२. उद्देसवारअत्थविभावना
१. एवं सङ्गहवारेन सङ्खेपतो दस्सिते हारादयो इदानि विभागेन दस्सेतुं ‘‘तत्थ कतमे सोळस हारा’’तिआदिदेसना आरद्धा । अथ वा सोळसहारादिसमुदाया नेत्ति नाम मया महाकच्चानेन निद्दिट्ठाति वुत्ता, ‘‘कतमे ते सोळस हारा’’ति पुच्छितब्बत्ता वुत्तं ‘‘तत्थ सोळस हारा’’त्यादि। तत्थ तत्थाति तेसु सोळसहारादीसु। देसना हारो, विचयो हारो…पे॰… सामारोपनो हारोति इमे सोळस हाराति दट्ठब्बा।
तत्थ सब्बसाधारणत्ता हारपदस्स वचनत्थो पठमं वत्तब्बो। केनट्ठेन हाराति? हरीयन्ति एतेहीति हारा। एतेहि संवण्णनाविसेसेहि संवण्णियेसु सुत्तगेय्यादीसु अञ्ञाणसंसयविपल्लासा हरीयन्ति, इति अञ्ञाणादिहरणकारणत्ता ‘‘एतेही’’ति पदेन निद्दिट्ठा संवण्णनाविसेसा हारा नाम, हर-धातुया आचरियस्स वचीभेदसद्दो, तंसमुट्ठापको चित्तुप्पादो च मुख्यत्थो, वेनेय्यानं संवण्णेतब्बसुत्तस्स अत्थजाननादिञाणसम्पयुत्तचित्तुप्पादो कारणूपचारत्थो, तस्स उपनिस्सयपच्चयभूतानं संवण्णनाविसेसानं उपनिस्सयपच्चयसत्ति फलूपचारत्थो, इति-सद्देन सा उपनिस्सयपच्चयसत्तियेव परामसीयति। तंसत्तिसम्पन्ना संवण्णनाविसेसा ण-पच्चयत्था होन्ति। एस नयो एवरूपेसु ठानेसुपि। वित्थारो अट्ठकथायं (नेत्ति॰ अट्ठ॰ १) वुत्तो एव।
असाधारणतो पन देसीयति एतायाति देसना। एताय संवण्णनाय संवण्णेतब्बसुत्तत्थो देसीयति संवण्णीयति संवण्णनानुसारेन ञापीयति, इति ञापनकारणत्ता ‘‘एताया’’ति पदेन निद्दिट्ठा विसेससंवण्णना देसना नाम, न पाळिदेसना, पाळिदेसनाय संवण्णेतब्बसंवण्णनाभावेन सहचरणतो वा देसना। किञ्चापि अञ्ञे हारा देसनापाळिसङ्खातस्स सुत्तस्स अत्थसंवण्णनाभावतो देसनाय सहचारिनो होन्ति, अयं पन हारो येभुय्येन यथारुतवसेनेव विञ्ञायमानत्ता पाळिदेसनाय सह चरतीति वत्तब्बतं अरहति, न तथा परे। न हि अस्सादादीनवनिस्सरणादिसन्दस्सनलक्खणरहिता पाळिदेसना अत्थि, अयञ्च हारो अस्सादादिसन्दस्सनलक्खणोति।
विचियन्ति एतेनाति विचयो। एतेन संवण्णनाविसेसेन सुत्ते पदपञ्हादयो विचियन्ति, इति विचारणकारणत्ता सो संवण्णनाविसेसो विचयो नाम। कत्वत्थाधिकरणत्थापि लब्भन्ति। संवण्णेतब्बसुत्तेन पदपञ्हादिविचयनलक्खणो संवण्णनाविसेसो विचयो हारो।
युत्तायुत्ति विचारीयति एतायाति युत्ति। एताय विसेससंवण्णनाय सब्बेसं हारानं भूमिगोचरानं युत्तायुत्ति विचारीयति, इति विचारणकारणत्ता ‘‘एताया’’ति पदेन निद्दिट्ठा विसेससंवण्णना युत्ति नाम। इध उत्तरपदलोपो दट्ठब्बो, युत्तिया विचारणा, विचारणीयभावेन सहचरणतो वा युत्ति। सब्बहारानं भूमिगोचरानं युत्तायुत्तिविचारणलक्खणो संवण्णनाविसेसो युत्ति हारो।
पदति पवत्तेति फलं एतेनाति पदं, कारणम्। ठन्ति तिट्ठन्ति एत्थ फलानि तदायत्तवुत्तितायाति ठानं, कारणम्। पदञ्च तं ठानञ्चाति पदट्ठानं, आसन्नकारणम्। सुत्ते आगतधम्मानं पदट्ठानं विचारीयति एतायाति पदट्ठाना, विसेससंवण्णना, विचारणलोपोव, सुत्ते आगतधम्मानं पदट्ठानानं, तेसञ्च पदट्ठानानं विचारणलक्खणो संवण्णनाविसेसो पदट्ठानो हारो।
सुत्ते अवुत्तापि समानलक्खणा धम्मा लक्खीयन्ति एतेन संवण्णनाविसेसेनाति लक्खणो, सुत्ते वुत्तेन धम्मेन समानलक्खणानं धम्मानं अवुत्तानम्पि निद्धारणलक्खणो संवण्णनाविसेसो लक्खणो हारो।
सुत्ते दस्सियमाना निब्बचनादयो चत्तारोपि वियूहीयन्ति विभागेन सम्पिण्डीयन्ति एत्थ, एतेन वाति ब्यूहो, चतुन्नं निब्बचनादीनं ब्यूहो चतुब्यूहो। निब्बचनाधिप्पायब्यञ्जनानञ्चेव देसनानिदानस्स च पुब्बापरेन सद्धिं सन्दस्सनलक्खणो संवण्णनाविसेसो चतुब्यूहो हारो।
देसनाय गहितधम्मेन सभागा, विसभागा च धम्मा आवट्टीयन्ति एत्थ, एतेन वाति आवट्टो, देसनाय गहितधम्मानं सभागविसभागधम्मवसेन आवट्टनलक्खणो संवण्णनाविसेसो आवट्टो हारो।
असाधारणासाधारणानं संकिलेसधम्मे, वोदानधम्मे च साधारणासाधारणतो, पदट्ठानतो, भूमितो च विभजनलक्खणो संवण्णनाविसेसो विभत्ति हारो।
सुत्ते निद्दिट्ठा धम्मा पटिपक्खवसेन परिवत्तीयन्ति इमिना, एत्थ वाति परिवत्तो, सुत्ते निद्दिट्ठानं धम्मानं पटिपक्खतो परिवत्तनलक्खणो संवण्णनाविसेसो परिवत्तनो हारो।
सुत्ते वुत्तस्स एकस्सेव अत्थस्स वाचकं विविधं वचनं एत्थ संवण्णनाविसेसेति विवचनं, विवचनमेव वेवचनं, सुत्ते वुत्ते एकस्मिं अत्थे अनेकपरियायसद्दयोजनालक्खणो संवण्णनाविसेसो वेवचनो हारो।
सुत्ते वुत्ता अत्था पकारेहि ञापीयन्ति इमिना, एत्थ वाति पञ्ञत्ति, एकेकस्स धम्मस्स अनेकाहि पञ्ञत्तीहि पञ्ञापेतब्बाकारलक्खणो संवण्णनाविसेसो पञ्ञत्ति हारो।
सुत्तागता धम्मा पटिच्चसमुप्पादादीसु ओतरीयन्ति अनुप्पवेसीयन्ति एत्थ, एतेन वाति ओतरणो, पटिच्चसमुप्पादादिमुखेहि सुत्तत्थस्स ओतरणलक्खणो संवण्णनाविसेसो ओतरणो हारो।
सुत्ते पदपदत्थपञ्हारम्भा सोधीयन्ति समाधीयन्ति एत्थ, एतेन वाति सोधनो, सुत्ते पदपदत्थपञ्हारम्भानं सोधनलक्खणो संवण्णनाविसेसो सोधनो हारो।
सामञ्ञविसेसभूता धम्मा विना विकप्पेन अधिट्ठीयन्ति अनुप्पवत्तीयन्ति एत्थ, एतेन वाति अधिट्ठानो, सुत्तागतानं धम्मानं अविकप्पनवसेन सामञ्ञविसेसनिद्धारणलक्खणो संवण्णनाविसेसो अधिट्ठानो हारो।
यो हेतु चेव पच्चयो च फलं परिकरोति अभिसङ्खरोति, इति सो हेतु चेव पच्चयो च परिक्खारो, यो संवण्णनाविसेसो तं परिक्खारं हेतुञ्चेव पच्चयञ्च आचिक्खति, इति सो संवण्णनाविसेसो परिक्खारो नाम। सुत्ते आगतधम्मानं परिक्खारसङ्खाते हेतुपच्चये निद्धारेत्वा संवण्णनालक्खणो संवण्णनाविसेसो परिक्खारो हारो।
सुत्ते आगतधम्मा पदट्ठानादिमुखेन समारोपीयन्ति एत्थ, एतेन वाति समारोपनो, सुत्ते आगतधम्मानं पदट्ठानवेवचनभावपहानसमारोपनविचारणलक्खणो संवण्णनाविसेसो समारोपनो हारो। भावसाधनवसेनापि सब्बत्थ वचनत्थो वत्तब्बोति तस्सापि वसेन योजेतब्बन्ति। सेसं संवण्णनानुसारेन ञातब्बन्ति।
‘‘तत्थ कतमे सोळस हारा देसना’’त्यादिना हारसरूपं वुत्तं, किमत्थं ‘‘तस्सानुगीति’’त्यादि वुत्तन्ति? अनुगीतिगाथाय सुखग्गहणत्थं पुन ‘‘तस्सानुगीति देसना विचयो युत्ति’’त्यादि वुत्तम्। तत्थ तस्साति हारुद्देसस्स। अनुगीतीति अनु पच्छा गायनगाथा। पञ्चदसोति पञ्चदसमो। सोळसोति सोळसमो। अत्थतो असंकिण्णाति देसनादिपदत्थतो लक्खणत्थतो सङ्करतो रहिता। तेन वुत्तं अट्ठकथायं ‘‘सो च नेसं असङ्करो लक्खणनिद्देसे सुपाकटो होती’’ति। सेसं संवण्णनानुसारेन ञातब्बन्ति। ‘‘केचि हारा केहिचि हारेहि संकिण्णा विय दिस्सन्ति, कस्मा असंकिण्णाति ञातब्ब’’न्ति वत्तब्बत्ता वुत्तं ‘‘एतेसञ्चेवा’’तिआदि। तत्थ एतेसञ्चेव भवतीति एतेसं सोळसन्नं हारानं यथा येनाकारेन असङ्करो होति, तथा असङ्कराकारेन भवति। अयति पवत्तति नयविभत्तीति अया, वित्थारेन अयाति वित्थारतया, त-कारो मिस्सकदोसापगमत्थाय आगतो, नयविभत्तिविसेसवचनम्। नयेन ञायेन विभत्ति नयविभत्ति, न पञ्चनयविभत्ताहारानं वित्थारेन पवत्ता ञायविभत्ति तथा असङ्कराकारेन भवति तस्मिं असंकिण्णाति ञातब्बाति अधिप्पायो।
२. सोळस हारा सरूपतो वुत्ता, अम्हेहि च विञ्ञाता, ‘‘कतमे पञ्च नया’’ति वत्तब्बभावतो तथा पुच्छित्वा सरूपतो उद्दिसितुं ‘‘तत्थ कतमे पञ्च नया’’त्यादि वुत्तम्। अट्ठकथायं पन ‘‘एवं हारे उद्दिसित्वा इदानि नये उद्दिसितुं ‘तत्थ कतमे’तिआदि वुत्त’’न्ति (नेत्ति॰ अट्ठ॰ २) वुत्तम्। ‘‘तत्थ नयन्ति संकिलेसे, वोदाने च विभागतो ञापेन्तीति नया, नीयन्ति वा तानि एत्थ, एतेहि वाति नया’’तिआदिना (नेत्ति॰ अट्ठ॰ २) अट्ठकथायं वित्थारेन वचनत्थो वुत्तो। नी-धातुया नन्दियावट्टादिनयानुसारेन संकिलेसे, वोदाने च आलम्बित्वा पवत्तो ञाणसम्पयुत्तचित्तुप्पादो मुख्यत्थो, नन्दियावट्टादिनयानं उपनिस्सयपच्चयसत्ति फलूपचारतो गहिता, इति-सद्दो तं फलूपचारतो गहितसत्तिं परामसि, तंसत्तिसहिता नन्दियावट्टादिनया अ-पच्चयत्था।
तण्हाअविज्जाहि संकिलेसपक्खस्स सुत्तस्स, समथविपस्सनाहि वोदानपक्खस्स सुत्तस्स चतुसच्चयोजनमुखेन नयनलक्खणो संवण्णनाविसेसो नन्दियावट्टो नयो। तत्थ चतुसच्चन्ति तण्हा च अविज्जा च भवमूलत्ता समुदयसच्चं, अवसेसा तेभूमका धम्मा दुक्खसच्चं, समथविपस्सना मग्गसच्चं, तेन पत्तब्बा असङ्खतधातु निरोधसच्चन्ति।
तीहि अवयवेहि लोभादीहि संकिलेसपक्खे, तीहि अवयवेहि अलोभादीहि च वोदानपक्खे पुक्खलो सोभनोति तिपुक्खलो, अकुसलमूलेहि संकिलेसपक्खस्स, कुसलमूलेहि वोदानपक्खस्स सुत्तत्थस्स चतुसच्चयोजनमुखेन नयनलक्खणो संवण्णनाविसेसो तिपुक्खलो।
सीहस्स भगवतो विक्कीळितं एत्थ नयेति सीहविक्कीळितो, सुभसञ्ञादीहि विपल्लासेहि सकलसंकिलेसपक्खस्स, सद्धिन्द्रियादीहि वोदानपक्खस्स सुत्तत्थस्स चतुसच्चयोजनमुखेन नयनलक्खणो संवण्णनाविसेसो सीहविक्कीळितनयो।
अत्थनयत्तयदिसाभावेन कुसलादिधम्मानं आलोचनं दिसालोचनम्। तस्स तस्स अत्थनयस्स योजनत्थं कतेसु सुत्तस्स अत्थविस्सज्जनेसु ये वोदानादयो, संकिलेसिका च तस्स तस्स नयस्स दिसाभूता धम्मा सुत्ततो निद्धारेत्वा कथिता, तेसं यथावुत्तधम्मानं चित्तेनेव ‘‘अयं पठमा दिसा, अयं दुतिया दिसा’’तिआदिना आलोचनं दिसालोचनम्।
तथा आलोचितानं धम्मानं अत्थनयत्तययोजने समानयनतो अङ्कुसो वियाति अङ्कुसो, तस्स तस्स नयस्स दिसाभूतानं कुसलादिधम्मानं समानयनं अङ्कुसो नयो।
लञ्जेतीति लञ्जको। यो नयो सुत्तत्थं लञ्जेति पकासेति, इति लञ्जनतो पकासनतो सो नयो लञ्जको नाम, नयो च सो लञ्जको चाति नयलञ्जको। नयलञ्जको पठमो नन्दियावट्टो नाम, नयलञ्जको दुतियो तिपुक्खलो नाम, नयलञ्जको ततियो सीहविक्कीळितो नामाति योजेतब्बो।
उग्गतानं विसेसेन उग्गतोति उत्तमो, तं उत्तमम्। गताति ञाता, मताति अत्थो। ‘‘मता’’ति वा पाठो। सेसमेत्थ वुत्तनयानुसारेनपि संवण्णनानुसारेनपि जानितब्बन्ति।
यथावुत्तनयविसेससंवण्णनाय टीकायं –
‘‘समूहादिं उपादाय लोकसङ्केतसिद्धा वोहारमत्तता सम्मुतिसभावो, पथवीफस्सादीनं कक्खळफुसनादिलक्खणं परमत्थसभावो। अयञ्हेत्थ सङ्खेपो – यस्मिं भिन्ने, इतरापोहे वा चित्तेन कते न तथा बुद्धि, इदं सम्मुतिसच्चं यथा घटे, ससम्भारजले च, तब्बिपरियायेन परमत्थसच्च’’न्ति –
वचने घटकथलआपजलकद्दमादिसङ्खातं समूहादिं उपादाय लोकस्स पुब्बे घटकथलआपजलकद्दमादिसङ्केतसिद्धा घटकथलआपजलकद्दमादिवोहारमत्तता सम्मुतिसभावो सङ्केतवसेन अवितथत्ता। पथवीआदीनं कक्खळादिलक्खणं, फस्सादीनं फुसनादिलक्खणं परमत्थसभावो। ‘‘यदि एवं घटादिके अभिन्ने वा आपादिके वा अनुरूपेन ऊनभावेन अप्पवत्तमाने वा सति सम्मुतिभावो होतु, भिन्ने वा ऊने वा कथं सम्मुतिभावो भवेय्य, पथवीफस्सादीनम्पि भिज्जमानत्ता, कक्खळफुसनादीनञ्च पथवीफस्सादीहि अनञ्ञत्ता कथं परमत्थसभावो भवेय्य, कतमेन सङ्खेपेन अत्थेन सम्मुतिसभावो, परमत्थसभावो च अम्हेहि जानितब्बो’’ति वत्तब्बभावतो ‘‘अयञ्हेत्थ सङ्खेपो’’तिआदिमाह। तत्थ एत्थाति एतेसु सम्मुतिसभावपरमत्थसभावेसु अयं नयो वुच्चमानो सङ्खेपो अत्थो दट्ठब्बो।
यस्मिं घटादिके भिन्ने सति ततो घटादितो इतरो कथलादिभावो चित्तेन पुब्बे कतेन यथा येन कथलादिवोहारेन भवति, यस्मिं आपादिके सम्भारजलादिके ऊनभावेन पवत्तमाने सति वा ततो आपादितो इतरो कद्दमादिभावो चित्तेन पुब्बे कतेन यथा येन कद्दमादिवोहारेन भवति, तथा तेन वोहारेन बुद्धि कथलादिसभावजाननं कद्दमादिसभावजाननं भवति, इदं अभिन्ने घटादिकं वा भिन्ने कथलादिकं वा अनूने आपादिकं वा ऊने कद्दमादिकं वा सब्बं सम्मुतिसच्चं होत्वेव। ‘‘कद्दमस्मिं भिन्ने, कद्दमस्मिं ऊने वा सति इतरो सम्मुतिसभावो’’ति पुच्छितब्बभावतो ‘‘घटे, सम्भारजले चा’’ति वुत्तम्।
सम्मुतिसच्चसभावो तुम्हेहि वुत्तो, अम्हेहि च ञातो, ‘‘कतमो परमत्थसच्चसभावो’’ति वत्तब्बभावतो ‘‘तब्बिपरियायेन परमत्थसच्च’’न्ति वुत्तम्। पथवीआदीनं कक्खळादिलक्खणतो इतरस्स फुसनादिलक्खणस्स असम्भवतो, फस्सादीनञ्च फुसनादिलक्खणतो इतरस्स कक्खळादिलक्खणस्स असम्भवतो पथवीफस्सादीनं लक्खळफुसनादिलक्खणं परमत्थसच्चं होत्वेवाति इमस्मिं सङ्खेपत्थे गहिते कोचि विरोधो नत्थीति अधिप्पायोति।
३. पञ्च नया सरूपतो आचरियेन उद्दिट्ठा, अम्हेहि च विञ्ञाता, ‘‘यानि पदानि अट्ठारस मूलपदानि उद्दिट्ठानि, कतमानि तानी’’ति पुच्छितब्बत्ता तानि सरूपतो दस्सेतुं ‘‘तत्थ कतमानि अट्ठारस मूलपदानि’’त्यादिमाह। अट्ठकथायं पन ‘‘एवं नयेपि उद्दिसित्वा इदानि मूलपदानि उद्दिसितुं ‘तत्थ कतमानी’तिआदि आरद्ध’’न्ति वुत्तम्। तत्थ कुसलानि नव पदानि, अकुसलानि नव पदानि अट्ठारस मूलपदानीति दट्ठब्बानीति योजना। मूलन्ति पतिट्ठहन्ति एतेहि नया, पतिट्ठानविभागा चाति मूलानि, पदन्ति पतिट्ठहन्ति एत्थ नया, पट्ठानविभागा, अधिगमा चाति पदानि, वुत्तप्पकारट्ठेन मूलानि च तानि पदानि चाति मूलपदानि। कुच्छिते पापधम्मे सलयन्तीति कुसलानि, कुसे रागादयो लुनन्तीति कुसलानि, कुसा विय लुनन्तीति कुसलानि, कुसेन ञाणेन लातब्बानि पवत्तेतब्बानीति कुसलानि। कुसलानं पटिपक्खानीति अकुसलानि अ-सद्दो चेत्थ पटिपक्खत्थोति।
नव पदानि कुसलानि, नव पदानि अकुसलानीति गणनपरिच्छेदतो, जातिभेदतो च उद्दिट्ठानि, ‘‘कतमानि तानी’’ति पुच्छितब्बत्ता नव पदानि अकुसलानि पच्चासत्तिन्यायेन सरूपतो दस्सेतुं ‘‘कतमानि नव पदानि अकुसलानी’’तिआदि वुत्तम्। अट्ठकथायं पन –
‘‘एवं गणनपरिच्छेदतो, जातिभेदतो च मूलपदानि दस्सेत्वा इदानि सरूपतो दस्सेन्तो संकिलेसपक्खंयेव पठमं उद्दिसति ‘तण्हा’तिआदिना’’ति (नेत्ति॰ अट्ठ॰ ३) –
वुत्तम्। तत्थ रूपादिके खन्धे तसति परितसतीति तण्हा। अविन्दियं कायदुच्चरितादिं विन्दतीति अविज्जा , विन्दियं कायसुचरितादिं न विन्दतीति अविज्जा, विज्जाय पटिपक्खाति वा अविज्जा। लुब्भन्ति तेनाति लोभो, लुब्भतीति वा लोभो, लुब्भनं वा लोभो। दोसमोहेसुपि एसेव नयो। असुभे रूपक्खन्धादिके ‘‘सुभ’’न्ति पवत्ता सञ्ञा सुभसञ्ञा। दुक्खदुक्खादिके ‘‘सुख’’न्ति पवत्ता सञ्ञा सुखसञ्ञा। अनिच्चे सङ्खारधम्मे ‘‘निच्च’’न्ति पवत्ता सञ्ञा निच्चसञ्ञा। अनत्तसभावेसु चक्खादीसु खन्धेसु ‘‘अत्ता’’ति पवत्ता सञ्ञा अत्तसञ्ञा। यत्थाति येसु पदेसु सब्बो अकुसलपक्खो सङ्गहं समोसरणं गच्छति, तानि पदानि अकुसलानीति योजना। सङ्गहं गणनम्। समोसरणं समारोपनम्।
पच्चनीकधम्मे उद्धच्चादिके नीवरणे समेति वूपसमेति तदङ्गविक्खम्भनवसेनाति समथो। सङ्खारे अनिच्चादीहि विविधेहि आकारेहि पस्सतीति विपस्सना। लोभस्स पटिपक्खो अलोभो। दोसस्स पटिपक्खो अदोसो। मोहस्स पटिपक्खो अमोहो। एत्थापि अ-सद्दो पटिपक्खत्थो, न अभावत्थादिकोति अधिप्पायो। असुभे रूपक्खन्धादिके, चक्खादिम्हि वा ‘‘असुभ’’न्ति पवत्ता सञ्ञापधानचित्तुप्पादा असुभसञ्ञा, विसेसतो कायानुपस्सनासतिपट्ठानम्। दुक्खदुक्खतादीसु ‘‘दुक्ख’’न्ति पवत्ता सञ्ञापधानचित्तुप्पादा दुक्खसञ्ञा, विसेसतो वेदनानुपस्सनासतिपट्ठानम्। अनिच्चे खन्धादिके विपरिणामधम्मे ‘‘अनिच्च’’न्ति पवत्ता सञ्ञापधानचित्तुप्पादा अनिच्चसञ्ञा, विसेसतो चित्तानुपस्सनासतिपट्ठानम्। अनत्तसभावे खन्धे, चक्खादिम्हि वा ‘‘अनत्ता’’ति पवत्ता सञ्ञापधानचित्तुप्पादा अनत्तसञ्ञा, विसेसतो धम्मानुपस्सनासतिपधानम्। पञ्ञासतिसीसेन हि पवत्ता अयं देसना। तेन वुत्तं भगवता ‘‘कथञ्च, भिक्खवे, सतिबलं दट्ठब्बं? चतूसु सतिपट्ठानेसु, एत्थ सतिबलं दट्ठब्ब’’न्ति। यत्थाति येसु पदेसु सब्बो कुसलपक्खो सङ्गहं समोसरणं गच्छति, तानि पदानि कुसलानीति योजना।
उद्दानन्ति उद्धं दानं रक्खणं उद्दानं, सङ्गहवचनन्ति अत्थो। उद्दाने अवुत्ते सति हेट्ठा वुत्तस्स अत्थस्स विप्पकिण्णभावो दिन्नो विय भवेय्य, तस्मा विप्पकिण्णभावस्स निवारणत्थं उद्दानन्ति अधिप्पायो। चतुरो च विपल्लासाति सुभसुखनिच्चअत्तसञ्ञा। किलेसा भवन्ति एत्थ नवपदेसूति भूमी, किलेसानं भूमीति किलेसभूमी, किलेसपवत्तनट्ठानानि नव पदानीति वुत्तं होति।
चतुरो सतिपट्ठानाति असुभदुक्खअनिच्चअनत्तसञ्ञा। इन्द्रियभूमीति सद्धादीनं विमुत्तिपरिपाचनिन्द्रियानं भूमी पवत्तनट्ठानानि समोसरणट्ठानानि।
नवहि कुसलपदेहि कुसलपक्खा युज्जन्ति योजीयन्ति, नवहि अकुसलपदेहि अकुसलपक्खा युज्जन्ति योजीयन्ति। नवहि कुसलपदेहि सह कुसलपक्खा युज्जन्ति युज्जन्ता भवन्ति, नवहि अकुसलपदेहि सह अकुसलपक्खा युज्जन्ति युज्जन्ता भवन्तीति उद्देसवारे वुत्तावसेसो संवण्णनानुसारेन विजानितब्बो।
इति सत्तिबलानुरूपा रचिता
उद्देसवारस्स अत्थविभावना निट्ठिता।