसमुट्ठानता तंनिब्बत्तता च, न पन तदा ते धम्मा जीयन्ति खीयन्ति च, तस्मा न तेसं ते जीरणभिज्जनभावा चित्तादिसमुट्ठाना तंनिब्बत्ता चाति वचनं अरहन्ति। एवमपि उपादिन्न-सद्दो उपेतेन कम्मुना आदिन्नतं वदति, न निब्बत्तिन्ति उपादिन्नपाकभेदानं उपादिन्नता तेसं वत्तब्बाति चे? न, आदिन्न-सद्दस्स निब्बत्तिवाचकत्ता। उपेतेन निब्बत्तञ्हि उपादिन्नन्ति पच्चयानुभावक्खणञ्च निब्बत्तिञ्च गहेत्वाव पवत्तो अयं वोहारो तदा अभावा जरामरणे न पवत्ततीति। पटिच्चसमुप्पन्नानं धम्मानं जरामरणत्ता तेसं उप्पादे सति जरामरणं होति, असति न होति। न हि अजातं परिपच्चति भिज्जति वा, तस्मा जातिपच्चयतं सन्धाय ‘‘जरामरणं पटिच्चसमुप्पन्न’’न्ति वुत्तम्।
निस्सयपटिबद्धवुत्तितोति जायमानपरिपच्चमानभिज्जमानानं जायमानादिभावमत्तत्ता जायमानादिनिस्सयपटिबद्धवुत्तिका जातिआदयोति वुत्तं होति। यदि एवं उपादायरूपानञ्च चक्खायतनादीनं उप्पादादिसभावभूता जातिआदयो तंनिस्सिता होन्तीति भूतनिस्सितानं तेसं लक्खणानं उपादायभावो विय उपादायरूपनिस्सितानं उपादायुपादायभावो आपज्जतीति चे? न, भूतपटिबद्धउपादायरूपलक्खणानञ्च भूतपटिबद्धभावस्स अविनिवत्तनतो। अपिच एककलापपरियापन्नानं रूपानं सहेव उप्पादादिप्पवत्तितो एकस्स कलापस्स उप्पादादयो एकेकाव होन्तीति यथा एकेकस्स कलापस्स जीवितिन्द्रियं कलापानुपालकं ‘‘उपादायरूप’’न्ति वुच्चति, एवं कलापुप्पादादिसभावा जातिआदयो ‘‘उपादायरूपानि’’च्चेव वुच्चन्ति। एवं विकारपरिच्छेदरूपानि च योजेतब्बानि।
कम्मसमुट्ठानसम्बन्धं उतुसमुट्ठानं कम्मविसेसेन सुवण्णदुब्बण्णसुसण्ठितदुस्सण्ठितादिविसेसं होतीति ‘‘कम्मपच्चय’’न्ति वुत्तम्। कम्मविपाकानुभवनस्स कारणभूतं बाहिरउतुसमुट्ठानं कम्मपच्चयउतुसमुट्ठानम्। कम्मसहायो पच्चयो, कम्मस्स वा सहायभूतो पच्चयो कम्मपच्चयो, सोव उतु कम्मपच्चयउतु, सो समुट्ठानं एतस्साति कम्मपच्चयउतुसमुट्ठानन्ति वचनत्थो। सीते उण्हे वा किस्मिञ्चि उतुम्हि समागते ततो सुद्धट्ठकं उप्पज्जति, तस्स सो उतु समुट्ठानम्। दुतियस्स सुद्धट्ठकस्स उतुसमुट्ठानिकपटिबन्धकस्स सो एव पुरिमो उतु पच्चयो। ततियं पन सुद्धट्ठकं पुरिमउतुसहायेन उतुना निब्बत्तत्ता पुब्बे वुत्तनयेनेव ‘‘उतुपच्चयउतुसमुट्ठान’’न्ति वुत्तम्। एवमयं पुरिमो उतु तिस्सो सन्ततियो घट्टेति, ततो परं अञ्ञउतुसमागमे अञ्ञसन्ततित्तयं, ततो च अञ्ञेन अञ्ञन्ति एवं पवत्ति दट्ठब्बा। तदेतं सीतुण्हानं अप्पबहुभावे तंसम्फस्सस्स अचिरप्पवत्तिया चिरप्पवत्तिया च वेदितब्बं, अनुपादिन्नेन दीपना न सन्ततित्तयवसेन, अथ खो मेघसमुट्ठापकमूलउतुवसेन पकारन्तरेन दट्ठब्बा, तं दस्सेतुं ‘‘उतुसमुट्ठानो नाम वलाहको’’तिआदिमाह। रूपरूपानं विकारादिमत्तभावतो अपरिनिप्फन्नता वुत्ता। तेसञ्हि रूपविकारादिभावतो रूपताति अधिप्पायो। रूपविकारादिभावतो एव पन रूपे सति सन्ति, असति न सन्तीति असङ्खतभावनिवारणत्थं परिनिप्फन्नता वुत्ताति।
रूपकण्डवण्णना निट्ठिता।