५ सासनपट्ठानविभावना

सासनपट्ठानविभावना
८९. ‘‘तत्थ कतमं नयसमुट्ठान’’न्तिआदिना आचरियेन सब्बथा नयसमुट्ठानं ठपितं, अम्हेहि च ञातं, ‘‘सोळसहारपञ्चनयअट्ठारसमूलपदेसु अट्ठारस मूलपदा कथं विभत्ता, कुहिं अम्हेहि दट्ठब्बा’’ति वत्तब्बभावतो ‘‘तत्थ अट्ठारस मूलपदा कुहिं दट्ठब्बा’’तिआदि वुत्तम्। तत्थाति तेसु सोळसहारपञ्चनयअट्ठारसमूलपदेसु अट्ठारस मूलपदा केन पदेन आचरियेन विभत्ता, कुहिं अम्हेहि वित्थारतो दट्ठब्बाति पुच्छति। अट्ठारस मूलपदा सासनपट्ठाने मया विभत्ता, तुम्हेहि च वित्थारतो सासनपट्ठाने दट्ठब्बाति विस्सज्जेति। विभत्तायेव हि अट्ठारस मूलपदा दट्ठब्बा भवन्ति। अट्ठकथायं (नेत्ति॰ अट्ठ॰ ८९) पन –
‘‘एवं सब्बथा नयसमुट्ठानं विभजित्वा इदानि सासनपट्ठानं विभजन्तो यस्मा सङ्गहवारादीसु मूलपदेहेव पट्ठानं सङ्गहेत्वा सरूपतो न दस्सितं, तस्मा यथा मूलपदेहि पट्ठानं निद्धारेतब्बं, एवं पट्ठानतोपि मूलपदानि निद्धारेतब्बानीति दस्सनत्थं ‘अट्ठारस मूलपदा कुहिं दट्ठब्बा? सासनपट्ठाने’ति आहा’’ति –
वुत्तम्। सासनपट्ठाने अट्ठारस मूलपदा दट्ठब्बाति आचरियेन वुत्ता, ‘‘कतमं तं सासनपट्ठान’’न्ति पुच्छितब्बत्ता ‘‘तत्थ कतमं सासनपट्ठान’’न्तिआदि वुत्तम्। तत्थाति तेसु अट्ठारसमूलपदसासनपट्ठानेसु कतमं तं सासनपट्ठानन्ति इदानि मया निद्धारियमानं भगवता देसितं संकिलेसभागियादिसुत्तं सासनपट्ठानं नामाति विस्सज्जेति। सासनन्ति परियत्तिसासनम्। पट्ठानन्ति तस्स परियत्तिसासनस्स संकिलेसभागियतादीहि पकारेहि ठानं पवत्तनं पट्ठानं, तंदीपनसुत्तं पन इध पट्ठानं नाम। तेन वुत्तं – ‘‘संकिलेसभागियं सुत्त’’न्तिआदि। अथ वा सासनन्ति अधिसीलअधिचित्तअधिपञ्ञासिक्खत्तयं सासनं नाम, तं सिक्खत्तयं पतिट्ठहति एतेन संकिलेसादिनाति पट्ठानं, सिक्खत्तयस्स सासनस्स पट्ठानन्ति सासनपट्ठानम्। तदाधारभूतं सुत्तम्पि ठान्यूपचारतो सासनपट्ठानं नाम। तं सासनपट्ठानसुत्तं सरूपतो दस्सेतुं –
‘‘संकिलेसभागियं सुत्तं, वासनाभागियं सुत्तं, निब्बेधभागियं सुत्तं, असेक्खभागियं सुत्तं, संकिलेसभागियञ्च वासनाभागियञ्च सुत्तं, संकिलेसभागियञ्च निब्बेधभागियञ्च सुत्तं, संकिलेसभागियञ्च असेक्खभागियञ्च सुत्तं, संकिलेसभागियञ्च निब्बेधभागियञ्च असेक्खभागियञ्च सुत्तं, संकिलेसभागियञ्च वासनाभागियञ्च निब्बेधभागियञ्च सुत्तं, वासनाभागियञ्च निब्बेधभागियञ्च सुत्तं, तण्हासंकिलेसभागियं सुत्तं, दिट्ठिसंकिलेसभागियं सुत्तं, दुच्चरितसंकिलेसभागियं सुत्तं, तण्हावोदानभागियं सुत्तं, दिट्ठिवोदानभागियं सुत्तं, दुच्चरितवोदानभागियं सुत्त’’न्ति –
वुत्तम्। ‘‘तेसु सुत्तेसु ये संकिलेसादयो भगवता वुत्ता, तेसु संकिलेसादीसु संकिलेसो कित्तको’’ति पुच्छितब्बत्ता ‘‘तत्थ संकिलेसो तिविधो तण्हासंकिलेसो दिट्ठिसंकिलेसो दुच्चरितसंकिलेसो’’ति वुत्तम्। तत्थाति तेसु सुत्तन्तेसु संकिलेसादीसु धम्मेसु। ‘‘तिविधे तस्मिं संकिलेसे तण्हासंकिलेसो कतमेन कुसलेन विसुज्झती’’ति पुच्छितब्बत्ता ‘‘तत्थ तण्हासंकिलेसो समथेन विसुज्झती’’ति वुत्तम्। तत्थाति तस्मिं तिविधे तण्हासंकिलेसादिके। ‘‘सो समथो खन्धेसु कतमो खन्धो’’ति पुच्छितब्बत्ता ‘‘सो समथो समाधिक्खन्धो’’ति वुत्तम्। ‘‘दिट्ठिसंकिलेसो केन विसुज्झती’’ति पुच्छितब्बत्ता ‘‘दिट्ठिसंकिलेसो विपस्सनाय विसुज्झती’’ति वुत्तम्। ‘‘सा विपस्सना कतमो खन्धो’’ति वत्तब्बत्ता ‘‘सा विपस्सना पञ्ञाक्खन्धो’’ति वुत्तम्। ‘‘दुच्चरितसंकिलेसो केन विसुज्झती’’ति वत्तब्बत्ता ‘‘दुच्चरितसंकिलेसो सुचरितेन विसुज्झती’’ति वुत्तम्। ‘‘तं सुचरितं कतमो खन्धो’’ति वत्तब्बत्ता ‘‘तं सुचरितं सीलक्खन्धो’’ति वुत्तम्। ‘‘तस्मिं सीले ठितस्स पुग्गलस्स किं भवती’’ति वत्तब्बत्ता ‘‘तस्स सीले पतिट्ठितस्सा’’तिआदि वुत्तम्। सीले सुचरितसङ्खाते सीलक्खन्धे पतिट्ठितस्स तस्स सीलवन्तस्स पुग्गलस्स भवेसु कामभवरूपारूपभवेसु आसत्ति भवपत्थना यदि उप्पज्जति, एवंसायन्ति एवं अस्स अयन्ति पदच्छेदो। एवं सति अस्स सीले पतिट्ठितस्स अयं आसत्ति भवपत्थना समथविपस्सनाभावनामयपुञ्ञकिरियवत्थु च भवति, च-सद्देन दानमयसीलमयपुञ्ञकिरियवत्थु च भवतीति अत्थो सङ्गहितो। तत्राति तेसु कामभवरूपारूपभवेसु उपपत्तिया संवत्ततीति।
‘‘संकिलेसादयो येहि सुत्तेहि दस्सिता, तानि सुत्तानि कित्तकानी’’ति वत्तब्बत्ता ‘‘इमानि चत्तारि सुत्तानी’’तिआदि वुत्तम्। असाधारणानि संकिलेसभागियसुत्तवासनाभागियसुत्तनिब्बेधभागियसुत्तअसेक्खभागियसुत्तानि चत्तारि सुत्तानि भवन्ति, साधारणानि संकिलेसभागियवासनाभागियसुत्त, संकिलेसभागियनिब्बेधभागियसुत्त, संकिलेसभागियअसेक्खभागियसुत्त, वासनाभागियनिब्बेधभागियसुत्तानि कतानि मिस्सितानि चत्तारि भवन्ति। इति अट्ठ सुत्तानि भवन्ति। तानियेव वुत्तप्पकारानि अट्ठ सुत्तानि भवन्ति। साधारणानि वासनाभागियअसेक्खभागियसुत्तनिब्बेधभागियअसेक्खभागियसुत्त- संकिलेसभागियवासनाभागियनिब्बेधभागियसुत्तसंकिलेस- भागियवासनाभागियअसेक्खभागियसुत्त- संकिलेसभागियनिब्बेधभागियअसेक्खभागियसुत्त- वासनाभागियनिब्बेधभागियअसेक्खभागियसुत्त- संकिलेसभागियवासनाभागियनिब्बेधभागियअसेक्खभागियसुत्त- नेवसंकिलेसभागियनवासना- भागियननिब्बेधभागियनअसेक्खभागियसुत्तानि कतानि मिस्सितानि अट्ठ सुत्तानि भवन्तीति सोळस सुत्तानि भवन्ति। तेसु सोळससुत्तेसु चत्तारि एककानि सुत्तानि च चत्तारि दुकानि सुत्तानि च द्वे तिकानि च पाळियं आगतानि, द्वे दुकानि सुत्तानि च द्वे तिकानि च द्वे चतुक्कानि सुत्तानि च अट्ठकथायं (नेत्ति॰ अट्ठ॰ ८९) आगतानि।
‘‘यदि पट्ठाननयेन वुत्तप्पकारानि सोळस सुत्तानियेव विभत्तानि, एवं सति सुत्तगेय्यादिनवविधं सकलं परियत्तिसासनं पट्ठाननयेन अविभत्तं भवेय्या’’ति वत्तब्बत्ता ‘‘इमेहि सोळसहि सुत्तेही’’तिआदि वुत्तम्। पट्ठाननयेन विभत्तेहि सोळसहि इमेहि सुत्तेहि नवविधं सकलं परियत्तिसुत्तं पट्ठाननयेन विभत्तंयेव हुत्वा भिन्नं भवति। संकिलेसभागियादिपभेदाय गाथाय गाथा अनुमिनितब्बा, संकिलेसभागियादिपभेदेन वेय्याकरणेन वेय्याकरणं अनुमिनितब्बम्। संकिलेसभागियादिपभेदेन सुत्तेन सुत्तं अनुमिनितब्बं भवतियेवाति।
९०. ‘‘तेसु सोळससु संकिलेसभागियादीसु सुत्तेसु कतमं संकिलेसभागियं सुत्त’’न्ति पुच्छितब्बत्ता ‘‘तत्थ कतमं संकिलेसभागियं सुत्त’’न्तिआदि वुत्तम्। तत्थाति तेसु सोळससु संकिलेसभागियादीसु सुत्तेसु कतमं सुत्तं संकिलेसभागियं सुत्तं नामाति पुच्छति।
‘‘कामन्धा जालसञ्छन्ना, तण्हाछदनछादिता।
पमत्तबन्धनाबद्धा, मच्छाव कुमिनामुखे।
जरामरणमन्वेन्ति, वच्छो खीरपकोव मातर’’न्ति॥ –
इदं सुत्तं संकिलेसभागे वाचकञापकभावेन पवत्तनतो संकिलेसभागियं सुत्तं नाम। ये सत्ता कामन्धा कामेन अन्धा जालसञ्छन्ना तण्हाछदनेन छादिता, पमत्तबन्धनाय बद्धा बन्धितब्बा, ते सत्ते जरामरणं अन्वेति, यथा तं कुमिनामुखे ये मच्छा गहिता, ते मच्छे जरामरणं अन्वेति इव, एवं ते सत्ते जरामरणं अन्वेति। खीरपको वच्छो मातरं अन्वेति इव, एवं ते सत्ते जरामरणं अन्वेतीति योजना कातब्बा। अथ वा खीरपको वच्छो मातरं अन्वेति इव, कुमिनामुखे गहिता मच्छा जरामरणं अन्वेन्ति इव च, एवं ये सत्ता कामन्धा पमत्तबन्धनाय बन्धितब्बा, ते सत्ता जरामरणं अन्वेन्तीति योजना।
‘‘इदं सुत्तंयेवा’’ति वत्तब्बत्ता –
‘‘चत्तारिमानि, भिक्खवे, अगतिगमनानि। कतमानि चत्तारि? छन्दागतिं गच्छति, दोसागतिं गच्छति, मोहागतिं गच्छति, भयागतिं गच्छति, इमानि खो, भिक्खवे, चत्तारि अगतिगमनानि। इदमवोच भगवा, इदं वत्वान सुगतो, अथापरं एतदवोच सत्था –
‘‘छन्दा दोसा भया मोहा, यो धम्मं अतिवत्तति।
निहीयति तस्स यसो, काळपक्खेव चन्दिमा’’ति॥ –
इदं संकिलेसभागियं सुत्तन्ति –
वुत्तम्। छन्दा छन्दहेतुना दोसा दोसहेतुना भया भयहेतुना मोहा मोहहेतुना यो राजादिको यो विनयधरादिको वा धम्मं सप्पुरिसधम्मं अतिवत्तति अतिक्कमित्वा वत्तति, तस्स राजादिनो वा तस्स विनयधरादिनो वा यसो कित्ति च परिवारो च भोगो च निहीयति। चन्दिमा काळपक्खे पभाय निहीयति इव, एवं निहीयतीति योजना।
‘‘एत्तकंयेवा’’ति वत्तब्बत्ता ‘‘मनोपुब्बङ्गमा धम्मा…पे॰… चक्कंव वहतो पदन्ति इदं संकिलेसभागियं सुत्त’’न्ति वुत्तम्। अत्थो पाकटो। अट्ठकथायम्पि विभत्तो।
‘‘मिद्धी यदा होति महग्घसो च, निद्दायिता सम्परिवत्तसायी।
महावराहोव निवापपुट्ठो, पुनप्पुनं गब्भमुपेति मन्दो’’ति॥ –
इदं सुत्तम्पि संकिलेसभागे विसये वाचकञापकभावेन पवत्तनतो संकिलेसभागियं सुत्तं नाम। निवापपुट्ठो महावराहो गामसूकरो निद्दायिता सुपनसीलो सम्परिवत्तसायी होति इव, एवं यो मन्दो सत्तो यदा महग्घसो होति, सो मन्दो सत्तो मिद्धी थिनमिद्धाभिभूतो हुत्वा निद्दायिता मुदुफस्ससयने मुदुहत्थेहि परामसितो सम्परिवत्तसायी पुनप्पुनं गब्भं उपेतीति योजना।
‘‘अयसाव मलं समुट्ठितं, ततुट्ठाय तमेव खादति।
एवं अतिधोनचारिनं, सानि कम्मानि नयन्ति दुग्गति’’न्ति॥ –
इदं सुत्तम्पि संकिलेसभागियं सुत्तं नाम। अयसा अयतो समुट्ठितं जातमलं ततुट्ठाय ततो अयतो उट्ठहित्वा तमेव अयं खादति इव, एवं अतिधोनचारिनं अतिक्कमित्वा धोनचारिपुग्गलं सानि सयं कतानि अकुसलकम्मानि दुग्गतिं नयन्तीति योजना।
‘‘चोरो यथा सन्धिमुखे गहीतो, सकम्मुना हञ्ञति बज्झते च।
एवं अयं पेच्च पजा परत्थ, सकम्मुना हञ्ञति बज्झते चा’’ति॥ –
इदं सुत्तम्पि संकिलेसभागियं सुत्तं नाम। सन्धिमुखे राजपुरिसादीहि गहितो चोरो सकम्मुना अत्तना कतेन चोरकम्मेन हञ्ञति च बज्झते च यथा, एवं अयं पापकारिनी पजा परत्थ परलोके पेच्च सकम्मुना सयं कतेन अकुसलकम्मुना सत्थादीहि हञ्ञति च अद्दुबन्धनादीहि बज्झते चाति योजना।
‘‘सुखकामानि भूतानि, यो दण्डेन विहिंसति।
अत्तनो सुखमेसानो, पेच्च सो न लभते सुख’’न्ति॥ –
इदं सुत्तम्पि संकिलेसभागियं सुत्तं नाम। अत्तनो सुखं एसानो एसमानो यो सत्तो अञ्ञानि सुखकामानि भूतानि दण्डेन विहिंसति, सो हिंसको सत्तो परलोके पेच्च सुखं न लभतीति योजना।
‘‘गुन्नं चे तरमानानं, जिम्हं गच्छति पुङ्गवो।
सब्बा ता जिम्हं गच्छन्ति, नेत्ते जिम्हं गते सति॥
‘‘एवमेव मनुस्सेसु, यो होति सेट्ठसम्मतो।
सो चे अधम्मं चरति, पगेव इतरा पजा।
सब्बं रट्ठं दुक्खं सेति, राजा चे होति अधम्मिको’’ति॥ –
इदं सुत्तम्पि संकिलेसभागियं सुत्तं नाम। नदिं तरमानानं गुन्नं पुङ्गवो जिम्हं चे गच्छति, एवं नेत्ते जिम्हं गते सति सब्बा ता गावियो जिम्हं गच्छन्ति यथा, एवमेव मनुस्सेसु यो राजा सेट्ठसम्मतो, सो राजा अधम्मं चरति, एवं रञ्ञे अधम्मं चरन्ते सति इतरा पजा पगेव पठममेव अधम्मं चरति। राजा अधम्मिको चे होति, एवं रञ्ञे अधम्मिके सति सब्बं रट्ठं दुक्खं सेतीति योजना।
‘‘सुकिच्छरूपा वतिमे मनुस्सा, करोन्ति पापं उपधीसु रत्ता।
गच्छन्ति ते बहुजनसन्निवासं, निरयं अवीचिं कटुकं भयानक’’न्ति॥ –
इदं सुत्तम्पि संकिलेसभागियं सुत्तं नाम। ये मनुस्सा उपधीसु कामगुणूपधीसु रत्ता रागाभिभूता हुत्वा पापं अकुसलकम्मं करोन्ति, इमे पापकम्मकरा मनुस्सा सुकिच्छरूपा वत सुट्ठु किच्छापन्नरूपा वत भवन्ति, ते पापकम्मकरा मनुस्सा कटुकं भयानकं बहुजनसन्निवासं निरयं अवीचिं गच्छन्तीति योजना।
‘‘फलं वे कदलिं हन्ति, फलं वेळुं फलं नळम्।
सक्कारो कापुरिसं हन्ति, गब्भो अस्सतरिं यथा’’ति॥ –
इदं सुत्तम्पि संकिलेसभागियं सुत्तं नाम। फलं कदलिया फलं कदलिं वे एकन्तेन हन्ति यथा, फलं वेळुं वे एकन्तेन हन्ति यथा, फलं नळं वे एकन्तेन हन्ति यथा, गब्भो अस्सतरिं मातरं वे एकन्तेन हन्ति यथा, एवं सक्कारो कापुरिसं वे एकन्तेन हन्तीति योजना।
‘‘कोधमक्खगरु भिक्खु, लाभसक्कारगारवो।
सुखेत्ते पूतिबीजंव, सद्धम्मे न विरूहती’’ति॥ –
इदं सुत्तम्पि संकिलेसभागियं सुत्तं नाम। सुखेत्ते सुन्दरे खेत्तेपि खित्तं पूतिबीजं न रुहति इव, एवं यो भिक्खु लाभसक्कारगारवो कोधं कुज्झनलक्खणं कोधं, मक्खं परगुणसीलमक्खनलक्खणं मक्खञ्च गरुं कत्वा चरति, सो चरन्तो भिक्खु सद्धम्मस्मिं न रुहतीति योजना।
९१. ‘‘इधाहं, भिक्खवे, एकच्चं पुग्गलं पदुट्ठचित्तं एवं चेतसा चेतो परिच्च पजानामि…पे॰… इति मे सुत’’न्ति इदं सुत्तम्पि संकिलेसभागियं सुत्तं नाम। भिक्खवे इध सासने, लोके वा अहं एकच्चं पुग्गलं पदुट्ठचित्तं मम चेतसा तस्स चेतो चित्तं परिच्च परिच्छिन्दित्वा बुद्धचक्खुना एवं पजानामि। ‘‘कथं पजानामी’’ति चे पुच्छेय्य, यञ्च पटिपदं पटिपन्नो, यञ्च मग्गं समारुळ्हो अयं पुग्गलो यथा याय दुप्पटिपदाय येन दुम्मग्गेन इरियति पवत्तति, ताय दुप्पटिपदाय तेन दुम्मग्गेन इमम्हि इमस्मिं समये दुप्पटिपज्जनकाले अयं दुप्पटिपन्नं पटिपन्नो दुम्मग्गसमारुळ्हो पुग्गलो चे कालं करेय्य, एवं सति आभतं वत्थु निक्खित्तं यथा, एवं निरये निक्खित्तो। तं किस्स हेतु? भिक्खवे अस्स पुग्गलस्स चित्तं पदुट्ठं पदोसितं हि यस्मा होति, तस्मा निक्खित्तो। एवं इध सासने, लोके वा चेतोपदोसहेतु च पन एकच्चे सत्ता पुग्गला कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं उपपज्जन्तीति पजानामीति। एतमत्थं भगवा अवोच। तत्थ तस्मिं सुत्ते एतं ‘‘पदुट्ठचित्तं ञत्वान…पे॰… निरयं सो उपपज्जती’’ति गाथावचनं इति एवं वुच्चति।
सत्था इध सासने, लोके वा पदुट्ठचित्तं एकच्चं पुग्गलं ञत्वान भिक्खूनं सन्तिके एतमत्थं ब्याकासि। इमम्हि इमस्मिं समये अयं पुग्गलो चे कालं कयिराथ, एवं सति पदुट्ठचित्तसमङ्गी हि निरयस्मिं उपपज्जेय्य, पुग्गलस्स चित्तं पदूसितं हि यस्मा होति, तस्मा उपपज्जेय्य, चेतोपदोसहेतु सत्ता दुग्गतिं गच्छन्ति आभतं वत्थुं निक्खिपेय्य यथा, एवमेवं तथाविधो दुप्पञ्ञो सो पदोसचित्तो पुग्गलो कायस्स भेदा परं मरणा निरयं उपपज्जतीति अयम्पि अत्थो भगवता वुत्तो, इति मे मया सुतन्ति योजना।
‘‘सचे भायथ दुक्खस्स, सचे वो दुक्खमप्पियम्।
माकत्थ पापकं कम्मं, आवि वा यदि वा रहो॥
‘‘सचे च पापकं कम्मं, करिस्सथ करोथ वा।
न वो दुक्खा पमुत्यत्थि, उपेच्चपि पलायत’’न्ति॥ –
इदं सुत्तम्पि संकिलेसभागियं सुत्तं नाम। सप्पुरिसा तुम्हे दुक्खस्स जातिदुक्खजरादुक्खब्याधिदुक्खमरणदुक्खअपायदुक्ख- अतीतवट्टमूलकदुक्खअनागतवट्टमूलकदुक्खपच्चुप्पन्नाहारमूलकदुक्खाति अट्ठविधस्स दुक्खस्स सचे भायथ, वो तुम्हेहि दुक्खं तथा अट्ठविधं दुक्खं सचे अप्पियं, एवं सति आवि वा यदि रहो वा पापकं कम्मं माकत्थ मा अकत्थ। सप्पुरिसा तुम्हे आवि वा यदि रहो वा पापकं कम्मं सचे करिस्सथ वा सचे करोथ वा, एवं सति उपेच्चपि सञ्चिच्चापि पलायतं पलायन्तानं वो तुम्हाकं दुक्खा अट्ठविधा दुक्खतो पमुत्ति मुच्चनं नत्थेवाति योजना।
‘‘अधम्मेन धनं लद्धा, मुसावादेन चूभयम्।
ममेति बाला मञ्ञन्ति, तं कथं नु भविस्सति॥
‘‘अन्तराया सु भविस्सन्ति, सम्भतस्स विनस्सति।
मता सग्गं न गच्छन्ति, ननु एत्तावता हता’’ति॥ –
इदं सुत्तम्पि संकिलेसभागियं सुत्तं नाम। ये बाला अधम्मेन च मुसावादेन च धनं सविञ्ञाणाविञ्ञाणं सब्बं लभितब्बं धनं लद्धा उभयं धनं ‘‘मम धन’’न्ति मञ्ञन्ति, तेसं बालानं तं उभयं धनं कथं केन नु पकारेन भविस्सति, अधम्मेन सम्भतत्ता चिरट्ठितिकं न होति। अन्तराया राजन्तरायादयो अन्तराया तेसं बालानं भविस्सन्ति। येन अधम्मवोहारादिकेन यं धनं सम्भतं, अस्स अधम्मवोहारादिकस्स तं सम्भतं धनं विनस्सति। मता मरन्ता ते बाला सग्गं सुगतिं न गच्छन्ति। सुगति हि सोभनेहि भोगेहि अग्गोति ‘‘सग्गो’’ति अधिप्पेता । एत्तावता एत्तकेन दिट्ठधम्मिकसम्परायिकानं अत्तहितानं हायनेन ते बाला हता विनट्ठा भवन्ति ननूति योजना।
‘‘कथं खणति अत्तानं, कथं मित्तेहि जीरति।
कथं विवट्टते धम्मा, कथं सग्गं न गच्छति’’॥
‘‘लोभा खणति अत्तानं, लुद्धो मित्तेहि जीरति।
लोभा विवट्टते धम्मा, लोभा सग्गं न गच्छती’’ति॥ –
इदं सुत्तम्पि संकिलेसभागियं सुत्तं नाम। योजनत्थो पाकटो।
‘‘चरन्ति बाला दुम्मेधा, अमित्तेनेव अत्तना।
करोन्ता पापकं कम्मं, यं होति कटुकप्फलं॥
‘‘न तं कम्मं कतं साधु, यं कत्वा अनुतप्पति।
यस्स अस्सुमुखो रोदं, विपाकं पटिसेवती’’ति॥ –
इदं सुत्तम्पि संकिलेसभागियं सुत्तं नाम। दुम्मेधा निप्पञ्ञा बाला अमित्तेन पापकं कम्मं कतं इव, एवं अत्तना कटुकप्फलं यं कम्मं कतं होति, तं पापकं कतं कम्मं करोन्ता चरन्ति। यं कम्मं कत्वा करोन्तो पच्छा अनुतप्पति, तं कतं कम्मं न साधु। यस्स कम्मस्स विपाकं रोदं रुदन्तो अस्सुमुखो पटिसेवति, तं कतं कम्मं न साधूति योजना।
‘‘दुक्करं दुत्तितिक्खञ्च…पे॰… अवीतरागो’’ति इदं सुत्तम्पि संकिलेसभागियं सुत्तं नाम। सुत्तत्थो अट्ठकथायं वित्थारतो वुत्तो।
‘‘अप्पमेय्यं पमिनन्तो, कोध विद्वा विकप्पये।
अप्पमेय्यं पमायिनं, निवुतं तं मञ्ञे अकिस्सव’’न्ति॥ –
इदं सुत्तम्पि संकिलेसभागियं सुत्तं नाम। इध सासने अप्पमेय्यं अप्पमेय्यगुणं खीणासवं पुग्गलं ‘‘अयं खीणासवो पुग्गलो एत्तकसीलो एत्तकसमाधि एत्तकपञ्ञो’’ति पमिनन्तो को पुथुज्जनो विकप्पये। अप्पमेय्यं खीणासवपुग्गलं पमायिनं पमायन्तं तं पुथुज्जनं अयं निवुतं अवकुज्जपञ्ञं अकिस्सवं अपञ्ञन्ति मञ्ञे मञ्ञामीति योजना।
‘‘पुरिसस्स हि जातस्स, कुठारी जायते मुखे।
याय छिन्दति अत्तानं, बालो दुब्भासितं भणं॥
‘‘न हि सत्थं सुनिसितं, विसं हलाहलं इव।
एवं विरद्धं पातेति, वाचा दुब्भासिता यथा’’ति॥ –
इदं सुत्तम्पि संकिलेसभागियं सुत्तं नाम। दुब्भासितं अरियूपवादसङ्खातं फरुसवाचं भणं भणन्तो बालो दुट्ठो पुरिसो याय कुठारीसदिसिया दुब्भासितवाचाय अत्तानं छिन्दति, सा कुठारीसदिसी दुब्भासितवाचा जातस्स पुरिसस्स मुखे जायते जायति, सा दुब्भासितवाचा मुखे जायति इव, एवं सुनिसितं सत्थं मुखे न जायति, यथा हलाहलं विसं मुखे न जायति, दुब्भासिता वाचा अपायेसु विरद्धं पुग्गलं पातेति यथा, एवं सुनिसितं सत्थं अपायेसु न पातेति, हलाहलं विसं अपायेसु न पातेतीति योजना।
९२.
‘‘यो निन्दियं पसंसति, तं वा निन्दति यो पसंसियो।
विचिनाति मुखेन सो कलिं, कलिना तेन सुखं न विन्दति॥
‘‘अप्पमत्तो अयं कलि, यो अक्खेसु धनपराजयो।
सब्बस्सापि सहापि अत्तना, अयमेव महन्ततरो कलि।
यो सुगतेसु मनं पदोसये॥
‘‘सतं सहस्सानं निरब्बुदानं, छत्तिंसती पञ्च च अब्बुदानि।
यमरियगरही निरयं उपेति, वाचं मनञ्च पणिधाय पापक’’न्ति॥ –
इदं सुत्तम्पि संकिलेसभागियं सुत्तं नाम। यो पुग्गलो निन्दियं दुच्चरं दुस्सीलं पुग्गलं पसंसति, सो पसंसको पुग्गलो मुखेन कलिं विचिनाति उपचिनाति, तेन कलिना सुखं न विन्दति। यो सुचारी सीलवा पुग्गलो पसंसियो होति, तं वा सुचारिं वा सीलवन्तं पुग्गलं यो पुग्गलो निन्दति, सो निन्दन्तो पुग्गलो मुखेन कलिं विचिनाति उपचिनाति, तेन कलिना सुखं न विन्दति।
अत्तना सहापि सब्बस्स धनस्स वसेनपि अक्खेसु यो धनपराजयो भवति, अयं कलि अयं धनपराजयो अप्पमत्तो होति। यो पुग्गलो सुगतेसु मनं पदोसये, तस्स पुग्गलस्स यो कलि भवति, अयमेव कलि महन्ततरो होति।
कस्मा? वाचञ्च मनञ्च पणिधाय अरियगरही पुग्गलो यं कालं पापकं निरयं उपेति, सो कालो ‘‘सतं सहस्सानं निरब्बुदानञ्च छत्तिंस निरब्बुदानि च पञ्च अब्बुदानि च यस्मिं काले गणीयन्ती’’ति तेन कालेन समो होति, तस्मा महन्ततरो होतीति योजना।
‘‘यो लोभगुणे अनुयुत्तो…पे॰…
गच्छसि खो पपतं चिररत्त’’न्ति॥ –
इदं सुत्तम्पि संकिलेसभागियं सुत्तं नाम। यो पुग्गलो लोभगुणे अनुयुत्तो अनु पुनप्पुनं युत्तो होति, सो पुग्गलो अञ्ञे पुग्गले वचसा परिभासति, अस्सद्धो कदरियो अवदञ्ञू बुद्धानं ओवादञ्ञू न होति, मच्छरी पेसुणियं पेसुणियस्मिं अनुयुत्तो होति।
मुखदुग्ग मुखविसम विभूत विगतभूत अनरिय भूनहु बुद्धिविनासक पापक दुक्कटकारि पुरिसन्त पुरिसलामक कलि अलक्खि अवजातपुत्त त्वं नेरयिको असि। इध इदानि बहुभाणी मा होहि।
अहिताय रजं अत्तनि मा आकिरसि मा पक्खिपसि। किब्बिसकारि त्वं सन्ते खीणासवे पुग्गले गरहसि, बहूनि दुच्चरितानि कम्मानि चरसि, चरित्वा त्वं चिररत्तं रचनविरहितं पपतं नरकं निरयं गच्छसि खो एकंसेनाति योजना।
नानाविधं संकिलेसभागियं सुत्तं आचरियेन निद्धारितं, अम्हेहि च ञातं, ‘‘कतमं वासनाभागियं सुत्त’’न्ति पुच्छितब्बत्ता ‘‘तत्थ कतमं वासनाभागियं सुत्त’’न्तिआदि वुत्तम्। तत्थाति तेसु सोळससु संकिलेसभागियादीसु सुत्तेसु कतमं सुत्तं वासनाभागियं सुत्तं नामाति पुच्छति। ‘‘मनोपुब्बङ्गमा धम्मा…पे॰… छायाव अनपायिनी’’ति इदं वासनाभागे पुञ्ञभागे विसये वाचकञापकभावेन पवत्तनतो वासनाभागियं सुत्तं नाम। अत्थो पाकटो।
९३. ‘‘महानामो सक्को भगवन्तं एतदवोच…पे॰… अपापिका कालङ्किरिया’’ति इदं सुत्तम्पि वासनाभागे पुञ्ञभागे विसये वाचकञापकभावेन पवत्तनतो वासनाभागियं सुत्तं नाम। अत्थो पाकटो।
‘‘सुखकामानि भूतानि, यो दण्डेन न हिंसति।
अत्तनो सुखमेसानो, पेच्च सो लभते सुख’’न्ति॥ –
इदं सुत्तम्पि वासनाभागियं सुत्तं नाम। अत्थो पाकटो।
‘‘गुन्नं चे तरमानानं…पे॰… राजा चे होति धम्मिको’’ति इदं सुत्तम्पि वासनाभागियं सुत्तं नाम। अत्थो पाकटो।
९४. ‘‘भगवा सावत्थियं विहरति…पे॰… एवं पजानाती’’ति इदं सुत्तम्पि वासना…पे॰… सुत्तं नाम। अत्थो पाकटो।
‘‘कस्मा भगवा जनपदचारिकं चरती’’ति पुच्छेय्य, सत्तहि कारणेहि बुद्धा भगवन्तो जनपदचारिकं चरन्ति। कतमेहि सत्तहि? देसन्तरगतानं वेनेय्यानं विनयनत्थं, तत्र ठितानं उस्सुक्कसमुप्पादनत्थं, सावकानं एकस्मिं ठाने निबद्धवासनिवारणत्थं, अत्तनो च तत्थ निबद्धवासे अनासङ्गदस्सनत्थं, सम्बुद्धवसितट्ठानताय देसानं चेतियभावसम्पादनत्थं, बहूनं सत्तानं दस्सनूपसङ्कमनादीहि पुञ्ञोघप्पसवनत्थं, अवुट्ठिआदिउपद्दवूपसमनत्थञ्चाति इमेहि सत्तहि कारणेहि बुद्धा भगवन्तो जनपदचारिकं चरन्तीति जनपदचरणकारणं वेदितब्बम्।
‘‘एकपुप्फं चजित्वान, सहस्सं कप्पकोटियो।
देवे चेव मनुस्से च, सेसेन परिनिब्बुतो’’ति॥ –
इदं सुत्तम्पि वासनाभागियं सुत्तं नाम। सहस्सं कप्पकोटियोति सहस्सं अत्तभावतो कोटियो।
‘‘अस्सत्थे हरितोभासे, संविरूळ्हम्हि पादपे।
एकं बुद्धगतं सञ्ञं, अलभिंहं पतिस्सतो॥
‘‘अज्ज तिंसं ततो कप्पा, नाभिजानामि दुग्गतिम्।
तिस्सो विज्जा सच्छिकता, तस्सा सञ्ञाय वासना’’ति॥ –
इदं सुत्तम्पि वासनाभागियं सुत्तं नाम। हरितोभासेति हरितओभासे। अलभिंहन्ति अहं अलभिम्।
‘‘पिण्डाय कोसलं पुरं…पे॰… विपाको होति अचिन्तियो’’ति इदं सुत्तम्पि वासनाभागियं सुत्तं नाम। अग्गपुग्गलो अनुकम्पको तण्हानिघातको मुनि सम्बुद्धो पुरेभत्तं पिण्डाय पिण्डं पटिग्गण्हितुं कोसलं पुरं पाविसि।
यस्स पुरिसस्स हत्थे सब्बपुप्फेहि अलङ्कतो वटंसको पुप्फवटंसकोव अत्थि, सो अयं पुरिसो राजमग्गेन कोसलपुरं पविसन्तं भिक्खुसङ्घपुरक्खतं देवमानुसपूजितं सम्बुद्धं अद्दस, दिस्वा हट्ठो चित्तं पसादेसि; पसादेत्वा सम्बुद्धं उपसङ्कमि।
उपसङ्कमित्वा सो अयं पसन्नो हुत्वा सुरभिं वण्णवन्तं मनोरमं तं वटंसकं सम्बुद्धस्स सेहि पाणीभि उपनामेसि।
ततो बुद्धस्स लपनन्तरा लपनस्स वदनस्स अन्तरा अग्गिसिखा वण्णा सहस्सरंसि ओक्का पभा निक्खमि, अब्भा विज्जु निक्खमति इव, एवं आनना सहस्सरंसि निक्खमित्वा आदिच्चबन्धुनो सीसे तिक्खत्तुं पदक्खिणं करित्वान परिवट्टेत्वा मुद्धनि अन्तरधायथ।
आनन्दो अच्छरियं अब्भुतं लोमहंसनं इदं पाटिहारियं दिस्वा चीवरं एकंसं करित्वा एतं अब्रवि – ‘‘महामुनि, सितकम्मस्स हेतु को? तं हेतुं ब्याकरोहि, धम्मालोको भविस्सती’’ति।
यस्स भगवतो सब्बधम्मेसु ञाणं सदा पवत्तति, कङ्खावितरणो मुनि सो भगवा कङ्खिं वेमतिकं आनन्दं थेरं एतं अब्रवि। आनन्द, यो सोपुरिसो मयि चित्तं पसादयि, सो पुरिसो चतुरासीतिकप्पानि दुग्गतिं न गमिस्सति, देवेसु देवसोभग्गं दिब्बं रज्जं पसासित्वा मनुजेसु रट्ठे सकलरट्ठे मनुजिन्दो राजा भविस्सति। सो पुरिसो चरिमं पब्बजित्वा, धम्मतं सच्छिकत्वा च धुतरागो वटंसको नाम पच्चेकबुद्धो भविस्सति।
तथागते वा सम्मासम्बुद्धे वा पच्चेकसम्बुद्धे वा तस्स तथागतस्स सावके वा चित्ते पसन्नम्हि दक्खिणा अप्पका नाम नत्थि।
बुद्धा एवं एत्तकाति अचिन्तिया भवन्ति। बुद्धधम्मा बुद्धगुणा एवं एत्तकाति अचिन्तिया भवन्ति, अचिन्तिये पसन्नानं विपाको पुञ्ञविपाको एवं एत्तकोति अचिन्तियो होतीति एतं अब्रवीति योजना।
९६. ‘‘इधाहं , भिक्खवे, एकच्चं पुग्गलं…पे॰… अयम्पि अत्थो वुत्तो भगवता इति मे सुत’’न्ति इदं सुत्तम्पि वासनाभागियं सुत्तं नाम। भिक्खवे, इध इमस्मिं सासने अहं एकच्चं पुग्गलं एवं मम चेतसा एकच्चस्स पुग्गलस्स चेतो चित्तं परिच्च बुद्धचक्खुना एवं पजानामि, यथा येन पकारेन अयं पुग्गलो यञ्च दानादिपटिपदं पटिपन्नो, यञ्च दस्सनादिमग्गं समारुळ्हो हुत्वा तं पटिपदं, मग्गञ्च इरियति पवत्तेति, इमम्हि इमस्मिञ्च समये अयं पुग्गलो चे कालं करेय्य, एवं सति आभतं वत्थुं निक्खिपति यथा, एवं ताय पटिपदाय तेन मग्गेन सग्गे अत्तनिक्खित्तो भवे। तं किस्स हेतु? भिक्खवे, अस्स पुग्गलस्स चित्तं हि यस्मा पसन्नं पसादितं, तस्मा निक्खित्तो भवे। इध सासने, लोके वा एकच्चे सत्ता पुग्गला कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं चेतोपसादहेतु खो पन उपपज्जन्तीति एवं अहं पजानामीति भगवा एतमत्थं अवोच। तत्थ तस्मिं अत्थे सङ्गहवसेन पवत्तं एतं ‘‘पसन्नचित्तं ञत्वान…पे॰… सग्गं सो उपपज्जती’’ति गाथावचनं वुच्चति। अयम्पि अत्थो भगवता वुत्तो, इति मे मया सुतन्ति योजना।
‘‘सुवण्णच्छदनं नावं…पे॰… एतादिसं कतपुञ्ञा लभि’’न्ति इदं सुत्तम्पि वासनाभागियं सुत्तं नाम। नारि देवधीता सुवण्णच्छदनं सुवण्णालङ्कारेहि छादितं नावं आरुय्ह तिट्ठसि, पोक्खरणिं देवपोक्खरणिं ओगाहसि, पदुमं पाणिना छिन्दसि।
देवते केन कम्मेन ते तव तादिसो वण्णो तादिसो आनुभावो तादिसी जुति भवति, देवते ते तव ये केचि भोगा मनसा इच्छिता भवन्ति, ते भोगा च केन कम्मेन उप्पज्जन्ति। देवते मे पुच्छिता त्वं संस संसाहि इदं सब्बं किस्स कम्मस्स च फलन्ति सक्को पुच्छति।
देवराजेन पुच्छिता सा देवधीता अत्तमना हुत्वा पञ्हं पुट्ठा सक्कस्स ब्याकासि। देवराजा अद्धानं दीघमग्गं पटिपन्ना अहं यसस्सिनो कस्सपस्स भगवतो मनोरमं थूपं अद्दस्सं, दिस्वा तत्थ थूपे चित्तं पसादेसिम्। पसन्नाहं सेहि पाणीहि पदुमपुप्फेहि पूजेसिम्। तस्सेव कम्मस्स इदं सब्बं फलं विपाको भवे। कतपुञ्ञाहं एतादिसं फलं अलभिन्ति सक्कस्स ब्याकासि। इति मे सुतन्ति महामोग्गल्लानो वदतीति योजना।
‘‘यथानिद्धारितसुत्तानियेव वासनाभागियसुत्तानि परिपुण्णानी’’ति वत्तब्बत्ता ‘‘दानकथा सीलकथा सग्गकथा पुञ्ञकथा पुञ्ञविपाककथाति इदं वासनाभागिय’’न्तिआदि वुत्तम्। तत्थ याय देसनाय दानञ्च दानफलञ्च दस्सितं, सा देसना दानकथा नाम। याय देसनाय सीलञ्च सीलफलञ्च दस्सितं, सा देसना सीलकथा नाम। याय देसनाय सग्गा च सग्गेसु निब्बत्तापकञ्च कम्मं दस्सितं, सा सग्गकथा नाम। याय देसनाय दानसीलभावनादिवसेन दसविधं पुञ्ञकम्मं दस्सितं, सा पुञ्ञकथा नाम। याय देसनाय तादिसस्स पुञ्ञकम्मस्स विविधो अयं विपाको इमस्स पुञ्ञस्स विपाकोति नियमेत्वा दस्सितो, सा पुञ्ञविपाककथा नाम।
दसबलधरानं सम्मासम्बुद्धानं उद्दिस्सकतेसु सरीरधातुं अब्भन्तरे ठपेत्वा पंसूहि कतेसु थूपेसु ये नरा पसन्ना, ते नरा तत्थ थूपे कारं पुञ्ञं कत्वा सग्गेसु उप्पज्जित्वा पमोदन्तीति योजना। इदं सुत्तं वा…पे॰… सुत्तम्।
९७. देवपुत्तसरीरवण्णा देवपुत्तसरीरसदिसवण्णा सुभगसण्ठिति सोभग्गयुत्तसण्ठाना सब्बे जना उदकेन पंसुं तेमेत्वा थूपं वड्ढेथ, सो अयं थूपो कस्स पुग्गलस्स थूपोति पुच्छति।
सुगत्ते सुन्दरगत्ते देवते तस्मिं थूपे पसन्ना इमे देवमनुजा कारं पुञ्ञं करोन्ता हुत्वा जरामरणतो पमुच्चरे। सो अयं थूपो महेसिनो दसबलधम्मधारिनो सुगतस्स थूपोति वेदितब्बोति आहाति योजना। इदं सुत्तं वा…पे॰… सुत्तम्।
याहं या अहं महेसिनो थूपं चत्तारि उप्पलानि च मालञ्च अभिरोपयिं, तेन मया कतं तं पुञ्ञं उळारं वत आसि अहोसि। ततो कप्पतो अज्ज कप्पा तिंसं धरन्ति सत्थुनो थूपं पूजेत्वा तत्तकानि दुग्गतिं न जानामि, विनिपातं न गच्छामीति योजना। इदं सुत्तं वा…पे॰… सुत्तम्।
अहं बात्तिंसलक्खणधरस्स बात्तिंसलक्खणधरेन सम्पन्नस्स विजितविजयस्स लोकनाथस्स थूपं अपूजेसिं, पूजेत्वा सतसहस्सं कप्पे आयुकप्पे पमुदितो आसिम्। मया यं पुञ्ञं पसुतं, तेन पुञ्ञेन विनिपातं अनागन्तुन अनागन्त्वा देवसोभग्गं सम्पत्तिं च देवरज्जानि च तानि अकारिम्। अथ वा देवसोभग्गञ्च मया कारितं, रज्जानि च मया कारितानि।
अदन्तदमकस्स सासने यं चक्खु पञ्ञाचक्खु पणिहितं, तथा चित्तं यं विमुत्तचित्तं पणिहितं, तं सब्बं पञ्ञाचक्खु विमुत्तचित्तं मे मया लद्धं, अहं विधुतलतासङ्खाततण्हा हुत्वा विमुत्तचित्ता फलविमुत्तचित्तसम्पन्ना अम्हीति अवोचाति योजना। इदं सुत्तं वा…पे॰… सुत्तम्।
९८. विमुत्तचित्ते फलविमुत्तचित्तसम्पन्ने अखिले पञ्चचेतोखीलरहिते अनासवे अरणविहारिम्हि अरणविहारसीले असङ्गमानसे अलग्गमानसे पच्चेकबुद्धस्मिं सामाकपत्थोदनमत्तमेव दक्खिणं अदासिम्।
तस्मिं पच्चेकबुद्धे उत्तमं धम्मं पच्चेकबोधिधम्मं ओकप्पयिं ‘‘सो उत्तमो धम्मो अत्थी’’ति सद्दहिम्। एवं अरियविहारेन विहारीहि पच्चेकबुद्धेहि मे मम सङ्गमो कतो सिया भवे, कुदासुपि च अहं अपेक्खवा मा भवेय्यन्ति मानसं तस्मिञ्च धम्मे पणिधेसिं ‘‘इमिना पच्चेकबुद्धेन लद्धधम्मं अहम्पि सच्छिकरेय्य’’न्ति चित्तं पणिदहिम्।
तस्सेव पच्चेकबुद्धे कतस्सेव कम्मस्स विपाकतो अहं दीघायुकेसु अममेसु ‘‘मम परिग्गहो’’ति परिग्गहाभावेन अपरिग्गहेसु विसेसगामीसु अहीनगामीसु कुरूसु उत्तरकुरूसु पाणीसु सत्तेसु सहस्सक्खत्तुं उपपज्जथ उपपज्जिम्।
तस्सेव कम्मस्स विपाकतो विचित्रमालाभरणानुलेपीसु यसस्सीसु परिवारवन्तेसु तिदसो देवो अहं विसिट्ठकायूपगतो हुत्वा सहस्सक्खत्तुं उपपज्जथ।
तस्सेव कम्मस्स विपाकतो अहं विमुत्तचित्तो अखीलो अनासवो हुत्वा हिताहितासीहि कुसलाकुसलवीतिवत्तेहि अन्तिमदेहधारिभि इमेहि पच्चेकबुद्धेहि, बुद्धसावकेहि वा मे मम समागमो आसि।
‘‘सीलवतो यं इच्छितं, तं समिज्झते’’ति इमं वचनं तथागतो जिनो पच्चक्खं कत्वा अवच खो, यथा यथा येन येन पकारेन मे मनसा विचिन्तितं, तथा तथा तेन तेन पकारेन समिद्धं भवति। अयं भवो अन्तिमो भवोति योजना। इदं सुत्तं वा…पे॰… सुत्तम्।
एकतिंसम्हि कप्पम्हि जिनो अनेजो अनन्तदस्सी ‘‘सिखी’’ति इतिनामको उप्पज्जि। तस्सापि भगवतो राजा भाता सिखिद्धे च सिखी इतिनामके बुद्धे च तस्स भगवतो धम्मे च अभिप्पसन्नो लोकविनायकम्हि परिनिब्बुते सति देवातिदेवस्स नरुत्तमस्स महेसिनो विपुलं महन्तं समन्ततो गावुतिकं थूपं अकासिम्।
तस्मिं थूपे बलिं पूजाबलिं अभिहारी मनुस्सो जातिसुमनं पग्गय्ह पहट्ठो पूजेसि। अस्स मनुस्सस्स एकं पुप्फं वातेन पहरितं हुत्वा पतितम्। अहं तं पतितं एकं पुप्फं गहेत्वा तस्सेव पुप्फसामिकस्स अदासिम्।
सो मनुस्सो पुप्फसामिको अभिप्पसन्नचित्तो हुत्वा मं ‘‘त्वमेव एतं एकं पुप्फं पूजा’’ति अदासि। ददासीति एत्थ द-कारो आगमो। अहं तं एकं पुप्फं गहेत्वा बुद्धं बुद्धगुणं पुनप्पुनं अनुस्सरन्तो यस्मिं कप्पे अभिरोपयिं, ततो कप्पतो अज्ज कप्पा तिंसं अहेसुम्। तेसु कप्पेसु दुग्गतिं नाभिजानामि, विनिपातञ्च न गच्छामि, इदं फलं थूपपूजाय फलन्ति अवोचाति योजना। इदं सुत्तं वा…पे॰… सुत्तम्।
ब्रह्मदत्तस्स ब्रह्मदत्तनामकस्स राजिनो कपिलं नाम नगरं सुविभत्तं भागतो सुट्ठु विभत्तं, महापथं महापथसम्पन्नं आकिण्णं, नानाजातिकेहि मनुस्सेहि परिपुण्णं, इद्धं फीतञ्च आसि।
पञ्चालानं तत्थ पुरुत्तमे अहं कुम्मासं विक्किणिं, सो अहं यसस्सिनं उपरिट्ठं उपसमीपे ठितं अरिट्ठं नाम सम्बुद्धं पच्चेकबुद्धं अद्दसिं, दिस्वा हट्ठो चित्तं पसादेत्वा नरुत्तमं अरिट्ठं मे गेहस्मिं यं धुवभत्तं विज्जथ विज्जि, तेन धुवभत्तेन निमन्तेसिम्।
यतो च यस्मिं काले च कत्तिको यस्सं पन्नरसीपुण्णो, सा पुण्णमासी पन्नरसी उपट्ठिता, ततो च तस्मिं काले च अहं नवं दुस्सयुगं गय्ह अरिट्ठस्स अरिट्ठनामकस्स पच्चेकबुद्धस्स उपनामेसिम्।
नरुत्तमो अनुकम्पको कारुणिको तण्हानिघातको मुनि पच्चेकबुद्धो पसन्नचित्तं मं ञत्वान पटिग्गण्हि।
अहं कल्याणं बुद्धवण्णितं कम्मं करित्वान देवे च मनुस्से च सन्धावित्वा ततो चुतो बाराणसियं नगरे अड्ढे कुलस्मिं सेट्ठिस्स एकपुत्तको उप्पज्जिं, पाणेहि च पियतरो आसिम्।
ततो च तस्मिं काले विञ्ञुतं पत्तो हुत्वा देवपुत्तेन चोदितो अहं पासादा ओरुहित्वान सम्बुद्धं भगवन्तं गोतमं उपसङ्कमिम्।
सो सम्बुद्धो भगवा गोतमो अनुकम्पाय मे धम्मं अदेसेसि। दुक्खं दुक्खसच्चञ्च दुक्खसमुप्पादं समुदयसच्चञ्च दुक्खस्स अतिक्कमं निरोधसच्चञ्च अरियं अट्ठङ्गिकं दुक्खूपसमगामिनं मग्गं मग्गसच्चञ्च इति चत्तारि सच्चानि देसितानि, तदुप्पादकं धम्मं मुनि भगवा गोतमो अदेसयि।
अहं तस्स भगवतो गोतमस्स वचनं सुत्वा सासने रतो हुत्वा विहरिं, अहं रत्तिन्दिवं अतन्दितो हुत्वा समथं पटिविज्झिम्।
अज्झत्तञ्च ये आसवा, बहिद्धा च ये आसवा मग्गेन समुच्छिन्ना आसुं, सब्बे ते आसवा मे मम विज्जिंसु, पुन न च उप्पज्जरे।
दुक्खं ‘‘परियन्तकतं यस्स दुक्खस्सा’’ति परियन्तकतं आसि, अयं समुस्सयो जातिमरणसंसारो चरिमो अन्तिमो आसि, इदानि इमस्स अत्तभावस्स अनन्तरं पुनब्भवो मम नत्थीति अवोचाति योजना। यं नानाविधं वासनाभागियं सुत्तं उदाहरणवसेन निद्धारितं, इदं नानाविधं सुत्तं वासनाभागे पुञ्ञकोट्ठासे विसये वाचकञापकभावेन पवत्तनतो वासनाभागियं सुत्तं नाम।
नानाविधं वासनाभागियं सुत्तं आचरियेन निद्धारितं, अम्हेहि च ञातं, ‘‘कतमं निब्बेधभागियं सुत्त’’न्ति पुच्छितब्बत्ता ‘‘तत्थ कतमं निब्बेधभागियं सुत्त’’न्तिआदि वुत्तम्। तत्थ तेसु सोळससु संकिलेसभागियादीसु सुत्तेसु कतमं सुत्तं निब्बेधभागियं सुत्तं नामाति पुच्छति।
उद्धं ब्रह्मलोके अधो कामावचरे भवे सब्बधि सब्बेसु भवेसु विप्पमुत्तो अरहा ‘‘अयं नाम धम्मो अहं अस्मी’’ति अनानुपस्सी, एवं विमुत्तो अरहा अतिण्णपुब्बं ओघं अपुनब्भवाय उदतारि उत्तिण्णोति योजना। इदं सुत्तं निब्बेधभागे सेक्खधम्मे विसये वाचकञापकभावेन पवत्तनतो निब्बेधभागियं सुत्तं नाम।
‘‘एत्तकमेवा’’ति वत्तब्बत्ता ‘‘सीलवतो’’तिआदि वुत्तम्। आनन्द, सीलवतो पुग्गलस्स ‘‘किन्ति मे मम अविप्पटिसारो जायेय्य पवत्तेय्या’’ति चेतना न करणीया न कातब्बा। आनन्द, सीलवतो अविप्पटिसारो यं जायेय्य पवत्तेय्य, एसा अविप्पटिसारस्स जायना पवत्तना धम्मता भवति। आनन्द, अविप्पटिसारिना पुग्गलेन ‘‘किन्ति मे मम पामोज्जं जायेय्य पवत्तेय्या’’ति चेतना न करणीया, आनन्द, अविप्पटिसारिनो पुग्गलस्स पामोज्जं यं जायेय्य पवत्तेय्य, एसा पामोज्जस्स जायना पवत्तना धम्मता। सेसेसुपि इमस्स योजनानयानुसारेन योजनानयो गहेतब्बो। इदं सुत्तम्पि निब्बेधभागियं सुत्तं नाम।
आतापिनो किलेसानं आतापेन सम्मप्पधानेन समन्नागतस्स झायतो झायन्तस्स ब्राह्मणस्स बाहितपापस्स खीणासवस्स धम्मा अनुलोमपच्चयाकारपटिवेधसाधका बोधिपक्खियधम्मा यदा यस्मिं काले हवे एकन्तेन पातुभवन्ति उप्पज्जन्ति। अथ वा धम्मा चतुअरियसच्चधम्मा पातुभवन्ति पकासयन्ति अभिसमयवसेन पाकटा होन्ति। अथ वा पातुभवनकाले अस्स आतापिनो झायतो ब्राह्मणस्स खीणासवस्स सब्बा कङ्खा वपयन्ति अपगच्छन्ति निरुज्झन्ति। कस्मा? सहेतुधम्मं अविज्जादिकेन हेतुना सह पवत्तं सङ्खारादिकं सुखेन असम्मिस्सं दुक्खक्खन्धधम्मं यतो यस्मा पजानाति अञ्ञासि पटिविज्झति , ततो तस्मा वपयन्ति अपगच्छन्ति निरुज्झन्तीति योजना। इदं सुत्तं निब्बेधभागियं सुत्तं नाम।
दुतियगाथायं पन पच्चयानं खयं खयसङ्खातं निब्बानं यतो यस्मा अवेदि अञ्ञासि पटिविज्झि, ततो तस्मा सब्बापि कङ्खा वपयन्तीति योजना। इदं सुत्तं निब्बेधभागियं सुत्तम्।
तिस्स, त्वं किं नु कुज्झसि? मा कुज्झि, तिस्स, ते तव अक्कोधो अकुज्झनं वरं उत्तमं, हि सच्चं, तिस्स, तया कोधमानमक्खविनयत्थं ब्रह्मचरियं वुस्सति नूति भगवा अवोचाति योजना।
आरञ्ञं आरञ्ञकं पंसुकूलिकं अञ्ञातुञ्छेन अञ्ञातअनभिलक्खितघरपटिपाटिया ठत्वा उञ्छेन पिण्डपातचरणवीरियेन लद्धेन मिस्सकभोजनेन यापेन्तं नन्दं कदा काले अहं पस्सेय्यन्ति अवोचाति योजना। इदं सुत्तं निब्बेधभागियं सुत्तम्।
गोतम , किंसु कतमं छेत्वा वधित्वा वधन्तो कोधपरिळाहेन अपरिदय्हमानो हुत्वा सुखं सेति सयति, किंसु कतमं छेत्वा वधित्वा वधन्तो कोधविनासेन विनट्ठदोमनस्सो हुत्वा न सोचति, गोतम, त्वं किस्स एकधम्मस्स वधं वधनं रोचेसीति ब्राह्मणो पुच्छति।
ब्राह्मण, कोधं कुज्झनं छेत्वा वधित्वा वधन्तो कोधपरिळाहेन अपरिदय्हमानो हुत्वा सुखं सेति सयति, कोधं कुज्झनं छेत्वा वधित्वा वधन्तो कोधविनासेन विनट्ठदोमनस्सो हुत्वा न सोचति, विसमूलस्स विससदिसस्स दुक्खस्स मूलभूतस्स मधुरग्गस्स मधुरसङ्खातस्स सुखपरियोसानस्स कोधस्स कुज्झनस्स वधं वधनं अरिया बुद्धादयो पुग्गला पसंसन्ति। हि सच्चं तं कोधं कुज्झनं छेत्वा वधित्वा वधन्तो कोधविनासेन विनट्ठदोमनस्सो हुत्वा सेति सयतीति योजना। मधुरग्गस्साति च मधुरं चेतसिकसुखं अस्सादअग्गं परियोसानं अस्स कोधस्साति मधुरग्गोति समासो वेदितब्बो। कुज्झन्तस्स हि अक्कोसित्वा परिभासित्वा पहरित्वा परियोसाने चेतसिकसुखस्सादो उप्पज्जतीति। इदं सुत्तं निब्बेधभागियं सुत्तम्।
गोतम, हनन्तो धीरो उप्पतितं किंसु कतमं हने हनेय्य। विनोदेन्तो धीरो जातं किंसु कतमं विनोदये विनोदयेय्य। पजहन्तो धीरो किं च कतमं पजहे पजहेय्य। धीरस्स किस्स धम्मस्स अभिसमयो सुखोति देवता पुच्छति।
देवपुत्त, हनन्तो धीरो उप्पतितं कोधं कुज्झनं हने हनेय्य। विनोदेन्तो धीरो जातं रागं विनोदये विनोदयेय्य। पजहन्तो धीरो अविज्जं पजहे पजहेय्य। सच्चधम्मस्स अभिसमयो सुखोति भगवा अवोचाति योजना। इदं सुत्तं निब्बेधभागियं सुत्तम्।
१०१. भगवा सत्तिया ओमट्ठो उपरितो याव हेट्ठा विद्धो पुरिसो सत्तिप्पहानाय वीरियं आरभति विय, अग्गिना मत्थके डय्हमानो आदित्तसिरो पुरिसो अग्गिनिब्बापनत्थाय वीरियं आरभति इव, एवं कामरागेन डय्हमानो भिक्खु कामरागप्पहानाय कामरागविक्खम्भनाय अप्पमत्तो वायममानो सतो सतिसम्पन्नो हुत्वा परिब्बजे विहरेय्याति देवता कथेसि।
भगवा पन ‘‘समुच्छेदप्पहानाय वीरियं आरभीयती’’ति दस्सेतुं ‘‘सत्तिया विय ओमट्ठो’’तिआदिमाह। देवपुत्त, सत्तिया ओमट्ठो पुरिसो सत्तिप्पहानाय वीरियं आरभति विय, अग्गिना मत्थके डय्हमानो आदित्तसिरो पुरिसो अग्गिनिब्बापनत्थाय वीरियं आरभति इव, एवं सक्कायदिट्ठिया अभिभूतो भिक्खु सक्कायदिट्ठिया पहानाय मग्गेन समुच्छेदप्पहानाय अप्पमत्तो वायममानो सतो सतिसम्पन्नो हुत्वा परिब्बजे विहरेय्याति भगवा अवोचाति योजना। इदं सुत्तं निब्बेधभागियं सुत्तं नाम।
सब्बे निचया भोगा खयन्ता खयपरियोसाना भवन्ति, सब्बे समुस्सया धम्मा पतनन्ता पतनपरियोसाना भवन्ति, सब्बेसं सत्तानं मरणमागम्म सब्बेसं सत्तानं जीवितं अद्धुवं भवति, इति एतं वुत्तप्पकारं भयं भयहेतुं मरणं सम्मुतिमरणं अपेक्खमानो पण्डितो सुखावहानि दिट्ठधम्मिकसम्परायिकसुखावहानि पुञ्ञानि दानसीलभावनामयपुञ्ञानि कयिराथाति देवता अवोच।
देवपुत्त, सब्बे निचया भोगा खयन्ता खयपरियोसाना, सब्बे समुस्सया धम्मा पतनन्ता पतनपरियोसाना, सब्बेसं सत्तानं मरणमागम्म सब्बेसं सत्तानं जीवितं अद्धुवं, इति एतं वुत्तप्पकारं भयं भयहेतुं मरणं अपेक्खमानो सन्तिपेक्खो सब्बसङ्खारुपसमं निब्बानं अपेक्खमानो पण्डितो लोकामिसं कामगुणं पजहे पजहेय्याति भगवा अवोचाति योजना। इदं सुत्तं निब्बेधभागियं सुत्तं नाम।
माविध येसं मुनीनं चित्तं झानरतं झाने रतं होति, ते मुनयो सुखं सयन्ति न सोचन्ति। पञ्ञवा मग्गपञ्ञवा सुसमाहितो आरद्धवीरियो पहितत्तो निब्बानं पेसितचित्तो पुग्गलो दुत्तरं ओघं संसारोघं तरति।
कामसञ्ञाय विरतो विगतचित्तो यो खीणासवो सब्बसंयोजनातीतो अरहत्तमग्गेन सब्बे संयोजने अतीतो नन्दिभवपरिक्खीणो अहोसि, सो खीणासवो गम्भीरे संसारण्णवे न सीदतीति योजना। नन्दिसङ्खाता तण्हा च कामभवरूपभवअरूपभवा च नन्दिभवा, नन्दिभवा परिक्खीणा यस्स खीणासवस्साति नन्दिभवपरिक्खीणोति समासो वेदितब्बो। इदं सुत्तं निब्बेधभागियं सुत्तं नाम।
अरहतं अरहन्तानं बुद्धपच्चेकबुद्धसावकानं धम्मं सुचरितादिभेदञ्च सत्ततिंसबोधिपक्खियभेदञ्च धम्मं यो पण्डितो सद्दहानो सद्दहन्तो हुत्वा निब्बानप्पत्तिया अप्पमत्तो विचक्खणो हुत्वा सुस्सूसं सुस्सूसन्तो भवे, सो पण्डितो पञ्ञं लोकियलोकुत्तरपञ्ञं लभते लभति।
यो वीरियवा पुग्गलो पतिरूपदेसकारी देसकालादीनि अहापेत्वा लोकियलोकुत्तरधम्मपतिरूपं अधिगमूपायं करोति, धुरवा चेतसिकवीरियेन अनिक्खित्तधुरो उट्ठाता कायिकवीरियवसेन उट्ठानसम्पन्नो होति, सो वीरियवा पुग्गलो धनं लोकियलोकुत्तरधनं विन्दते अधिगच्छति। सच्चेन वचीसच्चेन च परमत्थसच्चेन च बुद्धादिको सच्चधम्मे ठितो सप्पुरिसो कित्तिं पप्पोति। ददं ददन्तो यं किञ्चि इच्छितं पत्थितं चतुसङ्गहवत्थुं ददन्तो सङ्गहन्तो सप्पुरिसो मित्तानि एकन्तमित्तानि गन्थति सम्पादेति, एवं चतूहि सच्चधम्मधितिचागेहि समन्नागतो सो सप्पुरिसो अस्मा लोका परं लोकं पेच्च गन्त्वा एकन्तेन सोककारणस्स अभावतो न सोचतीति योजना।
गोतम, सब्बगन्थप्पहीनो तीहि भवेहि विप्पमुत्तो सतो सतिसम्पन्नो त्वं, समणो, अञ्ञं देवमनुस्सादिकं यं अनुसाससि यं अनुसासनं करोसि, तं अनुसासनं सब्बगन्थप्पहीनस्स तीहि भवेहि विप्पमुत्तस्स समणस्स ते तव न साधूति सक्कनामको मारपक्खिको यक्खो गाथाय अज्झभासि।
‘‘सक्क सक्कनामक यक्ख अनुकम्पितेन पुरिसेन सद्धिं येन केनचि वण्णेन कारणेन संवासो एकस्मिं ठाने सहवासो जायति, तं अनुकम्पितब्बं सहवासगतं पुरिसं सप्पञ्ञो मनसा अनुकम्पितुं न अरहति अनुकम्पितुंयेव अरहति। या अनुकम्पा करुणा, या अनुद्दया मेत्ता, मुदिता च उप्पन्ना, ताय अनुकम्पाय करुणाय, ताय अनुद्दयाय मेत्ताय मुदिताय च समुस्साहितेन पसन्नेन मनसा यो सप्पञ्ञो सप्पुरिसो अञ्ञं देवमनुस्सादिकं यं अनुसासति यं अनुसासनं करोति, सो सप्पञ्ञो सप्पुरिसो तेन अनुसासनेन संयुत्तो कामच्छन्दादीनं संयोजनानं वसेन अननुलोमसंयोगेन संयुत्तो न होतीति भगवा अवोचाति योजना।
१०२. समण , रागो च दोसो च इमे द्वे धम्मा कुतोनिदाना, किंनिदाना, किंपच्चया भवन्ति, अरति च रति च लोमहंसो च इमे तयो कुतोजा कुतो भवन्ति? कुमारका धङ्कं काकं गहेत्वा पादे दीघसुत्तकेन बन्धित्वा सुत्तकोटिं अङ्गुलियं वेठेत्वा ओसजन्ति इव, एवं मनोवितक्का कुतो समुट्ठाय चित्तं ओसजन्तीति सूचिलोमयक्खो भगवन्तं पुच्छि।
रागो च दोसो च इमे द्वे धम्मा इतोनिदाना इतो अत्तभावतो निदाना जायन्ति; अरति च रति च लोमहंसो च इमे तयो इतोजा इतो अत्ततो भवन्ति; कुमारका धङ्कं काकं गहेत्वा पादे दीघसुत्तकेन बन्धित्वा सुत्तकोटिं अङ्गुलियं वेठेत्वा ओसजन्ति इव, एवं मनोवितक्का इतो अत्तभावतो समुट्ठाय चित्तं ओसजन्ति।
निग्रोधस्स खन्धजा पारोहा साखासु जायन्ति इव, वने रुक्खं निस्साय जाता मालुवा लता तं रुक्खं अज्झोत्थरित्वा वितता ओततवितता तिट्ठति इव, एवं, यक्ख, त्वं सुणोहि स्नेहजा तण्हास्नेहतो जाता अत्तसम्भूता अत्तनि सम्भूता पुन अनेकप्पकारा मनोवितक्का पापमनोवितक्का चेव तंसम्पयुत्तकिलेसा च कामेसु वत्थुकामेसु विसत्ता लग्गा संसिब्बिता ठिता।
ये पण्डिता ‘‘यं निदानं अस्स अत्तभावस्सा’’ति यतोनिदानं नं किलेसगहनं समुदयसच्चं पजानन्ति, ते पण्डिता अत्तभावसङ्खातस्स दुक्खसच्चस्स निदानभूतं नं किलेसगहनं समुदयसच्चं मग्गसच्चेन विनोदेन्ति। अपुनब्भवाय अपुनभवसङ्खाताय निरोधसच्चत्थाय अतिण्णपुब्बं अनमतग्गे संसारे सुपिनेनापि अतिण्णपुब्बं दुत्तरं इमं ओघं चतुब्बिधं संकिलेसोघं तरन्तीति भगवा अवोचाति योजना।
‘‘भगवा, समणधम्मस्स करणं नाम दुक्करं, भगवा, समणधम्मस्स करणं नाम सुदुक्करं सुट्ठुतरं दुक्कर’’न्ति एको कुलपुत्तो पब्बजित्वा समणधम्मं कत्वा अरियभूमिं अप्पत्वा कालं कत्वा देवलोके निब्बत्तो, सो देवपुत्तो भगवन्तं उपसङ्कमित्वा आह। कामद, सीलसमाहिता ठितत्ता ठितसभावा सत्त सेक्खा पुग्गला दुक्करं वापि समणधम्मं करोन्ति। अनगारियुपेतस्स अनगारियं निग्गेहभावं उपगतस्स पब्बजितस्स तुट्ठि चतुपच्चयसन्तोसो सुखावहा होती’’ति भगवा अवोच।
‘‘भगवा, यदिदं या एसा तुट्ठि सुखावहा, एसा तुट्ठि दुल्लभा’’ति सो देवपुत्तो आह। ‘‘कामद, येसं सेक्खानं मनो दिवा च रत्तो च भावनाय रतो चित्तवूपसमे रतो, ते सेक्खा दुल्लभं वापि तुस्सनं लभन्ती’’ति भगवा अवोच।
‘‘भगवा, यदिदं यं इदं चित्तं भावनाय रतं, तं चित्तं दुस्समादह’’न्ति सो देवपुत्तो आह। ‘‘कामद, ये अरिया इन्द्रियूपसमे रत्तिन्दिवं रता, ते अरिया दुस्समादहं वापि चित्तं समादहन्ति, कामद, ते अरिया मच्चुनो जालं किलेसजालं छेत्वा मग्गं गच्छन्ती’’ति भगवा अवोच।
‘‘भगवा, यो मग्गो पुब्बभागपटिपदावसेन विसमो, सो मग्गो दुग्गमो’’ति सो देवपुत्तो आह। ‘‘कामद, अरिया दुग्गमे विसमे वापि मग्गं गच्छन्ति, अनरिया विसमे मग्गे अवंसिरा पपतन्ति, अरियानं सो मग्गो समोव भवे, न असमो। हि सच्चं विसमे विसत्तकाये अरिया समा भवन्ती’’ति भगवा अवोचाति योजना।
१०३. यं जेतवनं इसिसङ्घनिसेवितं धम्मराजेन आवुत्थं, इदं तं जेतवनं मम पीतिसञ्जननं पीतिया सञ्जननं करं हि करं एव।
कम्मं मग्गचेतनाकम्मञ्च विज्जा मग्गपञ्ञा च धम्मो समाधि चेव समाधिपक्खिको च धम्मो सीलं, सीले ठितस्स जीवितं उत्तमं, एतेन अट्ठङ्गिकेन मग्गेन सत्ता सुज्झन्ति, गोत्तेन वा धनेन वा सत्ता न सुज्झन्ति।
तस्मा मग्गेनेव सत्तानं विसुज्झनतो अत्तनो अत्थं सम्पस्सं पस्सन्तो पण्डितो पोसो योनिसो उपायेन धम्मं बोधिपक्खियधम्मं विचिने विचिनेय्य, एवं विचिनने सति तत्थ अरियमग्गे विचिनन्तो पुग्गलो सुज्झति।
सारिपुत्तो सीलेन च उपसमेन च पारङ्गतो इव, एवं योपि भिक्खु सीलेन च उपसमेन च पारङ्गतो, सो भिक्खु एताव परमो सारिपुत्तसदिसोव सियाति अनाथपिण्डिकनामो देवपुत्तो भगवन्तं उपसङ्कमित्वा आहाति योजना। इदं सुत्तं निब्बेधभागियं सुत्तं नाम।
अतीतं अतीतक्खन्धपञ्चकं तण्हादिट्ठीहि नान्वागमेय्य, अनागतं अनागतक्खन्धपञ्चकं तण्हादिट्ठीहि नप्पटिकङ्खे न पत्थेय्य। यं यस्मा अतीतं पहीनं निरुद्धं अत्थङ्गतं, तस्मा अतीतस्स पहीनत्ता निरुद्धत्ता अत्थङ्गतत्ता नान्वागमेय्य। यं यस्मा अनागतं अप्पत्तं, तस्मा न पटिकङ्खे।
पच्चुप्पन्नं खन्धपञ्चकं वयधम्मं यत्थ यत्थ सन्ताने वा, यत्थ यत्थ अरञ्ञादीसु वा उप्पन्नं, तत्थ तत्थ सन्ताने वा, तत्थ तत्थ अरञ्ञादीसु वा नं पच्चुप्पन्नधम्मं याहि अनिच्चानुपस्सनादीहि विपस्सति, ताहि अनिच्चानुपस्सनादीहि निब्बानं रागादीहि असंहीरं असंकुप्पं भवति, तं निब्बानं विपस्सको पुग्गलो विद्वा निब्बानारम्मणं फलसमापत्तिं अप्पेन्तो हुत्वा अनुब्रूहये वड्ढेय्य।
आतप्पं संकिलेसानं आतपन्तं वीरियं अज्जेव किच्चं कातब्बं, सुवे जीवितं वा मरणं वा को जञ्ञा जानेय्य, ‘‘सुवे वा दानादिपुञ्ञं जानिस्सामी’’ति चित्तं अनुप्पादेत्वा ‘‘अज्जेव करिस्सामी’’ति एवं वीरियं कातब्बम्। हि सच्चं मरणकारणभावताय अहिविच्छिकविससत्थादिअनेकाय सेनाय वसेन महासेनेन तेन मच्चुना सद्धिं मित्तसन्थवाकारेन वा लञ्जदानेन वा सङ्गरं नत्थीति।
एवं मनसि कत्वा विहारिं विहरन्तं आतापिं अहोरत्तं अतन्दितं अनलसं उट्ठाहकं सप्पुरिसं ‘‘भद्देकरत्तो’’ति सन्तो मुनि वे एकन्तेन आचिक्खते आचिक्खतियेवाति योजना।
‘‘चत्तारिमानि भिक्खवे’’त्यादिसुत्तं पाळितो च अट्ठकथातो च पाकटम्।
१०४. नानाविधं निब्बेधभागियं सुत्तं आचरियेन निद्धारितं, अम्हेहि च ञातं, ‘‘कतमं असेक्खभागियं सुत्त’’न्ति पुच्छितब्बत्ता ‘‘तत्थ कतमं असेक्खभागियं सुत्त’’न्तिआदि वुत्तम्। तत्थाति तेसु सोळससु संकिलेसभागियादीसु सुत्तेसु कतमं सुत्तं असेक्खभागियं सुत्तं नामाति पुच्छति।
यस्स उत्तमपुरिसस्स चित्तं सेलूपमं ठितं लोकधम्मवातेहि नानुकम्पति, रजनीयेसु लाभादीसु विरत्तं भवे, सो उत्तमपुरिसो कोपनेय्ये अलाभादिके न कुप्पति, तस्स उत्तमपुरिसस्स चित्तं एवं अनिच्चतादिना भावितं, नं भावितचित्तं उत्तमपुरिसं वीतिक्कन्तलोकधम्महेतुकं दुक्खं कुतो एस्सतीति योजना। इदं सुत्तं असेक्खभागे विसये वाचकञापकभावेन पवत्तनतो असेक्खभागियं सुत्तं नाम। एस नयो इतो परेसुपि वेदितब्बो।
‘‘असेक्खभागियं सुत्तं इदमेवा’’ति वत्तब्बभावतो ‘‘आयस्मतो चा’’तिआदि वुत्तम्।
यो ब्राह्मणो बाहितपापधम्मत्ता बाहितपापधम्मो भवे, सो ब्राह्मणो निग्गतहुंहुंकत्ता निहुंहुङ्को भवे, निग्गतकिलेसकसावत्ता निक्कसावो भवे, सीलसंवरेन संयतचित्तताय यतत्तो भवे, यो ब्राह्मणो चतुमग्गञाणवेदेहि अन्तं निब्बानं गतत्ता वेदन्तगू भवे, धम्मेन वुसितब्रह्मचरियत्ता वुसितब्रह्मचरियो भवे। यस्स ब्राह्मणस्स कुहिञ्चि लोके उस्सदा रागुस्सदो दोसुस्सदो मोहुस्सदो मानुस्सदो दिट्ठुस्सदो नत्थि, सो ब्राह्मणो ब्रह्मवादं ‘‘अहं ब्राह्मणोम्ही’’ति वाचं वदेय्याति भगवा अवोचाति योजना।
ये बुद्धा पापके अकुसले धम्मे बाहित्वा सदा चरन्ति सता सतिसम्पन्ना खीणसंयोजना, ते बुद्धा लोकस्मिं ब्राह्मणाति वे एकन्तेन कथीयन्तीति अवोचाति योजना।
यत्थ निब्बाने आपो च पथवी च तेजो च वायो च न गाधति न पतिट्ठहति, तत्थ निब्बाने सुक्का गहा चेव तारका च न जोतन्ति, तत्थ निब्बाने आदिच्चो नप्पकासति, तत्थ निब्बाने चन्दिमा न भाति, तत्थ निब्बाने तमो न विज्जति।
यो ब्राह्मणो अत्तना सयं मुनि मोनेन यदा तं निब्बानं अवेदि विन्दति पटिलभति पटिविज्झति, अथ पटिविज्झनक्खणे सो ब्राह्मणो रूपा रूपधम्मतो च अरूपा अरूपधम्मतो च सुखदुक्खा सुखदुक्खतो च पमुच्चतीति अवोचाति योजना।
यक्ख, यो ब्राह्मणो सकेसु सकअत्तभावेसु धम्मेसु उपादानक्खन्धेसु सच्चेसु, धम्मेसु च पारगू होति, अथ पारगमनक्खणे सो ब्राह्मणो एतं अजकलापकं तया वुत्तं एतं पिसाचं किलेसपिसाचञ्च , तया कतं अक्कुलञ्च अक्कुलं, पक्कुलकरणं अतिवत्ततीति अवोचाति योजना।
यो भिक्खु आयन्तिं आगच्छन्तिं पुराणदुतियिकं भरियं वा, अञ्ञं आगच्छन्तिं इत्थिं वा चित्तेन न अभिनन्दति, पक्कमन्तिं पुराणदुतियिकं भरियं वा, अञ्ञं पक्कमन्तिं इत्थिं वा चित्तेन न सोचति, सङ्गा पञ्चविधतोपि सङ्गतो मुत्तं सङ्गामजिं तं भिक्खुं ‘‘ब्राह्मण’’न्ति अहं वदामीति अवोचाति योजना।
एत्थ नदियं बहुजनो न्हायति, सो बहुजनो न्हायको उदकेन उदकन्हानेन सुची न होति। यम्हि पुग्गले सच्चं, सच्चतो सेसधम्मो च अत्थि, सो पुग्गलो सुची च होति, सो पुग्गलो ब्राह्मणो च होतीति अवोचाति योजना; सुचिअसुचिभावो टीकायं वित्थारतो वुत्तोव।
आतापिनो झायतो यस्स ब्राह्मणस्स धम्मा सच्चधम्मा यदा हवे एकन्तेन पातुभवन्ति, तदा धम्मानं पातुभवनक्खणे सो ब्राह्मणो मारसेनं विधूपयं विधूपयन्तो तिट्ठति। ‘‘किमिवा’’ति वत्तब्बत्ता ‘‘सूरियोव ओभासयमन्तलिक्ख’’न्ति वुत्तम्। सूरियो अन्तलिक्खं ओभासयन्तो तिट्ठति इव, एवं तिट्ठतीति योजना।
यो पंसुकूलिको भिक्खु सब्बानि चत्तारि योगानि उपातिवत्तो सकिञ्चने लोके अकिञ्चनो इरियति चतुब्बिधइरियापथं वत्तेति। अपहानधम्मं केनचि मग्गेन अप्पहानसभावं अप्पत्तकायेन अप्पत्तं तेविज्जपत्तं, इरियमानं सन्तिन्द्रियं तं पंसुकूलिकं भिक्खुं तुम्हे पस्सथ।
आजानियं पुरिसआजानीयं जातिबलनिसेधं ‘‘अहं जातिब्राह्मणो’’ति जातिमत्तकेन पवत्तमानबलनिसेधकं तं पंसुकूलिकं भिक्खुं सम्बहुला उळारा देवता ब्रह्मं विमानं उपसङ्कमित्वा इध सासने, ब्रह्मविमाने वा पसन्नचित्ता हुत्वा नमस्सन्ति। निधाति च एत्थ न-कारो आगमो।
पुरिसाजञ्ञ ते तव अम्हाकं नमो अत्थु, पुरिसुत्तम ते तव अम्हाकं नमो अत्थु, यस्स ते तव निस्सयं मयं नाभिजानाम, सो त्वं किं पुग्गलं निस्साय झायसीति अवोचुन्ति योजना।
ये भिक्खू कालेन कालं धम्मस्सवनवसेन चिररत्तं समेतिका भवन्ति, इमे भिक्खू सहाया होन्ति वत। नेसं सहायानं भिक्खूनं धम्मे बुद्धप्पवेदिते धम्मे सद्धम्मो समेति।
कप्पिनेन अरियप्पवेदिते धम्मे सुविनीता ते सहायका भिक्खू सवाहिनिं मारं जेत्वा अन्तिमं देहं अत्तभावं धारेन्तीति अवोचाति योजना।
सिथिलं वीरियं आरब्भ सब्बदुक्खप्पमोचनं इदं निब्बानं योगावचरेन न अधिगन्तब्बं, अप्पेन अप्पकेन थामसा इदं निब्बानं न अधिगन्तब्बम्।
अयञ्च योगावचरो भिक्खु दहरो, यो पुरिसो सवाहिनिं मारं जेत्वा अन्तिमं देहं अत्तभावं धारेति, सो अयं पुरिसो सो उत्तमपुरिसोवाति अवोचाति योजना। ‘‘पुरिसो’’ति वत्तब्बे छन्दानुरक्खणवसेन ‘‘पोरिसो’’ति वुत्तम्।
मोघराज, दुब्बण्णको लूखचीवरो सदा सतो सतिसम्पन्नो खीणासवो च विसंयुत्तो च कतकिच्चो च अनासवो च तेविज्जो च इद्धिप्पत्तो च चेतोपरियायकोविदो च सो भिक्खु सवाहिनिं मारं जेत्वा अन्तिमं देहं धारेतीति अवोचाति योजना।
१०५. ‘‘तथागतो’’तिआदीसु योजना पाकटा। इदं सुत्तं असेक्खभागे विसये वाचकञापकभावेन पवत्तनतो असेक्खभागियं सुत्तं नाम।
१०६. नानाविधं असेक्खभागियं सुत्तं आचरियेन निद्धारितं, अम्हेहि च ञातं, ‘‘कतमं संकिलेसभागियञ्च वासनाभागियञ्च सुत्त’’न्ति वत्तब्बत्ता ‘‘तत्थ कतमं संकिलेसभागियञ्च वासनाभागियञ्च सुत्त’’न्तिआदि वुत्तम्। तत्थाति तेसु सोळससु संकिलेसभागियादीसु सुत्तेसु कतमं सुत्तं संकिलेसभागियञ्च वासनाभागियञ्च सुत्तं नामाति पुच्छति।
छन्नं आपत्तिं आपज्जित्वा छन्नं छादेन्तं भिक्खुं दुक्कटादिवस्सो अतिवस्सति, विवटं आपत्तिं आपज्जित्वा विवटं देसेन्तं आचिक्खन्तं भिक्खुं दुक्कटादिवस्सो नातिवस्सति, तस्मा छन्नस्स अतिवस्सनतो च विवटस्स नातिवस्सनतो च छन्नं छादितब्बं आपत्तिं विवरेथ देसेथ आरोचेथ , एवं विवरणे सति तं विवरन्तं भिक्खुं दुक्कटादिवस्सो नातिवस्सतीति योजना।
‘‘इमस्मिं सुत्ते कित्तकेन संकिलेसो दस्सितो, कित्तकेन वासना दस्सिता’’ति पुच्छितब्बत्ता ‘‘छन्नमतिवस्सती’’ति संकिलेसो, ‘विवटं नातिवस्सती’ति वासना, ‘तस्मा छन्नं विवरेथ, एवं तं नातिवस्सती’ति अयं संकिलेसो च वासना चा’’ति वुत्तम्। ‘‘छन्नमतिवस्सती’’ति एत्तकेन संकिलेसो दस्सितो। ‘‘विवटं नातिवस्सती’’ति एत्तकेन वासना दस्सिता। ‘‘तस्मा छन्नं विवरेथ, एवं तं नातिवस्सती’’ति एत्तकेन अयं संकिलेसो च दस्सितो, अयं वासना च दस्सिता। इदं ‘‘छन्नं…पे॰.. वस्सती’’ति सुत्तं संकिलेसभागे विसये च वासनाभागे विसये च वाचकञापकभावेन पवत्तनतो संकिलेसभागियञ्च वासनाभागियञ्च सुत्तं नाम।
‘‘संकिलेसभागियञ्च वासनाभागियञ्च सुत्तं एत्तकमेवा’’ति वत्तब्बत्ता ‘‘चत्तारोमे महाराजा’’तिआदि वुत्तम्। ‘‘तेसु चतूसु पुग्गलेसु कतमे पुग्गला संकिलेसभागिया, कतमे पुग्गला वासनाभागिया’’ति पुच्छितब्बत्ता ‘‘तत्थ यो च पुग्गलो’’तिआदि वुत्तम्। तत्थाति तेसु चतूसु तमोतमपरायणादीसु पुग्गलेसु। तस्सत्थो पाकटो। इदं ‘‘चत्तारोमे’’तिआदिकं सुत्तं संकिलेसभागियेसु द्वीसु पुग्गलेसु च वासनाभागियेसु द्वीसु पुग्गलेसु च वाचकञापकभावेन पवत्तनतो संकिलेसभागियञ्च वासनाभागियञ्च सुत्तं नाम।
नानाविधं संकिलेसभागियञ्च वासनाभागियञ्च सुत्तं आचरियेन निद्धारितं, अम्हेहि च ञातं, ‘‘कतमं संकिलेसभागियञ्च निब्बेधभागियञ्च सुत्तं नामा’’ति पुच्छितब्बत्ता तत्थ कतमं संकिलेसभागियञ्च निब्बेधभागियञ्च सुत्त’’न्तिआदि वुत्तम्। तस्सत्थो वुत्तनयेन वेदितब्बो।
अयसं यं बन्धनञ्च दारुजं यं बन्धनञ्च पब्बजं यं बन्धनञ्च लोके अत्थि, तं अयसादिबन्धनं ‘‘दळ्हं बन्धन’’न्ति धीरा बुद्धादयो पण्डितपुरिसा न आहु। मणिकुण्डलेसु च पुत्तेसु च दारेसु च या सारत्तरत्ता बलवरागरत्ता अपेक्खा लोके विज्जति, तं सारत्तरत्तअपेक्खासङ्खातं रागबन्धनं ‘‘दळ्हं बन्धन’’न्ति धीरा पण्डितपुरिसा आहु। इमिना सुत्तप्पदेसेन अयं सारत्तरत्तअपेक्खासङ्खातो अकुसलधम्मो संकिलेसो दस्सितो।
‘‘केन निब्बेधो दस्सितो’’ति वत्तब्बत्ता ‘‘एत’’न्तिआदि वुत्तम्। धीरा पण्डितपुरिसा एतं रागबन्धनं ‘‘दळ्हं बन्धन’’न्ति आहु। एतं रागबन्धनं ओहारिनं हेट्ठा अपायं अवहरणं होति, सिथिलं बन्धनट्ठाने छविआदीनि अकोपेतत्ता सिथिलं होति, दुप्पमुञ्चं लोभवसेन एकवारम्पि उप्पन्नस्स रागबन्धनस्स दुम्मोचयत्ता दुप्पमुञ्चं होति, पण्डितपुरिसा एतम्पि वुत्तप्पकारं रागबन्धनम्पि मग्गेन छेत्वान अनपेक्खिनो हुत्वा कामसुखं पहाय परिब्बजन्ति। इति इमिना सुत्तप्पदेसेन अयं मग्गो निब्बेधो दस्सितो। इदं ‘‘अयस’’न्तिआदिकं सुत्तं रागादिसंकिलेसभागे विसये च वासनाभागे विसये च वाचकञापकभावेन पवत्तनतो संकिलेसभागियञ्च वासनाभागियञ्च सुत्तं नाम।
१०७. भिक्खवे, यञ्च चेतेति यञ्च चेतनं निब्बत्तेति, यञ्च पकप्पेति यञ्च पकप्पनं करोति, यञ्च अनुसेति यञ्च अनुसयनं भवति, एतं चेतनं एतं पकप्पनं एतं अनुसयनं विञ्ञाणस्स ठितिया आरम्मणं पच्चयो होति। आरम्मणे पच्चये सति तस्स अभिसङ्खार विञ्ञाणस्स पतिट्ठा होति। तस्मिं अभिसङ्खारविञ्ञाणे पतिट्ठिते विरुळ्हे सति आयतिं पुनब्भवाभिनिब्बत्ति विञ्ञाणादिनिब्बत्ति होति। आयतिं पुनब्भवाभिनिब्बत्तिया सति आयतिं जातिजरामरणं सम्भवति। आयतिं सोक…पे॰… समुदयो होति।
भिक्खवे, चे नो चेतेति, चे नो पकप्पेति, अथ तथापि चे अनुसेति अनुसयनं भवति, एवं सति एतं अनुसयनं विञ्ञाणस्स अभिसङ्खारविञ्ञाणस्स आरम्मणं पच्चयो होति…पे॰… समुदयो होति। इति इमिना सुत्तप्पदेसेन अयं वुत्तप्पकारो चेतयनादिको अकुसलधम्मो संकिलेसो दस्सितो।
‘‘केन निब्बेधो दस्सितो’’ति वत्तब्बत्ता ‘‘यतो चा’’तिआदि वुत्तम्। भिक्खवे, यतो च अरियमग्गिको नेव चेतेति, नो च पकप्पेति, नो च अनुसेति, एतं अचेतयनं एतं अकप्पनं एतं अननुसयनं विञ्ञाणस्स अभिसङ्खारविञ्ञाणस्स आरम्मणं पच्चयो न होति…पे॰… आयतिं जातिजरामरणं निरुज्झति, आयतिं सोक…पे॰… यासा निरुज्झन्ति…पे॰… निरोधो होति। इति इमिना सुत्तप्पदेसेन अयं अरियमग्गो निब्बेधो दस्सितो। इदं ‘‘यञ्च भिक्खवे’’तिआदिकं सुत्तं संकिलेसभागे विसये च निब्बेधभागे विसये च वाचकञापकभावेन पवत्तनतो संकिलेसभागियञ्च निब्बेधभागियञ्च सुत्तं नाम।
१०८. नानाविधं संकिलेसभागियञ्च निब्बेधभागियञ्च सुत्तं आचरियेन निद्धारितं, अम्हेहि च ञातं, ‘‘कतमं संकिलेसभागियञ्च असेक्खभागियञ्च सुत्त’’न्ति पुच्छितब्बत्ता ‘‘तत्थ कतमं संकिलेसभागियञ्च असेक्खभागियञ्च सुत्त’’न्तिआदि वुत्तम्। तस्सत्थो वुत्तनयेन वेदितब्बो।
भिक्खवे, अस्सुतवा पुथुज्जनो समुद्दो जलसागरसमुद्दो ‘‘समुद्दो समुद्दो’’ति भासति। केनट्ठेन भासति? दुप्पूरणट्ठेन च संसरणट्ठेन च दुरतिक्कमनट्ठेन च समुद्दोति भासति। एवं सति, भिक्खवे, एसो जलसागरसमुद्दो अरियस्स भगवतो विनये वुत्तप्पकारट्ठेन समुद्दो न होति। भिक्खवे, एसो जलसागरसमुद्दो महा उदकरासि महा उदकण्णवो होति। भिक्खवे, चक्खु पुरिसस्स समुद्दो होति, तस्स चक्खुस्स रूपमयो रूपायतनमयो वेगो। केनट्ठेन? पथवितो याव अकनिट्ठब्रह्मलोका नीलादिरूपारम्मणं समोसरन्तम्पि दुप्पूरणट्ठेन च अनमतग्गे संसारे संसरणट्ठेन च दुरतिक्कमनट्ठेन च चक्खुमेव समुद्दो होति। नीलादिरूपायतनस्स अप्पमेय्यस्स अप्पमेय्येन ऊमिमयेन वेगेन संसरणट्ठेन नीलादिरूपमेव वेगो होति। इति इमिना सुत्तप्पदेसेन अयं चक्खु समुद्दो रूपमयो वेगो च संकिलेसो संकिलेसहेतु दस्सितो।
‘‘केन असेक्खो दस्सितो’’ति वत्तब्बत्ता ‘‘यो त’’न्तिआदि वुत्तम्। यस्मिं अरहत्तफले ठितो यो अरहा रूपमयं तं वेगं सहति मनापे रूपे रागं, अमनापे रूपे दोसं, असमपेक्खने मोहं अनुप्पादेन्तो हुत्वा उपेक्खकभावेन सहति, अयं अरहा, भिक्खवे, सऊमिं सावट्टं सगहं सरक्खसं चक्खुसमुद्दं अतरीति वुच्चति, तिण्णो पारङ्गतो थले तिट्ठति ब्राह्मणोति वुच्चति। इति इमिना सुत्तप्पदेसेन अयं अरहत्तफलभूतो असेक्खो दस्सितो।
‘‘सोतं भिक्खवे’’तिआदीसुपि इमिना नयेन यथासम्भवं अत्थो वेदितब्बो। इदं ‘‘समुद्दो’’तिआदिकं सुत्तं संकिलेसभागे विसये च असेक्खभागे विसये च वाचकञापकभावेन पवत्तनतो संकिलेसभागियञ्च असेक्खभागियञ्च सुत्तं नाम।
‘‘एत्तकमेवा’’ति वत्तब्बत्ता ‘‘छयिमे’’तिआदि वुत्तम्। भिक्खवे, लोकस्मिं सत्तानं अनयाय अनत्थाय पाणीनं ब्याबाधाय इमे मया वुच्चमाना बळिसा छ भवन्ति। कतमे छ? भिक्खवे, चक्खुविञ्ञेय्या चक्खुविञ्ञाणेन विञ्ञेय्या इट्ठा कन्ता कामनीया मनापा मनवड्ढका पियरूपा पियसभावा कामूपसंहिता किलेसकामसहिता रजनीया रूपा नीलादिरूपारम्मणा सन्ति, तं वुत्तप्पकारं रूपं भिक्खु चे अभिनन्दति सप्पीतिकतण्हाय अभिमुखो नन्दति, चे अभिवदति ‘‘अहो सुखं अहो सुख’’न्ति वदापेन्तिया तण्हायनवसेन अभिवदति, चे अज्झोसाय तिट्ठति गिलित्वा विय परिनिट्ठपेत्वा तिट्ठति, एवं सति, भिक्खवे, अयं भिक्खु ‘‘गिलितबळिसो…पे॰… पापिमतो’’ति वुच्चति। एत्थ च नीलादिभेदेन अनेकविधत्ता ‘‘रूपा इट्ठा…पे॰… रजनीया’’ति बहुवचननिद्देसो कतोपि रूपायतनरूपारम्मणभावेन च चक्खुविञ्ञेय्यभावेन च एकविधतं अनतिवत्तनतो ‘‘त’’न्ति एकवचननिद्देसो कतोति वेदितब्बो। ‘‘सन्ति, भिक्खवे, सोतविञ्ञेय्या’’तिआदीसुपि इमिना नयेन यथासम्भवं अत्थो वेदितब्बो। इति इमिना सुत्तप्पदेसेन अयं चक्खुविञ्ञेय्यादिको छब्बिधो बळिसो संकिलेसो किलेसहेतु दस्सितो।
‘‘केन असेक्खो दस्सितो’’ति वत्तब्बत्ता ‘‘सन्ति चा’’तिआदि वुत्तम्।
अभेदि भिन्दि, परिभेदि परिसमन्ततो भिन्दि। इति इमिना सुत्तप्पदेसेन अयं अरहत्तफलभूतो असेक्खो दस्सितो। इदं ‘‘छयिमे’’तिआदिकं सुत्तं वुत्तनयेन संकिलेसभागियञ्च असेक्खभागियञ्च सुत्तं नाम।
१०९. नानाविधं संकिलेसभागियञ्च असेक्खभागियञ्च सुत्तं आचरियेन निद्धारितं, अम्हेहि च ञातं, ‘‘कतमं संकिलेसभागियञ्च निब्बेधभागियञ्च असेक्खभागियञ्च सुत्त’’न्ति पुच्छितब्बत्ता ‘‘तत्थ कतमं संकिलेसभागियञ्च निब्बेधभागियञ्च असेक्खभागियञ्च सुत्त’’न्तिआदि वुत्तम्।
अयं लोको सत्तलोको सन्तापजातो ञातिब्यसनादिवसेन जातसोकसन्तापो चेव रागादिवसेन जातपरिळाहसन्तापो च फस्सपरेतो अनेकेहि दुक्खसम्फस्सेहि अभिभूतो रोदं रोदन्तो वदति। किन्ति वदति? अत्तना फुट्ठं दुक्खं अभावितकायताय अधिवासेतुं असक्कोन्तो हुत्वा ‘‘अहो दुक्खं, ईदिसं दुक्खं मय्हं सत्तुनोपि मा होतू’’तिआदिना रोदन्तो विलपन्तो वदति, ‘‘कस्मा एवं वदती’’ति वत्तब्बत्ता ‘‘अत्ततो येन येन हि मञ्ञन्ती’’तिआदि वुत्तम्। एते सत्ता येन येन कामज्झोसादिना पकारेन अत्ततो दुक्खस्स पटिकारं मञ्ञन्ति, ततो पकारतो अञ्ञथा अञ्ञेन पकारेन तं दुक्खं तिकिच्छितब्बं हि यस्मा होति।
अञ्ञथाभावीति यस्मा रोदं रोदन्तो वदति, येन येन वा परविहिंसादिपकारेन अत्तनो वड्ढिं मञ्ञन्ति आसीसन्ति, ततो पकारतो अञ्ञथा अवड्ढि एव होति। तं आसीसितब्बं अञ्ञथाभावि अवड्ढितभावि एव हि यस्मा होति, तस्मा मञ्ञितब्बस्स आसीसितब्बस्स अञ्ञथा भवनसीलत्ता रोदं रोदन्तो वदति, अयं सत्तलोको रोदन्तो च हुत्वा वदति। ‘‘कि’’न्ति पुच्छितब्बत्ता ‘‘भवसत्तो’’तिआदि वुत्तम्। भवसत्तो कामभवादीसु सत्तो विसत्तो लोको भवमेव कामभवादिभवमेव अभिनन्दति। यं भवं अभिनन्दति, तं जरामरणादिअनेकब्यसनानुबन्धत्ता भयानकट्ठेन भयं होति। यस्स यतो जरामरणादितो भायति, तं जरामरणादिदुक्खस्स अधिट्ठानभावतो दुक्खं दुक्खाधिट्ठानं होति। इति इमिना सुत्तप्पदेसेन अयं सन्तापादिको संकिलेसो संकिलेसहेतु दस्सितो।
संकिलेसो दस्सितो, ‘‘केन निब्बेधो दस्सितो’’ति वत्तब्बत्ता ‘‘भवविप्पहानाय खो’’तिआदि वुत्तम्। भवविप्पहानाय खो पन कामभवादिकस्स भवस्स पजहनत्थाय एव इदं मया अधिगतं मग्गब्रह्मचरियं वुस्सति। इति इमिना सुत्तप्पदेसेन अयं ब्रह्मचरियभूतो मग्गो निब्बेधो दस्सितो।
‘‘भवविप्पहानाया’’तिआदिना एकन्तेन निय्यानिकमग्गो निब्बेधो आचरियेन दस्सितो, अम्हेहि च ञातो, ‘‘कतमो अनिय्यानिकमग्गो’’ति पुच्छितब्बत्ता ‘‘ये हि केचि समणा वा’’तिआदि वुत्तम्। हि-सद्दो वाचासिलिट्ठत्थो। ये केचि समणा वा ये केचि ब्राह्मणा वा भवेन रूपभवेन भवस्स कामभवस्स विप्पमोक्खं आहंसु, भवेन अरूपभवेन भवस्स कामभवस्स चेव रूपभवस्स च विप्पमोक्खं आहंसु, सब्बे ते समणा वा सब्बे ते ब्राह्मणा वा भवस्मा वुत्तप्पकारभवतो अविप्पमुत्ता भवन्तीति अहं वदामि।
‘‘रूपभवादिना ये च कामभवादिभवस्स विप्पमोक्खं आहंसू’’ति वत्तब्बत्ता विभवेन भवस्स निस्सरणं आहंसूति दस्सेतुं ‘‘ये वा पना’’तिआदि वुत्तम्। ये वा पन केचि समणा वा ये वा पन केचि ब्राह्मणा वा विभवेन उच्छेददिट्ठिया भवस्स संसारभवस्स निस्सरणं आहंसु, सब्बे ते समणा वा सब्बे ते ब्राह्मणा वा भवस्मा संसारभवतो अनिस्सटाव होन्तीति अहं वदामि। ‘‘कस्मा अनिस्सटा’’ति वत्तब्बत्ता अनिस्सटकारणं दस्सेतुं ‘‘उपधिं ही’’तिआदि वुत्तम्। इदं दुक्खं संसारदुक्खं उपधिं खन्धूपधिकिलेसूपधिअभिसङ्खारूपधयो पटिच्च हि यस्मा सम्भोति, तस्मा अनिस्सटा होन्ति। इति इमिना सुत्तप्पदेसेन अयं मिच्छादिट्ठिसङ्खातो संकिलेसो दस्सितो।
ये हि ‘‘केची’’तिआदिना संकिलेसो दस्सितो, ‘‘केन निब्बेधो दस्सितो’’ति वत्तब्बत्ता ‘‘सब्बुपादानक्खया’’तिआदि वुत्तम्। सब्बुपादानक्खया अरियमग्गतो दुक्खस्स संसारदुक्खस्स सम्भवो नत्थि। इति इमिना सुत्तप्पदेसेन अयं अरियमग्गो निब्बेधो दस्सितो।
‘‘वुत्तप्पकारा अञ्ञसुत्तप्पदेसेनपि दस्सितो’’ति दस्सेतुं ‘‘लोकमिम’’न्तिआदि वुत्तम्। पुथू विसुं विसुं अविज्जाय परेतं अभिभूतं भूतरतं भूतेसु इत्थिपुरिसेसु अञ्ञमञ्ञरतं भूतं खन्धपञ्चकं भवेहि अपरिमुत्तं इमं लोकं मम चित्त त्वं पस्स। ये केचि भवा इत्तरखणा वा भवा, दीघायुका वा भवा, सातवन्तो वा भवा, असातवन्तो वा भवा पञ्चक्खन्धा सब्बधि ‘‘उद्धं अधो तिरिय’’न्ति इमेसु सब्बेसु सब्बत्थताय सब्बत्थभावेन अहेसुं, सब्बे ते वुत्तप्पकारा भवा निच्चधुवरहितत्ता अनिच्चा सम्पीळितत्ता दुक्खा विपरिणामभावतो विपरिणामधम्मा अहेसुम्। इति इमिना सुत्तप्पदेसेन अयं अविज्जादिको संकिलेसो दस्सितो।
‘‘लोकमिम’’न्तिआदिना संकिलेसो दस्सितो, ‘‘केन निब्बेधो दस्सितो’’ति वत्तब्बत्ता ‘‘एवमेत’’न्तिआदि वुत्तम्। एवं वुत्तप्पकारेन एतं खन्धपञ्चकं यथाभूतं सम्मप्पञ्ञाय सस्स अत्तनो मग्गपञ्ञाय, विपस्सनापञ्ञाय वा पस्सतो पस्सन्तस्स पुग्गलस्स भवतण्हा पहीयति, सम्मप्पञ्ञाय यथाभूतं खन्धपञ्चकं पस्सन्तो विभवं उच्छेददिट्ठिं नाभिनन्दति न पत्थेति। तस्स पुग्गलस्स सब्बसो तण्हानं खया असेसविरागनिरोधो असेसविरागसङ्खातेन मग्गेन निरोधो निरुज्झनं निब्बानं निब्बुति होति। इति इमिना सुत्तप्पदेसेन अयं मग्गो निब्बेधो दस्सितो।
‘‘एवमेत’’न्तिआदिना निब्बेधो दस्सितो, ‘‘केन असेक्खो दस्सितो’’ति वत्तब्बत्ता ‘‘तस्स निब्बुतस्सा’’तिआदि वुत्तम्। तण्हादिट्ठिनिब्बुतस्स तस्स भिक्खुनो अनुपादा किलेसाभिसङ्खारानं अनुप्पादनतो अग्गहणतो पुनब्भवो न होति, एवंभूतेन अरियपुग्गलेन पुब्बे अत्तानं अभिभूतो पञ्चविधो मारो विजितो अहोसि, अनेन अरियपुग्गलेन पञ्चहि मारेहि सङ्गामो विजितो, सङ्गामे, इट्ठानिट्ठादीसु वा तादी तादिलक्खणप्पत्तो अरियपुग्गलो सब्बभवानि उपच्चगा अतिक्कन्तोव जातो। इति इमिना सुत्तप्पदेसेन अयं असेक्खो दस्सितो। इदं वुत्तप्पकारं ‘‘अयं लोको’’तिआदिकं सुत्तं संकिलेसभागे विसये च निब्बेधभागे विसये च असेक्खभागे विसये च वाचकञापकभावेन एकदेसवसेन पवत्तनतो संकिलेसभागियञ्च निब्बेधभागियञ्च असेक्खभागियञ्च सुत्तं नाम।
‘‘एत्तकमेवा’’ति वत्तब्बत्ता ‘‘चत्तारोमे’’तिआदि वुत्तम्। अन्धपुथुज्जनो संसारसोतस्स अनुकूलभावेन गच्छनतो अनुसोतगामी नाम, कल्याणपुथुज्जनो संसारसोतस्स निब्बिदानुपस्सनादीहि पटिक्कूलवसेन पवत्तनतो पटिसोतगामी नाम, सेक्खो अचलप्पसादादिसमन्नागमेन ठितसभावत्ता ठितत्तो नाम, असेक्खो संसारपारङ्गतवसेन तिट्ठनतो ‘‘थले तिट्ठती’’ति वुच्चति।
‘‘तेसु चतूसु पुग्गलेसु कतमो पुग्गलो संकिलेसभागियादी’’ति वत्तब्बभावतो ‘‘तत्थ योय’’न्तिआदि वुत्तम्।
११०. नानाविधं संकिलेसभागियञ्च निब्बेधभागियञ्च असेक्खभागियञ्च सुत्तं आचरियेन निद्धारितं, अम्हेहि च ञातं, ‘‘कतमं संकिलेसभागियञ्च वासनाभागियञ्च निब्बेधभागियञ्च सुत्त’’न्ति पुच्छितब्बत्ता ‘‘तत्थ कतम’’न्तिआदि वुत्तम्।
अभिजातियो पुग्गला छ संविज्जन्ति लोकस्मिं, कण्हे नीचे कुले निब्बत्तो कण्हाभिजातिको, कण्हधम्मसमन्नागतत्ता वा कण्हो कण्हाभिजातिको हुत्वा कण्हं काळकं दसविधं दुस्सील्यधम्मं अभिजायति पसवति, एसो पुग्गलो अत्थि। वुत्तप्पकारेन कण्हो कण्हाभिजातिको हुत्वा सुक्कं दसविधं कुसलधम्मं अभिजायति, एसो पुग्गलो अत्थि। कण्हो कण्हाभिजातिको हुत्वा अकण्हं असुक्कं अकण्हअसुक्कविपाकं अच्चन्तदिट्ठं निब्बानं आराधेति, एसो पुग्गलो अत्थि। वुत्तविपरियायेन तयो पुग्गला जानितब्बा।
‘‘तेसु कतमे पुग्गला संकिलेसभागिया’’तिआदिना वत्तब्बत्ता ‘‘तत्थ यो चा’’तिआदि वुत्तम्।
‘‘एत्तकमेवा’’ति वत्तब्बत्ता ‘‘चत्तारिमानी’’तिआदि वुत्तम्।
१११. नानाविधं संकिलेसभागियञ्च वासनाभागियञ्च निब्बेधभागियञ्च सुत्तं आचरियेन निद्धारितं, अम्हेहि च ञातं, ‘‘कतमं वासनाभागियञ्च निब्बेधभागियञ्च सुत्त’’न्ति पुच्छितब्बत्ता ‘‘तत्थ कतमं वासनाभागियञ्च निब्बेधभागियञ्चा’’तिआदि वुत्तम्।
मानुसत्तं मनुस्सभावं लद्धान किच्चं, अकिच्चञ्च द्वे भवन्ति, द्वे किच्चानियेव कत्तब्बानि। तेनाह अट्ठकथाचरियो (नेत्ति॰ अट्ठ॰ १११) ‘‘कत्तब्ब’’न्ति दस्सेति। ‘‘कतमं कत्तब्बं किच्च’’न्ति वत्तब्बत्ता कत्तब्बकिच्चं दस्सेतुं ‘‘सुकिच्चं चेवा’’तिआदि वुत्तम्। पुञ्ञानि च कत्तब्बत्ता सुकिच्चं एव, संयोजनविप्पहानं वा कत्तब्बत्ता सुकिच्चं नामाति योजना।
‘‘तत्थ सुत्ते कतमेन कतमो दस्सितो’’ति वत्तब्बत्ता ‘‘सुकिच्चंचेव पुञ्ञानीति वासना, संयोजनविप्पहानं वाति निब्बेधो’’ति वुत्तो।
‘‘एत्तकमेवा’’ति वत्तब्बत्ता ‘‘पुञ्ञानि करित्वाना’’तिआदि वुत्तम्। पुञ्ञानि करित्वान कतपुञ्ञा पुग्गला सग्गा सग्गतो सग्गंयेव वजन्ति। संयोजनप्पहाना अरिया जरामरणा जरामरणतो विप्पमुच्चन्ति।
‘‘तत्थ सुत्ते कतमेन कतमो दस्सितो’’ति वत्तब्बत्ता ‘‘पुञ्ञानि करित्वान, सग्गा सग्गं वजन्ति कतपुञ्ञा’ति वासना, ‘संयोजनप्पहाना, जरामरणा विप्पमुच्चन्ती’ति निब्बेधो’’ति वुत्तम्।
‘‘एत्तकमेवा’’ति वत्तब्बत्ता ‘‘द्वेमानी’’तिआदि वुत्तम्। ‘‘कतमेन कतमो दस्सितो’’ति वत्तब्बत्ता ‘‘तत्थ यो…पे॰… अयं निब्बेधो’’ति वुत्तम्।
नानाविधं वासनाभागियञ्च निब्बेधभागियञ्च सुत्तं आचरियेन निद्धारितं, अम्हेहि च ञातं , ‘‘कतमं तण्हासंकिलेसभागियं सुत्त’’न्ति पुच्छितब्बत्ता ‘‘तत्थ तण्हासंकिलेसभागिय’’न्तिआदि वुत्तम्। तत्थाति तेसु सोळससु संकिलेसभागियादीसु सुत्तेसु तण्हासंकिलेसभागियं सुत्तं तण्हापक्खेनेव निद्दिसितब्बं, बहुविसयत्ता नियमेत्वान निद्धारेस्सामीति वुत्तं होति। ‘‘केन पकारेन निद्दिसितब्ब’’न्ति वत्तब्बत्ता ‘‘तीहि तण्हाही’’तिआदि वुत्तम्। भवतण्हायाति रूपभवतण्हाय। विभवतण्हायाति अरूपभवतण्हाय। येन येन वा पन वत्थुना तण्हापभेदउच्छेदादिवत्थुना अज्झोसिता भवतण्हादिवसेन अज्झोसिता, तेन तेन पकारेन तण्हादिना वा तण्हापभेदउच्छेदादिवत्थुना वा तण्हासंकिलेसभागियं सुत्तं निद्दिसितब्बम्।
तण्हासंकिलेसभागियं सुत्तं तण्हापक्खेनेव निद्दिसितब्बन्ति आचरियेन वुत्तं, अम्हेहि च लक्खितं, ‘‘दिट्ठिसंकिलेसभागियं सुत्तं केन पक्खेन निद्दिसितब्ब’’न्ति वत्तब्बत्ता ‘‘तत्थ दिट्ठिसंकिलेसभागिय’’न्तिआदि वुत्तम्। येन येन वा पन वत्थुनाति दिट्ठिप्पभेदअमराविक्खेपादिवत्थुना।
दिट्ठिसंकिलेसभागियं सुत्तं दिट्ठिपक्खेनेव निद्दिसितब्बन्ति आचरियेन वुत्तं, अम्हेहि च लक्खितं, ‘‘दुच्चरितसंकिलेसभागियं सुत्तं केन पकारेन निद्दिसितब्ब’’न्ति वत्तब्बत्ता ‘‘तत्थ दुच्चरितसंकिलेसभागिय’’न्तिआदि वुत्तम्। तथेव वत्तब्बत्ता ‘‘तत्थ तण्हावोदानभागिय’’न्तिआदि वुत्तं, ‘‘दिट्ठिवोदानभागिय’’न्तिआदि वुत्तं, ‘‘दुच्चरितवोदानभागिय’’न्तिआदि वुत्तम्।
११२. यस्मिं सासनपट्ठाने अट्ठारस मूलपदा दट्ठब्बा, तं सासनपट्ठानं सोळसहि संकिलेसभागियादीहि सुत्तेहि एकदेसनिद्धारणवसेन विभजितं, अम्हेहि च ञातं, ‘‘किं पन तं सासनपट्ठानं तेहि सोळसहि एव संकिलेसभागियादीहि विभजितब्बं, उदाहु अञ्ञेहि सुत्तेहिपि विभजितब्ब’’न्ति वत्तब्बत्ता अञ्ञेहि अट्ठवीससुत्तेहिपि विभजितुं ‘‘तत्थ कतमे अट्ठारस मूलपदा? लोकियं लोकुत्तर’’न्तिआदि वुत्तम्। ‘‘यदि अञ्ञेहिपि अट्ठवीससुत्तेहि विभजितब्बं, एवं सति ‘लोकिय’न्तिआदिवचनमेव वत्तब्बं, कस्मा ‘तत्थ कतमे अट्ठारस मूलपदा’ति वुत्ता’’ति चे? तस्स सासनपट्ठानविभागो अट्ठारसहि मूलपदेहि सङ्गहितो, अट्ठारस मूलपदापि विभजिते सासनपट्ठाने दट्ठब्बा, तस्मा मूलपदा विभत्तायेव। तानि मूलपदानि विभजितुं ‘‘तत्थ कतमे अट्ठारस मूलपदा’’ति वुत्तम्। अट्ठकथायं (नेत्ति॰ अट्ठ॰ ११२) पन –
‘‘एवं सोळसविधेन सासनपट्ठानं नानासुत्तेहि उदाहरणवसेन विभजित्वा इदानि अट्ठवीसतिविधेन सासनपट्ठानं दस्सेन्तेन यस्मा अयम्पि पट्ठानविभागो मूलपदेहि सङ्गहितो, न इमस्सापि तेहि असङ्गहितो पदेसो अत्थि, तस्मा मूलपदं, विभजितब्बतञ्च दस्सेतुं ‘तत्थ कतमे अट्ठारस मूलपदा’ति पुच्छाय वसेन मूलपदानि उद्धरित्वा ‘लोकियं लोकुत्तर’न्तिआदिना नव तिका, थवो चाति अट्ठवीसतिविधं सासनपट्ठानं उद्दिट्ठ’’न्ति –
वुत्तम्। तत्थाति तेसु सोळसहारपञ्चकनयअट्ठारसमूलपदेसु कतमानि पदानि मूलपदानि होन्तीति पुच्छति। लोके नियुत्तो सभावधम्मोति लोकियो, लोके वा विदूहि विदितो सभावोतिपि लोकियो, लोकियो सभावधम्मो अस्स विसेससुत्तस्स अत्थीति तं विसेससुत्तं लोकियं नाम। एस नयो ‘‘लोकुत्तर’’न्तिआदीसुपि वेदितब्बो। जानातीति ञाणं, ञाणं अस्स विसेससुत्तस्स अत्थीति ञाणम्। ञातब्बाति ञेय्या, ञेय्या अस्स विसेससुत्तस्स अत्थीति ञेय्यम्। एसेव नयो – ‘‘ञाणञ्च ञेय्यञ्चा’’ति एत्थापि वेदितब्बो। निब्बानं पठमं पस्सतीति दस्सनं, पठममग्गञाणं, दस्सनं अस्स विसेससुत्तस्स अत्थीति दस्सनम्। भावना अस्स विसेससुत्तस्स पाळिया अत्थीति भावना। ‘‘दस्सनञ्च भावना चा’’ति एत्थापि एस नयो वेदितब्बो। सस्स अत्तनो वचनन्ति सकं, सकं वचनं सकवचनं, भगवतो वचनन्ति अत्थो। परस्स वचनं परवचनम्। विस्सज्जनीयो अस्स विसेससुत्तस्स अत्थीति विस्सज्जनीयम्। नत्थि विस्सज्जनीयो अस्स विसेससुत्तस्साति अविस्सज्जनीयम्। कम्मं अस्स विसेससुत्तस्स अत्थीति कम्मम्। विपाको अस्स पाठस्स अत्थीति विपाको । सेसेसुपि अस्सत्थिअत्थो गहेतब्बो। अथ वा लोकियादिअत्थो मुख्यत्थो, तंवाचकसुत्तम्पि ठान्यूपचारेन वुत्तम्। बुद्धादीनं गुणे अभित्थवति एतेन सुत्तप्पदेसेनाति थवो, सुत्तप्पदेसो।
‘‘तेसु अट्ठवीसतिविधेसु लोकियादीसु सासनपट्ठानसुत्तेसु कतमं सुत्तं लोकियं सुत्त’’न्ति पुच्छितब्बत्ता ‘‘तत्थ कतमं लोकिय’’न्तिआदि वुत्तम्। तत्थाति तेसु अट्ठवीसतिविधेसु लोकियादीसु सासनपट्ठानसुत्तेसु कतमं सुत्तं लोकियं सासनपट्ठानं सुत्तन्ति पुच्छति।
भिक्खवे, धेनुया थनेहि निक्खन्तं सज्जुखीरं निक्खन्तक्खणे न मुच्चति न परिणमति खीरभावं पजहित्वा दधिभावं न पापुणाति, तक्कादिअम्बिलसमायोगतो पच्छा खीरभावं पजहति दधिभावं पापुणाति इव, एवं येन बालेन पापं यं कम्मं कतं, तं कम्मं करणक्खणे तस्स बालस्स अपायदुक्खादिनिब्बत्तापनवसेन न विपच्चति। दुतिये पन वा ततियादिम्हि वा अत्तभावे विपच्चति। भस्मच्छन्नो छारिकाय पटिच्छन्नो पावको अग्गि अक्कन्तं जनं अक्कमनक्खणे न डहति। छारिकं पन तापेत्वा कालन्तरे डहति इव, एवं येन बालेन पापं यं कम्मं कतं, तं कम्मं करणक्खणे तं बालं अपायदुक्खादिनिब्बत्तापनवसेन डहापेन्तं हुत्वा न अन्वेति। दुतिये वा ततियादिम्हि वा अत्तभावे अपायदुक्खादिनिब्बत्तापनवसेन डहापेन्तं हुत्वा डहन्तं तं बालं तं अन्वेतीति योजना। इदं ‘‘न हि…पे॰… पावको’’ति सुत्तं लोकिये अत्थे वाचकञापकभावेन पवत्तनतो लोकियं नाम।
‘‘एत्तकमेव लोकिय’’न्ति वत्तब्बत्ता ‘‘चत्तारिमानी’’तिआदि वुत्तम्। अत्थो पाकटो। इदं ‘‘चत्तारिमानि…पे॰… काळपक्खेव चन्दिमा’’ति सुत्तं लोकिये अत्थे वाचकञापकभावेन पवत्तनतो लोकियं नाम।
‘‘एवं दुविधंयेव लोकिय’’न्ति वत्तब्बत्ता ‘‘अट्ठिमे, भिक्खवे, लोकधम्मा’’तिआदि वुत्तम्। अत्थो पाकटो। इदं ‘‘अट्ठिमे’’तिआदिकं सुत्तं लोकियेसु अट्ठविधेसु अत्थेसु वाचकञापकभावेन पवत्तनतो लोकियं नाम।
नानाविधं लोकियं आचरियेन निद्धारितं, अम्हेहि च ञातं, ‘‘कतमं सुत्तं लोकुत्तर’’न्ति वत्तब्बत्ता ‘‘तत्थ कतमं लोकुत्तर’’न्तिआदि वुत्तम्। इतो परेसुपि एस नयो वेदितब्बो। तत्थाति तेसु अट्ठवीसतिविधेसु लोकियादीसु सुत्तेसु।
छेकेन सारथिना सुदन्ता अस्सा समथङ्गता यथा, एवं पहीनमानस्स पहीननवविधमानस्स यस्स अनासवस्स भिक्खुनो इन्द्रियानि छब्बिधानि चक्खुन्द्रियादीनि समथङ्गतानि। तादिनो तादिलक्खणेन समन्नागतस्स अनासवस्स तस्स भिक्खुनो देवापि मनुस्सापि पिहयन्तीति योजना। इदं ‘‘यस्सिन्द्रियानी’’तिआदिकं सुत्तं लोकुत्तरे अत्थे वाचकञापकभावेन पवत्तनतो लोकुत्तरं नाम।
‘‘एत्तकमेवा’’ति वत्तब्बत्ता ‘‘पञ्चिमानि भिक्खवे इन्द्रियानी’’तिआदि वुत्तम्। इदं ‘‘पञ्चिमानी’’तिआदिकं सुत्तम्पि लोकुत्तरे अत्थे वाचकञापकभावेन पवत्तनतो लोकुत्तरं नाम। (१)
‘‘लद्धान मानुसत्तं द्वे, किच्चं अकिच्चमेव चा’’तिआदिका द्वे गाथा वुत्ता। इह गाथासु ‘‘सुकिच्चं चेव पुञ्ञानी’’ति यं गाथापदञ्च ‘‘पुञ्ञानि करित्वान, सग्गा सग्गं वजन्ति कतपुञ्ञा’’ति यं गाथापदञ्च वुत्तं, इदं गाथापदं लोकिये अत्थे वाचकञापकभावेन पवत्तनतो लोकियं नाम।
इह गाथासु ‘‘संयोजनविप्पहानं वा’’ति यं गाथापदञ्च ‘‘संयोजनविप्पहाना, जरामरणा विप्पमुच्चन्ती’’ति यं गाथापदञ्च वुत्तं, इदं गाथापदं वुत्तनयेन लोकुत्तरं नाम। इदं ‘‘लद्धाना’’तिआदिकं वुत्तप्पकारेन लोकियञ्च लोकुत्तरञ्च।
भिक्खवे, विञ्ञाणे आहारे आहारपटिबद्धे छन्दरागे सति नामरूपस्स अवक्कन्ति होति। ‘‘विञ्ञाणे…पे॰… होती’’ति इदं वुत्तनयेन लोकियं नाम। ‘‘विञ्ञाणे…पे॰… निरोधो’’ति इदं सुत्तं लोकुत्तरं नाम। इदं ‘‘विञ्ञाणे चे भिक्खवे’’तिआदिकं सुत्तं लोकिये अत्थे च लोकुत्तरे अत्थे च एकदेसवसेन वाचकञापकवसेन पवत्तनतो लोकियञ्च लोकुत्तरञ्च। (२)
११३. सत्तलोके सब्बा दिसा अनुपरिगम्म क्वचि दिसायं चेतसा अत्तना अत्ततो पियतरं अञ्ञं नेव अज्झगा, अत्ताव पियतरो यथा , एवं परेसं सत्तानं पुथु विसुं विसुं अत्ताव पियो पियतरो, तस्मा अत्तनोव पियतरत्ता अत्तकामो अत्तनो हितकामो पण्डितो सत्तलोको अत्तानं उपमं कत्वा परं न हिंसे न हिंसेय्याति योजना। इदं ‘‘सब्बा दिसा’’तिआदिकं सुत्तं सत्तेसु वाचकञापकभावेन पवत्तनतो सत्ताधिट्ठानं नाम।
ये केचि खीणासवा पुग्गला भूताव न भविस्सन्ति, सब्बे ते खीणासवा पुग्गला देहं अत्तभावं पहाय निब्बानं गमिस्सन्ति। ये च पुथुज्जनादयो सत्ता पुनब्भवेसु भविस्सन्ति, सब्बे ते पुथुज्जनादयो सत्ता देहं अत्तभावं पहाय परलोकं गमिस्सन्ति, तं सब्बजानिं सब्बस्स सत्तस्स हानिं मरणं, विनासं वा कुसलो यो पुग्गलो विजानाति, सो कुसलो पुग्गलो तं सब्बजानिं विदित्वा आतापियो ब्रह्मचरियं चरेय्याति योजना। इदं ‘‘ये केची’’तिआदिकं वुत्तनयेन सत्ताधिट्ठानम्।
सत्तहि अङ्गेहि समन्नागतं कल्याणमित्तं यावजीवं कुसलेन पुग्गलेन न विजहितब्बम्। कतमेहि सत्तहि? परिसुद्धसीलसम्पत्तिपरिसुद्धदिट्ठिसम्पत्तीहि समन्नागतत्ता पियो च पियायितब्बो च होति, पासाणछत्तं विय गरु च होति, सम्भावेतब्बताय भावनीयो च होति, ‘‘कालेन वदामि, नो अकालेना’’तिआदिके पञ्चधम्मे अत्तनि उपट्ठापेत्वा सब्रह्मचारीनं वा सिस्सानं वा विनिच्छयउल्लुम्पनओवाददानभावे ठत्वा वत्ता च होति, सब्रह्मचारीहि वा सिस्सादीहि वा वुच्चमानो सुवचो हुत्वा तेसं वचनक्खमो च होति, सच्चपटिच्चसमुप्पादादिगम्भीरं वा अञ्ञं गम्भीरं वा कथं कत्ता च होति, धम्मविनयादिवसेनेव दीपनतो अट्ठाने च न नियोजको होति। इमेहि सत्तहि अङ्गेहि समन्नागतं कल्याणमित्तं यावजीवं न विजहितब्बम्। इदं ‘‘सत्तही’’तिआदिवचनं भगवा अवोच। इदं ‘‘सत्तही’’तिआदिकं वचनं सुगतो वत्वा अथापरं एतं गाथावचनं सत्था अवोच। किं अवोच?
‘‘पियो गरु भावनीयो, वत्ता च वचनक्खमो।
गम्भीरञ्च कथं कत्ता, न चट्ठाने नियोजको।
तं मित्तं मित्तकामेन, यावजीवम्पि सेविय’’न्ति॥ –
एतं गाथावचनं सत्था अवोचाति योजना। ‘‘न च अट्ठानयोजको’’ति पाठो अत्थि। इदं ‘‘सत्तही’’तिआदिकं वचनं सत्ताधिट्ठानम्।
लोके यं कामसुखञ्च यं इदं दिवियं सुखञ्च अत्थि, एते कामसुखदिवियसुखा तण्हाक्खयसुखस्स सोळसिं कलं न अग्घन्तीति योजना। इदं ‘‘यञ्चा’’तिआदिकं सुत्तं धम्माधिट्ठानम्।
यत्थ निब्बाने दुक्खं निरुज्झति, सम्मासम्बुद्धदेसितं असोकं विरजं खेमं तं निब्बानं सुसुखं वताति योजना। इदं ‘‘सुसुख’’न्तिआदिकं सुत्तम्पि धम्माधिट्ठानम्। (३)
तीसु भवेसु सत्तानं जननतो तण्हासङ्खातं मातरञ्च, पितरं निस्साय मानस्स उप्पज्जनतो मानसङ्खातं पितरञ्च, रट्ठे लोको रट्ठिस्सरं राजानं भजति विय द्विन्नं सस्सतुच्छेददिट्ठीनं सब्बदिट्ठिगतेहि भजनीयत्ता सस्सतुच्छेददिट्ठिसङ्खाते खत्तिये द्वे राजानो च, आयसाधको पुरिसो रट्ठे अत्थं अनुचरति इव नन्दिरागस्स द्वादसायतने अनुचरणतो नन्दिरागसङ्खातेन अनुचरणेन सह पवत्तनट्ठानं द्वादसायतनसङ्खातं रट्ठञ्च खीणासवो यो ब्राह्मणो हनति, सो ब्राह्मणो हन्त्वा अनीघो निद्दुक्खो हुत्वा यातीति योजना। इह ‘‘मातर’’न्तिआदिगाथायं ‘‘मातरं…पे॰… हन्त्वा’’ति इदं गाथावचनं धम्माधिट्ठानम्। ‘‘अनीघो याति ब्राह्मणो’’ति इदं गाथावचनं सत्ताधिट्ठानम्। इदं ‘‘मातर’’न्तिआदिकं सुत्तं सत्ताधिट्ठानञ्च धम्माधिट्ठानञ्च।
‘‘चत्तारोमे भिक्खवे इद्धिपादा’’ति इदं सुत्तप्पदेसवचनं धम्माधिट्ठानम्। सो चतूहि इद्धिपादेहि समन्नागतो पुग्गलो कायेपि करजकायेपि चित्तं पादकज्झानचित्तं समोदहति पक्खिपति, सो पुग्गलो दिस्समानकायेन गन्तुकामो करजकायगतिकं पादकज्झानचित्तं अधिट्ठहति। चित्तेपि पादकज्झानचित्तेपि कायं करजकायं समोदहति पक्खिपति, सो पुग्गलो सीघं अञ्ञं गन्तुकामो पादकज्झानचित्तगतिकं करजकायं अधिट्ठहति। काये करजकाये सुखसञ्ञञ्च सुखविहारसञ्ञञ्च लहुसञ्ञञ्च लहुगमनसञ्ञञ्च ओक्कमित्वा अञ्ञं गमनेय्यं इच्छितट्ठानं एकचित्तक्खणेनेव च गन्त्वा उपसम्पज्ज विहरति। इदं ‘‘सो’’तिआदिकं सुत्तप्पदेसवचनं सत्ताधिट्ठानम्। इदं ‘‘चत्तारोमे’’तिआदिकं सुत्तं सत्ताधिट्ठानञ्च धम्माधिट्ठानञ्च। (४)
११४. यं सब्बञ्ञुतञाणं लोकुत्तरं लोकं उत्तरित्वा अभिभवित्वा ठितं, येन सब्बञ्ञुतञ्ञाणेन भगवा ‘‘सब्बञ्ञू’’ति वुच्चति, तस्स सब्बञ्ञुतञ्ञाणस्स परिहानं नत्थि, तं सब्बञ्ञुतञ्ञाणं सब्बकाले जानितुं आवज्जनकाले पवत्ततीति योजना। इदं ‘‘यं त’’न्तिआदिकं ञाणे अत्थे वाचकञापकभावेनपि पवत्तनतो ञाणं नाम।
याय निब्बानगामिनिया मग्गपञ्ञाय जातिमरणसङ्खयं पजानाति, सा निब्बानगामिनी मग्गपञ्ञा सब्बाहि लोकियाहि पञ्ञाहि सेट्ठा पसत्थाति योजना। इदं ‘‘पञ्ञा ही’’तिआदिकं वुत्तनयेन ञाणं नाम।
‘‘धोतक, वो तुम्हाकं सन्तिं अहं कित्तयिस्सामी’’ति भगवा अवोच। ‘‘दिट्ठे धम्मे दुक्खादिधम्मे वा अत्तभावे वा सतो अनिच्चानुपस्सनादिसतिसम्पन्नो हुत्वा चरं चरन्तो योगावचरो अनीतिहं यं सन्तिं यं निब्बानं अरियमग्गेन विदित्वा लोके संसारलोके विसत्तिकं विसप्पकं तण्हं तरे तरेय्या’’ति भगवा अवोच।
धोतको भगवन्तं वदति ‘‘महेसि महन्ते सीलक्खन्धादी एसनसील, गोतम, सतो ‘सब्बे सङ्खारा अनिच्चा’तिआदिसरणसम्पन्नो हुत्वा चरं चरन्तो योगावचरो उत्तमं यं सन्तिं यं निब्बानं अरियमग्गेन विदित्वा लोके संसारलोके विसत्तिकं तण्हं तरे तरेय्याति तञ्च वचनं तञ्च सन्तिं निब्बानं अहं अभिनन्दामि अभिपत्थयामि, महेसि त्वं, यञ्च सम्पजानासी’’ति धोतको भगवन्तं वदति।
‘‘धोतका’’ति आलपित्वा भगवा धोतकं अवोच। ‘‘उद्धं अनागतं उपरि अधो अतीतं हेट्ठा च तिरियञ्चापि मज्झे पच्चुप्पन्नं परितो च लोके संसारलोके एतं तण्हं भवाभवाय खुद्दकभवमहन्तभवत्थाय सङ्गो लग्गोति विदित्वा विचरन्तो त्वं तण्हं माकासि मा अकासी’’ति भगवा धोतकं अवोचाति योजना। इदं ‘‘कित्तयिस्सामी’’तिआदिकं ञेय्ये विसये अत्थे वाचकञापकभावेन पवत्तनतो ञेय्यं नाम।
‘‘एत्तकमेवा’’ति वत्तब्बत्ता ‘‘चतुन्नं भिक्खवे’’तिआदि वुत्तम्। भिक्खवे, चतुन्नं अरियसच्चानं अरियभावकरानं सच्चानं अननुबोधा अबुज्झनेन अप्पटिवेधा अप्पटिविज्झनेन एवं इमिना कारणेन ममञ्चेव तुम्हाकञ्च दीघमद्धानं इदं सन्धावितं सन्धावनं, इदं संसरितं संसरणं अहोसीति, भिक्खवे, अज्ज तयिदं तं इदं दुक्खं अरियसच्चं मया अनुबुद्धं पटिविद्धं…पे॰… तयिदं तं इदं दुक्खनिरोधगामिनी पटिपदा अरियसच्चं मया अनुबुद्धं पटिविद्धं, मम भवतण्हा उच्छिन्ना, भवनेत्ति तण्हा खीणा, इदानि मम पुनब्भवो नत्थि, इति इदं ‘‘चतुन्न’’न्तिआदिकं भगवा अवोच, सुगतो इदं ‘‘चतुन्न’’न्तिआदिकं वत्वा अथापरं एतं ‘‘चतुन्न’’न्तिआदिगाथावचनं सत्था अवोचाति योजेत्वा गाथायञ्च तथेव योजना कातब्बा। इदं ‘‘चतुन्न’’न्तिआदिकं वुत्तनयेन ञेय्यं नाम। (५)
‘‘रूपं अनिच्चं…पे॰… विञ्ञाणं अनिच्च’’न्ति इदं सुत्तं ञेय्ये रूपादिधम्मे वाचकञापकभावेन पवत्तनतो ञेय्यं नाम।
एवं ‘‘रूपं अनिच्च’’न्तिआदिना पकारेन जानं जानन्तो एवं ‘‘रूपं अनिच्च’’न्तिआदिना पकारेन पस्सं पस्सन्तो अरियसावको अरियस्स भगवतो सावको ‘‘इदं रूपं अनिच्च’’न्ति रूपं पस्सति, ‘‘अयं वेदना अनिच्चा’’ति वेदनं पस्सति, ‘‘अयं सञ्ञा अनिच्चा’’ति सञ्ञं पस्सति, ‘‘इमे सङ्खारा अनिच्चा’’ति सङ्खारे पस्सति, ‘‘इदं विञ्ञाणं अनिच्च’’न्ति विञ्ञाणं पस्सति। इति इदं सुत्तं रूपादिपस्सने ञाणे वाचकञापकभावेन पवत्तनतो ञाणं नाम।
सो ‘‘रूपं अनिच्च’’न्तिआदिना पकारेन पस्सन्तो अरियसावको रूपेन रूपरागेन परिमुच्चति…पे॰… विञ्ञाणम्हा विञ्ञाणरागम्हा परिमुच्चतीति दुक्खस्मा परिमुच्चतीति अहं वदामीति योजना। इदं ‘‘सो परिमुच्चती’’तिआदिकं सुत्तं ञाणे च ञेय्ये च वाचकञापकभावेन पवत्तनतो ञाणञ्च ञेय्यञ्च होति।
सब्बे पञ्चक्खन्धा पच्चयेहि सङ्खरितत्ता सङ्खारा आदिअन्तवन्तभावतो, अनिच्चन्तिकभावतो, तावकालिकभावतो च खणपरित्तभावतो अनिच्चा भवन्ति। इदं ‘‘सब्बे सङ्खारा अनिच्चा’’ति सुत्तप्पदेसवचनं वुत्तनयेन ञेय्यं नाम। यदा विपस्सनाकरणकाले पञ्ञाय विपस्सनापञ्ञाय पस्सति अनिच्चतादिकं पस्सति। इदं ‘‘यदा पञ्ञाय पस्सती’’ति सुत्तप्पदेसवचनं ञाणं नाम। अथ पस्सनक्खणे दुक्खे पञ्चक्खन्धे विपस्सको निब्बिन्दति, निब्बिन्दन्तो पुग्गलो दुक्खादिजाननादिवसेन चत्तारि सच्चानि पटिविज्झति, एसो चतुसच्चपटिवेधो विसुद्धिया विसुद्धत्थाय मग्गोति। इदं ‘‘अथा’’तिआदिकं सुत्तप्पदेसवचनं ञाणञ्च ञेय्यञ्च होति।
सोणाति सोणं आलपति। समणा बाहिरकसमणा ब्राह्मणा जातिब्राह्मणा अनिच्चेन रूपेन, दुक्खेन रूपेन, विपरिणामधम्मेन रूपेन ‘‘अहं परेहि सेय्यो उत्तमो अस्मी’’ति वा समनुपस्सन्ति, ‘‘अहं परेन सदिसो समानो अस्मी’’ति वा समनुपस्सन्ति, ‘‘अहं परतो हीनो लामको अस्मी’’ति वा समनुपस्सन्ति, यथाभूतस्स अदस्सना अञ्ञत्र वज्जेत्वा अञ्ञं किं नाम कारणं सिया, यथाभूतं अदस्सनतो ताव समनुपस्सनस्स अञ्ञं कारणं नत्थि, यथाभूतं अदस्सनमेव कारणन्ति वेदितब्बम्। ‘‘अनिच्चाय वेदनाया’’तिआदीसुपि इमिना वुत्तनयेन वुत्तनयानुसारेन योजना कातब्बा। इदं ‘‘ये हि केची’’तिआदिकं सुत्तप्पदेसवचनं ञेय्यं नाम। ‘‘ये च खो केची’’तिआदिको सुक्कपक्खो पन वुत्तविपरियायेन वेदितब्बो। इदं ‘‘ये च खो’’तिआदिकं सुत्तप्पदेसवचनं ञाणं नाम। इदं ‘‘ये हि केची’’तिआदिकं सुत्तं ञाणे च ञेय्ये च अत्थे वाचकञापकभावेन पवत्तनतो ञाणञ्च ञेय्यञ्च होति। (६)
नानाविधं ञाणञ्च ञेय्यञ्च सासनपट्ठानसुत्तं आचरियेन निद्धारितं, अम्हेहि च ञातं, ‘‘कतमं दस्सन’’न्ति पुच्छितब्बत्ता ‘‘तत्थ कतमं दस्सन’’न्तिआदि वुत्तम्। तत्थाति तेसु लोकियादीसु अट्ठवीसतिविधेसु सासनपट्ठानेसु सुत्तेसु कतमं सुत्तं दस्सनं नामाति पुच्छति।
११५. गम्भीरपञ्ञेन सब्बञ्ञुबुद्धेन सुदेसितानि सङ्खेपवित्थारादीहि तेहि तेहि नयेहि सुट्ठु देसितानि अरियसच्चानि ये भावितभावना अरियपुग्गला पञ्ञाओभासेन विभावयन्ति, ते भावितभावना अरियपुग्गला देवरज्जचक्कवत्तिरज्जादिपमादट्ठानं आगम्म भुसं पमत्ता किञ्चापि होन्ति, तथापि ते भावितभावना अरियपुग्गला सोतापत्तिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधेन अट्ठमभवादीसु उप्पज्जनारहानं नामरूपानं निरुद्धत्ता अट्ठमक्खत्तुवसेन अट्ठमं भवं न आदियन्तीति योजना। इदं ‘‘ये अरियसच्चानी’’तिआदिकं सुत्तं दस्सने पठममग्गञाणे वाचकञापकभावेन पवत्तनतो दस्सनं नाम।
नगरद्वारबाहथिरकरणत्थं उम्मारब्भन्तरे पथवियं अट्ठहत्थदसहत्थप्पमाणं आवाटं खणित्वा तस्मिं आवाटे उस्सापितत्ता पथविस्सितो पथविनिस्सितो अन्तोपथविनिस्सितो इन्दखीलो सारदारुमयो थम्भो चतुब्भि चतूहि दिसाहि आगतेहि वातेहि महावातेहि असम्पकम्पियो सम्पकम्पितुं असक्कुणेय्यो सिया यथा, यो सप्पुरिसो अरियसच्चानि अवेच्च पस्सति, तं सप्पुरिसं सब्बतित्थियवादवातेहि असम्पकम्पियत्ता तथूपमं अहं वदामीति योजना। इदं ‘‘यथिन्दखीलो’’तिआदिकं सुत्तं वुत्तनयेन दस्सनं नाम।
भिक्खवे, चतूहि सोतापत्तियङ्गेहि समन्नागतो अरियसावको अरियस्स भगवतो सम्मासम्बुद्धस्स सावको आचिक्खितुं आकङ्खमानो हुत्वा अत्तनाव सयमेव अत्तानं ब्याकरेय्य ‘‘भो, मम अत्त अहं इदानि खीणनिरयो अम्हि, खीणतिरच्छानयोनि अम्हि…पे॰…. दुक्खस्सन्तं करिस्सामी’’ति ब्याकरेय्य। चतुरङ्गसरूपं दस्सेतुं ‘‘कतमेहि चतूही’’तिआदि वुत्तम्। इदं ‘‘चतूही’’तिआदिकं दस्सनं नाम।
नानाविधं दस्सनं निद्धारितं, ‘‘कतमा भावना’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमा भावना’’तिआदि वुत्तम्।
इध सासने यस्स अरियसावकस्स अज्झत्तं कामभवे निब्बत्तापकानं ओरम्भागियसंयोजनानं पजहनवसेन च बहिद्धा रूपारूपभवेसु निब्बत्तापकानं उद्धम्भागियसंयोजनानं पजहनवसेन च इन्द्रियानि सद्धिन्द्रियादीनि इन्द्रियानि सुभावितानि अरियमग्गभावनावसेन सुट्ठु भावितानि भवन्ति, भावितो भावितमग्गो स दन्तो सो अरियसावको इमं लोकञ्च परं लोकञ्च निब्बिज्झ निब्बिज्झित्वा पटिविज्झित्वा कालं मरणकाले , कालंकिरियं वा कङ्खति पत्थेतीति योजना। अयं ‘‘यस्सिन्द्रियानी’’तिआदिका पाळि भावनाय वाचकञापकभावेन पवत्तनतो भावना नाम।
धम्मपदानि झानविपस्सनामग्गफलनिब्बानधम्मकोट्ठासानि। अनभिज्झा धम्मपदं अनभिज्झासीसेन अधिगतझानविपस्सनामग्गनिब्बानधम्मपदं कोट्ठासम्। एस नयो सेसेसुपि। अयं ‘‘चत्तारिमानी’’तिआदिका पाळि वुत्तनयेन भावना नाम। (७)
देवपुत्त छिन्दन्तो पुग्गलो पञ्च ओरम्भागियसंयोजनानि हेट्ठा मग्गत्तयेन छिन्दे छिन्देय्य, पजहन्तो पुग्गलो पञ्च उद्धम्भागियसंयोजनानि अरहत्तमग्गेन जहे पजहेय्य, भावयन्तो पुग्गलो पञ्च सद्धिन्द्रियादीनि च उत्तरि भावये भावेय्य। पञ्चसङ्गातिगो रागसङ्गदोससङ्गमोहसङ्गमानसङ्गदिट्ठिसङ्गातिगो भिक्खु ओघतिण्णोति कामोघभवोघदिट्ठोघअविज्जोघतिण्णोति वुच्चति कथीयतीति योजना। ‘‘पञ्च छिन्दे पञ्च जहे’’ति इदं वचनं दस्सनं नाम। ‘‘पञ्च चुत्तरि…पे॰… वुच्चती’’ति अयं पाळि भावना नाम। इदं ‘‘पञ्चा’’तिआदिकं सुत्तं दस्सनञ्च भावना च होति।
‘‘तीणिमानि, भिक्खवे’’तिआदीसु योजना पाकटा। (८)
११६. ‘‘सब्बपापस्स अकरणं…पे॰… बुद्धान सासन’’न्ति इदं सुत्तं सम्मासम्बुद्धस्स वचनभावतो सकवचनं नाम। अत्थो हेट्ठा वुत्तोव।
भिक्खवे, बालस्स बाललक्खणानि बालउपलक्खणकारणानि बालनिमित्तानि ‘‘अयं बालो’’ति गहणकारणानि बालापदानानि बालस्स अपदानानि पोराणानि विरुळ्हानि कम्मानि येहि बाललक्खणादीहि बालं ‘‘बालो’’ति परे पण्डिता सञ्जानन्ति, इमानि बाललक्खणानि मया वुच्चमानानि तीणि। कतमानि तीणि? भिक्खवे, बालो दुच्चिन्तितचिन्ती च दुच्चिन्तितं अभिज्झाब्यापादमिच्छादस्सनं चिन्ती च होति, दुब्भासितभासी दुब्भासितं मुसावादादिं भासी च होति. दुक्कटकम्मकारी च दुक्कटं पाणातिपातादिकम्मं कारी च होति। भिक्खवे, बालस्स…पे॰… बालापदानानि इमिना मया वुत्तानि तीणि खो भवन्ति। सुक्कपक्खो पन वुत्तविपरियायेन वेदितब्बो। इदं ‘‘तीणिमानि भिक्खवे’’तिआदिकं वचनं सम्मासम्बुद्धस्स वचनभावतो सकवचनं नाम।
पथवीसमो वित्थतो सम्बोधो नाम नत्थि। पातं वुट्ठं उदकं आभुसो लाभि गण्हातीति पातालो, पातालेन समो पातालसमो निन्नो न विज्जति। मेरुसमो उन्नतो नत्थि, चक्कवत्तिसदिसो पोरिसो नत्थीति योजना। इदं ‘‘पथवीसमो’’तिआदिकं वचनं परस्स देवस्स वचनभावतो परवचनं होति।
‘‘देवानं इन्द, तव सुभासितेन जयो होती’’ति वत्वा ‘‘वेपचित्ति, तव सुभासितेन जयो होतू’’ति वत्वा ‘‘वेपचित्ति, त्वं गाथं भण भणाही’’ति अवोच। भिक्खवे, अथ खो असुरिन्दो वेपचित्ति इमं वुच्चमानं गाथं अभासि ‘‘ते पटिसेधको नो चे अस्स नो चे भवेय्य , एवं सति बाला भिय्यो पकुज्झेय्युं, तस्मा धीरो पण्डितो भुसेन दण्डेन बालं निसेधये’’ति।
गाथाय, भिक्खवे, असुरिन्देन वेपचित्तिना भासिताय असुरा अनुमोदिंसु, देवा तुण्ही अहेसुम्। भिक्खवे, अथ खो असुरिन्दो वेपचित्ति देवानं इन्दं सक्कं एतं वचनं अवोच ‘‘देवानमिन्द, त्वं गाथं भण भणाही’’ति एतं वचनं अवोच। भिक्खवे, अथ खो देवानमिन्दो सक्को इमं गाथं अभासि ‘‘बालस्स पटिसेधनं परं पच्चत्थिकं सङ्कुपितं ञत्वा सतो सतिमा यो पण्डितो कोधतो उपसम्मति, तस्स पण्डितस्स एतदेव उपसमं वरन्ति अहं मञ्ञे’’ति।
गाथाय, भिक्खवे, देवानमिन्देन सक्केन भासिताय देवा अनुमोदिंसु, असुरा तुण्ही अहेसुम्। भिक्खवे, अथ खो देवानमिन्दो सक्को असुरिन्दं वेपचित्तिं एतं वचनं अवोच ‘‘वेपचित्ति, त्वं गाथं भणाही’’ति एतं वचनं अवोच। भिक्खवे, अथ खो असुरिन्दो वेपचित्ति इमं गाथं अभासि ‘‘वासव यदा तितिक्खति, तदा नं तितिक्खन्तं पुग्गलं बालो ‘‘अयं मे भया तितिक्खती’’ति मञ्ञति, तितिक्खाय एतदेव वज्जं अहं पस्सामि। वासव गोगणो पलायिनं गवं अज्झोत्थरति इव, एवं दुम्मेधो खमन्तं भिय्यो अज्झारुहति अज्झोत्थरति।
गाथाय, भिक्खवे, असुरिन्देन वेपचित्तिना भासिताय असुरा अनुमोदिंसु, देवा तुण्ही अहेसुम्। जायमाने च गोयुद्धे पठमं द्वेयेव गोणा युज्झन्ति, गोगणो पन याव एको गोणो न पलायति, ताव ओलोकेन्तोव तिट्ठति। यदा च एको गोणो पलायति , तदा सब्बो गोणो तं पलायिनं गवं भिय्यो अज्झोत्थरतीति गोयुद्धसभावो वेदितब्बो। ‘‘अथ खो’’तिआदीनं योजनत्थो पाकटो।
वेपचित्ति, यो पुग्गलो तितिक्खति, तं खमन्तं पुग्गलं ‘‘अयं मे भया तितिक्खती’’ति कामं मञ्ञतु वा, मा मञ्ञतु वा, तं मञ्ञनं निप्फलमेव। अत्था सदत्थपरमा भवन्ति। खन्त्या खन्तितो भिय्यो सदत्थो नाम न विज्जति।
यो बलवा सन्तो दुब्बलस्स हवे तितिक्खतीति तस्स बलवन्तस्स तं तितिक्खनं परमं खन्तिन्ति सप्पुरिसा आहु, दुब्बलो निच्चं खमति एव।
यस्स बालस्स बालबलं अत्थि, तस्स बालस्स बालबलं ‘‘अबल’’न्ति सप्पुरिसा आहु, यस्स धम्मगुत्तस्स यं बलं अत्थि, तस्स धम्मगुत्तस्स तस्स बलस्स पटिवत्ता पटिप्फरित्वा वत्ता न विज्जति।
वेपचित्ति, यो पुग्गलो कुद्धं पठमं कुज्झन्तस्स पटिकुज्झति, सो पटिकुज्झन्तो पुग्गलो तेन पटिकुज्झनेन तस्स पठमं कुज्झन्तस्स पापपुग्गलस्स पापपुग्गलतो पापियो एव पापतरो हीनतरो एव भवे।
वेपचित्ति, यो सप्पुरिसो सतो सतिमा परं सङ्कुपितं ञत्वा पठमं कुज्झन्तस्स अप्पटिकुज्झन्तोव भवे, सो सप्पुरिसो दुज्जयं सङ्गामं जेति नाम, अत्तनो च परस्स च उभिन्नं अत्थं चरति नाम।
अत्तनो च परस्स च तिकिच्छन्तानं उभिन्नं कोधो उपसम्मति, ये जना धम्मस्स खन्तिधम्मस्स अत्थे, चतुसच्चधम्मे वा अकोविदा भवन्ति, ते जना खमन्तं सप्पुरिसं ‘‘अयं बालो’’ति मञ्ञन्ति, तेसं अकोविदानं जनानं तं मञ्ञनं निप्फलन्ति।
गाथासु, भिक्खवे, देवानमिन्देन सक्केन भासितासु देवा अनुमोदिंसु, असुरा तुण्ही अहेसुन्ति योजना। इदं ‘‘भिय्यो बाला’’तिआदिकं वचनं सक्कवेपचित्तीनं वचनभावतो परवचनं नाम। (९)
११७. पत्तं एतरहि अधिगतं यञ्च कामूपकरणं, आयतिं पत्तब्बं अधिगतं यञ्च कामूपकरणं अत्थि, एतं उभयं रजानुकिण्णं रागरजादिकिण्णं इति आतुरस्स आतुरानंयेव पुग्गलानं सन्तिके अनुसिक्खतो अनुसिक्खन्तस्स सिक्खासारा हुत्वा उपट्ठहन्ति, सीलं वतं जीवितं ब्रह्मचरियं इमे सिक्खासारा हुत्वा उपट्ठहन्तीति ये उपट्ठानसारा पुग्गला सारतो गहेत्वा ठिता। एत्थ सीलं नाम ‘‘न करोमी’’ति ओरमणम्। वतं नाम भोजनकिच्चकरणादि। जीवितं नाम आजीवो। ब्रह्मचरियं नाम मेथुनविरतिविसेसभावो वेदितब्बो। तेसं उपट्ठानसारानं पुग्गलानं अयं वादो एको पठमो अन्तो लामको। ये च पुग्गला ‘‘कामेसु दोसो नत्थी’’ति एवंवादिनो एवंदिट्ठिनो हुत्वा ठिता, तेसं पुग्गलानं अयं वादो एको दुतियो अन्तो लामको। इच्चेते उभो अन्ता अन्तवादा पुग्गला कटसिवड्ढना कटसियो दिट्ठिं वड्ढेन्ति। एते उभो अन्ते अत्तकिलमथानुयोगे कामसुखल्लिकानुयोगे एके पुग्गला अनभिञ्ञाय ओलीयन्ति, एके पुग्गला अतिधावन्तीति योजना। इदं ‘‘यञ्च पत्त’’न्तिआदिकं वचनं परेसं पुग्गलानं वचनभावतो परवचनं नाम।
ये च सम्मादिट्ठिपुग्गला ते उभो अन्ते अत्तकिलमथानुयोगकामसुखल्लिकानुयोगे अभिञ्ञाय तत्र च अन्ते न अहेसुम्। तेन च अभिजाननेन ते उभो अन्ते न अमञ्ञिंसु, तेसं सम्मादिट्ठिपुग्गलानं वट्टं तिविधं वट्टं पञ्ञापनाय नत्थि। इति एवं इदं ‘‘ये चा’’तिआदिकं वचनं भगवतो वचनभावतो सकवचनं नाम। अयं उदानो ‘‘यञ्च पत्तं…पे॰… पञ्ञापनाया’’ति अयं उदानो वुत्तनयेन सकवचनञ्च परवचनञ्च होति।
पसेनदि नाम कोसलो कोसलिस्सरो राजा भगवन्तं एतं ‘‘इध मय्हं…पे॰… तेसं पियो अत्ता’’ति वचनं अवोच। भन्ते, इध रहोगतस्स पटिसल्लीनस्स मय्हं मम चेतसो चित्तस्स एवं परिवितक्को उदपादि, केसं सत्तानं अत्ता पियो नु खो, केसं सत्तानं अत्ता अप्पियो नु खो इति एतं परिवितक्कनं उदपादि। भन्ते, तस्स मय्हं एतं परिवितक्कनं अहोसि, ये च केचि सत्ता कायेन दुच्चरितं चरन्ति खो…पे॰… मनसा दुच्चरितं चरन्ति खो, तेसं सत्तानं अत्ता अप्पियो खो। ते दुच्चरितं चरन्ता सत्ता ‘‘नो अत्ता पियो’’ति एवं किञ्चापि वदेय्युं, अथ खो तेसं दुच्चरितं चरन्तानं सत्तानं अत्ता अप्पियोव। तं किस्स हेतु? अप्पियो अप्पियस्स अनत्थाय यं दुच्चरितं करेय्य, तं दुच्चरितं ते दुच्चरितं चरन्ता सत्ता अत्तनाव. सयमेव। अत्तनो अनत्थाय हि यस्मा करोन्ति, तस्मा तेसं दुच्चरितं चरन्तानं सत्तानं अत्ता अप्पियोवाति एतं परिवितक्कनं अहोसि।
भन्ते , ये च केचि सत्ता कायेन सुचरितं चरन्ति खो…पे॰… मनसा सुचरितं चरन्ति खो, तेसं सुचरितं चरन्तानं सत्तानं अत्ता पियो खो, ते सुचरितं चरन्ता सत्ता ‘‘नो अत्ता अप्पियो’’ति एवं किञ्चापि वदेय्युं, अथ खो तेसं सुचरितं चरन्तानं सत्तानं अत्ता पियोव। तं किस्स हेतु? पियो पियस्स अत्थाय यं सुचरितं चरेय्य, तं सुचरितं ते सुचरितं चरन्ता सत्ता अत्तनाव सयमेव अत्तनो अत्थाय हि यस्मा करोन्ति , तस्मा तेसं सुचरितं चरन्तानं सत्तानं अत्ता पियोवाति एतं परिवितक्कनं अहोसि। एतं वचनं अवोचाति योजना।
‘‘एवमेतं महाराजा’’ति वचनं पठमं वत्वा ‘‘ये हि केची’’तिआदिके भगवतो वुत्तवचनेपि योजना तथेव कातब्बा।
गाथासु पन यो पण्डितो अत्तानं ‘‘पिय’’न्ति चे जञ्ञा, एवं सति सो पण्डितो नं अत्तानं पापेन कम्मेन न संयुजे न संयोजेय्य, तं वचनं हि सच्चं पियं अत्तानं सुलभं न होति, दुक्कटकारिना सुखं सुलभं न होति।
अन्तकेन मच्चुना अधिपन्नस्स मानुसं भवं जहतो पजहन्तस्स तस्स मरणमुखे ठितस्स सत्तस्स किं सकं होति, मरणमुखे ठितो सो सत्तो किञ्च आदाय परलोकं गच्छति, छाया गच्छन्तं सत्तं अनपायिनी इव, एवं अस्स परलोकगतस्स सत्तस्स किञ्च अनुगं होति।
इति भगवा एवं पुच्छति, पुच्छित्वा ‘‘उभो’’तिआदिविस्सज्जनवचनञ्च आह। इध लोके यो मच्चो यं पुञ्ञञ्च यं पापञ्च उभो कम्मे कुरुते करोति, तस्स परलोकगतस्स मच्चस्स तं पुञ्ञपापद्वयं सकं होति। परलोकं गतो मच्चो तंव पुञ्ञपापद्वयं आदाय परलोकं गच्छति, छाया गच्छन्तं सत्तं अनपायिनी इव, एवं अस्स परलोकगतस्स मच्चस्स तंव पुञ्ञपापद्वयं अनुगं होति।
तस्मा पण्डितो सम्परायिकं सम्पराये फलनिब्बत्तापकं कल्याणं निचयं निचयन्तो हुत्वा करेय्य। पाणिनं परलोकस्मिं पुञ्ञानि पतिट्ठा होन्ति, इति भगवा आहाति योजना कातब्बा। इदं ‘‘राजा पसेनदी’’तिआदिकं सुत्तं कोसलरञ्ञो वचनभावतो परवचनं होति। ‘‘एवमेतं , महाराज, एवमेतं महाराजा’’तिआदिका अनुगीति भगवतो वचनभावतो सकवचनं होति। इदं द्वयं वचनं सकवचनञ्च परवचनञ्च होति। (१०)
११८. पञ्हे पुच्छिते इदं दुक्खसच्चं अभिञ्ञेय्यं, इदं समुदयसच्चं पहातब्बं, इदं मग्गसच्चं भावेतब्बं, इदं निरोधसच्चं, फलं वा सच्छिकातब्बं, इमे कुसलाकुसला धम्मा एवं कुसलाकुसलभावेन गहिता अनवज्जसावज्जभावेन वा गहिता सुखविपाकदुक्खविपाकभावेन वा गहिता , इदं इट्ठविपाकं इदं अनिट्ठविपाकं फलं निब्बत्तयइति एवंगहितानं तेसं कुसलाकुसलधम्मानं अयं वुड्ढि अत्थो, अयं हानि अत्थोति। इति इदं ‘‘पञ्हे पुच्छिते’’तिआदिकं सुत्तं विस्सज्जनीये अत्थे वाचकञापकभावेन पवत्तनतो विस्सज्जनीयं नाम।
‘‘उळारो बुद्धो भगवा’’ति इमिना पदेन बुद्धउळारतं एकंसेनेव एककोट्ठासेनेव निद्दिसे। ‘‘स्वाक्खातो धम्मो’’ति इमिना पदेन धम्मस्वाक्खाततं एकंसेनेव एककोट्ठासेनेव निद्दिसे। ‘‘सुप्पटिपन्नो सङ्घो’’ति इमिना पदेन सङ्घसुप्पटिपत्तिं एकंसेनेव एककोट्ठासेनेव निद्दिसे ‘‘सब्बे सङ्खारा अनिच्चा’’ति इमिना पदेन सङ्खारानिच्चतं एकंसेनेव निद्दिसे। ‘‘सब्बे सङ्खारा दुक्खा’’ति इमिना पदेन सङ्खारदुक्खतं एकंसेनेव निद्दिसे। ‘‘सब्बे धम्मा अनत्ता’’ति इमिना पदेन धम्मानत्ततं एकंसेनेव निद्दिसे। ‘‘सब्बे सङ्खारा अनत्ता’’ति अवत्वा ‘‘सब्बे धम्मा अनत्ता’’ति वुत्तेन इमिना पदेन सङ्खारेहि अञ्ञं यं वा पन मग्गफलनिरोधसमापत्तिधम्मजातं अत्थि, तं मग्गफलनिरोधसमापत्तिधम्मजातम्पि एवंजातियं एवं एकंसब्याकरणीयन्ति मग्गफलनिरोधसमापत्तिधम्मजातस्सापि अनत्ततं एकंसेनेव निद्दिसेति योजना। इदं ‘‘उळारो’’तिआदिकं सुत्तं विस्सज्जनीये बुद्धउळारतादिके वाचकञापकभावेन पवत्तनतो विस्सज्जनीयं नाम।
नरदम्मसारथि आकङ्खतो ते भगवतो मनसा सब्बञ्ञुतञ्ञाणसहितादिमनसा विचिन्तितं ञेय्यधम्मं देवा मनुस्सा सब्बे पाणिनो न जञ्ञा न जानेय्युम्। सन्तं अरणं समाधिं निसेवतो ते भगवतो मनसा विचिन्तिता कसिणापि सब्बे पाणिनो न जञ्ञा न जानेय्युम्। कसिणापि वा कसिणारम्मणाय पञ्ञायपि न जञ्ञा न जानेय्युम्। कसिणापीति एत्थ च ‘‘कसिणायपी’’ति वत्तब्बेपि य-कार लोपवसेन ‘‘कसिणापी’’ति वुत्तम्। अथ वा ‘‘यं आकङ्खति यं आकङ्खनं करोति, तं आकङ्खनं किं कतम’’न्ति पुच्छितं पञ्हं अञ्ञेसं अविसयत्ता अविस्सज्जनीयं होतीति योजना। इदं ‘‘आकङ्खतो’’तिआदिकं सुत्तं अविस्सज्जनीये विसये वाचकञापकभावेन पवत्तनतो अविस्सज्जनीयं नाम।
भगवा सीलक्खन्धे सीलक्खन्धहेतु एत्तको एतपरिमाणो, भगवा समाधिक्खन्धे समाधिक्खन्धहेतु एत्तको एतपरिमाणो, भगवा पञ्ञाक्खन्धे पञ्ञाक्खन्धहेतु एत्तको एतपरिमाणो, भगवा विमुत्तिक्खन्धे विमुत्तिक्खन्धहेतु एत्तको एतपरिमाणो, भगवा विमुत्तिञाणदस्सनक्खन्धे विमुत्तिञाणदस्सनक्खन्धहेतु एत्तको एतपरिमाणो, भगवा इरियायं कायवचीसमाचारे कायवचीसमाचारहेतु एत्तको एतपरिमाणो, भगवा पभावे आनुभावहेतु एत्तको एतपरिमाणो, भगवा हितेसितायं मेत्ताहेतु एत्तको एतपरिमाणो, भगवा करुणायं करुणाहेतु एत्तको एतपरिमाणो, भगवा इद्धियं इद्धिविधहेतु एत्तको एतपरिमाणोति अविस्सज्जनीयोति योजना। इदं ‘‘एत्तको’’तिआदिकं सुत्तं अविस्सज्जनीये विसये वाचकञापकभावेन पवत्तनतो अविस्सज्जनीयं नाम।
भिक्खवे, अरहतो सम्मासम्बुद्धस्स तथागतस्स लोके उप्पादा उप्पादहेतु तिण्णं रतनानं उप्पादो सम्भवति, आयतिं बुद्धरतनस्स उप्पादो सम्भवति, एकस्स बुद्धरतनस्स धरमानक्खणेन हि अञ्ञस्स बुद्धरतनस्स अनुप्पज्जनतो आयतिन्ति वुत्तं, धम्मरतनस्स उप्पादो सम्भवति, सङ्घरतनस्स उप्पादो सम्भवतीति तीणि रतनानि। ‘‘तानि तीणि रतनानि गुणतो किंपमाणानी’’ति पुच्छिते सति तानि तीणि रतनानि गुणतो एतपरिमाणानीति न विस्सज्जितब्बानीति योजना। इदं ‘‘तथागतस्सा’’तिआदिकं सुत्तं अविस्सज्जनीये विसये वाचकञापकभावेन पवत्तनतो अविस्सज्जनीयं नाम।
बुद्धविसयो पुग्गलपरो पुग्गलपधानो पञ्हो अविस्सज्जनीयो, बुद्धविसयाव पुग्गलपरोपरञ्ञुता अविस्सज्जनीया। भिक्खवे, अविज्जानीवरणानं सत्तानं पुब्बा कोटि न पञ्ञायति तण्हासंयोजनानं, सकिं निरयं सन्धावतं संसरतं सत्तानं, सकिं तिरच्छानयोनिं सन्धावतं संसरतं सत्तानं, सकिं पेत्तिविसयं सन्धावतं संसरतं सत्तानं, सकिं असुरयोनिं सन्धावतं संसरतं सत्तानं, सकिं देवे सन्धावतं संसरतं सत्तानं, सकिं मनुस्से सन्धावतं संसरतं सत्तानं पुब्बा कोटि न पञ्ञायति न दिस्सति न उपलब्भतीति। ‘‘सा पुब्बा कोटि कतमा’’ति केनचि कतं पुच्छनं अविस्सज्जनीयं संसारस्स पुब्बकोटिया अभावतो अविस्सज्जनीयं होति। ‘‘न पञ्ञायती’’ति देसना सावकानं ञाणवेकल्लेन कता, न अत्तनो ञाणवेकल्लेन। ‘‘न पञ्ञायती’’ति देसना अत्तनो चेव सावकानञ्च ञाणवेकल्लेन कातब्बा सियाति चोदनं मनसि कत्वा ‘‘दुविधा बुद्धानं भगवन्तानं देसना’’तिआदि वुत्तम्। अत्ता उपनेतब्बो एतिस्सा देसनायाति अत्तूपनायिका। परो उपनेतब्बो एतिस्सा देसनायाति परूपनायिका। ‘‘कतमा अत्तूपनायिका देसना, कतमा परूपनायिका देसना’’ति पुच्छितब्बत्ता नियमेत्वा दस्सेतुं ‘‘न पञ्ञायती’’तिआदि वुत्तम्। ‘‘न पञ्ञायती’’ति देसना सावकानं नेतब्बानं वसेन देसितत्ता परूपनायिका देसना नाम, ‘‘नत्थि बुद्धानं भगवन्तानं अविजानना’’ति देसना अत्तनो नेतब्बस्स वसेन देसितत्ता अत्तूपनायिका देसना नाम। ‘‘नत्थि बुद्धानं भगवन्तानं अविजानना’’ति वुत्तत्ता पुब्बाय कोटिया अभावतो एव न पञ्ञायतीति विञ्ञायति, भगवतो ञाणस्स पञ्ञापनं कातुं असमत्थत्ता न पञ्ञायतीति न विञ्ञायति तेन अट्ठकथायं ‘‘नत्थि बुद्धानं भगवन्तानं अविजाननाति एतेन पुरिमाय कोटिया अभावतो एव न पञ्ञायति, न तत्थ ञाणस्स पटिघातोति दस्सेती’’ति (नेत्ति॰ अट्ठ॰ ११८) वुत्तम्।
‘‘कथं पन बुद्धानं भगवन्तानं अविजाननाय नत्थिभावोविजानितब्बो’’ति वत्तब्बत्ता अविजाननाय नत्थिभावं जानापेतुं ‘‘यथा भगवा कोकालिकं भिक्खु’’न्तिआदि वुत्तम्। अट्ठकथायं पन – ‘‘यं पन अत्थि, तं अञ्ञेसं अप्पमेय्यम्पि भगवतो न अप्पमेय्यन्ति भगवतो सब्बत्थ अप्पटिहतञाणतं दस्सेतुं ‘यथा भगवा कोकालिकं भिक्खुं आरब्भा’तिआदिमाहा’’ति वुत्तम्। भगवा कोकालिकं भिक्खुं आरब्भ ‘‘कीव दीघं नु खो, भन्ते, पदुमे निरये आयुप्पमाण’’न्ति पञ्हं पुच्छित्वा निसिन्नं अञ्ञतरं भिक्खुं यथा येन पकारेन ‘‘सेय्यथापि…पे॰… आघातेत्वा’’ति एवमाह। ततो तेन पकारेन अविजाननाय नत्थिभावो विजानितब्बोति अत्थो गहेतब्बो।
भिक्खु, त्वं सल्लक्खेहि, कोकालिको वीसतिखारिको कोसलको तिलवाहो रासिं कत्वा ठपितो, ततो तिलतो पुरिसो वस्ससतस्स वस्ससतस्स अच्चयेन एकमेकं तिलं उद्धरेय्य, सो वीसतिखारिको कोसलको तिलवाहो इमिना उद्धरानुपक्कमेन खिप्पतरं परिक्खयं परियादानं सेय्यथापि गच्छेय्य, एको अब्बुदो निरयो परिक्खयं परियादानं न त्वेव गच्छेय्य। वीसति अब्बुदा निरया तत्तके काले परिक्खयं परियादानं सेय्यथापि गच्छेय्युं, एवमेव एको निरब्बुदो निरयो तत्तके काले परिक्खयं परियादानं न त्वेव गच्छेय्य। एस नयो सेसेसुपि। सारिपुत्तमोग्गल्लानेसु चित्तं आघातेत्वा पदुमं निरयं कोकालिको भिक्खु उपपन्नो खो, भिक्खु, त्वं एवं सल्लक्खेहीति भगवा आहाति योजना। भगवा ‘‘अयं अप्पमेय्यो अयं असङ्ख्येय्यो’’ति वा न किञ्चि आह। ‘‘तस्मिं अप्पमेय्ये कतमो अप्पमेय्यो, तस्मिं असङ्ख्येय्ये कतमो असङ्ख्येय्यो’’ति केनचि कतं पुच्छनं बुद्धविसयत्ता अविस्सज्जनीयम्। इदं अप्पमेय्यअसङ्ख्येय्यसुत्तं वुत्तनयेन अविस्सज्जनीयम्। (११)
११९. ‘‘यदा सो उपको’’तिआदीसु योजना पाकटा।
‘‘कथं केन पकारेन जिनो’’ति उपकेन कतं पुच्छनं ‘‘किलेसप्पहानपकारेन जिनो’’ति विस्सज्जनीयत्ता विस्सज्जनीयम्। ‘‘केन पकारेन जिनो’’ति उपकेन कतं पुच्छनं ‘‘पापकानं धम्मानं जितत्ता जिनो’’ति विस्सज्जनीयत्ता विस्सज्जनीयम्। ‘‘कतमो जिनो’’ति कतं पुच्छनं ‘‘रूपादिको जिनो’’ति वा ‘‘रूपादिकं मुञ्चित्वा अञ्ञो जिनो’’ति वा विस्सज्जेतुं असक्कुणेय्यत्ता अविस्सज्जनीयम्। ‘‘कतमो आसवक्खयो, कतमो रागक्खयो, कतमो दोसक्खयो, कतमो मोहक्खयो’’ति कतं पुच्छनं ‘‘निब्बानं आसवक्खयो’’ति वा ‘‘अरहत्तमग्गो आसवक्खयो’’ति वा ‘‘अरहत्तफलं रागक्खयो’’ति वा इति एवमादिना विस्सज्जनीयत्ता विस्सज्जनीयम्। ‘‘कित्तको आसवक्खयो, कित्तको रागक्खयो, कित्तको दोसक्खयो, कित्तको मोहक्खयो’’ति कतं पुच्छनं ‘‘एत्तको एतपरिमाणो आसवक्खयो’’ति एवमादिना अविस्सज्जनीयत्ता अविस्सज्जनीयम्। इदं वुत्तप्पकारं सुत्तं वुत्तनयेन विस्सज्जनीयञ्च अविस्सज्जनीयञ्च होति। (१२)
‘‘तथागतो सत्तो अत्थी’’ति पुच्छनं ‘‘पञ्चक्खन्धे उपादाय पञ्ञापेतब्बो सत्तभूतो अत्थी’’ति विस्सज्जनीयत्ता विस्सज्जनीयम्। ‘‘अत्थि रूप’’न्ति कतं पुच्छनं रूपस्स विस्सज्जमानत्ता ‘‘आमन्ता’’ति विस्सज्जनीयत्ता विस्सज्जनीयं, ‘‘रूपं तथागतो’’ति कतं पुच्छनं तथाभावतो अलब्भनतो अविस्सज्जनीयत्ता अविस्सज्जनीयम्। ‘‘रूपवा तथागतो’’तिआदीसुपि एस नयो यथासम्भवं योजेतब्बो। इदं वुत्तप्पकारं सुत्तं वुत्तनयेन विस्सज्जनीयञ्च अविस्सज्जनीयञ्च होति।
‘‘पस्सति भगवा दिब्बेन चक्खुना…पे॰… यथाकम्मूपगे सत्ते पजानाती’’ति कतं पुच्छनं ‘‘पस्सति भगवा’’ति वा…पे॰… ‘‘पजानाति भगवा’’ति वा विस्सज्जनीयत्ता विस्सज्जनीयम्। ‘‘कतमे सत्ता, कतमो तथागतो’’ति कतं पुच्छनं परमत्थतो अलब्भनतो अविस्सज्जनीयत्ता अविस्सज्जनीयम्।
‘‘अत्थि तथागतो’’ति कतं पुच्छनं हेट्ठा वुत्तनयेन विस्सज्जनीयम्। ‘‘अत्थि तथागतो परं मरणा’’ति कतं पुच्छनं ‘‘अत्थि तथागतो परं मरणा’’ति विस्सज्जमाने सति च इधलोको एव परलोकोति आपज्जति, ‘‘नत्थि तथागतो परं मरणा’’ति विस्सज्जमाने सति च इधलोकतो अञ्ञो परलोकोति आपज्जति, तस्मा अविस्सज्जनीयत्ता अविस्सज्जनीयम्। इदं वुत्तप्पकारं सुत्तं विस्सज्जनीये विसये च अविस्सज्जनीये विसये च वाचकञापकभावेन पवत्तनतो विस्सज्जनीयञ्च अविस्सज्जनीयञ्च होति।
१२०. नानाविधं विस्सज्जनीयाविस्सज्जनीयसुत्तं आचरियेन निद्धारितं, अम्हेहि च ञातं, ‘‘कतमं सुत्तं कम्म’’न्ति पुच्छितब्बत्ता ‘‘तत्थ कतमं कम्म’’न्तिआदि वुत्तम्।
‘‘अन्तकेनाधिपन्नस्सा’’तिआदीसु अत्थो हेट्ठा वुत्तनयत्ता पाकटो ‘‘मरणेनाभिभूतस्स…पे॰… छायाव अनपायिनी’’ति इदं सुत्तं पुञ्ञकम्मपापकम्मद्वये वाचकञापकभावेन पवत्तनतो कम्मं नाम।
भिक्खवे, तुम्हे पुन चपरं कम्मं सल्लक्खेथ। (अनुट्ठानगिलानं) अनुट्ठानगिलानस्स पीठसमारुळ्हं पीठसमारुळ्हस्स बालं बालस्स वा मञ्चसमारुळ्हं मञ्चसमारुळ्हस्स बालं बालस्स वा छमायं भूमियं सेमानं सेमानस्स सयन्तस्स बालं बालस्स वा कायेन दुच्चरितानि वाचाय दुच्चरितानि मनसा दुच्चरितानि पापकानि यानि कम्मानि पुब्बे पुब्बकाले वा अतीते अनेककप्पकोटिसतसहस्से वा अस्स बालेन कतानि, तानि पापकानि कम्मानि तम्हि पीठसमारुळ्हादिसमये ओलम्बन्ति विय उपट्ठहन्ति अज्झोलम्बन्ति विय उपट्ठहन्ति अभिप्पलम्बन्ति विय उपट्ठहन्ति। भिक्खवे , महतं महन्तानं पब्बतकूटानं छाया सायन्हसमयं पथवियं सेय्यथापि ओलम्बन्ति अज्झोलम्बन्ति अभिप्पलम्बन्ति यथा, भिक्खवे, एवमेव बालं…पे॰… अभिप्पलम्बन्ति। भिक्खवे, तत्र तस्मिं उपट्ठानाकारे उपट्ठानाकारहेतु बालस्स कतपापस्स एवं परिवितक्को होति ‘‘मे मया कल्याणं अकतं वत, मे मया कुसलं अकतं वत, भीरुत्ताणं कतं वत, मे मया पापं कतं वत, मे मया लुद्दं कतं वत, मे मया किब्बिसं कतं वत, भो अगिलान सप्पुरिस अकतकल्याणानं अकतकुसलानं अकतभीरुत्ताणानं कतपापानं कतलुद्दानं कतकिब्बिसानं यावता गति दुग्गति अत्थि, तं गतिं अहं पेच्च गच्छामी’’ति एवं परिवितक्को होति। एवं वितक्केन्तो सो बालो सोचति किलमति परिदेवति, उरत्ताळिं कन्दति सम्मोहं आपज्जतीति योजना।
पब्बतकूटानं छाया नाम सूरियुग्गमनकालेपि पथविया ओलम्बन्तीपि छाया हायनवसेन ओलम्बन्ति। सायन्हसमयं पन छाया वड्ढनवसेन ओलम्बन्ति, तथेव कम्मानिपि तस्मिं काले वड्ढनवसेन उपट्ठहन्ति, तस्मा तमेव वड्ढनुपट्ठानं सन्धाय ‘‘सायन्हसमय’’न्ति वुत्तम्। सुक्कपक्खेपि योजना कण्हपक्खे योजनानुसारेन कातब्बा। इदं ‘‘पुन चपर’’न्तिआदिकं सुत्तद्वयं कुसलकम्मअकुसलकम्मेसु वाचकञापकभावेन पवत्तनतो कम्मं नाम।
नानाविधं कम्मं आचरियेन निद्धारितं, अम्हेहि च ञातं, ‘‘कतमो विपाको’’ति पुच्छितब्बत्ता तत्थ कतमो विपाको’’तिआदि वुत्तम्। तत्थ तेसु अट्ठवीसतिविधेसु लोकियादीसु सासनपट्ठानेसु कतमो विपाकोति पुच्छति। भिक्खवे, वो तुम्हेहि ये मनुस्सत्तसद्धापटिलाभादयो पटिलद्धा, ते मनुस्सत्तसद्धापटिलाभादयो वो तुम्हाकं लाभा भवन्ति। तुम्हेहि पब्बजित्वा यं चतुपारिसुद्धिसीलादिसम्पादनं लद्धं, तं चतुपारिसुद्धिसीलादिसम्पादनं वो तुम्हाकं सुलद्धं भवति। भिक्खवे, यो बुद्धुप्पादो नवमो खणो तुम्हेहि लद्धो, सो बुद्धुप्पादो नवमो खणो वो तुम्हाकं ब्रह्मचरियवासाय पटिलद्धो भवति।
भिक्खवे, मया छफस्सायतनिका नाम निरया दिट्ठा, तत्थ तेसु दिट्ठेसु छफस्सायतनिकेसु नाम निरयेसु यं किञ्चि रूपं चक्खुना पस्सति, तं अनिट्ठरूपंयेव पस्सति, नो इट्ठरूपम्। अकन्तरूपंयेव पस्सति, नो कन्तरूपम्। अमनापरूपंयेव पस्सति, नो मनापरूपम्।
यं किञ्चि सद्दं सोतेन…पे॰… घानेन…पे॰… जिव्हाय…पे॰… कायेन…पे॰… यं किञ्चि धम्मं मनसा विजानाति, तं अनिट्ठधम्मंयेव विजानाति, नो इट्ठधम्मम्। अकन्तधम्मंयेव विजानाति, नो कन्तधम्मम्। अमनापधम्मंयेव विजानाति, नो मनापधम्मन्ति पाठो युत्तो। ‘‘अनिट्ठरूपंयेव विजानाति, नो इट्ठरूप’’न्तिआदिपाठो अयुत्तो, कत्थचि पाळियं अयुत्तपाठो दिट्ठो। सुक्कपक्खे वुत्तनयविपरियायेन योजना कातब्बा। अयं वुत्तप्पकारा ‘‘लाभा वो, भिक्खवे’’तिआदिको पाठो विपाके वाचकञापकभावेनेव पवत्तनतो विपाको नाम।
मारिसा निरये पच्चमानानं अम्हाकं सब्बसो निमुज्जनउम्मुज्जनवसेन सट्ठिवस्ससहस्सानि परिपुण्णानि, निरयस्स अन्तो परियोसानं कदा कस्मिं काले भविस्सति।
निरयस्स अन्तो परियोसानं नत्थि। निरयस्स अन्तो परियोसानं कुतो अत्थि? निरयस्स अन्तो परियोसानं अम्हाकं न पटिदिस्सति। मारिसा, यदा तुम्हे च अहञ्च सेट्ठिपुत्ता जाता, तदा तुय्हं तुम्हाकञ्च मय्हं मम च पापं हि यस्मा पकतं पकारेहि कतं, तस्मा निरयस्स अन्तो परियोसानं अम्हाकं न दिस्सतीति अयं पाठो विपाके वाचकञापकभावेन पवत्तनतो विपाको नाम। (१३)
१२१. अधम्मचारी नरो कुसलधम्मेसु पमत्तो हि यस्मा होति, तस्मा सो अधम्मचारी पमत्तो नरो यहिं यहिं यं यं दुग्गतिं गच्छति, तं तं गच्छन्तं अधम्मचारिं नं नरं अत्तना चरितो सो धम्मोव हनति। किमिव हनति? सयं अत्तना गहितो कण्हसप्पो गण्हन्तं जनं हनति यथा, एवं अत्तना चरितो अधम्मो अधम्मचारिं नं हनति। ‘‘न हि धम्मो अधम्मो चा’’तिआदिगाथाय अत्थो पाकटो। इदं सुत्तद्वयं कम्मे च विपाके च वाचकञापकभावेन पवत्तनतो कम्मञ्च विपाको च होति।
भिक्खवे, तुम्हे पुञ्ञानं मा भायित्थ; भिक्खवे, यदिदं यं इदं ‘‘पुञ्ञानी’’ति अधिवचनं पवत्तं; एतं ‘‘पुञ्ञानी’’ति अधिवचनं इट्ठस्स कन्तस्स पियस्स मनापस्स सुखस्स सुखविपाकजनकस्स कम्मस्स अधिवचनं होति। भिक्खवे, अहं दीघरत्तं कतानं पुञ्ञानं दीघरत्तं पच्चनुभूतं इट्ठं कन्तं पियं मनापं अभिजानामि खो। ‘‘कथं अभिजानामी’’ति चे पुच्छेय्य , पुब्बे सत्त वस्सानि मेत्तचित्तं मेत्ताय सहितं दुतियज्झानचित्तं भावेत्वा सत्त संवट्टविवट्टकप्पे इमं लोकं मनुस्सलोकं पुन न आगमासिम्। सत्त संवट्टविवट्टकप्पेति चेत्थ संवट्टग्गहणेन संवट्टट्ठायी, विवट्टग्गहणेन विवट्टट्ठायीपि गहिताति वेदितब्बा। सेसेसुपि एवमेव गहेतब्बो। भिक्खवे, संवट्टमाने कप्पे अहं आभस्सरूपगो होमि, विवट्टकप्पे सुञ्ञं ब्रह्मविमानं उपपज्जामि। भिक्खवे, तत्र ब्रह्मविमाने तत्र उपपज्जमाने उपपज्जमानहेतु अहं ब्रह्मा होमि, अञ्ञे महानुभावेन अभिभवनतो अभिभू, अञ्ञेहि अनभिभवनतो अनभिभूतो महाब्रह्मा होमि, अञ्ञदत्थु एकंसेन दसो अहं वसवत्ती होमि।
भिक्खवे, अहं देवानमिन्दो सक्को छत्तिंसक्खत्तुं अहोसिं खो, धम्मिको धम्मराजा चातुरन्तो विजितावी जनपदत्थावरियप्पत्तो चक्करतनादिसत्तरतनसमन्नागतो चक्कवत्तिराजा अनेकसतक्खत्तुं अहोसिं, पदेसरज्जस्स राजभावे को पन वादो।
भिक्खवे, तस्स चक्कवत्तिराजभूतस्स मय्हं एतं परिवितक्कनं अहोसि ‘‘येन फलेन येन विपाकेन अहं एतरहि एवंमहिद्धिको एवंमहानुभावो अम्हि, तं इदं फलं किस्स कम्मस्स फलं नु खो, सो अयं विपाको किस्स कम्मस्स विपाको नु खो’’ति एतं परिवितक्कनं अहोसि। भिक्खवे, तस्स वितक्केन्तस्स मय्हं एतं परिवितक्कनं अहोसि ‘‘येन फलेन येन विपाकेन अहं एतरहि एवंमहिद्धिको एवंमहानुभावो अम्हि, मे पवत्तं तं इदं फलं तिण्णं कम्मानं फलं खो, सो अयं विपाको तिण्णं कम्मानं विपाको खो, सेय्यथिदं कतमेसं तिण्णं कम्मानं फलं विपाको? दानस्स दमस्स संयमस्साति तिण्णं कम्मानं फलं विपाको’’ति एतं परिवितक्कनं अहोसीति अवोचाति योजना।
तत्थ तस्मिं ‘‘मा, भिक्खवे, पुञ्ञानं भायित्था’’तिआदिके सुत्ते यञ्च दानं, यो च दमो, यो च संयमो अत्थि, इदं दानादित्तयं कम्मं, तंवाचकञापकं सुत्तम्पि कम्मं नाम। तप्पच्चयो तंकम्मपच्चयो पच्चयुप्पन्नभूतो पच्चनुभूतो यो विपाको अत्थि, एतं विपाके फलम्पि पक्खिपितब्बं, अयं विपाको तंवाचकञापको पाठोपि विपाको नाम। चूळकम्मविभङ्गो चूळकम्मविपाकपुथुत्तविभागो तथा वत्तब्बो।
तोदेय्यपुत्तस्स सुभस्स माणवस्स यं सुत्तं भगवता देसितं, तत्थ सुत्ते वुत्ता ये पाणातिपातादयो धम्मा अप्पायुकदीघायुकताय संवत्तन्ति, ये हिंसनादयो धम्मा बह्वाबाधअप्पाबाधताय संवत्तन्ति, ये उसूयनादयो धम्मा अप्पेसक्खमहेसक्खताय संवत्तन्ति, ये कोधादयो धम्मा दुब्बण्णसुवण्णताय संवत्तन्ति, ये अगारवादयो धम्मा नीचकुलिकउच्चकुलिकताय संवत्तन्ति, ये मच्छेरादयो धम्मा अप्पभोगमहाभोगताय संवत्तन्ति, ये असल्लक्खणादयो धम्मा दुप्पञ्ञपञ्ञवन्तताय संवत्तन्ति। इदं पाणातिपातसत्तयुगं कम्मं, तंवाचकञापकं सुत्तम्पि कम्मं नाम। तत्थ सुभसुत्ते या अप्पायुकदीघायुकता वुत्ता…पे॰… या दुप्पञ्ञपञ्ञवन्तता वुत्ता, सो अयं अप्पायुकदीघायुकतादिको विपाको, तंवाचकञापकपाठोपि विपाको। इदं सुभसुत्तं कुसलाकुसलकम्मे चेव विपाके च वाचकञापकभावेन पवत्तनतो कम्मञ्च विपाको च होति। (१४)
१२२. यो पुग्गलो वचीदुच्चरितपरिवज्जनेन वाचानुरक्खी भवेय्य, अभिज्झादिअनुप्पादनेन मनसा संवुतो भवेय्य, पाणातिपातादिपजहनेन कायेन अकुसलं न कयिरा, इति तयो एते कम्मपथे विसोधये, सो पुग्गलो इसिप्पवेदितं मग्गं अरियं अट्ठङ्गिकं मग्गं आराधये आराधयेय्याति योजना। इदं ‘‘वाचानुरक्खी’’तिआदिकं सुत्तं कुसले वाचकञापकभावेन पवत्तनतो कुसलं नाम।
यस्स पुग्गलस्स कायेन दुक्कटं दुग्गतिसंवत्तनियकम्मं नत्थि, वाचाय दुक्कटकम्मं नत्थि, मनसा दुक्कटकम्मं नत्थि, तीहि ठानेहि उप्पज्जनट्ठानेहि संवुतं तं पुग्गलं ‘‘ब्राह्मण’’न्ति अहं वदामीति योजना। इदं गाथावचनं वुत्तनयेन कुसलं नाम।
‘‘तीणिमानि, भिक्खवे…पे॰… कुसलमूलानी’’ति इदं वचनं वुत्तनयेन कुसलम्। भिक्खवे, कुसलानं धम्मानं समापत्तिया विज्जा पुब्बङ्गमा होति, हिरी च ओत्तप्पञ्च अनुदेवाति योजना। इदं वचनं वुत्तनयेन कुसलं नाम।
मालुवा सालं रुक्खं ओनतं भूमियं पतनं करोति इव, तथा यस्स जनस्स अच्चन्तं द्वीसु तीसु भवेसु दुस्सील्यं अत्थि, सो जनो अत्तानं ओनतं अपायेसु पाकटं करोति। अनत्थकामो जनो यथा अनत्थं इच्छति, तथा अनत्थं करोति यथा, तथा ईदिसो दुस्सीलो नं अत्तानं अनत्थं करोतीति योजना। इदं ‘‘यस्सा’’तिआदिकं वचनं वुत्तनयेन अकुसलम्।
अस्ममयं अस्मसङ्खातं पासाणमणिमयं वजिरं वजिरस्स उट्ठानसङ्खातं पासाणमणिं अभिमत्थति विधंसेति इव, तथा अत्तना हि सयमेव कतं अत्तजं अत्तसम्भवं पापं दुम्मेधं पापं करोन्तं जनं अभिमत्थतीति योजना। इदं ‘‘अत्तना ही’’तिआदिकं वचनं वुत्तनयेन अकुसलम्।
देवते कुसलेहि विवज्जिता अकुसला दस कम्मपथे निसेविय कत्वा गरहा गारय्हा भवन्ति, बालमती मन्दबुद्धिनो निरयेसु पच्चरेति योजना। इदं ‘‘दस कम्मपथे’’तिआदिकं सुत्तं वुत्तनयेन अकुसलम्।
‘‘तीणिमानि, भिक्खवे…पे॰… अकुसलमूलानी’’ति इदं वचनं वुत्तनयेन अकुसलम्। (१५)
यादिसं यं बीजं वपते, तं बीजं तादिसं फलं हरते इव, तथा कल्याणकारी पण्डितो कल्याणं फलं हरते, पापकारी बालो च पापकं फलं हरतेति योजना। तत्थ ‘‘यादिस’’न्तिआदिके सुत्ते ‘‘कल्याणकारी कल्याण’’न्ति यं वचनं आह, इदं वचनं कुसलम्। ‘‘पापकारी च पापक’’न्ति यं वचनं आह, इदं वचनं अकुसलम्। इदं द्विवचनं वुत्तनयेन कुसलञ्‍च अकुसलञ्‍च होति।
कल्याणकारी सप्पुरिसा सुभेन कम्मेन सुग्गतिं वजन्ति गच्छन्ति, पापकारी कापुरिसा असुभेन कम्मुना अपायभूमिं वजन्ति गच्छन्ति, कम्मस्स अभिसङ्खारविञ्‍ञाणसहगतकम्मस्स खया खयनतो विमुत्तचेतसा समुच्छेदविमुत्तिपटिप्पस्सद्धिविमुत्तिचित्ता ते सप्पुरिसा असुभे निब्बन्ति। किमिव निब्बन्ति? इन्धनक्खया जोति निब्बाति इव, तथा ते सप्पुरिसा कम्मस्स खया अनवसेसखयनतो निब्बन्तीति योजना। तत्थ तस्मिं ‘‘सुभेना’’तिआदिगाथावचने ‘‘सुभेन…पे॰… सुग्गति’’न्ति यं वचनं आह, इदं ‘‘सुभेन…पे॰…सुग्गति’’न्ति वचनं कुसले वाचकञापकभावेन पवत्तनतो कुसलं नाम। ‘‘अपायभूमिं असुभेन कम्मुना’’ति यं वचनं आह , इदं ‘‘अपाय…पे॰… कम्मुना’’ति वचनं अकुसले वाचकञापकभावेन पवत्तनतो अकुसलं नाम। इदं ‘‘सुभेना’’तिआदिकं गाथावचनं वुत्तनयेन कुसलञ्‍च अकुसलञ्‍च होति। (१६)
१२३. ‘‘यथापि भमरो पुप्फं…पे॰… मुनी चरे’’ति इदं गाथावचनं अनुञ्‍ञाते चरणे वाचकञापकभावेन पवत्तनतो अनुञ्‍ञातं नाम।
भमरो नाम पुप्फरसपिवनगहणवसेन चरणको मधुकरादिको भमरो। सो पुप्फरसं गण्हन्तो मन्दवेगो हुत्वा पुप्फञ्‍च वण्णञ्‍च गन्धञ्‍च अविनासेत्वा यावदत्थं पुप्फरसं पिवित्वा मधुकरणत्थाय च पुप्फरसं गहेत्वा मधुकरणट्ठानं वनसण्डं पलेति। पुप्फवण्णगन्धा पाकतिकाव होन्ति। एवमेव पिण्डाय गामं पविसन्तो मुनि पसादजनकं आलोकनविलोकनगमनतिट्ठनादिकं जनेत्वा पीतिसोमनस्ससहितं पसादं जनेत्वा सद्धादेय्यं पिण्डपातं यापनमत्तं पटिग्गहेत्वा गामतो निक्खमित्वा उदकफासुकट्ठाने वने भेसज्‍जं लिम्पन्तो विय, कन्तारे पुत्तमंसं खादन्तो विय, पिण्डपातं पच्‍चवेक्खित्वा परिभुञ्‍जित्वा भमरो वने मधुं करोति विय, कम्मट्ठानानुरूपं वनसण्डं पविसित्वा झानमग्गफलनिब्बत्तनत्थाय समणधम्मकरणत्थाय गामे चरे चरेय्याति अधिप्पायो वेदितब्बो।
‘‘तीणिमानि, भिक्खवे, भिक्खूनं करणीयानि…पे॰… इमानि खो, भिक्खवे, भिक्खूनं तीणि करणीयानी’’ति इदं सुत्तं भगवता अनुञ्‍ञाते आचारे अत्थे वाचकञापकभावेन पवत्तनतो अनुञ्‍ञातं नाम। तस्मिं सुत्ते यो भिक्खु सीलं पाति रक्खति, इति रक्खणतो सो भिक्खु पाति नाम। यं सीलं तं पातिं भिक्खुं अपायादिदुक्खतो मोचेति, इति मोचनतो तं सीलं पातिमोक्खं नाम। येन सीलेन भिक्खु संवरितब्बचक्खुन्द्रियादिकं संवरति, इति संवरणकरणतो तं सीलं संवरं नाम, पातिमोक्खं एव संवरं पातिमोक्खसंवरं, पातिमोक्खसंवरेन संवुतो समन्‍नागतो हुत्वा संवुणनतो चतुइरियापथेसु चारको होति, इति संवुणनतो भिक्खु पातिमोक्खसंवरसंवुतो नाम। विहरति चतुइरियापथे पवत्तेति। वारित्तचारं वज्‍जेत्वा चारित्तसीलं आदाय चरणं आचारो, अगोचरे वज्‍जेत्वा गोचरे चरणं गोचरोति। अत्थो वुच्‍चमानो अतिवित्थारो भविस्सति, तस्मा किञ्‍चिमत्तं कथेत्वा सासनपट्ठानसुत्तभावं कथेस्साम।
‘‘एत्तकमेव सुत्तं ‘अनुञ्‍ञात’न्ति निद्धारितब्ब’’न्ति वत्तब्बत्ता ‘‘दसयिमे, भिक्खवे, धम्मा पब्बजितेन अभिण्हं पच्‍चवेक्खितब्बा’’तिआदि वुत्तम्। इदं ‘‘दसा’’तिआदिकं सुत्तम्पि अनुञ्‍ञाते दसविधे पच्‍चवेक्खितब्बे धम्मे वाचकञापकभावेन पवत्तनतो अनुञ्‍ञातं नाम। ‘‘तीणिमानि…पे॰… करणीयानी’’ति इदं सुत्तम्पि अनुञ्‍ञाते तिविधे सुचरिते वाचकञापकभावेन पवत्तनतो अनुञ्‍ञातं नाम।
नानाविधं अनुञ्‍ञातं सुत्तं आचरियेन निद्धारितं, अम्हेहि च ञातं, ‘‘कतमं सुत्तं पटिक्खित्त’’न्ति पुच्छितब्बत्ता ‘‘तत्थ कतमं पटिक्खित्त’’न्तिआदि वुत्तम्।
‘‘नत्थि पुत्तसमं पेमं, नत्थि गोसमितं धनम्।
नत्थि सूरियसमा आभा, समुद्दपरमा सरा’’ति॥ –
इदं देवपुत्तवचनं पटिक्खिपन्तो भगवा –
‘‘नत्थि अत्तसमं पेमं, नत्थि धञ्‍ञसमं धनम्।
नत्थि पञ्‍ञासमा आभा, वुट्ठि वे परमा सरा’’ति॥ –
गाथं आह। एत्थ एतस्मिं गाथाद्वये यं ‘‘नत्थि पुत्तसमं पेम’’न्तिआदिकं पुरिमकं होति। इदं ‘‘नत्थि पुत्तसमं पेम’’न्तिआदिकं देवपुत्तवचनं भगवता पटिक्खित्तत्ता, पटिक्खित्ते अत्थे पवत्तनतो च पटिक्खित्तं नाम।
दुब्भिक्खकाले वा कन्तारे वा मातापितरो पुत्तधीतरो घातेत्वापि अत्तानमेव पोसेन्ति, तस्मा ‘‘नत्थि अत्तसमं पेम’’न्ति वुत्तम्। दुब्भिक्खकालादीसु हिरञ्‍ञसुवण्णसारादीनि, गोमहिंसादीनिपि धञ्‍ञगहणत्थाय धञ्‍ञस्सामिकानं दत्वा धञ्‍ञमेव गण्हन्ति, तस्मा ‘‘नत्थि धञ्‍ञसमं धन’’न्ति वुत्तम्। सूरियादीनं आभा पच्‍चुप्पन्‍नतमं एकदेसंव विनोदेति, पञ्‍ञा पन दससहस्सिलोकधातुम्पि एकपज्‍जोतं एकोभासं कातुं समत्था, अतीतानागतपच्‍चुप्पन्‍नधम्मकोट्ठासेसुपि पटिच्छादकं किलेसतमम्पि विधमति, तस्मा ‘‘नत्थि पञ्‍ञासमा आभा’’ति वुत्तम्। समुद्दो भूमिया च एकदेसेयेव तिट्ठति, सो च देवे अवुट्ठे सति खयनसभावो भवेय्य, वुट्ठि पन कोटिसतसहस्सचक्‍कवाळेसुपि याव आभस्सरा ब्रह्मलोकापि पूरा भवति, तस्मा ‘‘वुट्ठि वे परमासरा’’ति वुत्तम्।
‘‘इदमेव पटिक्खित्तं निद्धारितब्ब’’न्ति वत्तब्बत्ता ‘‘तीणिमानि भिक्खवे’’तिआदि वुत्तम्। इदं ‘‘तीणिमानी’’तिआदिकं सुत्तम्पि पटिक्खित्ते दुच्‍चरिते वाचकञापकभावेन पवत्तनतो पटिक्खित्तं नाम। (१७)
१२४. नानाविधं पटिक्खित्तं आचरियेन निद्धारितं, अम्हेहि च ञातं, ‘‘कतमं अनुञ्‍ञातञ्‍च पटिक्खित्तञ्‍चा’’ति पुच्छितब्बत्ता ‘‘तत्थ कतमं अनुञ्‍ञातञ्‍चा’’तिआदि वुत्तम्।
भूरिपञ्‍ञभूरिपञ्‍ञवन्त गोतम, तं भूरिपञ्‍ञं गोतमं अहं पुच्छामि। इध लोके अनेका या जनता भीता, सा जनता किंसु कतमा भवे। यो च मग्गो अनेकायतनो इति पवुत्तो, सो च मग्गो किंसु कतमो भवे। किस्मिं धम्मे ठितो जनो परलोकं न भाये न भायेय्याति पुच्छतीति योजना।
देवपुत्त यो जनो सम्मावाचञ्‍च पणिधाय, सम्मामनञ्‍च पणिधाय, कायेन पापानि अकुब्बमानो च भवे, अयं एको। बह्वन्‍नपानं घरं आवसन्तो च भवे, अयं एको। सद्धो सद्धासम्पन्‍नो चित्तमुदुभावेन मुदु च भवे, अयं एको। वदञ्‍ञू याचकानं याचनवसेन वुत्तवचनञ्‍ञू हुत्वा संविभागी च भवे, अयं एको। इति एतेसु चतूसु धम्मेसु ठितो जनो धम्मेसु ठितो हुत्वा परलोकं न भाये न भायेय्याति योजना।
‘‘तस्मिं सुत्ते कतमं अनुञ्‍ञातं, कतमं पटिक्खित्तं नामा’’ति पुच्छितब्बत्ता ‘‘तत्थ यं आहा’’तिआदि वुत्तम्। तत्थ तस्मिं ‘‘किंसूधा’’तिआदिपञ्हाय विस्सज्‍जने ‘‘वाचं मनञ्‍चा’’तिआदिवचने ‘‘वाचं मनञ्‍च पणिधाय सम्मा’’ति यं वचनं भगवा आह, इदं ‘‘वाचं…पे॰… सम्मा’’ति वचनं अनुञ्‍ञाते वचनीयादिके अत्थे वाचकञापकभावेन पवत्तनतो अनुञ्‍ञातं नाम। ‘‘कायेन पापानि अकुब्बमानो’’ति यं वचनं आह, इदं ‘‘कायेन …पे॰… मानो’’ति वचनं पापकुब्बेन पटिक्खित्ते वुत्तनयेन पवत्तनतो पटिक्खित्तं नाम। ‘‘बह्वन्‍न…पे॰… न भाये’’ति यं वचनं आह, इदं ‘‘बह्वन्‍न…पे॰… न भाये’’ति वचनं वुत्तनयेन अनुञ्‍ञातं नाम। इदं ‘‘वाच’’न्तिआदिकं वचनं वुत्तनयद्वयेन अनुञ्‍ञातञ्‍च पटिक्खित्तञ्‍च होति।
‘‘सब्बपापस्स अकरण’’न्तिआदिको वुत्तत्थोव। ‘‘तस्मिं सब्बपापस्सातिआदिके कतमं अनुञ्‍ञातं, कतमं पटिक्खित्त’’न्ति वत्तब्बभावतो ‘‘तत्थ य’’न्तिआदि वुत्तम्।
देवानमिन्द, अहं कायसमाचारम्पि दुविधेन वदामि – सेवितब्बं अनवज्‍जं कायसमाचारम्पि वदामि, असेवितब्बं सावज्‍जं कायसमाचारम्पि अहं वदामि। वचीसमाचारादीसुपि वुत्तनयानुसारेन योजना कातब्बा।
‘‘किञ्‍च वड्ढनहायनं आगम्म कायसमाचारादिकं सेवितब्बासेवितब्बभेदेन वुत्त’’न्ति वत्तब्बभावतो ‘‘किञ्‍चेतं पटिच्‍चा’’तिआदि वुत्तम्। अकुसलधम्मवड्ढनं, कुसलधम्महायनञ्‍च पटिच्‍च कायसमाचारादयो न सेवितब्बा, कुसलधम्मवड्ढनं, अकुसलधम्महायनञ्‍च पटिच्‍च कायसमाचारादयो सेवितब्बाति सल्‍लक्खेतब्बा। (१८)
१२५. नानाविधं अनुञ्‍ञातञ्‍च पटिक्खित्तञ्‍च आचरियेन निद्धारितं, अम्हेहि च ञातं, ‘‘कतमो सुत्तविसेसो थवो’’ति पुच्छितब्बत्ता तथा पुच्छित्वा अयं सुत्तविसेसो थवो नामाति विञ्‍ञापेतुं ‘‘तत्थ कतमो थवो’’तिआदि वुत्तम्। तत्थ तत्थाति तेसु अट्ठवीसतिविधेसु लोकियादीसु सासनपट्ठानसुत्तेसु कतमो सुत्तविसेसो थवो नामाति पुच्छति।
मग्गानं जङ्घमग्गदिट्ठिमग्गादीनं अट्ठङ्गिको सम्मादिट्ठिमग्गङ्गादिअट्ठङ्गिको मग्गो सेट्ठो उत्तमो। सच्‍चानं वचीसच्‍चखत्तियादिसम्मुतिसच्‍चपरमत्थसच्‍चानं चतुरो दुक्खसमुदयनिरोधनिरोधगामिनिपटिपदावसेन चतुरो अरियसच्‍चा पदा सेट्ठा उत्तमा। धम्मानं सब्बसङ्खतसप्पच्‍चयधम्मानं विरागो असङ्खतनिब्बानसङ्खातो विरागो धम्मो सेट्ठो उत्तमो। द्विपदानं सब्बदेवमनुस्सादीनं द्विपदानं चक्खुमा पञ्‍चविधचक्खुमा भगवा सेट्ठो उत्तमोति योजना। अयं ‘‘मग्गानट्ठङ्गिको’’तिआदिसुत्तविसेसो थवे अत्थे वाचकञापकभावेन पवत्तनतो थवो नाम।
‘‘अयमेव सुत्तविसेसो थवो’’ति वत्तब्बत्ता ‘‘तीणिमानि भिक्खवे’’तिआदि वुत्तम्। अपदा अहिमच्छादयो वा, द्विपदा मनुस्ससकुणपक्खिजातिकादयो वा, चतुप्पदा हत्थिअस्सगोमहिंसादयो वा, बहुप्पदा सतपदिआदयो वा, रूपिनो कामरूपसत्ता वा, अरूपिनो अरूपसत्ता वा, सञ्‍ञिनो सत्तविञ्‍ञाणट्ठितिसत्ता वा, असञ्‍ञिनो असञ्‍ञसत्ता वा, नेवसञ्‍ञीनासञ्‍ञिनो भवग्गे निब्बत्तसत्ता वा यावता यत्तका सत्ता संविज्‍जन्ति, तेसं तत्तकानं अपदादीनं सत्तानं यदिदं यो अयं अरहं सम्मासम्बुद्धो तथागतो उप्पन्‍नो, सो अयं अरहं सम्मासम्बुद्धो तथागतो अग्गं अग्गोति अक्खायति, सेट्ठं सेट्ठोति अक्खायति, पवरं पवरोति अक्खायति, अयं पठमो अग्गो।
सङ्खतानं धम्मानं वा सप्पच्‍चयसभावानं वा, असङ्खतानं पच्‍चयेहि असङ्खरितानं पण्णत्तिमत्तभूतानं धम्मानं वा यावता यत्तका पण्णत्ती वोहरीयन्ति, तत्तकेहि पण्णत्तीहि पञ्‍ञपेतब्बानं तेसं सङ्खतासङ्खतानं धम्मानं यदिदं यो अयं मदनिम्मदनो…पे॰… यो अयं निरोधो, यं इदं निब्बानमग्गफलानमालम्बणं भवति, सो अयं मदनिम्मदनादिको धम्मो अग्गं अग्गोति अक्खायति…पे॰… अक्खायति, अयं दुतियो अग्गो।
सङ्घानं यावता पण्णत्ति, गणानं यावता पण्णत्ति, महाजनसन्‍निपातानं यावता पण्णत्ति वोहरीयन्ति, तत्तकेहि पण्णत्तीहि पञ्‍ञपेतब्बानं तेसं सङ्घगणादीनं यानि इमानि चत्तारि पुग्गलानि पुरिसयुगानि, ये इमे अट्ठ पुरिसपुग्गला…पे॰… लोकस्स यं इदं पुञ्‍ञक्खेत्तं संविज्‍जति, सो अयं चतुपुरिसयुगादिको तथागतसावकसङ्घो अग्गं अग्गोति अक्खायति…पे॰… अक्खायति, अयं ततियो अग्गो। इमानि तीणि तथागतनिब्बानअरियसङ्घरतनानि अग्गानि भवन्ति।
सब्बलोकुत्तरो अपदादिसब्बसत्तलोकतो उत्तरो सत्था च, कुसलपक्खतो कुसलअनवज्‍जपक्खभावतो उत्तरो धम्मो च, नरसीहस्स सत्थुनो गणो च इति तीणि सत्थुधम्मगणरतनानि अग्गानि, तानि तीणि सत्थुधम्मगणरतनानि विसिस्सरे गुणवसेन विसिस्सन्ति।
समणपदुमसञ्‍चयो सरे रुहमानं पदुमं सोभनं इव सासने सोभनसमणपदुमसमूहो गणो च, धम्मवरो च, विदूनं सक्‍कतो नरवरदमको नरवरानं ब्रह्मदेवमनुस्सराजराजमहामच्‍चादीनं दमको अनुदमको चक्खुमा सम्बुद्धो च इति तीणि गणधम्मबुद्धरतनानि लोकस्स उत्तरि भवन्ति।
अप्पटिसमो सत्था च, निरुपदाहो निग्गतउपदाहो, सब्बो धम्मो च अरियो गणवरो च इति यानि तीणि बुद्धधम्मगणरतनानि अग्गानि, तानि तीणि…पे॰… नानि खलु एकंसेन विसिस्सरे विसिस्सन्ति।
सच्‍चनामो अवितथसच्‍चदेसनतो सच्‍चनामो खेमो सब्बाभिभू सब्बे मनुस्सदेवादिके अनभिभवमानोपि गुणातिरेकवसेन अभिभवमानो विय पवत्तनतो सब्बाभिभू जिनो च, सच्‍चधम्मो अवितथसभावतो सच्‍चधम्मो च, तस्स सच्‍चधम्मस्स उत्तरि उत्तमो अञ्‍ञो धम्मो नत्थि, विञ्‍ञूनं निच्‍चं पूजितो पूजारहो अरियसङ्घो च इति तीणि लोकस्स उत्तरि उत्तमानि भवन्ति।
एकायनपदस्स वचनत्थो अट्ठकथायं (नेत्ति॰ अट्ठ॰ १७०) बहुधा वुत्तो। जातिखयन्तदस्सी हितानुकम्पी भगवा एकायनं मग्गं पजानाति। ‘‘यं एकायनं मग्गं पजानाति, तेन मग्गेन किं तरती’’ति वत्तब्बभावतो ‘‘एतेन मग्गेना’’तिआदि वुत्तम्। यं मग्गं भगवा जानाति, एतेन मग्गेन पुब्बे अतीतमद्धानं बुद्धादयो अरिया ओघं संसारोघं तरिंसु, अनागतमद्धानं तरिस्सन्ति, ये चापि बुद्धादयो पच्‍चुप्पन्‍ने उप्पज्‍जन्ति, ते चापि बुद्धादयो पच्‍चुप्पन्‍ने तरन्ति, विसुद्धिपेक्खा विसुद्धिं अपेक्खमाना सत्ता देवमनुस्ससेट्ठं तादिसं यथावुत्तगुणं तं सम्मासम्बुद्धं नमस्सन्ति, इति अयं नानाविधसुत्तविसेसोपि थवे रतनत्तये, रतनत्तयगुणे च वाचकञापकभावेन पवत्तनतो थवो नाम। इच्‍चेतं सासनपट्ठानसुत्तविसेसदस्सको संवण्णनाविसेसोपि सासनपट्ठानं नामाति वेदितब्बो।
अम्हाकाचरिय तुम्हेहि अम्हाकाचरियेहि सोळसप्पभेदसंकिलेसभागियादिसासनपट्ठानसुत्तञ्‍चेव अट्ठवीसतिविधं लोकियादिसासनपट्ठानसुत्तञ्‍च निद्धारितं, अम्हेहि च ञातं, ‘‘तेसु संकिलेसभागियादीसु सासनपट्ठानसुत्तविसेसेसु कतमं सुत्तविसेसं कतमेन सुत्तविसेसेन संसन्दित्वा निद्दिसितब्ब’’न्ति वत्तब्बत्ता ‘‘तत्थ लोकियं सुत्त’’न्तिआदि आरद्धम्। अट्ठकथायं पन – ‘‘एवं दुविधम्पि सासनपट्ठानं नानासुत्तपदानि उदाहरन्तेन विभजित्वा इदानि संकिलेसभागियादीहि संसन्दित्वा दस्सेतुं पुन ‘लोकियं सुत्त’न्तिआदि आरद्ध’’न्ति (नेत्ति॰ अट्ठ॰ १७०) वुत्तम्।
तत्थ तत्थाति तेसु सोळसविधेसु संकिलेसभागियादीसु सासनपट्ठानसुत्तविसेसेसु चेव अट्ठवीसतिविधेसु लोकियादीसु सासनपट्ठानसुत्तविसेसेसु च अकुसलपक्खे पवत्तं लोकियं सुत्तं संकिलेसभागियसुत्तेन समानत्थभावेन संसन्दति, कुसलपक्खे पवत्तं लोकियं सुत्तं वासनाभागियसुत्तेन समानत्थभावेन संसन्दति, तस्मा लोकियं सुत्तं एकविधम्पि संकिलेसभागियेन च वासनाभागियेन च द्वीहि सुत्तेहि निद्दिसितब्बम्। दस्सनपक्खे पवत्तं लोकुत्तरं सुत्तं दस्सनभागियेन समानत्थभावेन संसन्दति, भावनापक्खे पवत्तं लोकुत्तरं सुत्तं भावनाभागियेन समानत्थभावेन संसन्दति, असेक्खपक्खे पवत्तं लोकुत्तरं सुत्तं असेक्खभागियेन समानत्थभावेन संसन्दति, तस्मा लोकुत्तरम्पि सुत्तं दस्सनभागियेन च भावनाभागियेन च असेक्खभागियेन च तीहि सुत्तेहि निद्दिसितब्बम्। वुत्तनयानुसारेन सेसेसुपि संसन्दनयोजना कातब्बा।
अम्हाकाचरिय तुम्हेहि अम्हाकाचरियेहि नयदस्सनवसेन सुत्तविसेससंसन्दनं दस्सितं, अम्हेहि च ञातं, ‘‘किमत्थाय संकिलेसभागियादिभेदेन विभजित्वा भगवता वुत्त’’न्ति वत्तब्बत्ता ‘‘वासनाभागियं सुत्तं संकिलेसभागियस्स सुत्तस्स निग्घाताया’’तिआदि वुत्तम्। एत्थ च सुत्तवसेन सुत्तत्था गहिता।
‘‘यं सत्ताधिट्ठानं आचरियेन निद्धारितं, तं सत्ताधिट्ठानं कित्तकेहि सुत्तेहि विभजित्वा निद्दिसितब्ब’’न्ति वत्तब्बत्ता ‘‘लोकुत्तरं सुत्तं सत्ताधिट्ठानं छब्बिसतिया पुग्गलेहि निद्दिसितब्ब’’न्ति वुत्तम्। ‘‘ते छब्बीसति पुग्गला कतिहि सुत्तेहि समन्वेसितब्बा’’ति वत्तब्बत्ता ‘‘ते तीही’’तिआदि वुत्तम्। दस्सनभागियेन सत्ताधिट्ठानेन, भावनाभागियेन सत्ताधिट्ठानेन, असेक्खभागियेन सत्ताधिट्ठानेन चाति तीहि सुत्तेहि ते छब्बीसति पुग्गला समन्वेसितब्बा।
‘‘कतमेहि कतमेहि कतमं कतमं सुत्तं निद्दिसितब्ब’’न्ति वत्तब्बत्ता ‘‘तत्थ दस्सनभागिय’’न्तिआदि वुत्तम्। तत्थ तत्थाति तेसु तीसु दस्सनभागियादीसु सुत्तेसु। तत्थाति वा तेसु छब्बीसतिया पुग्गलेसु। सत्ताधिट्ठानेकदेसं दस्सनभागियं सुत्तं एकबीजिना पुग्गलेन च निद्दिसितब्बं…पे॰… धम्मानुसारिना पुग्गलेन च निद्दिसितब्बं, इति इमेहि पञ्‍चहि पुग्गलेहि सत्ताधिट्ठानेकदेसं दस्सनभागियं सुत्तं निद्दिसितब्बम्। एत्थ च दस्सनग्गहणेन सोतापत्तिफलट्ठापि गहिता, तस्मा एकबीजिकोलंकोलसत्तक्खत्तुपरमा फलट्ठापि गहिता।
सद्धानुसारी पन यो विपस्सनाक्खणे सद्धं धुरं कत्वा सोतापत्तिमग्गं निब्बत्तेति, सो पुग्गलो निब्बत्तेतब्बसोतापत्तिमग्गक्खणे सद्धानुसारी नाम, सद्धाय समापत्तिं अनुस्सरति, इति सद्धाय समापत्तिया अनुस्सरणतो सोतापत्तिमग्गट्ठो पुग्गलो सद्धानुसारी नाम। सो पुग्गलो सोतापत्तिफलक्खणे सद्धाय विमुत्तत्ता सद्धाविमुत्तो हुत्वा एकबीजिकोलंकोलसत्तक्खत्तुपरमो भवति। यो पन पुग्गलो विपस्सनाक्खणे पञ्‍ञं धुरं कत्वा सोतापत्तिमग्गं निब्बत्तेति, सो पुग्गलो निब्बत्तेतब्बसोतापत्तिमग्गक्खणे धम्मानुसारी नाम, धम्मेन पञ्‍ञाय समापत्तिं अनुस्सरति, इति धम्मेन पञ्‍ञाय समापत्तिया अनुस्सरणतो धम्मानुसारी नाम। सो पुग्गलो फलक्खणे दिट्ठिया पञ्‍ञाय निरोधं पत्तत्ता दिट्ठिपत्तो हुत्वा एकबीजि…पे॰… परमो भवति। धम्मोति चेत्थ पञ्‍ञा गहिता। इति पभेदतो द्वे मग्गट्ठा, छ फलट्ठाति अट्ठहि अरियपुग्गलेहि, सम्पिण्डिते पन पञ्‍चहि अरियपुग्गलेहि सत्ताधिट्ठानेकदेसं दस्सनभागियं सुत्तं निद्दिसितब्बम्।
इमेसं एकबीजिआदीनं पुग्गलानं सत्ताधिट्ठानेकदेसत्थत्ता चेव दस्सनभागियत्थत्ता च सत्ताधिट्ठानेकदेसं दस्सनभागियं सुत्तं एत्तकेहि पुग्गलेहि निद्दिसितब्बन्ति नियमेत्वा आचरियेन विभत्तं, अम्हेहि च ञातं, ‘‘सत्ताधिट्ठानेकदेसं दस्सनभागियं सुत्तं कित्तकेहि पुग्गलेहि निद्दिसितब्ब’’न्ति पुच्छितब्बत्ता –
‘‘भावनाभागियं सुत्तं द्वादसहि पुग्गलेहि निद्दिसितब्बं सकदागामिफलसच्छिकिरियाय पटिपन्‍नेन, सकदागामिना, अनागामिफलसच्छिकिरियाय पटिपन्‍नेन, अनागामिना, अन्तरापरिनिब्बायिना, उपहच्‍चपरिनिब्बायिना, असङ्खारपरिनिब्बायिना, ससङ्खारपरिनिब्बायिना , उद्धंसोतेन अकनिट्ठगामिना, सद्धाविमुत्तेन, दिट्ठिप्पत्तेन, कायसक्खिना चाति भावनाभागियं सुत्तं इमेहि द्वादसहि पुग्गलेहि निद्दिसितब्ब’’न्ति –
वुत्तम्। तत्थापि सत्ताधिट्ठानेकदेसं भावनाभागियं सुत्तन्ति गहेतब्बम्। सकदा…पे॰… पन्‍नेन सकदागामिमग्गट्ठेन पुग्गलेन, सकदागामिना सकदागामिफलट्ठेन, अनागामि…पे॰… पन्‍नेन अनागामिमग्गट्ठेन, अनागामिना अनागामिफलट्ठेन, अविहादीसु पञ्‍चसु सुद्धावासेसु आयुवेमज्झं अनतिक्‍कमित्वा अरहत्तं पत्वा परिनिब्बायनसभावेन अन्तरापरिनिब्बायीनामकेन अनागामिना, आयुवेमज्झं अतिक्‍कमित्वा अरहत्तं पत्वा परिनिब्बायनसभावेन उपहच्‍चपरिनिब्बायीनामकेन अनागामिना, असङ्खारेन अप्पयोगेन अरहत्तं पत्वा परिनिब्बायनसभावेन असङ्खारपरिनिब्बायीनामकेन अनागामिना, ससङ्खारेन सप्पयोगेन अरहत्तं पत्वा परिनिब्बायनसभावेन ससङ्खारपरिनिब्बायीनामकेन अनागामिना, अविहादीहि उद्धं अतप्पादीसु उपपत्तिसोतेन अरहत्तं पत्वा परिनिब्बायनसभावेन उद्धंसोतनामकेन अनागामिना, अकनिट्ठं गन्त्वा अरहत्तं पत्वा परिनिब्बायनसभावेन अकनिट्ठगामीनामकेन अनागामिना, सद्धाय विमुत्तत्ता सद्धाविमुत्तनामकेन अनागामिना, दिट्ठिया पञ्‍ञाय निरोधं पत्तत्ता दिट्ठिप्पत्तनामकेन अनागामिना चाति इमेहि एकादसहि अझानलाभीपुग्गलेहि च, कायेन नामकाये फुट्ठानं अरूपझानानं अनन्तरं निब्बानं सच्छिकरोति, इति सच्छिकरणतो कायसक्खीनामकेन झानलाभिना चाति द्वादसहि पुग्गलेहि निद्दिसितब्बम्।
इमेसं वुत्तप्पकारानं पुग्गलानं सत्ताधिट्ठानेकदेसत्थत्ता चेव भावनाभागियत्थत्ता च सत्ताधिट्ठानेकदेसं भावनाभागियं सुत्तं एत्तकेहि पुग्गलेहि निद्दिसितब्बन्ति नियमेत्वा आचरियेन विभत्तं, अम्हेहि च ञातं, ‘‘कित्तकेहि पुग्गलेहि सत्ताधिट्ठानेकदेसं असेक्खभागियं सुत्तं निद्दिसितब्ब’’न्ति वत्तब्बत्ता –
‘‘असेक्खभागियं सुत्तं नवहि पुग्गलेहि निद्दिसितब्बं सद्धाविमुत्तेन, पञ्‍ञाविमुत्तेन, सुञ्‍ञतविमुत्तेन, अनिमित्तविमुत्तेन, अप्पणिहितविमुत्तेन, उभतोभागविमुत्तेन, समसीसिना, पच्‍चेकबुद्धेहि, सम्मासम्बुद्धेहि चाति असेक्खभागियं सुत्तं इमेहि नवहि पुग्गलेहि निद्दिसितब्ब’’न्ति –
वुत्तम्। तत्थ सत्ताधिट्ठानेकदेसं असेक्खभागियं सुत्तं निद्दिसितब्बन्ति योजेतब्बम्। सद्धाय किलेसेहि विमुत्तत्ता अरहत्तफलक्खणे सद्धाविमुत्तो अरहा, तेन सद्धाविमुत्तेन। पञ्‍ञाय विमुत्तत्ता अरहत्तफलक्खणे पञ्‍ञाविमुत्तो अरहा, तेन पञ्‍ञाविमुत्तेन। सुञ्‍ञतविपस्सनासङ्खातेन अनत्तानुपस्सनेन विमुत्तत्ता सुञ्‍ञतविमुत्तो अरहा, तेन सुञ्‍ञतविमुत्तेन। अनिमित्तानुपस्सनासङ्खातेन अनिच्‍चानुपस्सनेन विमुत्तत्ता अनिमित्तविमुत्तो अरहा, तेन अनिमित्तविमुत्तेन। अप्पणिहितानुपस्सनासङ्खातेन दुक्खानुपस्सनेन विमुत्तत्ता अप्पणिहितविमुत्तो अरहा, तेन अप्पणिहितविमुत्तेन। उभतो रूपकायनामकायतो उभतोभागतो विमुत्तत्ता उभतोभागविमुत्तो अरहा, तेन उभतोभागविमुत्तेन। पुरिमा पञ्‍च पुग्गला अझानलाभिनो गहिता, उभतोभागविमुत्तो पन झानलाभीगहितो।
समसीसी नाम इरियापथसमसीसी, रोगसमसीसी, जीवितसमसीसीति तिविधा होन्ति। इमेसु तीसु समसीसीसु यो अरहा चतूसु इरियापथेसु एकेकस्मिं इरियापथे अरहत्तं पत्वा अञ्‍ञं इरियापथं असङ्कमित्वा तस्मिं तस्मिं इरियापथेयेव परिनिब्बायति, अयं अरहा इरियापथसमसीसी नाम। यो अरहा यस्मिं रोगे उप्पन्‍ने अरहत्तं पत्वा ततो रोगतो अनुट्ठहित्वा तस्मिं रोगेयेव परिनिब्बायति, अयं अरहा रोगसमसीसी नाम। यो अरहा पच्‍चवेक्खणवीथियानन्तरं भवङ्गं ओतरित्वा ततो मरणासन्‍नजवनवीथियानन्तरमेव परिनिब्बायति, अयं अरहा वारसमताय जीवितसमसीसी नाम। वारसमताति च पच्‍चवेक्खणवीथि मग्गविथ्यानुवत्तकत्ता पच्‍चवेक्खणवीथिअनन्तरं पवत्तमानायपि मरणासन्‍नवीथि मग्गवीथिअनन्तरं पवत्ताति वत्तब्बारहा, तस्मा वीथिअनन्तरता वारसमता नाम। ताय वारसमताय च जीवितसमसीसी वुत्तो।
सह पटिसम्भिदाहि अरहत्तं पापुणीति एत्थपि पच्‍चवेक्खणवीथियानन्तरं भवङ्गं ओतरित्वा भवङ्गतो वुट्ठाय पवत्तवीथिया पटिसम्भिदाञाणानि पवत्तन्ति। वुत्तनयेन वीथिअनन्तरताय वारसमताय ‘‘सह पटिसम्भिदाही’’ति वुत्तम्। भगवतो सब्बञ्‍ञुतञ्‍ञाणम्पि पच्‍चवेक्खणवीथियानन्तरं भवङ्गं ओतरित्वा भवङ्गतो वुट्ठाय पवत्तवीथिया पठमं पवत्ततीति वेदितब्बम्। इमिना जीवितसमसीसिना, सब्बेहि पच्‍चेकबुद्धेहि, सब्बेहि सम्मासम्बुद्धेहि चाति इमेहि नवहि पुग्गलेहि सत्ताधिट्ठानेकदेसं असेक्खभागियं सुत्तं निद्दिसितब्बम्।
इमेसं पुग्गलानं सत्ताधिट्ठानेकदेसत्थत्ता चेव असेक्खभागियत्थत्ता च एवं इमिना ‘‘लोकुत्तरं सुत्तं सत्ताधिट्ठान’’न्तिआदिना पकारेन वुत्तेहि इमेहि छब्बीसतिया पुग्गलेहि अरियेहि दस्सनभागियवासनाभागियअसेक्खभागियसुत्तानं वसेन लोकुत्तरं सुत्तं सत्ताधिट्ठानेकदेसं सुत्तं निद्दिसितब्बम्।
इमेसं छब्बीसतिया पुग्गलानं सकललोकुत्तरसुत्तत्थत्ता चेव सत्ताधिट्ठानेकदेससुत्तत्थत्ता च लोकुत्तरं सत्ताधिट्ठानेकदेसं सुत्तम्। एत्तकेहि पुग्गलेहि निद्दिसितब्बन्ति आचरियेन नियमेत्वा विभत्तं, अम्हेहि च ञातं, ‘‘लोकियं सत्ताधिट्ठानेकदेसं सुत्तं कित्तकेहि पुग्गलेहि निद्दिसितब्ब’’न्ति वत्तब्बत्ता ‘‘लोकियं सुत्तं सत्ताधिट्ठानं एकूनवीसतिया पुग्गलेहि निद्दिसितब्ब’’न्तिआदि वुत्तम्। ‘‘ते एकूनवीसति लोकिया पुग्गला कतमेहि धम्मेहि निद्दिट्ठा समन्वेसितब्बा’’ति वत्तब्बत्ता ‘‘ते चरितेही’’तिआदि वुत्तम्। ते एकूनवीसति लोकिया पुग्गला चरितेहि चरितविसेसेहि निद्दिट्ठा समन्वेसितब्बाति। ‘‘कथं चरितेहि निद्दिट्ठा’’ति वत्तब्बत्ता ‘‘केचि रागचरिता’’तिआदि वुत्तम्। रागचरितदोसचरितादीहि चरितेहि एकूनवीसति लोकियपुग्गला रागचरिता, केचि दोसचरिता…पे॰… मोहचरितो चाति निद्दिट्ठा। इति निद्दिट्ठेहि इमेहि एकूनवीसतिया पुग्गलेहि लोकियसत्ताधिट्ठानेकदेसं सुत्तं निद्दिसितब्बम्। ‘‘लोकिय’’न्ति सामञ्‍ञवसेन वुत्तम्पि ‘‘संकिलेसभागियं लोकिय’’न्ति विसेसतो विञ्‍ञातब्बम्।
लोकियं सत्ताधिट्ठानेकदेसं सुत्तं एत्तकेहि पुग्गलेहि निद्दिसितब्बन्ति आचरियेन नियमेत्वा विभत्तं, अम्हेहि च ञातं, ‘‘वासनाभागियं सत्ताधिट्ठानेकदेसं सुत्तं कतमेहि पुग्गलेहि निद्दिसितब्ब’’न्ति वत्तब्बत्ता ‘‘वासनाभागिय’’न्तिआदि वुत्तम्। वासनाभागियं सत्ताधिट्ठानेकदेसं सुत्तं सीलवन्तेहि पुग्गलेहि, धम्मेहि च निद्दिसितब्बन्ति योजेतब्बम्। ‘‘कित्तका सीलवन्तपुग्गला’’ति वत्तब्बत्ता ‘‘ते सीलवन्तो पञ्‍च पुग्गला’’ति वुत्तम्। ‘‘कित्तका धम्मा’’ति वत्तब्बत्ता ‘‘पकतिसील’’न्तिआदि वुत्तम्। इदं वुत्तं होति – पकतिसीलवन्तो च समादानसीलवन्तो च चित्तप्पसादवन्तो च समथवन्तो च विपस्सनावन्तो चाति पञ्‍च पुग्गला, पकतिसीलधम्मो च समादानसीलधम्मो च चित्तप्पसादधम्मो च समथधम्मो च विपस्सनाधम्मो चाति पञ्‍च धम्माति इमेहि पञ्‍चहि पुग्गलेहि, इमेहि पञ्‍चहि धम्मेहि वासनाभागियं सत्ताधिट्ठानेकदेसधम्माधिट्ठानेकदेसं सुत्तं यथाक्‍कमं निद्दिसितब्बन्ति।
लोकुत्तरं सत्ताधिट्ठानं सुत्तं दस्सनभागियवासनाभागियअसेक्खभागियसुत्तेहि निद्दिसितब्बन्ति आचरियेन नियमेत्वा विभत्तं, अम्हेहि च ञातं, ‘‘लोकुत्तरं धम्माधिट्ठानं सुत्तं कित्तकेहि सुत्तेहि निद्दिसितब्ब’’न्ति वत्तब्बत्ता ‘‘लोकुत्तरं सुत्तं धम्माधिट्ठानं…पे॰… असेक्खभागियेना’’ति वुत्तम्।
‘‘लोकियञ्‍च लोकुत्तरञ्‍च सत्ताधिट्ठानञ्‍च धम्माधिट्ठानञ्‍च कित्तकेहि निद्दिसितब्ब’’न्ति वत्तब्बत्ता ‘‘लोकियञ्‍च…पे॰… उभयेन निद्दिसितब्ब’’न्ति वुत्तम्। उभयेनाति लोकियलोकुत्तरेन, सत्ताधिट्ठानधम्माधिट्ठानेन समानत्थभावेन निद्दिसितब्बन्ति।
‘‘ञाणं कित्तकेहि निद्दिसितब्ब’’न्ति वत्तब्बत्ता ‘‘ञाणं पञ्‍ञाया’’तिआदि वुत्तम्। यस्मिं यस्मिं सुत्ते ञाणं आगतं, तस्मिं तस्मिं सुत्ते ञाणं ञाणपरियायेन पञ्‍ञादिना निद्दिसितब्बन्ति।
‘‘ञेय्यं कित्तकेन निद्दिसितब्ब’’न्ति वत्तब्बत्ता ‘‘ञेय्यं अतीतानागतपच्‍चुप्पन्‍नेही’’तिआदि वुत्तम्। यस्मिं यस्मिं सुत्ते ञेय्यं आगतं, तस्मिं तस्मिं सुत्ते ञेय्यं ञेय्यपरियायेन निद्दिसितब्बन्ति।
‘‘ञाणञ्‍च ञेय्यञ्‍च कित्तकेन निद्दिसितब्ब’’न्ति वत्तब्बत्ता ‘‘ञाणञ्‍च ञेय्यञ्‍च तदुभयेना’’तिआदि वुत्तम्। यस्मिं यस्मिं सुत्ते ञाणञेय्या आगता, तस्मिं तस्मिं सुत्ते ञाणञेय्या ञाणञेय्यपरियायेन निद्दिसितब्बन्ति।
दस्सनसुत्ते यथा निद्दिट्ठं, तथा उपधारयित्वा लब्भमानतो निद्दिसितब्बम्। भावनासुत्ते यथा निद्दिट्ठं, तथा उपधारयित्वा लब्भमानतो निद्दिसितब्बम्। तदुभयं दस्सनञ्‍च भावना च सुत्ते यथा निद्दिट्ठं, तथा उपधारयित्वा लब्भमानतो निद्दिसितब्बम्।
‘‘सकवचनं परवचन’’न्तिआदीसुपि एवमेव विसुं विसुं च एकतो च सुत्ते यथा निद्दिट्ठं, तथा उपधारयित्वा लब्भमानतो निद्दिसितब्बन्ति योजना कातब्बा। ‘‘एत्तकमेव निद्दिसितब्ब’’न्ति वत्तब्बत्ता ‘‘यं वा पना’’तिआदि वुत्तम्।
‘‘विपाकस्स हेतु कम्ममेवा’’ति वत्तब्बत्ता ‘‘दुविधो हेतू’’तिआदि वुत्तम्। किलेसा संकिलेसभागियसुत्तेन समानत्थभावेन निद्दिसितब्बा। तण्हासङ्खातो समुदयो वा किलेससङ्खातो समुदयो वा अकुसलसङ्खातो समुदयो वा संकिलेसभागियेन सुत्तेन समानत्थभावेन निद्दिसितब्बो। लोकियकुसलहेतुसङ्खातो समुदयो वा लोकियकुसलसङ्खातो समुदयो वा वासनाभागियेन सुत्तेन समानत्थभावेन निद्दिसितब्बो।
कम्मञ्‍च विपाको च यथारहं लब्भमानसुत्तेन निद्दिसितब्बोति सामञ्‍ञवसेन विभत्तो, ‘‘कुसलं कतमेन निद्दिसितब्ब’’न्ति वत्तब्बत्ता ‘‘तत्थ कुसल’’न्तिआदि वुत्तम्। तत्थाति तेसु अट्ठवीसतिया सासनपट्ठानसुत्तेसु कुसलं चतूहि सुत्तेहि समानत्थभावेन निद्दिसितब्बम्। ‘‘कतमेहि चतूही’’ति वत्तब्बत्ता ‘‘वासनाभागियेना’’तिआदि वुत्तम्। लोकियकुसलं वासनाभागियेन निद्दिसितब्बं समानत्थत्ता, लोकुत्तरकुसलं दस्सनभागियेन, वासनाभागियेन, असेक्खभागियेन च यथारहं समानत्थभावेन निद्दिसितब्बम्। कुसलं एत्तकेहि निद्दिसितब्बन्ति नियमेत्वा विभत्तं, ‘‘अकुसलं कतमेन निद्दिसितब्ब’’न्ति वत्तब्बत्ता ‘‘अकुसल’’न्तिआदि वुत्तम्। ‘‘कुसलञ्‍च अकुसलञ्‍च कतमेन निद्दिसितब्ब’’न्ति वत्तब्बत्ता ‘‘कुसलञ्‍च अकुसलञ्‍च तदुभयेन निद्दिसितब्ब’’न्ति वुत्तम्। यस्मिं यस्मिं सुत्ते तदुभयं आगतं, तस्मिं तस्मिं सुत्ते आगतेन तदुभयेन निद्दिसितब्बम्।
‘‘अनुञ्‍ञातं कतमेन निद्दिसितब्ब’’न्ति वत्तब्बत्ता ‘‘अनुञ्‍ञात’’न्तिआदि वुत्तम्। अनुञ्‍ञातं भगवतो अनुञ्‍ञाताय समानताय निद्दिसितब्बम्। ‘‘कतिविधं अनुञ्‍ञात’’न्ति वत्तब्बत्ता ‘‘तं पञ्‍चविध’’न्तिआदि वुत्तम्। यं अनुञ्‍ञातं यासु यासु भूमीसु दिस्सति, तं अनुञ्‍ञातं तासु तासु भूमीसु आगतेन समानेन कप्पियानुलोमेन निद्दिसितब्बम्।
अनुञ्‍ञातं इमिना निद्दिसितब्बन्ति आचरियेन नियमेत्वा विभत्तं, ‘‘पटिक्खित्तं कतमेन निद्दिसितब्ब’’न्ति वत्तब्बत्ता ‘‘पटिक्खित्तं भगवता’’तिआदि वुत्तम्। भगवता पटिक्खित्तं भगवता पटिक्खित्तकारणेन सुत्ते आगतेन वत्थुना कारणफलभावेन निद्दिसितब्बम्। यं पटिक्खित्तं यासु यासु भूमीसु दिस्सति, तं पन पटिक्खित्तं तासु तासु भूमीसु आगतेन पाकटेन अकप्पियानुलोमेन निद्दिसितब्बम्।
‘‘अनुञ्‍ञातञ्‍च पटिक्खित्तञ्‍च कतमेन निद्दिसितब्ब’’न्ति वत्तब्बत्ता ‘‘अनुञ्‍ञातञ्‍च पटिक्खित्तञ्‍च तदुभयेन निद्दिसितब्ब’’न्ति वुत्तम्। यस्मिं यस्मिं सुत्ते अनुञ्‍ञातञ्‍च पटिक्खित्तञ्‍च आगतं, तस्मिं तस्मिं सुत्ते आगतेन तदुभयेन निद्दिसितब्बम्।
‘‘थवो कतमेन निद्दिसितब्बो’’ति वत्तब्बत्ता ‘‘थवो पसंसाया’’तिआदि वुत्तम्। यस्मिं यस्मिं सुत्ते या या पसंसा आगता, तस्मिं तस्मिं सुत्ते आगताय ताय ताय पसंसाय थवो निद्दिसितब्बो। ‘‘यो थवो पसंसाय निद्दिसितब्बो, सो थवो कतिविधेन निद्दिसितब्बो’’ति वत्तब्बत्ता ‘‘सो पञ्‍चविधेना’’तिआदि वुत्तम्। भगवतो थवो च धम्मस्स थवो च अरियसङ्घस्स थवो च अरियधम्मानं सिक्खाय थवो च लोकियगुणसम्पत्तिया थवो चाति पञ्‍चविधेन वेदितब्बो। इति एवं वुत्तप्पकारेन पञ्‍चविधेन थवो निद्दिसितब्बो।
अम्हाकाचरिय अम्हाकाचरियेन अट्ठारस मूलपदा सासनपट्ठाने दट्ठब्बाति वुत्ता, ‘‘कतमानि तानि अट्ठारस मूलपदानी’’ति पुच्छितब्बत्ता ‘‘इन्द्रियभूमी’’तिआदि वुत्तम्। सासनपट्ठाने इन्द्रियभूमि सद्धिन्द्रियादिइन्द्रियभूमि येहि नवहि पदेहि निद्दिसितब्बा, सासनपट्ठाने किलेसभूमि येहि नवहि पदेहि निद्दिसितब्बा, एवं इमिना पकारेन एतानि मूलपदानि नव पदानि कुसलपदानि, नव पदानि अकुसलपदानीति अट्ठारस मूलपदानि होन्ति। सासनपट्ठाने दट्ठब्बा, ‘‘केन कारणेन अट्ठारस मूलपदा सासनपट्ठाने दट्ठब्बाति विञ्‍ञायती’’ति वत्तब्बत्ता ‘‘तथा ही’’तिआदि वुत्तम्। तथा हीति ततो एव अट्ठारसमूलपदानं सासनपट्ठाने दट्ठब्बत्ता ‘‘अट्ठारस मूलपदा कुहिं दट्ठब्बा? सासनपट्ठाने’’ति यं वचनं वुत्तं, तेन वचनेन विञ्‍ञायतीति। ‘‘केन मूलपदानं नवकुसलपदनवअकुसलपदभावेन अट्ठारसभावो विञ्‍ञायती’’ति वत्तब्बत्ता ‘‘तेनाहा’’तिआदि वुत्तम्। तेन मूलपदानं नवकुसलपदनवअकुसलपदभावतो आयस्मा महाकच्‍चानो –
‘‘नवहि च पदेहि कुसला, नवहि च युज्‍जन्ति अकुसलपक्खा।
एते खो मूलपदा, भवन्ति अट्ठारस पदानी’’ति॥ –
यं वचनं आह, तेन ‘‘नवहि…पे॰… पदानी’’ति वचनेन मूलपदानं नवकुसलपदनवअकुसलपदभावेन अट्ठारसभावो विञ्‍ञायतीति।
‘‘यं यं संकिलेसभागियादिसोळसविधं सासनपट्ठानञ्‍चेव यं यं लोकियादिअट्ठवीसतिविधं सासनपट्ठानञ्‍च आचरियेन निद्धारितं, एत्तकमेव परिपुण्णं, अञ्‍ञं सासनपट्ठानं निद्धारेत्वा युत्तं युज्‍जितब्बं नत्थी’’ति वत्तब्बत्ता ‘‘नियुत्तं सासनपट्ठान’’न्ति वुत्तम्। यथानिद्धारितसासनपट्ठानतो यं यं अञ्‍ञं सासनपट्ठानं निद्धारितं अत्थि, तं तं अञ्‍ञं सासनपट्ठानं नियुत्तं यथारहं निद्धारेत्वा युत्तं युज्‍जितब्बन्ति अत्थो गहेतब्बोति।
‘‘यं लोको पूजयते…पे॰… नियुत्तं सासनपट्ठानन्ति यत्तको वचनक्‍कमो भासितो, एत्तकेन वचनक्‍कमेन किं नेत्ति समत्ता, उदाहु असमत्ता’’ति वत्तब्बत्ता ‘‘एत्तावता’’तिआदि वुत्तम्। आयस्मता महाकच्‍चानेन या नेत्ति भासिता, भगवता सा नेत्ति अनुमोदिता, मूलसङ्गीतियं सङ्गायन्तेहि थेरासभेहि या नेत्ति सङ्गीता, सा नेत्ति ‘‘यं लोको पूजयते…पे॰… नियुत्तं सासनपट्ठान’’न्ति एत्तावता वचनक्‍कमेन समत्ता परिपुण्णाव होति।
इति समत्ताय आयस्मता महाकच्‍चानेन भासिताय भगवता अनुमोदिताय मूलसङ्गीतियं सङ्गायन्तेहि थेरासभेहि सङ्गीताय नेत्तिया अत्थवण्णना सद्धम्मपालनामेन महाधम्मराजगुरुना महाथेरेन रचिता जिनपुत्तानं हितकरा नेत्तिविभावना छब्बीसाधिकनवसते सक्‍कराजे सावणमासे सुक्‍कपक्खे नवमदिवसे सूरियुग्गमनसमये समत्ता।
इति सासनपट्ठाने सत्तिबलानुरूपा रचिता विभावना
निट्ठिता।

निगमनकथा

सब्बसत्तुत्तमो नाथो, लोके उप्पज्‍जि नायको।
सम्बुद्धो गोतमो जिनो, अनेकगुणलङ्कतो॥
सासनं तस्स सेट्ठस्स, अट्ठवस्ससताधिकम्।
द्विसहस्सं यदा पत्तं, निम्मलं वड्ढनं सुभं॥
तदा भूमिस्सरो महाधम्मराजा महिद्धिको।
आणाचक्‍केन सारेति, राजा नोअनुवत्तके॥
लद्धा सेतगजे वरे, लोके विम्हयजानके।
अप्पमत्तो महावीरो, पुञ्‍ञं कत्वाभिमोदति॥
तस्मिं वस्सेव सावणे, मासे नवमदिवसे।
सूरियुग्गमने काले, निब्बत्तायं विभावना॥
यत्तकं सासनं ठितं, तत्तकं रचितं मया।
ठातु नेत्तिविभावना, जिनपुत्तहितावहा॥
इति तं रचयन्तेन, पुञ्‍ञं अधिगतं मया।
होन्तु तस्सानुभावेन, सब्बे विमुत्तिभागिनो॥
राजदेवी पुत्तनत्ता, पनत्ता च सजातिका।
सब्बे रज्‍जसुखे ठत्वा, चरन्तु चरितं सुखी॥
देवो काले सुवस्सतु, सब्बो रट्ठजनो सुखी।
अञ्‍ञमञ्‍ञं अहिंसन्तो, पियो होतु हितावहोति॥
नेत्तिविभाविनी निट्ठिता।