नयसमुट्ठानविभावना
७९. येन येन संवण्णनाविसेसभूतेन देसनाहारसम्पातादिना हारसम्पातेन एकसुत्तप्पदेसत्था निद्धारेत्वा विभत्ता, सो संवण्णनाविसेसभूतो देसनाहारसम्पातादिहारसम्पातो परिपुण्णो, ‘‘कतमं नयसमुट्ठान’’न्ति पुच्छितब्बत्ता ‘‘तत्थ कतमं नयसमुट्ठान’’न्तिआदि आरद्धम्। अट्ठकथायं पन –‘‘एवं नानासुत्तवसेन, एकसुत्तवसेन च हारविचारं दस्सेत्वा इदानि नयविचारं दस्सेतुं ‘तत्थ कतमं नयसमुट्ठान’न्तिआदि आरद्ध’’न्ति (नेत्ति॰ अट्ठ॰ ७९) वुत्तम्। ‘‘तत्थ कतमो नन्दियावट्टनयो’’तिआदिं अनारभित्वा ‘‘तत्थ कतमं नयसमुट्ठान’’न्तिआदिआरम्भने कारणं अट्ठकथायं वुत्तमेव। तत्थ तत्थाति तेसु हारादीसु यो अत्थनयो संवण्णनानयेन निद्दिट्ठो, तस्सेव अत्थनयस्स समुट्ठानं भूमिं पुच्छति ‘‘कतमं नयसमुट्ठान’’न्ति।
किञ्चापि संवण्णनानया निद्दिट्ठा, तथापि अत्थनयसंवण्णनानयानं विसेसस्स पाकटं कातुं पुन कथयिस्साम। तण्हाअविज्जाहि संकिलेसपक्खस्स सुत्तत्थस्स चतुसच्चयोजनमुखेन नयनलक्खणो संवण्णनाविसेसो चेव समथविपस्सनाहि वोदानपक्खस्स सुत्तत्थस्स चतुसच्चयोजनमुखेन नयनलक्खणो संवण्णनाविसेसो च नन्दियावट्टो नयो नाम। तीहि अकुसलमूलेहि लोभादीहि संकिलेसपक्खस्स सुत्तत्थस्स चतुसच्चयोजनमुखेन नयनलक्खणो संवण्णनाविसेसो चेव तीहि कुसलमूलेहि अलोभादीहि वोदानपक्खस्स सुत्तत्थस्स चतुसच्चयोजनमुखेन नयनलक्खणो संवण्णनाविसेसो च तिपुक्खलो नयो नाम। चतूहि सुभसञ्ञादीहि विपल्लासेहि सकलसंकिलेसपक्खस्स सुत्तत्थस्स चतुसच्चयोजनमुखेन नयनलक्खणो संवण्णनाविसेसो चेव चतूहि असुभसञ्ञादीहि अविपल्लासेहि सतिपट्ठानेहि, सद्धिन्द्रियेहि वा वोदानपक्खस्स सुत्तत्थस्स चतुसच्चयोजनमुखेन नयनलक्खणो संवण्णनाविसेसो च सीहविक्कीळितो नयो नामाति वुत्ता नया संवण्णनानया नाम। तेसं संवण्णनानयानं समुट्ठानं पुच्छति ‘‘कतमं नयसमुट्ठान’’न्ति।
नया पन नानासुत्ततो निद्धारितेहि तण्हाअविज्जादीहि मूलपदेहि चतुसच्चयोजनाय नयतो अनुबुज्झियमानो दुक्खादिअत्थो। सो हि मग्गञाणं नयति सम्पापेतीति ‘‘नयो’’ति वुत्तो, सो अत्थनयो नाम। तस्सेव अत्थनयस्स समुट्ठानं पुच्छति ‘‘कतमं नयसमुट्ठान’’न्ति? तस्मा चतुसच्चयोजनाय नयग्गाहतो नीयति अनुपुच्छीयतीति नयो, को सो? सुत्तत्थभूतो दुक्खादिको अत्थो। नयति मग्गञाणं पापेतीति वा नयो, दुक्खादिको अत्थोव। तेनाह – ‘‘अनुबुज्झियमानो दुक्खादिअत्थो। सो हि मग्गञाणं नयति सम्पापेतीति नयो’’ति (नेत्ति॰ अट्ठ॰ ७९)। समुट्ठहन्ति नया एतेनाति समुट्ठानं, किं तं? अविज्जातण्हादिकारणं, तंदीपना संवण्णना च। अविज्जातण्हादिना हि दुक्खादिअत्थनया सम्भवन्ति। अथ वा अविज्जातण्हादीहि चतुसच्चयोजना समुट्ठानं नाम। तेन वुत्तं – ‘‘किं पन तं? तंतंमूलपदेहि चतुसच्चयोजना’’ति (नेत्ति॰ अट्ठ॰ ७९)। एवं अत्थे गय्हमाने सति संवण्णनानयापि गहिता होन्ति, नयानं समुट्ठानं नयसमुट्ठानं, तस्मिं नयसमुट्ठाने।
‘‘कतमं नन्दियावट्टनयसमुट्ठान’’न्ति पुच्छितब्बत्ता पठमं नन्दियावट्टनयसमुट्ठानं दस्सेतुं ‘‘पुब्बा कोटि न पञ्ञायती’’तिआदि वुत्तम्। नन्दियावट्टनयसमुट्ठानभूताय अविज्जाय च तण्हाय च पुब्बा कोटि ‘‘असुकस्स बुद्धस्स भगवतो उप्पज्जनकाले उप्पन्ना, असुकस्स चक्कवत्तिनो उप्पज्जनकाले उप्पन्ना’’ति न पञ्ञायति कोटिया अभावतोति योजना। ‘‘अविज्जातण्हासु कतमा नीवरणं, कतमा संयोजन’’न्ति पुच्छितब्बत्ता ‘‘तत्थ अविज्जा नीवरणं तण्हा संयोजन’’न्ति वुत्तम्। तत्थाति तासु अविज्जातण्हासु। आदीनवपटिच्छादिकत्ता अविज्जा नीवरणम्। भवेसु संयोजनतो तण्हा संयोजनम्। ‘‘अविज्जानीवरणा सत्ता कथं विचरन्ति, कथं वुच्चन्ति, तण्हासंयोजना सत्ता कथं विचरन्ति कथं वुच्चन्ती’’ति पुच्छितब्बत्ता ‘‘अविज्जानीवरणा सत्ता’’तिआदि वुत्तम्। अविज्जानीवरणमेतेसमत्थीति अविज्जानीवरणा। अविज्जाय संयुत्ता विय पवत्ता अविज्जाय अभिनिविसवत्थूसु संयुत्ता विय पवत्ता सत्ता अविज्जापक्खेन विपल्लासेन निच्चादिअभिनिवेसवत्थुभूते रूपादिआरम्मणे विचरन्ति विविधा चरन्ति पवत्तन्ति, ते निच्चादिअभिनिविसन्ता विचरन्ता सत्ता ‘‘दिट्ठिचरिता’’ति वुच्चन्ति। तण्हासंयोजनमेतेसन्ति तण्हासंयोजना। तण्हाय संयुत्ता विय पवत्ता, तण्हाय वा आरम्मणभूते वत्थुकामे संयुत्ता विय पवत्ता सत्ता तण्हापक्खेन अट्ठसततण्हाविचरितेन आरम्मणभूते वत्थुस्मिं विचरन्ति पवत्तन्तीति अत्थो।
‘‘दिट्ठिचरिता सत्ता कं पटिपत्तिं अनुयुत्ता विहरन्ति, तण्हाचरिता सत्ता कं पटिपत्तिं अनुयुत्ता विहरन्ती’’ति पुच्छितब्बत्ता ‘‘दिट्ठिचरिता’’तिआदि वुत्तम्। दिट्ठिचरिता सत्ता इतो सासनतो बहिद्धा पब्बजिता होन्तापि ‘‘सुखेन अधिगन्तब्बं सुखं नत्थि, दुक्खेन अधिगन्तब्बं सुखं पन अत्थी’’ति मनसि करोन्ता अत्तकिलमथानुयोगं पञ्चातपादिपटिपत्तिं अनुयुत्ता विहरन्ति। तण्हाचरिता सत्ता इतो सासनतो बहिद्धा पब्बजिता होन्तापि ‘‘कामे पटिसेवन्ता लोकं वड्ढापेन्ता बहुं पुञ्ञं वड्ढापेन्ती’’ति मनसि करोन्ता कामेसु कामसुखल्लिकानुयोगं पटिपत्तिं अनुयुत्ता विहरन्ति।
‘‘कस्मा दिट्ठिचरिता तथाविधं पटिपत्तिं अनुयुत्ता विहरन्ति, कस्मा तण्हाचरिता तथाविधं पटिपत्तिं अनुयुत्ता विहरन्ती’’ति पुच्छितब्बत्ता ‘‘तत्थ किं कारण’’न्तिआदि वुत्तम्। तत्थाति तत्थ तेसु दिट्ठिचरिततण्हाचरितेसु। यं यस्मा कारणा विहरन्ति, तं कारणं किन्ति पुच्छति। इतो सासनतो बहिद्धा येसं पुग्गलानं सच्चववत्थानं नत्थि, चतुसच्चप्पकासना कुतो च अत्थि, समथविपस्सनाकोसल्लं वा उपसमसुखप्पत्ति वा कुतो अत्थि, ते पुग्गला उपसमसुखस्स अनभिञ्ञा विपरीतचेता हुत्वा एवं आहंसु ‘‘सुखेन अधिगन्तब्बं सुखं नत्थि , दुक्खेन अधिगन्तब्बं सुखं नाम अत्थी’’ति। ते एवंसञ्ञी एवंदिट्ठी दुक्खेन सुखं पत्थयमाना हुत्वा अत्तकिलमथानुयोगमनुयुत्ता विहरन्ति। इतो सासनतो बहिद्धा येसं पुग्गलानं सच्चववत्थानं नत्थि, चतुसच्चप्पकासना कुतो च अत्थि, समथविपस्सनाकोसल्लं वा उपसमसुखप्पत्ति वा कुतो अत्थि, ते पुग्गला उपसमसुखस्स अनभिञ्ञा विपरीतचेता हुत्वा एवमाहंसु ‘‘यो कामे पटिसेवति, सो लोकं वड्ढयति, यो लोकं वड्ढयति, सो बहुं पुञ्ञं पसवती’’ति। ते एवंसञ्ञी एवंदिट्ठी कामेसु सुखसञ्ञी हुत्वा कामसुखल्लिकानुयोगं अनुयुत्ता च विहरन्तीति योजना कातब्बा।
‘‘तथा विहरन्ता किं वड्ढयन्ती’’ति पुच्छितब्बत्ता ‘‘ते तदभिञ्ञा सन्ता रोगमेव वड्ढयन्ती’’ति वुत्तम्। ‘‘तथा वड्ढयन्ता रोगादीनं भेसज्जं समथविपस्सनं वड्ढयन्ति कि’’न्ति पुच्छितब्बत्ता ‘‘ते रोगाभितुन्ना गण्डपटिपीळिता सल्लानुविद्धा निरयतिरच्छानयोनिपेतासुरेसु उम्मुज्जनिमुज्जानि करोन्ता उग्घातनिग्घातं पच्चनुभोन्ता रोगगण्डसल्लभेसज्जं न विन्दन्ती’’ति वुत्तम्। अत्थो पन अट्ठकथायं (नेत्ति॰ अट्ठ॰ ७९) वुत्तो। ‘‘कतमे संकिलेसवोदाना, कतमे रोगादयो, कतमं भेसज्ज’’न्ति पुच्छितब्बत्ता ‘‘तत्थ अत्तकिलमथानुयोगो’’तिआदि वुत्तम्। तत्थाति तेसु संकिलेसवोदानरोगभेसज्जादीसु। अत्तकिलमथानुयोगो च कामसुखल्लिकानुयोगो च संकिलेसो होति, समथविपस्सना वोदानं होति, अत्तकिलमथानुयोगो च रोगो होति, समथविपस्सना रोगनिग्घातकभेसज्जं…पे॰.. समथविपस्सना सल्लुद्धारणभेसज्जं होति।
‘‘कतमो कतमं सच्च’’न्ति पुच्छितब्बत्ता ‘‘तत्थ संकिलेसो दुक्ख’’न्तिआदि वुत्तम्। तत्थाति तेसु संकिलेसादीसु संकिलेसो एकदेसवसेन दुक्खं दुक्खसच्चं होति। तदभिसङ्गोति तस्मिं संकिलेसे अभिसङ्गो विय पवत्तो लोकियधम्मो निरवसेसवसेन दुक्खसच्चं होति। अथ वा तस्मिं दुक्खे अभिसङ्गो विय पवत्ता तण्हा दुक्खसमुदयो समुदयसच्चं होति। तण्हानिरोधो दुक्खनिरोधो निरोधसच्चं होति। समथविपस्सना दुक्खनिरोधगामिनी पटिपदा मग्गसच्चं होति। इमानि चत्तारि सच्चानि निद्धारेत्वा योजेतब्बानि। ‘‘तेसु चतूसु सच्चेसु कतमं परिञ्ञेय्यं, कतमो पहातब्बो, कतमो भावेतब्बो, कतमो सच्छिकातब्बो’’ति पुच्छितब्बत्ता ‘‘दुक्खं परिञ्ञेय्य’’न्तिआदि वुत्तम्।
८०. दिट्ठिचरिततण्हाचरितानं अत्तकिलमथानुयोगादिवसेन चत्तारि सच्चानि निद्धारितानि, ‘‘कथं दिट्ठिचरिततण्हाचरितानं सक्कायदस्सने पवत्तिभेदवसेन चत्तारि सच्चानि निद्धारितानी’’ति पुच्छितब्बत्ता ‘‘तत्थ दिट्ठिचरिता’’तिआदि वुत्तम्। अथ वा ‘‘दिट्ठिचरिततण्हाचरितानं सक्कायदस्सने कतमो पवत्तिभेदो’’ति पुच्छितब्बत्ता इमेसं सक्कायदस्सने अयं पवत्तिभेदोति विभजित्वा दस्सेतुं ‘‘तत्थ दिट्ठिचरिता’’तिआदि वुत्तम्। तेन वुत्तं – ‘‘इदानि दिट्ठिचरिततण्हाचरितानं सक्कायदिट्ठिदस्सने पवत्तिभेदं दस्सेतुं ‘दिट्ठिचरिता’तिआदि वुत्त’’न्ति। तत्थाति तेसु दिट्ठिचरिततण्हाचरितेसु। दिट्ठिचरिता पुग्गला रूपं ‘‘अत्ता’’ति अत्ततो उपगच्छन्ति…पे॰… विञ्ञाणं ‘‘अत्ता’’ति अत्ततो उपगच्छन्ति दिट्ठिचरितानं अत्ताभिनिवेसस्स बलवभावतो, तण्हाचरिता पन रूपं वा ‘‘अत्ता’’ति रूपवन्तं अत्तानं उपगच्छन्ति अत्तनि वा रूपं, रूपस्मिं वा ‘‘अत्ता’’ति अत्तानं उपगच्छन्ति…पे॰… विञ्ञाणस्मिं वा ‘‘अत्ता’’ति अत्तानं उपगच्छन्ति तण्हाचरितानं अत्तनियाभिनिवेसस्स बलवभावतो। पञ्चसु उपादानक्खन्धेसु एकेकं निस्साय चतुब्बिधत्ता वीसतिवत्थुका अयं मिच्छादिट्ठि ‘‘सक्कायदिट्ठी’’ति वुच्चति। एवं दिट्ठिचरिततण्हाचरितानं सक्कायदस्सने पवत्तिभेदो विञ्ञातब्बोति अत्थो।
‘‘सक्कायदिट्ठिया कतमो पटिपक्खो’’ति पुच्छितब्बत्ता ‘‘तस्सा पटिपक्खो’’तिआदि वुत्तम्। तस्सा सक्कायदिट्ठिया पजहनवसेन लोकुत्तरा सम्मादिट्ठि पटिपक्खो, तस्सा सम्मादिट्ठिया अन्वायिका अनुगुणभावेन पवत्तनका धम्मा च सक्कायदिट्ठिया पजहनवसेन पटिपक्खा भवन्ति। ‘‘कतमे धम्मा अन्वायिका’’ति पुच्छितब्बत्ता ‘‘सम्मासङ्कप्पो’’तिआदि वुत्तम्। सम्मासङ्कप्पो…पे॰… सम्मासमाधि इमे धम्मा अन्वायिका होन्ति। अयं सम्मादिट्ठिआदिको अरियो अट्ठङ्गिको मग्गो तस्सा सक्कायदिट्ठिया पटिपक्खो होति पहायकत्ता। ‘‘ते सम्मादिट्ठियादयो धम्मा खन्धतो कित्तका होन्ती’’ति पुच्छितब्बत्ता ‘‘ते तयो खन्धा’’तिआदि वुत्तम्। ‘‘कतमो खन्धो समथो, कतमो खन्धो विपस्सना’’ति पुच्छितब्बत्ता ‘‘सीलक्खन्धो समाधिक्खन्धो च समथो, पञ्ञाक्खन्धो विपस्सना’’ति वुत्तम्। ‘‘सक्कायादीसु कतमो कतमं सच्चं, कतमो कतमं सच्च’’न्ति पुच्छितब्बत्ता ‘‘तत्थ सक्कायो’’तिआदि वुत्तम्।
‘‘दिट्ठिचरिततण्हाचरितानं सक्कायदिट्ठितप्पटिपक्खवसेन चत्तारि सच्चानि निद्धारितानि, कथं अन्तद्वयमज्झिमपटिपदा निद्धारिता’’ति वत्तब्बत्ता ‘‘तत्थ ये रूपं अत्ततो’’तिआदि वुत्तम्। तत्थाति तेसु दिट्ठिचरिततण्हाचरितेसु ये दिट्ठिचरिता पुग्गला रूपं ‘‘अत्ता’’ति अत्ततो उपगच्छन्ति…पे॰… विञ्ञाणं ‘‘अत्ता’’ति अत्ततो उपगच्छन्ति। इमे दिट्ठिचरिता पुग्गला ‘‘रूपादयो च अत्ता, रूपादीनञ्च अनिच्चत्ता, अत्तस्सापि अनिच्चत्ता अत्ता उच्छिज्जति, अत्ता विनस्सति, अत्ता परं मरणा न होती’’ति अभिनिविसनतो ‘‘उच्छेदवादिनो’’ति वुच्चन्ति। ये तण्हाचरिता पुग्गला रूपं वा ‘‘अत्ता’’ति रूपवन्तं अत्तानं उपगच्छन्ति…पे॰… विञ्ञाणं वा ‘‘अत्ता’’ति विञ्ञाणवन्तं अत्तानं उपगच्छन्ति। अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानं उपगच्छन्ति। इमे तण्हाचरिता पुग्गला ‘‘रूपादीहि अत्ता अञ्ञो अञ्ञत्ता अत्ता निच्चो सस्सतो’’ति अभिनिविसनतो ‘‘सस्सतवादिनो’’ति वुच्चन्ति।
तत्थ तेसु उच्छेदवादीसस्सतवादीपुग्गलेसु पवत्ता उच्छेदवादसस्सतवादा उभो अन्ता अन्तद्वयपटिपदा होन्ति। अयं अन्तद्वयपटिपदा संसारपवत्तनस्स हेतुभावतो संसारपवत्ति होति, तस्स अन्तद्वयस्स पटिपज्जनस्स पजहनवसेन मज्झिमपटिपदासङ्खातोव अरियो अट्ठङ्गिको मग्गो पटिपक्खो होति पहायकत्ता। अयं मग्गो संसारनिवत्तनस्स हेतुभावतो संसारनिवत्ति होति। तत्थ संसारपवत्तिसंसारनिवत्तीसु पवत्ति संसारपवत्ति दुक्खं दुक्खसच्चं, तदभिसङ्गो तस्मिं दुक्खे अभिसङ्गो तण्हा समुदयो समुदयसच्चं, तण्हानिरोधो दुक्खनिरोधो निरोधसच्चं, अरियो अट्ठङ्गिको मग्गो दुक्खनिरोधगामिनी पटिपदा मग्गसच्चं, इति इमानि चत्तारि सच्चानि निद्धारितानि। ‘‘दुक्खं परिञ्ञेय्य’’न्तिआदिम्हि वुत्तनयोव अत्थो।
‘‘उच्छेदसस्सतस्स कित्तको पभेदो, मग्गस्स कित्तको’’ति पुच्छितब्बत्ता ‘‘तत्थ उच्छेदसस्सत’’न्तिआदि वुत्तम्। तत्थ उच्छेदसस्सतअरियमग्गेसु उच्छेदसस्सतदस्सनं समासतो सङ्खेपतो वीसतिवत्थुका सक्कायदिट्ठि। उच्छेदो पञ्चुपादानक्खन्धे निस्साय पवत्तत्ता पञ्चविधो, सस्सतदस्सनं एकेकस्मिं तिधा उप्पज्जनतो पन्नरसविधन्ति वीसतिविधं होति। वित्थारतो द्वासट्ठि दिट्ठिगतानि। कतमानि? चत्तारो सस्सतवादा, चत्तारो एकच्चसस्सतवादा, चत्तारो अन्तानन्तवादा, चत्तारो अमराविक्खेपवादा, द्वे अधिच्चसमुप्पन्नवादा, सोळस सञ्ञीवादा, अट्ठ असञ्ञीवादा, अट्ठ नेवसञ्ञीनासञ्ञीवादा, सत्त उच्छेदवादा, पञ्च दिट्ठधम्मनिब्बानवादाति द्वासट्ठि दिट्ठिगतानि वेदितब्बानि। वित्थारतो पन ब्रह्मजालसुत्ते (दी॰ नि॰ १.३० आदयो) आगतानि। तेसं उच्छेदसस्सतदस्सनानं तेचत्तालीसं बोधिपक्खियधम्मा पटिपक्खो मग्गो। कतमे तेचत्तालीसं? ‘‘अनिच्चसञ्ञा दुक्खसञ्ञा अनत्तसञ्ञा’’ति तिस्सो सञ्ञा च ‘‘पहानसञ्ञा विरागसञ्ञा निरोधसञ्ञा’’ति तिस्सो सञ्ञा चाति छ सञ्ञा च ‘‘चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा, अट्ठ मग्गङ्गानी’’ति तेचत्तालीसं बोधिपक्खियधम्मा विपस्सनावसेन पटिपक्खो मग्गो नाम।
‘‘समथवसेन कतमो पटिपक्खो’’ति वत्तब्बत्ता ‘‘अट्ठ विमोक्खा’’तिआदि वुत्तम्। अट्ठ विमोक्खा पाकटा। दस कसिणायतनानि समथवसेन पटिपक्खो मग्गो नाम। ‘‘कतमं ञाणं कतमस्स धम्मस्स पदालन’’न्ति पुच्छितब्बत्ता ‘‘द्वासट्ठि दिट्ठिगतानी’’तिआदि वुत्तम्। दिट्ठिचरिते पवत्तानि दिट्ठिगतानि, मोहो। तण्हाचरिते पवत्तानि दिट्ठिगतानि, जालम्। अनादिवसेन पवत्तो मोहो। अनिधनवसेन पवत्तं जालम्। अट्ठ समापत्तियो समापज्जित्वा तेजेत्वा तिक्खं विपस्सनाञाणञ्च अरियमग्गञाणञ्चञाणवजिरं नाम बोधिपक्खियधम्मानं ञाणपदट्ठानत्ता। मोहो च जालञ्च मोहजालम्। पदालेतीति पदालनं, कत्तरि युपच्चयो, मोहजालस्स पदालनन्ति मोहजालपदालनम्। पदालनञ्हि दुविधं विक्खम्भनपदालनं समुच्छेदपदालनन्ति। पुब्बभागे समथविपस्सनावसेन विक्खम्भनपदालनं, मग्गक्खणे समुच्छेदपदालनं एव दट्ठब्बम्। तत्थाति तस्मिं मोहजाले अविज्जा मोहो, भवतण्हा जालम्। अत्तनो आधारं पुग्गलं दुक्खादीसु अट्ठसु ठानेसु मोहेतीति मोहो। पठमं जालं जटं लायित्वा जटावसेन लाति पवत्ततीति जालं, अत्तनि जातं मच्छसकुणादिकं लाति गण्हाति, लापेति गण्हापेतीति वा जालं, जालं वियाति जालम्। तेन वुत्तं – ‘‘अतीतादिभेदभिन्नेसु रूपादीसु, सकअत्तभावादीसु च संसिब्बनवसेन पवत्तनतो जालं भवतण्हा’’ति (नेत्ति॰ अट्ठ॰ ८०)। ‘‘अविज्जातण्हाहि अत्तकिलमथानुयोगादीनं किलेसपक्खानं निद्धारणं कतं कथं केन सद्दहितब्ब’’न्ति वत्तब्बत्ता ‘‘तेन वुच्चति ‘पुब्बा कोटि न पञ्ञायति अविज्जाय च भवतण्हाय चा’ति’’ वुत्तम्।
८१. ‘‘इतो सासनतो बहिद्धा दिट्ठिचरिततण्हाचरितानं पटिपदादयो निद्धारिता, सासने दिट्ठिचरिततण्हाचरितानं पटिपदादयो कथं निद्धारितब्बा’’ति वत्तब्बत्ता ‘‘संकिलेसपक्खा सुत्तत्था आचरियेन दस्सिता, वोदानपक्खसुत्तत्था कथं दस्सितब्बा’’ति वत्तब्बत्ता वा ‘‘तत्थ दिट्ठिचरितो अस्मिं सासने’’तिआदि वुत्तम्। तत्थाति तेसु दिट्ठिचरिततण्हाचरितेसु। दिट्ठिचरितो पुग्गलो अस्मिं सासने पब्बजितो हुत्वा चतूसु पच्चयेसु सल्लेखानुसन्ततवुत्ति भवति। कस्मा? यस्मा सल्लेखे तिब्बगारवो, तस्मा सल्लेखे तिब्बगारवत्ता। तण्हाचरितो पुग्गलो अस्मिं सासने पब्बजितो हुत्वा सिक्खानुसन्ततवुत्ति भवति । कस्मा? यस्मा सिक्खाय तिब्बगारवो, तस्मा सिक्खाय तिब्बगारवत्ता। दिट्ठिचरितो पुग्गलो सम्मत्तनियामं ओक्कमन्तो हुत्वा धम्मानुसारी पुग्गलो भवति। कस्मा? दिट्ठिया दिट्ठिविसये पञ्ञासदिसपवत्तनतो। तण्हाचरितो पुग्गलो सम्मत्तनियामं ओक्कमन्तो हुत्वा सद्धानुसारी भवति। कस्मा? तण्हावसेन मिच्छाधिमोक्खत्ता। दिट्ठिचरितो पुग्गलो सुखाय पटिपदाय, दन्धाभिञ्ञाय च निय्याति, सुखाय पटिपदाय, खिप्पाभिञ्ञाय च निय्याति सुखेन किलेसेहि विक्खम्भितुं समत्थत्ता। तण्हाचरितो पुग्गलो दुक्खाय पटिपदाय, दन्धाभिञ्ञाय च निय्याति, दुक्खाय पटिपदाय, खिप्पाभिञ्ञाय च निय्याति दुक्खेन किलेसेहि विक्खम्भितुं समत्थत्ता।
‘‘तथा कस्मा निय्याती’’ति पुच्छितब्बत्ता ‘‘तत्थ किं कारणं य’’न्तिआदि वुत्तम्। यं येन कारणेन निय्याति, तं कारणं किन्ति पुच्छति। तस्स तण्हाचरितस्स कामा सुखेन अपरिच्चत्ता हि यस्मा भवन्ति, तस्मा कामानं सुखेन अपरिच्चत्तत्ता तथा निय्याति। सो तण्हाचरितो कामेहि वत्थुकामकिलेसकामेहि विवेचियमानो दुक्खेन पटिनिस्सरति, दन्धञ्च धम्मं चतुसच्चधम्मं आजानाति। यो पन अयं पुग्गलो दिट्ठिचरितो होति, सो अयं दिट्ठिचरितो पुग्गलो आदितो आदिम्हियेव कामेहि किलेसकामवत्थुकामेहि अनत्थिको भवति। सो दिट्ठिचरितो ततो तेहि कामेहि विवेचियमानो खिप्पञ्च सुखेन पटिनिस्सरति, खिप्पञ्च धम्मं आजानाति।
‘‘तण्हाचरितो दुक्खाय पटिपदाय दन्धाभिञ्ञाय निय्याति, दिट्ठिचरितो सुखाय पटिपदाय खिप्पाभिञ्ञाय निय्यातीति एकेकाय पटिपदाय भवितब्ब’’न्ति वत्तब्बत्ता ‘‘दुक्खापि पटिपदा दुविधा दन्धाभिञ्ञा च खिप्पाभिञ्ञा च, सुखापि पटिपदा दुविधा दन्धाभिञ्ञा च खिप्पाभिञ्ञा चा’’ति वुत्तम्। ‘‘एवं सति एकोव द्वीहि द्वीहि पटिपदाहि निय्यातीति आपज्जती’’ति वत्तब्बत्ता ‘‘सत्तापी’’तिआदि वुत्तम्। तण्हाचरिता सत्तापि दुविधा मुदिन्द्रियापि तिक्खिन्द्रियापि, दिट्ठिचरिता सत्तापि दुविधा मुदिन्द्रियापि तिक्खिन्द्रियापीति योजना कातब्बा। ये तण्हाचरितदिट्ठिचरिता मुदिन्द्रिया भवन्ति, ते तण्हाचरितदिट्ठिचरिता दन्धञ्च पटिनिस्सरन्ति, दन्धञ्च धम्मं आजानन्ति। ये तण्हाचरितदिट्ठिचरिता तिक्खिन्द्रिया भवन्ति, ते तण्हाचरितदिट्ठिचरिता खिप्पञ्च पटिनिस्सरन्ति, खिप्पञ्च धम्मं आजानन्ति, तस्मा एकेकस्सेव एकेका पटिपदा युत्तावाति। ‘‘इमाहि पटिपदाहि निय्यन्तियेव, न निय्यिंसु निय्यिस्सन्तीति आपज्जेय्य वत्तमानविभत्तिया निद्दिट्ठत्ता’’ति वत्तब्बत्ता ‘‘इमा चतस्सो’’तिआदि वुत्तम्। अतीतेपि इमाहि चतूहि पटिपदाहि निय्यिंसु, पच्चुप्पन्नेसुपि निय्यन्ति, अनागतेपि निय्यिस्सन्तीति अत्थो गहेतब्बो यथा ‘‘पब्बतो तिट्ठती’’ति।
एवन्ति एवं वुत्तप्पकारेन। अरियपुग्गला चतुक्कमग्गं पटिपदं पञ्ञापेन्ति। ‘‘किमत्थं पञ्ञापेन्ती’’ति वत्तब्बत्ता ‘‘अबुधजनसेविताया’’तिआदि वुत्तम्। अयं वुच्चति नन्दियावट्टस्स नयस्स भूमीति तण्हाअविज्जानं वसेन संकिलेसपक्खे द्विदिसा चतुसच्चयोजनापि समथविपस्सनानं वसेन वोदानपक्खे द्विदिसा चतुसच्चयोजनापि दस्सिता। अयं चतुब्बिधा चतुसच्चयोजना नन्दियावट्टस्स नयस्स समुट्ठानं भूमि समुट्ठानभावतोति। ‘‘तथाविधाय चतुसच्चयोजनाय नन्दियावट्टस्स नयस्स समुट्ठानभूमिभावो केन सद्दहितब्बो’’ति वत्तब्बत्ता ‘‘तेनाहा’’तिआदि वुत्तम्।
८२. ‘‘नन्दियावट्टस्स नयस्स समुट्ठानभूता भूमि दस्सिता, तस्स नन्दियावट्टस्स नयस्स कत्थ कतमा दिसा कित्तकेन उपपरिक्खितब्बा’’ति वत्तब्बत्ता ‘‘वेय्याकरणेसु ही’’तिआदि वुत्तम्। हि-सद्दो पक्खन्तरत्थो। ये दिसाभूता आहारादयो धम्मा वेय्याकरणेसु ‘‘कुसलाकुसला’’ति वुत्तं, ते दिसाभूता आहारादयो धम्मा दुविधेन ‘‘इमे अकुसला धम्मा संकिलेसधम्मा, इमे कुसला वोदानधम्मा’’ति दुविधेन उपपरिक्खितब्बा आलोचितब्बा। ‘‘कतमेन दुविधेना’’ति पुच्छितब्बत्ता ‘‘लोकवट्टानुसारी च लोकविवट्टानुसारी चा’’ति वुत्तम्। ‘‘कतमं वट्टं, कतमं विवट्ट’’न्ति पुच्छितब्बत्ता ‘‘वट्टं नाम संसारो, विवट्टं निब्बान’’न्ति वुत्तम्। ‘‘संसारस्स कतमो हेतू’’ति पुच्छितब्बत्ता ‘‘कम्मकिलेसा हेतु संसारस्सा’’ति वुत्तम्। ‘‘कतमं कम्मं नाम, चेतनायेव कम्मं नाम किं, उदाहु चेतसिकञ्च फलदानसमत्थासमत्थम्पि कम्मं कि’’न्ति पुच्छितब्बत्ता ‘‘तत्थ कम्म’’न्तिआदि वुत्तम्। तत्थाति तेसु कम्मकिलेसेसु। ‘‘तं कम्मं कथं केन पकारेन दट्ठब्ब’’न्ति चे वदेय्य, यथा येन उपचयेन कतं कम्मं फलदानसमत्थं होति, तस्मिं उपचये तं कम्मं दट्ठब्बम्। ‘‘ते किलेसा कतमेहि धम्मेहि निद्दिसितब्बा’’ति चे पुच्छेय्य, सब्बेपि किलेसा चतूहि विपल्लासेहि निद्दिसितब्बा। ‘‘ते किलेसा कत्थ दट्ठब्बा’’ति चे पुच्छेय्य, दसवत्थुके किलेसपुञ्जे ते किलेसा दट्ठब्बा।
‘‘कतमानि दस वत्थूनी’’ति चे पुच्छेय्य, चत्तारो आहारा, चत्तारो विपल्लासा, चत्तारि उपादानानि, चत्तारो योगा, चत्तारो गन्था, चत्तारो आसवा, चत्तारो ओघा, चत्तारो सल्ला, चतस्सो विञ्ञाणट्ठितियो, चत्तारि अगतिगमनानीति दस वत्थूनीति वेदितब्बानि चतुन्नं किच्चवसेन एकत्ता। एत्थ च किलेसानं पच्चयो वत्थुकामोपि किलेसोपि किलेसवत्थु होति पुरिमानं पुरिमानं किलेसानं पच्छिमानं पच्छिमानं किलेसानं पच्चयभावतो।
‘‘कतमो कतमो कतमस्स कतमस्स वत्थू’’ति पुच्छितब्बत्ता ‘‘पठमे आहारे’’तिआदि वुत्तम्। आलम्बितब्बे पठमे कबळीकाराहारे पठमो ‘‘रूपं सुभ’’न्ति विपल्लासो आरम्मणकरणवसेन पवत्तति। आलम्बितब्बे दुतिये फस्साहारे दुतियो ‘‘फस्सपच्चया वेदना सुखा’’ति विपल्लासो पवत्तति। आलम्बितब्बे ततिये चित्ताहारे ततियो ‘‘चित्तं निच्च’’न्ति विपल्लासो पवत्तति, आलम्बितब्बे चतुत्थे मनोसञ्चेतनाहारे ‘‘धम्मो अत्ता’’ति विपल्लासो आरम्मणकरणवसेन पवत्तति। आलम्बितब्बे पठमे ‘‘रूपं सुभ’’न्ति विपल्लासो पठमं कामुपादानं आरम्मणकरणवसेन पवत्तति। सेसेसुपि यथारहं नयानुसारेन योजेत्वा अत्थो वेदितब्बो।
८३. ‘‘तेसु आहारादीसु कतमो कतमस्स पुग्गलस्स उपक्किलेसो’’ति वत्तब्बत्ता ‘‘तत्थ यो चा’’तिआदि वुत्तम्। तत्थाति तेसु आहारादीसु, तण्हाचरितदिट्ठिचरितेसु वा। तण्हाचरितस्स रूपवेदनासु तिब्बच्छन्दरागस्स उप्पज्जनतो यो च कबळीकारो आहारो, यो च फस्साहारो पवत्तति, इमे कबळीकाराहारफस्साहारा तण्हाचरितस्स पुग्गलस्स उपक्किलेसा भवन्ति। दिट्ठिचरितस्स धम्मचित्तेसु बलवअत्तनिच्चाभिनिवेसस्स उप्पज्जनतो यो च मनोसञ्चेतनाहारो, यो च विञ्ञाणाहारो पवत्तति, इमे मनोसञ्चेतनाहारविञ्ञाणाहारा दिट्ठिचरितस्स पुग्गलस्स उपक्किलेसा भवन्ति। ‘‘तत्थ यो च असुभे सुभ’’न्तिआदीसुपि वुत्तनयानुसारेन अत्थो गहेतब्बोति। पुरिमानं द्विन्नं द्विन्नं तण्हापधानत्ता चेव तण्हासभावत्ता च, पच्छिमानं द्विन्नं द्विन्नं दिट्ठिपधानत्ता चेव दिट्ठिसभावत्ता चाति।
८४. ‘‘कतमस्मिं पठमादिके आहारे कतमो पठमादिको विपल्लासो पवत्तती’’ति पुच्छितब्बत्ता ‘‘तत्थ कबळीकारे आहारे’’तिआदिना नामवसेन नियमेत्वा पुब्बे वुत्तत्थमेव दस्सेति। ‘‘कतमस्मिं विपल्लासे ठितो कतमं उपादियती’’ति पुच्छितब्बत्ता ‘‘पठमे विपल्लासे ठितो’’तिआदि वुत्तम्। पठमे विपल्लासे ठितो पुग्गलो कामे येन उपादानेन उपादियति, इदं उपादानं ‘‘कामुपादानं नामा’’ति वुच्चति। सेसेसु इमिना नयेन योजना कातब्बा।
‘‘येन कामुपादानेन कामेहि पुग्गलो संयुज्जति, अयं कामुपादानधम्मो ‘कामयोगो’ति वुच्चती’’तिआदिना योजना कातब्बा। सेसानं योजनत्थादयो पाळितो, अट्ठकथातो च पाकटा।
८५. ‘‘आहारादीसु कतमे कतमा दिसा’’ति पुच्छितब्बत्ता ‘‘तत्थ इमा चतस्सो दिसा’’तिआदि वुत्तम्। तत्थ तेसु आहारचतुक्कादीसु दससु चतुक्केसु पठमो पठमो कबळीकाराहारादिको पठमा दिसा, दुतियो दुतियो फस्साहारादिको दुतिया दिसा, ततियो ततियो विञ्ञाणाहारादिको ततिया दिसा, चतुत्थो चतुत्थो मनोसञ्चेतनाहारादिको चतुत्था दिसाति वेदितब्बा।
‘‘तासु चतूसु दिसासु तेसु कबळीकाराहारादीसु धम्मेसु कतमे धम्मा कतमस्स उपक्किलेसा’’ति पुच्छितब्बत्ता इमे आहारादयो धम्मा इमस्स पुग्गलस्स उपक्किलेसाति विभत्ताति दस्सेतुं ‘‘तत्थ यो च कबळीकारो आहारो…पे॰… इमे दिट्ठिचरितस्स उदत्तस्स उपक्किलेसा’’ति वुत्तम्। अट्ठकथायं पन – ‘‘कबळीकाराहारो आहारोतिआदि आहारादीसु ये यस्स पुग्गलस्स उपक्किलेसा, तं विभजित्वा दस्सेतुं आरद्ध’’न्ति (नेत्ति॰ अट्ठ॰ ८५) वुत्तम्। दसन्नं सुत्तानन्ति एकदेसभूतानं दसन्नं सुत्तानम्। अत्थोति सभावधम्मो। सद्दत्थो हि असमानोति। ‘‘ब्यञ्जनमेव नान’’न्ति एतेन च सद्दत्थस्स नानत्तं दस्सेति।
‘‘कबळीकाराहारादीसु कतमे आहारादयो कतमेन विमोक्खमुखेन परिञ्ञं पहानं गच्छन्ती’’ति पुच्छितब्बत्ता ‘‘तत्थ यो च कबळीकारो’’तिआदि वुत्तम्।
इतीति एवं वुत्तप्पकारा। सब्बेति सब्बे आहारादयो धम्मा लोकवट्टानुसारिनो भवन्ति। तेति ते सब्बे आहारादयो धम्मा। लोकाति लोकतो वट्टतो। तीहि विमोक्खमुखेहि अनिच्चानुपस्सनादीहि निय्यन्ति।
८६. संकिलेसपक्खे दिसाभूता आहारचतुक्कादयो दस चतुक्का धम्मा आचरियेन निद्धारेत्वा दस्सिता, अम्हेहि च ञाता, ‘‘वोदानपक्खे कतमे दिसाभूता धम्मा’’ति पुच्छितब्बत्ता वोदानपक्खे दिसाभूते धम्मे दस्सेतुं ‘‘चतस्सो पटिपदा’’तिआदि वुत्तम्। चत्तारो विहाराति दिब्बविहारा ब्रह्मविहारा अरियविहारा आनेञ्जविहाराति चत्तारो विहारा। तेसु रूपावचरसमापत्तियो दिब्बविहारा, चतस्सो अप्पमञ्ञायो ब्रह्मविहारा, चतस्सो फलसमापत्तियो अरियविहारा, चतस्सो अरूपसमापत्तियो आनेञ्जविहारा चत्तारो अच्छरिया अब्भुता धम्माति मानपहानं आलयसमुग्घातो अविज्जापहानं भवूपसमोति चत्तारो अच्छरियअब्भुतधम्मा। चत्तारि अधिट्ठानानीति सच्चाधिट्ठानं चागाधिट्ठानं पञ्ञाधिट्ठानं उपसमाधिट्ठानन्ति चत्तारि अधिट्ठानानि। चतस्सो समाधिभावनाति छन्दसमाधिभावना वीरियसमाधिभावना चित्तसमाधिभावना वीमंसासमाधिभावनाति चतस्सो समाधिभावना। चत्तारो सुखभागियाति इन्द्रियसंवरो तपो बोज्झङ्गो सब्बूपधिपटिनिस्सग्गोति चत्तारो सुखभागिया। अवसेसा पाकटा।
‘‘चतूसु चतूसु पटिपदादीसु कतमो पटिपदादिको पठमो सतिपट्ठानादिको भवती’’ति पुच्छितब्बत्ता ‘‘पठमा पटिपदा पठमं सतिपट्ठान’’न्तिआदि वुत्तम्। ‘‘पटिपदादयो पञ्ञापदट्ठानादिका, सतिपट्ठानादयो पन सतिपदट्ठानादिका, तस्मा ‘पठमा पटिपदा पठमं सतिपट्ठान’न्तिआदियोजना कातब्बा’’ति वत्तब्बत्ता ‘‘पठमा पटिपदा भाविता बहुलीकता पठमं सतिपट्ठानं पूरेती’’तिआदि वुत्तं, पूरकपूरेतब्बभावतो तथा योजना कातब्बाति अधिप्पायो। अथ वा ‘‘भाविता बहुलीकता कतमे पटिपदादयो कतमे सतिपट्ठानादिके पूरेन्ती’’ति पुच्छितब्बत्ता ‘‘पठमा पटिपदा भाविता बहुलीकता पठमं सतिपट्ठानं पूरेती’’तिआदि वुत्तम्।
८७. ‘‘तेसु दससु पटिपदाचतुक्कादीसु कतमे धम्मा कतमा दिसा, कतमे धम्मा कतमा दिसा’’ति पुच्छितब्बत्ता ‘‘तत्थ इमा चतस्सो दिसा पठमा पटिपदा, पठमो सतिपट्ठानो’’तिआदि वुत्तम्। तत्थाति तेसु दससु पटिपदाचतुक्कादीसु। इमा मया वुच्चमाना पठमा पटिपदादयो दिसा चतस्सो दिसा भवन्ति।
‘‘तेसु चतूसु दिसाभूतेसु पटिपदाचतुक्कादीसु कतमो दिसाभूतो अत्थो कतमस्स पुग्गलस्स भेसज्ज’’न्ति पुच्छितब्बत्ता ‘‘तत्थ पठमा पटिपदा…पे॰… दिट्ठिचरितस्स उदत्तस्स भेसज्ज’’न्ति वुत्तम्।
‘‘तेसु दससु पटिपदादिचतुक्केसु धम्मेसु कतमो कतमो कतमं कतमं विमोक्खमुख’’न्ति पुच्छितब्बत्ता ‘‘तत्थ दुक्खा च पटिपदा’’तिआदि वुत्तम्। अत्थो पन टीकायं वित्थारेन वुत्तो पाकटो। संकिलेसपक्खे दिसाभूता आहारचतुक्कादयो दस चतुक्का समतिक्कमितब्बपहातब्बभावेन निद्धारिता, वोदानपक्खे पन दिसाभूता पटिपदाचतुक्कादयो दस चतुक्का समतिक्कमपहायकभावेन निद्धारिता।
‘‘तेसं आहारचतुक्कादीनं दसन्नं चतुक्कानं समतिक्कमनपहानसङ्खातं यं विक्कीळितञ्च तेसं पटिपदाचतुक्कादीनं दसन्नं चतुक्कानं भावनासङ्खातं यं विक्कीळितञ्च सच्छिकिरियासङ्खातं यं विक्कीळितञ्च अत्थि, तं तिविधं विक्कीळितं कतमेसं पुग्गलानं विक्कीळितं भवती’’ति पुच्छितब्बत्ता ‘‘तेसं विक्कीळित’’न्ति वुत्तम्। अथ वा ‘‘यथावुत्तप्पकारेहि विमोक्खमुखेहि ये बुद्धपच्चेकबुद्धसावका विमुच्चिंसु, तेसु बुद्धस्सेव विक्कीळितं भवति किं, पच्चेकबुद्धस्सेव विक्कीळितं भवति किं, सावकस्सेव विक्कीळितं भवति किं, उदाहु सब्बेसं बुद्धपच्चेकबुद्धसावकानं विक्कीळितं भवति कि’’न्ति विचारणाय सम्भवतो ‘‘तेसं विक्कीळित’’न्ति वुत्तम्। यथावुत्तप्पकारेहि विमोक्खमुखेहि ये बुद्धपच्चेकबुद्धसावका मुच्चिंसु, तेसं बुद्धपच्चेकबुद्धसावकानं विक्कीळितम्। यं आहारचतुक्कादीनं दसन्नं चतुक्कानं सपरसन्ताने समतिक्कमनपहानञ्च या पटिपदाचतुक्कादीनं दसन्नं चतुक्कानं सपरसन्ताने भावनासम्पादना, सच्छिकिरियासम्पादना च अत्थि, इदं सब्बं विक्कीळितं नाम भवतीति अत्थो।
‘‘सब्बेसं आहारचतुक्कादीनं दसन्नं चतुक्कानं सब्बे पटिपदाचतुक्कादयो दस चतुक्का पटिपक्खा होन्ति किं, उदाहु यथाक्कमं चतुक्कानं चतुक्का पटिपक्खा होन्ति कि’’न्ति विचारणाय सम्भवतो यथाक्कमं चतुक्कानं चतुक्का पटिपक्खा होन्ति पहातब्बपहायकभावेनाति दस्सेन्तो ‘‘चत्तारो आहारा तेसं पटिपक्खो चतस्सो पटिपदा’’तिआदिमाह। अट्ठकथायं पन – ‘‘इदानि आहारादीनं पटिपदादीहि येन समतिक्कमनं, तं नेसं पटिपक्खभावं दस्सेन्तो ‘चत्तारो आहारा तेसं पटिपक्खो चतस्सो पटिपदा’तिआदिमाहा’’ति (नेत्ति॰ अट्ठ॰ ८७) वुत्तम्। तत्थ संकिलेसपक्खे चत्तारो ये आहारा निद्धारिता, तेसं चतुन्नं आहारानं वोदानपक्खे या चतस्सो पटिपदा निद्धारिता, ता चतस्सो पटिपदा पटिपक्खो आहारानं पहातब्बत्ता, पटिपदानं पन पहायकत्ता। सतिपि आहारानं अप्पहातब्बभावे विपस्सनारम्मणत्ता आहारपटिबद्धछन्दरागप्पहानवसेन पहातब्बभावो वुत्तोति एवमादियोजना कातब्बा।
सीहाति सीहसदिसा बुद्धा च सीहसदिसा पच्चेकबुद्धा च सीहसदिसा सावका चाति सीहसदिसा विसुं विसुं योजेतब्बा। सावका पन अहतरागदोसमोहापि सन्ति, तेपि ‘‘सीहा’’ति मञ्ञेय्युन्ति तं निवत्तापनत्थं ‘‘हतरागदोसमोहा’’ति वुत्तम्। हनितब्बाति हता, रागो च दोसो च मोहो च रागदोसमोहा, हता रागदोसमोहा एतेहि सावकेहीति हतरागदोसमोहा, सावकाति योजना कातब्बा सावकानंयेव ब्यभिचारसम्भवतोति। तेसं सीहानं बुद्धानं, तेसं सीहानं पच्चेकबुद्धानं, तेसं सीहानं सावकानं भावना वोदानपक्खे भावितब्बानं बोधिपक्खियधम्मानं भावना वड्ढना च, सच्छिकिरिया वोदानपक्खेयेव सच्छिकातब्बानं फलनिब्बानानं सच्छिकिरिया च, ब्यन्तीकिरिया संकिलेसपक्खे पहातब्बानं पहानसङ्खाता ब्यन्तीकिरिया च विक्कीळितं नाम भवति।
इन्द्रियाधिट्ठानन्ति सद्धिन्द्रियादीनं इन्द्रियानं अधिट्ठानं पवत्तनं भावना, सच्छिकिरिया च। विपरियासानधिट्ठानन्ति विपल्लासानं अधिट्ठानं पहानवसेन अप्पवत्तनं, अनुप्पादनञ्च सङ्खेपतो विक्कीळितं नामाति गहितम्। इन्द्रियानि सद्धिन्द्रियादीनि सद्धम्मगोचरो सद्धम्मस्स वोदानपक्खस्स गोचरो पवत्तनहेतूति अधिप्पेतानि। विपरियासा विपल्लासा किलेसगोचरो संकिलेसपक्खस्स गोचरो पवत्तिहेतूति अधिप्पेता।
‘‘चत्तारो आहारातिआदिना संकिलेसपक्खे आहारचतुक्कादीनं दसन्नं चतुक्कानं तण्हाचरितादीनं चतुन्नं पुग्गलानं उपक्किलेसविभावनामुखेन या निद्धारणा आचरियेन कता, ‘चतस्सो पटिपदा’तिआदिना च वोदानपक्खे पटिपदाचतुक्कादीनं दसन्नं चतुक्कानं तण्हाचरितादीनं चतुन्नं पुग्गलानं वोदानविभावनामुखेन या निद्धारणा आचरियेन कता, सा अयं निद्धारणा कतमस्स नयस्स समुट्ठानं भूमीति वुच्चती’’ति पुच्छितब्बत्ता ‘‘अयं वुच्चति सीहविक्कीळितस्स नयस्स भूमी’’ति वुत्तम्। तत्थ अयन्ति या अयं वुत्तनयेन द्विप्पकारा निद्धारणा कता, सा अयं द्विप्पकारा निद्धारणा सीहविक्कीळितस्स नयस्स भूमि पवत्तिट्ठानं समुट्ठानन्ति नयसमुट्ठानकोसल्लेहि पुग्गलेहि वुच्चतीति योजना कातब्बाति।
‘‘वुत्तप्पकाराय निद्धारिताय नयस्स भूमिभावो कस्मा विञ्ञायती’’ति वत्तब्बत्ता ‘‘तेनाहा’’तिआदि वुत्तम्। तेन वुत्तप्पकाराय निद्धारणाय नयभूमिभावेन ‘‘यो नेति…पे॰… कुसलाति चा’’ति यं वचनं आचरियो आह, तेन वचनेन विञ्ञायतीति।
सीहविक्कीळितनयभूमि आचरियेन विभाविता, अम्हेहि च ञाता, ‘‘कतमा तिपुक्खलनयभूमी’’ति पुच्छितब्बत्ता तिपुक्खलनयभूमिं विभावेतुकामो ‘‘तत्थ ये दुक्खाय पटिपदाया’’तिआदिमाह। एवं सति ‘‘अयं संकिलेसो, तीणि अकुसलमूलानी’’तिआदिवचनमेव आचरियेन वत्तब्बं, कस्मा पन ‘‘तत्थ ये दुक्खाय पटिपदाया’’तिआदिवचनं वत्तब्बन्ति? सच्चं, तिपुक्खलनयभूमिभावना पन उग्घटितञ्ञुआदिपुग्गलत्तयवसेन पवत्ता, तस्मा उग्घटितञ्ञुआदिपुग्गलत्तयं विभावेतुं ‘‘तत्थ ये दुक्खाय पटिपदाया’’तिआदिवचनं वुत्तम्। एवमपि ‘‘तत्थ यो सुखाय पटिपदाय खिप्पाभिञ्ञाय निय्याति, अयं उग्घटितञ्ञू’’तिआदिवचनमेव वत्तब्बं , कस्मा पन ‘‘तत्थ ये दुक्खाय पटिपदाया’’तिआदिवचनं वत्तब्बन्ति? सच्चं, उग्घटितञ्ञुआदिपुग्गलत्तयं पन सीहविक्कीळितनयतो तिपुक्खलनयस्स निग्गच्छनतो निक्खमनतो सीहविक्कीळितनयभूमिविभावनायं पटिपदाविभागतो विभावितपुग्गलचतुक्कतो निद्धारितं, सीहविक्कीळितनयभूमिविभावनायं पटिपदाविभागतो विभावितं पुग्गलचतुक्कं पठमं विभावेतुं ‘‘तत्थ ये दुक्खाय पटिपदाया’’तिआदि वुत्तम्। तत्थाति यो पटिपदाचतुक्को सीहविक्कीळितनयभूमिविभावनायं निद्धारितो, तस्मिं पटिपदाचतुक्के। येति ये दन्धउदत्ता दिट्ठिचरितपुग्गला यथाक्कमं सुखाय पटिपदाय दन्धाभिञ्ञाय च सुखाय पटिपदाय खिप्पाभिञ्ञाय च निय्यन्ति, इति निय्यका द्वे पुग्गला च निद्धारिता। ‘‘तेसं चतुन्नं पुग्गलानं कतमो संकिलेसो’’ति पुच्छितब्बत्ता ‘‘तेसं चतुन्नं पुग्गलानं अयं संकिलेसो’’ति विस्सज्जेतुं ‘‘तेसं चतुन्नं पुग्गलानं अयं संकिलेसो’’तिआदि वुत्तम्। चत्तारो आहारा निद्धारिता…पे॰… चत्तारि अगतिगमनानि निद्धारितानि, इति अयं दसविधो आहारचतुक्कादिचतुक्को तेसं चतुन्नं पुग्गलानं संकिलेसो होति। तेसं चतुन्नं पुग्गलानं संकिलेसो आचरियेन निद्धारितो, ‘‘कतमं वोदान’’न्ति पुच्छितब्बत्ता ‘‘तेसं चतुन्नं पुग्गलानं इदं वोदान’’न्तिआदि वुत्तम्। चतस्सो पटिपदा निद्धारिता, चतस्सो अप्पमाणा निद्धारिता, इति इदं दसविधं पटिपदाचतुक्कादिचतुक्कभूतं धम्मजातं तेसं चतुन्नं पुग्गलानं वोदानं होति।
८८. ‘‘तेसु चतूसु पुग्गलेसु कतमो पुग्गलो उग्घटितञ्ञू, कतमो पुग्गलो विपञ्चितञ्ञू, कतमो पुग्गलो नेय्यो’’ति पुच्छितब्बत्ता ‘‘तत्थ ये’’तिआदि वुत्तम्। ‘‘पुब्बेपि ‘तत्थ ये’तिआदिना चत्तारो पुग्गला निद्धारिता, कस्मा पन पुन ‘‘तत्थ ये’तिआदिना चत्तारो पुग्गला निद्धारिता’’ति चे वदेय्य? पुब्बे संकिलेसवोदानं सामिभावेन निद्धारिता, पच्छा पन उग्घटितञ्ञुआदीनं अवयवानं समूहभावेन निद्धारिताति विसेसत्थो गहेतब्बो। तत्थ ये…पे॰… इमे द्वे पुग्गलाति एत्थ योजनत्थो हेट्ठा वुत्तसदिसोव। तत्थाति तेसु चतूसु पुग्गलेसु। योति उदत्तो दिट्ठिचरितो। अयन्ति अयं नियतो उदत्तो दिट्ठिचरितो। पुन योति उदत्तोव तण्हाचरितो च मन्दो दिट्ठिचरितो च। साधारणायाति दुक्खाय पटिपदाय खिप्पाभिञ्ञाय च सुखाय पटिपदाय दन्धाभिञ्ञाय च।
‘‘उग्घटितञ्ञुआदयो तयो पुग्गला आचरियेन निद्धारिता, तेसु तीसु पुग्गलेसु कतमस्स कतमस्स कतमं कतमं भगवा उपदिसती’’ति पुच्छितब्बत्ता ‘‘तत्थ भगवा’’तिआदि वुत्तम्। अथ वा ‘‘पटिपदाभेदेन पुग्गलभेदो आचरियेन विभावितो, कथं देसनाभेदेन पुग्गलभेदो विभावितो’’ति वत्तब्बत्ता देसनाभेदेनपि पुग्गलभेदं विभावेतुं ‘‘तत्थ भगवा’’तिआदि वुत्तम्। तत्थाति तेसु तीसु उग्घटितञ्ञुआदीसु पुग्गलेसु। ‘‘समथदेसनाविपस्सनादेसनाभेदेनेव पुग्गलभेदो विभावितो’’ति वत्तब्बत्ता मुदुधम्मदेसनातिक्खधम्मदेसनाभेदेनपि पुग्गलभेदं विभावेतुं ‘‘तत्थ भगवा’’तिआदि वुत्तम्। सेसेसुपि एवमेव अनुसन्ध्यत्थो वत्तब्बो।
विसुं विसुं पटिपदाभेदेन चत्तारो हुत्वा विसुं च सम्पिण्डिता च पटिपदाभेदेन चेव देसनाभेदेन च तयो होन्तीति विभावेतुं ‘‘तत्थ ये’’तिआदिं पुन वत्वा ‘‘इति खो चत्तारि हुत्वा तीणि भवन्ती’’ति वुत्तम्। तत्थ चत्तारि तीणीति लिङ्गविपल्लासनिद्देसो, ‘‘चत्तारो तयो’’ति पन पकतिलिङ्गनिद्देसो कातब्बोव।
‘‘तेसं तिण्णं पुग्गलानं कतमो संकिलेसो’’ति पुच्छितब्बत्ता ‘‘तेसं तिण्णं पुग्गलानं अयं संकिलेसो’’तिआदि वुत्तम्। तत्थ अयं संकिलेसोति ‘‘तीणि अकुसलमूलानि…पे॰… सीलविपत्ति दिट्ठिविपत्ति आचारविपत्ती’’ति निद्धारितानं अकुसलानं धम्मानं इति अयं समूहो संकिलेसो होति। ‘‘तेसं तिण्णं पुग्गलानं संकिलेसो आचरियेन निद्धारितो, कथं वोदानं निद्धारितब्ब’’न्ति वत्तब्बत्ता ‘‘तेसं तिण्णं पुग्गलानं इदं वोदान’’न्तिआदि वुत्तम्। तत्थ इदं वोदानन्ति ‘‘तीणि कुसलमूलानि…पे॰… तीणि विमोक्खमुखानि सुञ्ञतं अनिमित्तं अप्पणिहित’’न्ति निद्धारितानं कुसलधम्मानं समूहभूतं इति इदं धम्मजातं वोदानं होति।
‘‘वुत्तप्पकारेन चत्तारो हुत्वा तयो पुग्गला भवन्तीति आचरियेन विभाविता, तयो हुत्वा कित्तका पुग्गला भवन्ती’’ति वत्तब्बभावतो ‘‘इति खो चत्तारि हुत्वा तीणि भवन्ति, तीणि हुत्वा द्वे भवन्ति तण्हाचरितो च दिट्ठिचरितो चा’’तिआदि वुत्तम्। इतीति हेट्ठा वुत्तप्पकारेन चत्तारि चत्तारो हुत्वा तीणि तयो भवन्ति। तीणि तयो हुत्वा तण्हाचरितो च दिट्ठिचरितो चाति द्वे पुग्गला भवन्ति।
‘‘तेसं द्विन्नं पुग्गलानं कतमो संकिलेसो’’ति वत्तब्बभावतो ‘‘तेसं द्विन्नं पुग्गलानं अयं संकिलेसो’’तिआदि वुत्तम्। तत्थ अयं संकिलेसोति ‘‘तण्हा च अविज्जा च…पे॰… सस्सतदिट्ठि च उच्छेददिट्ठि चा’’ति निद्धारितानं अकुसलधम्मानं इति अयं समूहो संकिलेसो होति।
‘‘तेसं द्विन्नं पुग्गलानं संकिलेसो आचरियेन निद्धारितो, कथं वोदान’’न्ति वत्तब्बभावतो ‘‘तेसं द्विन्नं पुग्गलानं इदं वोदान’’न्तिआदि वुत्तम्। इदं वोदानन्ति ‘‘समथो च विपस्सना च…पे॰… सउपादिसेसा च निब्बानधातु, अनुपादिसेसा च निब्बानधातू’’ति निद्धारितानं कुसलधम्मानं समूहभूतं इति इदं धम्मजातं वोदानं होति।
‘‘तीणि अकुसलमूलानी’’तिआदिना संकिलेसपक्खे अकुसलमूलतिकादीनं द्विन्नं द्वादसन्नं तिकानं, तिण्णं उग्घटितञ्ञुआदिपुग्गलानं संकिलेसविभावनामुखेन या निद्धारणा कता, ‘‘तीणि कुसलमूलानी’’तिआदिना वोदानपक्खे कुसलमूलतिकादीनं द्विन्नं द्वादसन्नं तिकानं, तिण्णं उग्घटितञ्ञुआदिपुग्गलानं वोदानविभावनामुखेन या निद्धारणा कता, अयं वुत्तप्पकारनिद्धारणा तिपुक्खलस्स च नयस्स, अङ्कुसस्स च नयस्स भूमि समुट्ठानं पवत्तिहेतु नामाति योजेत्वा ‘‘तण्हा च अविज्जा चा’’तिआदिना संकिलेसपक्खे तण्हाअविज्जादुकादीनं पन्नरसन्नं दुकानं, द्विन्नं तण्हाचरितदिट्ठिचरितानं पुग्गलानं वोदानविभावनामुखेन या निद्धारणा कता, ‘‘समथो च विपस्सना चा’’तिआदिना वोदानपक्खे समथविपस्सनादुकादीनं एकूनवीसतिदुकानं, द्विन्नं तण्हाचरितदिट्ठिचरितानं पुग्गलानं वोदानविभावनामुखेन या निद्धारणा कता, अयं वुत्तप्पकारा नन्दियावट्टस्स नयस्स भूमीतिपि नीहरित्वा योजेतब्बा। पुग्गलाधिट्ठानवसेन हि नन्दियावट्टनयतो सीहविक्कीळितनयस्स सम्भवो, सीहविक्कीळितनयतो च तिपुक्खलनयस्स सम्भवो होति। धम्माधिट्ठानवसेन पन सीहविक्कीळितनयतो तिपुक्खलनयस्स सम्भवो, तिपुक्खलनयतो च नन्दियावट्टनयस्स सम्भवो होति। तेनाह अट्ठकथायं ‘‘अन्ते ‘तण्हा च अविज्जा चा’तिआदिना समथस्स नयस्स भूमि दस्सिता। तेनेव हि ‘चत्तारि हुत्वा तीणि भवन्ति, तीणि हुत्वा द्वे भवन्ती’ति वुत्त’’न्ति (नेत्ति॰ अट्ठ॰ ८८)।
‘‘कस्मा पन अयं वुत्तप्पकाराय निद्धारणाय तिपुक्खलस्स च नयस्स, अङ्कुसस्स च नयस्स भूमिभावो विञ्ञायती’’ति वत्तब्बभावतो ‘‘तेनाहा’’तिआदि वुत्तम्। तेन यथावुत्तस्स निद्धारणाय भूमिभावेन आचरियो ‘‘यो अकुसले…पे॰… दिसालोचनेनाति चा’’ति यं वचनं आह, तेन वचनेन वुत्तप्पकाराय निद्धारणाय तिपुक्खल…पे॰… यस्स भूमिभावो विञ्ञायतीति अत्थो।
‘‘एत्तावता नयसमुट्ठानं परिपुण्णं होति, अञ्ञं नत्थी’’ति वत्तब्बत्ता ‘‘नियुत्तं नयसमुट्ठान’’न्ति वुत्तम्। येन येन नयसमुट्ठानेन संकिलेसपक्खे वा अकुसला धम्मा निद्धारिता , वोदानपक्खे वा कुसला धम्मा निद्धारिता, तं तं नयसमुट्ठानं नियुत्तं यथारहं निद्धारेत्वा युज्जितब्बन्ति अत्थो गहेतब्बो।
नयक्कमेन पन सङ्खेपतो दस्सयिस्सामि – द्वे पुग्गला, तयो पुग्गला, चत्तारो पुग्गलाति पुग्गला तिकोट्ठासा भवन्ति, चतुदिसा, छदिसा, अट्ठदिसाति दिसापि तिकोट्ठासा भवन्ति। तत्थ द्वे पुग्गलाति तण्हाचरितो पुग्गलो, दिट्ठिचरितो पुग्गलोति द्वे पुग्गला भवन्ति। तयो पुग्गलाति उग्घटितञ्ञुपुग्गलो, विपञ्चितञ्ञुपुग्गलो, नेय्यपुग्गलोति तयो पुग्गला भवन्ति। चत्तारो पुग्गलाति दुक्खापटिपदादन्धाभिञ्ञादिभेदेन भिन्ना मुदिन्द्रियो तण्हाचरितो पुग्गलो, मुदिन्द्रियो दिट्ठिचरितो पुग्गलो, तिक्खिन्द्रियो तण्हाचरितो पुग्गलो, तिक्खिन्द्रियो दिट्ठिचरितो पुग्गलोति चत्तारो पुग्गला भवन्ति। चतुदिसाति संकिलेसपक्खे द्वे द्वे दिसा, वोदानपक्खे द्वे द्वे दिसाति चतुदिसा भवन्ति। छदिसाति संकिलेसपक्खे तिस्सो तिस्सो दिसा, वोदानपक्खे तिस्सो तिस्सो दिसाति छदिसा भवन्ति। अट्ठदिसाति संकिलेसपक्खे चतस्सो चतस्सो दिसा, वोदानपक्खे चतस्सो चतस्सो दिसाति अट्ठदिसा भवन्ति। तेसु द्वे द्वे तण्हाचरितदिट्ठिचरिते पुग्गले, चतुदिसा च निस्साय नन्दियावट्टनयसमुट्ठानं भवति। तयो उग्घटितञ्ञुविपञ्चितञ्ञुनेय्यपुग्गले च छदिसा च निस्साय तिपुक्खलनयसमुट्ठानं भवति। दुक्खापटिपदादन्धाभिञ्ञादिभेदेन भिन्ने चत्तारो मुदिन्द्रियतण्हाचरिततिक्खिन्द्रियतण्हाचरितमुदिन्द्रियदिट्ठिचरिततिक्खिन्द्रियदिट्ठिचरिते पुग्गले च अट्ठदिसा च निस्साय सीहविक्कीळितनयसमुट्ठानं भवति । एकेकस्मिं नयसमुट्ठाने विभजिते दिसालोचनअङ्कुसनयसमुट्ठानानिपि विभजितानि भवन्ति।
‘‘कथं नन्दियावट्टनयसमुट्ठानं भवती’’ति चे वदेय्य? ‘‘तण्हा च अविज्जा च अहिरिकञ्च अनोत्तप्पञ्च अस्सति च असम्पजञ्ञञ्च अयोनिसोमनसिकारो च कोसज्जञ्च दोवचस्सञ्च अहंकारो च ममंकारो च अस्सद्धा च पमादो च असद्धम्मस्सवनञ्च असंवरो च अभिज्झा च ब्यापादो च नीवरणञ्च संयोजनञ्च कोधो च उपनाहो च मक्खो च पळासो च इस्सा च मच्छेरञ्च माया च साठेय्यञ्च सस्सतदिट्ठि च उच्छेददिट्ठि चा’’ति (नेत्ति॰ ८८) दुकदुकवसेन देसितो अयं दिसाभूतो अकुसलधम्मसमूहो द्विन्नं तण्हाचरितदिट्ठिचरितानं पुग्गलानं संकिलेसो होतीति संकिलेसपक्खे संकिलेससामञ्ञभावेन योजेत्वा ‘‘इमेसु पन्नरससु दुकदुकवसेन देसितेसु दिसाभूतेसु अकुसलधम्मेसु कतमो अकुसलधम्मो कतमस्स पुग्गलस्स दिसा’’ति मनसाव दिसाधम्मभावेन ओलोकेत्वा ‘‘अयं अयं पठमो पठमो अकुसलधम्मो तण्हाचरितस्स पुग्गलस्स संकिलेसपक्खे पठमा दिसा नाम, अयं अयं दुतियो दुतियो अकुसलधम्मो दिट्ठिचरितस्स पुग्गलस्स संकिलेसपक्खे दुतिया दिसा नामा’’ति विसुं विसुं योजेत्वा समुदयसच्चदुक्खसच्चानि यथारहं नीहरित्वा विभजितब्बधम्मसभावो च येन संवण्णनाविसेसेन दस्सितो, सो संवण्णनाविसेसो च नन्दियावट्टनयसमुट्ठानं भवति, तस्स ओलोकना च येन संवण्णनाविसेसेन दस्सिता, सो संवण्णनाविसेसो च दिसालोचननयसमुट्ठानं भवति, तथा ओलोकेत्वा दिसाविसेसभूतस्स धम्मविसेसस्स पुग्गलानं नयनञ्च येन संवण्णनाविसेसेन नयति, सो संवण्णनाविसेसो च अङ्कुसनयसमुट्ठानं भवति।
‘‘समथो च विपस्सना च, हिरी च ओत्तप्पञ्च, सति च सम्पजञ्ञञ्च, योनिसोमनसिकारो च वीरियारम्भो च, सोवचस्सञ्च धम्मे ञाणञ्च अन्वये ञाणञ्च, खये ञाणञ्च अनुप्पादे ञाणञ्च, सद्धा च अप्पमादो च, सद्धम्मस्सवनञ्च संवरो च, अनभिज्झा च अब्यापादो च, रागविरागा च चेतोविमुत्ति, अविज्जाविरागा च पञ्ञाविमुत्ति, अभिसमयो च अप्पिच्छता च, सन्तुट्ठि च अक्कोधो च, अनुपनाहो च अमक्खो च, अपळासो च इस्सापहानञ्च मच्छरियप्पहानञ्च विज्जा च, विमुत्ति च सङ्खतारम्मणो च विमोक्खो, असङ्खतारम्मणो च विमोक्खो, सउपादिसेसा च निब्बानधातु, अनुपादिसेसा च निब्बानधातू’’ति (नेत्ति॰ ८८) तिकदुकवसेन देसितं इदं दिसाभूतं कुसलसमूहधम्मजातं द्विन्नं तण्हाचरितदिट्ठिचरितानं पुग्गलानं वोदानं होतीति वोदानपक्खे वोदानसामञ्ञभावेन योजेत्वा ‘‘इमेसु एकूनवीसतिया दुकदुकवसेन वा देसितेसु दिसाभूतेसु धम्मेसु कतमो कतमो कुसलधम्मो कतमस्स कतमस्स पुग्गलस्स दिसा’’ति मनसाव दिसाधम्मभावेन ओलोकेत्वा ‘‘अयं पठमो पठमो कुसलधम्मो तण्हाचरितस्स पुग्गलस्स वोदानपक्खे पठमा दिसा नाम, अयं दुतियो दुतियो कुसलधम्मो दिट्ठिचरितस्स पुग्गलस्स वोदानपक्खे दुतिया दिसा नामा’’ति विसुं विसुं योजेत्वा मग्गसच्चनिरोधसच्चानि यथारहं नीहरित्वा विभजितब्बधम्मभावो च येन संवण्णनाविसेसेन दस्सितो, सो संवण्णनाविसेसो च नन्दियावट्टनयसमुट्ठानं भवति, तस्स ओलोकना च येन संवण्णनाविसेसेन दस्सिता, सो संवण्णनाविसेसो च दिसालोचननयसमुट्ठानं भवति, तथा ओलोकेत्वा दिसाविसेसभूतस्स धम्मविसेसस्स पुग्गलानं नयनञ्च येन संवण्णनाविसेसेन नयति, सो संवण्णनाविसेसो च अङ्कुसनयसमुट्ठानं भवति।
‘‘कथं तिपुक्खलनयसमुट्ठानं भवती’’ति चे पुच्छेय्य, ‘‘तीणि अकुसलमूलानि – लोभो अकुसलमूलं, दोसो अकुसलमूलं, मोहो अकुसलमूलम्। तीणि दुच्चरितानि – कायदुच्चरितं , वचीदुच्चरितं, मनोदुच्चरितम्। तयो अकुसलवितक्का – कामवितक्को, ब्यापादवितक्को, विहिंसावितक्को। तिस्सो अकुसलसञ्ञा – कामसञ्ञा, ब्यापादसञ्ञा, विहिंसासञ्ञा। तिस्सो विपरीतसञ्ञा – निच्चसञ्ञा, सुखसञ्ञा, अत्तसञ्ञा। तिस्सो वेदना – सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना। तिस्सो दुक्खता – दुक्खदुक्खता, सङ्खारदुक्खता, विपरिणामदुक्खता। तयो अग्गी – रागग्गि, दोसग्गि, मोहग्गि। तयो सल्ला – रागसल्लो, दोससल्लो, मोहसल्लो। तिस्सो जटा – रागजटा, दोसजटा, मोहजटा। तिस्सो अकुसलूपपरिक्खा – अकुसलं कायकम्मं , अकुसलं वचीकम्मं, अकुसलं मनोकम्मम्। तिस्सो विपत्तियो – सीलविपत्ति, दिट्ठिविपत्ति, आचारविपत्ती’’ति (नेत्ति॰ ८८) तिकवसेन देसितो अयं दिसाभूतो अकुसलधम्मसमूहो तिण्णं उग्घटितञ्ञुविपञ्चितञ्ञुनेय्यपुग्गलानं संकिलेसो होतीति संकिलेसपक्खे संकिलेससामञ्ञभावेन योजेत्वा ‘‘इमेसु द्वादससु तिकतिकवसेन देसितेसु दिसाभूतेसु अकुसलधम्मेसु कतमो कतमो अकुसलो धम्मो कतमस्स कतमस्स पुग्गलस्स दिसा’’ति मनसाव दिसाधम्मभावेन ओलोकेत्वा ‘‘अयं अयं पठमो पठमो अकुसलधम्मो उग्घटितञ्ञुपुग्गलस्स संकिलेसपक्खे पठमा दिसा नाम। अयं अयं दुतियो दुतियो अकुसलधम्मो विपञ्चितञ्ञुपुग्गलस्स संकिलेसपक्खे दुतिया दिसा नाम। अयं अयं ततियो ततियो अकुसलधम्मो नेय्यस्स पुग्गलस्स संकिलेसपक्खे ततिया दिसा नामा’’ति विसुं विसुं योजेत्वा समुदयसच्चदुक्खसच्चानि यथारहं नीहरित्वा विभजितब्बधम्मसभावो च येन संवण्णनाविसेसेन दस्सितो। सो संवण्णनाविसेसो च तिपुक्खलनयसमुट्ठानं भवति। तस्स ओलोकना च येन संवण्णनाविसेसेन दस्सिता, सो संवण्णनाविसेसो च दिसालोचननयसमुट्ठानं भवति तथा ओलोकेत्वा दिसाविसेसभूतस्स धम्मविसेसस्स पुग्गलानं नयनञ्च येन संवण्णनाविसेसेन नयति, सो संवण्णनाविसेसो अङ्कुसनयसमुट्ठानं भवति।
‘‘तीणि कुसलमूलानि – अलोभो कुसलमूलं, अदोसो कुसलमूलं, अमोहो कुसलमूलम्। तीणि सुचरितानि – कायसुचरितं, वचीसुचरितं, मनोसुचरितम्। तयो कुसलवितक्का – नेक्खम्मवितक्को, अब्यापादवितक्को, अविहिंसावितक्को। तयो समाधी – सवितक्को सविचारो समाधि, अवितक्को विचारमत्तो समाधि, अवितक्को अविचारो समाधि। तिस्सो कुसलसञ्ञा – नेक्खम्मसञ्ञा, अब्यापादसञ्ञा, अविहिंसासञ्ञा। तिस्सो अविपरीतसञ्ञा – अनिच्चसञ्ञा, दुक्खसञ्ञा, अनत्तसञ्ञा। तिस्सो कुसलूपपरिक्खा – कुसलं कायकम्मं, कुसलं वचीकम्मं, कुसलं मनोकम्मम्। तीणि सोचेय्यानि – कायसोचेय्यं, वचीसोचेय्यं, मनोसोचेय्यम्। तिस्सो सम्पत्तियो – सीलसम्पत्ति, समाधिसम्पत्ति, पञ्ञासम्पत्ति । तिस्सो सिक्खा – अधिसीलसिक्खा, अधिचित्तसिक्खा , अधिपञ्ञासिक्खा। तयो खन्धा – सीलक्खन्धो, समाधिक्खन्धो, पञ्ञाक्खन्धो। तीणि विमोक्खमुखानि – सुञ्ञतं, अनिमित्तं, अप्पणिहित’’न्ति (नेत्ति॰ ८८) तिकतिकवसेन देसितं इदं दिसाभूतं कुसलसमूहधम्मजातं तिण्णं उग्घटितञ्ञुविपञ्चितञ्ञुनेय्यपुग्गलानं वोदानं होतीति वोदानपक्खे वोदानसामञ्ञभावेन योजेत्वा ‘‘इमेसु द्वीसु द्वादससु तिकतिकवसेन देसितेसु दिसाभूतेसु कुसलधम्मेसु कतमो कतमो कुसलधम्मो कतमस्स कतमस्स पुग्गलस्स दिसा’’ति मनसाव दिसाधम्मभावेन ओलोकेत्वा ‘‘अयं अयं पठमो पठमो कुसलधम्मो उग्घटितञ्ञुपुग्गलस्स वोदानपक्खे पठमा दिसा नाम। अयं अयं दुतियो दुतियो कुसलो धम्मो विपञ्चितञ्ञुपुग्गलस्स वोदानपक्खे दुतिया दिसा नाम। अयं अयं ततियो ततियो कुसलधम्मो नेय्यपुग्गलस्स वोदानपक्खे ततिया दिसा नामा’’ति विसुं विसुं दिसाभावेन योजेत्वा मग्गसच्चनिरोधसच्चानि यथारहं नीहरित्वा विभजितब्बधम्मसभावो च येन संवण्णनाविसेसेन दस्सितो। सो संवण्णनाविसेसो च तिपुक्खलनयसमुट्ठानं भवति। तस्स ओलोकना च येन संवण्णनाविसेसेन दस्सिता, सो संवण्णनाविसेसो च दिसालोचननयसमुट्ठानं भवति। तथा ओलोकेत्वा दिसाविसेसभूतस्स धम्मस्स पुग्गलानं नयनञ्च येन संवण्णनाविसेसेन नयति, सो संवण्णनाविसेसो च अङ्कुसनयसमुट्ठानं भवति।
‘‘कथं सीहविक्कीळितनयसमुट्ठान’’न्ति चे पुच्छेय्य, ‘‘चत्तारो आहारा, चत्तारो विपल्लासा, चत्तारि उपादानानि, चत्तारो योगा, चत्तारो गन्था, चत्तारो आसवा, चत्तारो ओघा, चत्तारो सल्ला, चतस्सो विञ्ञाणट्ठितियो, चत्तारि अगतिगमनानी’’ति (नेत्ति॰ ८७) चतुक्कचतुक्कवसेन देसितो अयं दिसाभूतो चतुक्को चतुक्को अकुसलधम्मो ‘‘दुक्खाय पटिपदाय दन्धाभिञ्ञाय निय्यकस्स मुदिन्द्रियस्स तण्हाचरितस्स च दुक्खाय पटिपदाय खिप्पाभिञ्ञाय निय्यकस्स तिक्खिन्द्रियस्स तण्हाचरितस्स च सुखाय पटिपदाय दन्धाभिञ्ञाय निय्यकस्स मुदिन्द्रियस्स दिट्ठिचरितस्स च सुखाय पटिपदाय खिप्पाभिञ्ञाय निय्यकस्स तिक्खिन्द्रियस्स दिट्ठिचरितस्स चा’’ति चतुन्नं पुग्गलानं संकिलेसोति संकिलेसपक्खे संकिलेससामञ्ञभावेन योजेत्वा ‘‘इमेसु चतुक्कचतुक्कवसेन देसितेसु दससु चतुक्केसु धम्मेसु कतमो कतमो अकुसलधम्मो कतमस्स कतमस्स पुग्गलस्स दिसा’’ति मनसाव संकिलेसपक्खे दिसाधम्मभावेन ओलोकेत्वा ‘‘अयं अयं पठमो पठमो अकुसलधम्मो दुक्खाय पटिपदाय दन्धाभिञ्ञाय निय्यकस्स मुदिन्द्रियस्स तण्हाचरितस्स पुग्गलस्स पठमा दिसा नाम। अयं अयं दुतियो दुतियो अकुसलधम्मो दुक्खाय पटिपदाय खिप्पाभिञ्ञाय निय्यकस्स तिक्खिन्द्रियस्स तण्हाचरितस्स पुग्गलस्स दुतिया दिसा नाम। अयं अयं ततियो ततियो अकुसलधम्मो सुखाय पटिपदाय दन्धाभिञ्ञाय निय्यकस्स मुदिन्द्रियस्स दिट्ठिचरितस्स पुग्गलस्स ततिया दिसा नाम। अयं अयं चतुत्थो चतुत्थो अकुसलधम्मो सुखाय पटिपदाय खिप्पाभिञ्ञाय निय्यकस्स तिक्खिन्द्रियस्स दिट्ठिचरितस्स पुग्गलस्स चतुत्था दिसा नामा’’ति विसुं विसुं दिसाभावेन योजेत्वा, समुदयसच्चदुक्खसच्चानि यथारहं नीहरित्वा, विभजितब्बधम्मसभावो च येन संवण्णनाविसेसेन दस्सितो। सो संवण्णनाविसेसो च सीहविक्कीळितनयसमुट्ठानं भवति। तस्स ओलोकना च येन संवण्णनाविसेसेन दस्सिता, सो संवण्णनाविसेसो च दिसालोचननयसमुट्ठानं भवति। तथा ओलोकेत्वा दिसाविसेसभूतस्स धम्मस्स पुग्गलानं नयनञ्च येन संवण्णनाविसेसेन नयति, सो संवण्णनाविसेसो च अङ्कुसनयसमुट्ठानं भवति।
‘‘चतस्सो पटिपदा, चत्तारो सतिपट्ठाना, चत्तारि झानानि, चत्तारो विहारा, चत्तारो सम्मप्पधाना, चत्तारो अच्छरिया अब्भुता धम्मा, चत्तारि अधिट्ठानानि, चतस्सो समाधिभावना, चत्तारो सुखभागिया धम्मा, चतस्सो अप्पमाणा’’ति (नेत्ति॰ ८६) चतुक्कचतुक्कवसेन देसितं इदं दिसाभूतं कुसलसमूहधम्मजातं ‘‘दुक्खाय पटिपदाय दन्धाभिञ्ञाय निय्यकस्स मुदिन्द्रियस्स तण्हाचरितस्स च दुक्खाय पटिपदाय खिप्पाभिञ्ञाय निय्यकस्स तिक्खिन्द्रियस्स तण्हाचरितस्स च सुखाय पटिपदाय दन्धाभिञ्ञाय निय्यकस्स मुदिन्द्रियस्स दिट्ठिचरितस्स स सुखाय पटिपदाय खिप्पाभिञ्ञाय निय्यकस्स तिक्खिन्द्रियस्स दिट्ठिचरितस्स चा’’ति चतुन्नं पुग्गलानं वोदानं होतीति वोदानपक्खे वोदानसामञ्ञभावेन योजेत्वा ‘‘इमेसु चतुक्कचतुक्कवसेन देसितेसु दससु चतुक्केसु कुसलधम्मेसु कतमो कतमो कुसलधम्मो कतमस्स कतमस्स पुग्गलस्स दिसा’’ति मनसाव दिसाधम्मभावेन ओलोकेत्वा, ‘‘अयं अयं पठमो पठमो कुसलधम्मो दुक्खाय पटिपदाय दन्धाभिञ्ञाय निय्यकस्स मुदिन्द्रियस्स तण्हाचरितस्स पुग्गलस्स पठमा दिसा नाम। अयं अयं दुतियो दुतियो कुसलधम्मो दुक्खाय पटिपदाय खिप्पाभिञ्ञाय निय्यकस्स तिक्खिन्द्रियस्स तण्हाचरितस्स पुग्गलस्स दुतिया दिसा नाम। अयं अयं ततियो ततियो कुसलधम्मो सुखाय पटिपदाय दन्धाभिञ्ञाय निय्यकस्स मुदिन्द्रियस्स दिट्ठिचरितस्स पुग्गलस्स ततिया दिसा नाम। अयं अयं चतुत्थो चतुत्थो कुसलधम्मो सुखाय पटिपदाय खिप्पाभिञ्ञाय निय्यकस्स तिक्खिन्द्रियस्स दिट्ठिचरितस्स पुग्गलस्स चतुत्था दिसा नामा’’ति विसुं विसुं दिसाभावेन योजेत्वा, मग्गसच्चनिरोधसच्चानि यथारहं नीहरित्वा, विभजितब्बधम्मसभावो च येन संवण्णनाविसेसेन दस्सितो। सो संवण्णनाविसेसो च सीहविक्कीळितनयसमुट्ठानं भवति। तस्स ओलोकना च येन संवण्णनाविसेसेन दस्सिता। सो संवण्णनाविसेसो च दिसालोचननयसमुट्ठानं भवति। तथा ओलोकेत्वा दिसाविसेसस्स धम्मस्स पुग्गलानं नयनञ्च येन संवण्णनाविसेसेन नयति, सो संवण्णनाविसेसो च अङ्कुसनयसमुट्ठानं भवतीति नयक्कमेन सङ्खेपतो नयसमुट्ठानं भवतीति विञ्ञातब्बन्ति।
इति नयसमुट्ठाने सत्तिबलानुरूपा रचिता
विभावना निट्ठिता।
पण्डितेहि पन अट्ठकथाटीकानुसारेन गम्भीरत्थो वित्थारतो विभजित्वा गहेतब्बोति।