०१. सङ्गहवारअत्थविभावना

॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
खुद्दकनिकाये
नेत्तिविभाविनी
गन्थारम्भकथा
यजितब्बं यजित्वान, नमितब्बं नमामहम्।
यजनाद्यानुभावेन, अन्तराये जहं सदा॥
येन या रचिता नेत्ति, येन सा अनुमोदिता।
येहि संवण्णना कता, तेसानुभावनिस्सितो॥
किञ्चि किञ्चि सरित्वान, लीनालीनानुसन्ध्यादिम्।
करिस्सं जिनसुत्तानं, हितं नेत्तिविभावनं॥
अप्पमेय्यगुणो महाधम्मराजव्हयो भवे।
अच्छरियो अब्भुतो यो, बोधिसम्भारपूरणो॥
नानारट्ठिस्सरिस्सरो, सेट्ठो सासनपग्गहो।
पासंसराजपासंसो, नराचिन्तेय्यचिन्तको॥
चिन्तितकारको राजा, सिरट्ठिमालपालको।
अजेय्यजेय्यको महाचेत्यादिकारको सदा॥
अस्सामच्चेन ब्यत्तेन, जिनचक्कहितत्थिना।
अनन्तसुतिनामेन, सक्कच्चं अभियाचितो॥
कामं संवण्णना कता, थेरासभेहि गम्भीरा।
गम्भीरत्ता तु जानितुं, जिनपुत्तेहि दुक्करा॥
तस्मा याचितानुरूपेन, करिस्सं सादरं सुण।
सिस्ससिक्खनयानुगं, योत्तं नेत्तिविभावनन्ति॥
१. सङ्गहवारअत्थविभावना
तत्थ यस्स सिक्खत्तयसङ्गहस्स नवङ्गस्स सत्थुसासनवरस्स अत्थसंवण्णनं यं नेत्तिप्पकरणं कातुकामो, तस्स नेत्तिप्पकरणस्स निस्सयं विसयभूतं संवण्णेतब्बसहितं, संवण्णेतब्बं एव वा सलोकपालेन तिलोकेन सदा पूजेतब्बस्स चेव नमस्सितब्बस्स च नरुत्तमस्स सत्थुनो सासनवरं विदूहेव ञातब्बम्। एतं सासनवरं ताव दस्सेन्तो तंजनकेन, तंविजानकविदूहि च नियमेतुं, रतनत्तयगुणपरिदीपनञ्च कातुं –
‘‘यं लोको पूजयते, सलोकपालो सदा नमस्सति च।
तस्सेत सासनवरं, विदूहि ञेय्यं नरवरस्सा’’ति॥ – पठमगाथमाह।
इमाय हि पठमगाथाय ‘‘एतं सासनवरं ञेय्य’’न्ति एत्तकमेव एकन्ततो करणविसेसभावेन अधिप्पेतम्। एतेनेव विसेसकरणेन एकन्ताधिप्पेतनेत्तिविसयसासनवरस्स दस्सितत्ता। एकन्ताधिप्पेतसासनवरमेव नेत्तिसंवण्णनाय संवण्णेतब्बत्ता विसयं तेनेव वक्खति अट्ठकथाचरियो –
‘‘एतं इदानि अम्हेहि विभजितब्बहारनयपट्ठानविचारणविसयभूतं सासनं आदिकल्याणतादिगुणसम्पत्तिया वरं अग्गं उत्तमं निपुणञाणगोचरताय पण्डितवेदनीयमेवा’’ति (नेत्ति॰ अट्ठ॰ सङ्गहवारवण्णना) च,
‘‘एतं तिविधम्पि ‘सासनवर’न्ति पदेन सङ्गण्हित्वा तत्थ यं पठमं, तं इतरेसं अधिगमूपायोति सब्बसासनमूलभूतं, अत्तनो पकरणस्स च विसयभूतं परियत्तिसासनमेवा’’ति (नेत्ति॰ अट्ठ॰ सङ्गहवारवण्णना) च,
‘‘इदानि यं वुत्तं ‘सासनवरं विदूहि ञेय्य’न्ति, तत्थ नेत्तिसंवण्णनाय विसयभूतं परियत्तिधम्ममेव पकारन्तरेन नियमेत्वा दस्सेतु’’न्ति (नेत्ति॰ अट्ठ॰ सङ्गहवारवण्णना) च।
तत्थ परियत्तिसासनस्सापि मूलं होतीति वुत्तं ‘‘सब्बसासनमूलभूत’’न्ति। एतेन कम्मसाधनेनपि अधिप्पेतत्थे सिद्धे नानाविधसाधकवचनं नानावादानं अनोकासकरणत्थाय कतम्। स्वाक्खाततादिधम्मगुणा पन सासनस्स विसेसदेसकनरवरसद्देन वा परिदीपकत्थभावेन वा दीपिता अविनाभावतो। सासनवरस्स पन जनकसम्बन्धिपेक्खत्ता ‘‘नरवरस्सा’’ति वुत्तम्। तेन च अग्गपुग्गलो सासनवरजनको वाचकत्थसम्बन्धिभावेन वुत्तो। अनञ्ञसाधारणमहाकरुणासब्बञ्ञुतञ्ञाणादिगुणविसेसा पन जनकसम्बन्धिभूतस्स नरस्स विसेसकेनवरसद्देन वा परिदीपकत्थभावेन वा दीपितो।
किं नु सो सासनवरजनको नरवरो परमत्थोव, उदाहु पूजनीयो चेव नमस्सनीयो चाति वुत्तं ‘‘यं लोको…पे॰… नमस्सति चा’’ति, तेन सासनवरजनको नरवरो परमत्थोव न होति, अथ खो सलोकपालेन लोकेन सदा सब्बकालेसु पूजनीयो चेव नमस्सनीयो चाति विसेसितो थोमितोति।
एत्थ च पूजननमस्सनचेतनावाचकेन वा पूजननमस्सनसद्देन फलूपचारत्थो पुञ्ञमहत्तसङ्खातो पूजनीयभावो चेव आसवक्खयञाणपदट्ठानसब्बञ्ञुतञ्ञाणादिगुणसङ्खातो नमस्सनीयभावो च दीपकत्थभावेन परिग्गहेत्वा दीपितो। तेनाह अट्ठकथाचरियो ‘‘भगवतो सदेवकस्स लोकस्स पूजनीयवन्दनीयभावो, अग्गपुग्गलभावो च वुच्चमानो गुणविसिट्ठतं दीपेती’’तिआदि (नेत्ति॰ अट्ठ॰ सङ्गहवारवण्णना)।
तादिसस्स नरवरस्स तादिसं सासनवरं किं येन केनचि विञ्ञेय्यन्ति वुत्तं ‘‘विदूही’’ति। तेन तिपिटकधरा अरियभूता पण्डिता वाचकत्थभावेन गहिता, सुप्पटिपन्नतादिसङ्घगुणा पन वन्दधातुवचनेन वा दीपकत्थभावेन वा दीपिताति। एवं परिग्गहेत्वा दीपिते रतनत्तयगुणे सन्धाय ‘‘एवं पठमगाथाय सातिसयं रतनत्तयगुणपरिदीपनं कत्वा’’ति (नेत्ति॰ अट्ठ॰ सङ्गहवारवण्णना) वक्खति, न गाथाय निरवसेसत्थे। तत्थ एवन्ति एवं सासनवरदस्सनभूताय पठमगाथायाति अत्थोव दट्ठब्बो। अपरे पनाचरिया ‘‘इमाय पठमगाथाय एकन्ततो अधिप्पेतानाधिप्पेतवचनानि चेव वाचकत्थदीपकत्थविसेसानि च सुट्ठु अविचारेत्वा ‘एवं पठमगाथाय सातिसयं रतनत्तयगुणपरिदीपनं कत्वा’ति वचनच्छायं निस्साय सातिसयं रतनत्तयगुणपरिदीपनं कातुं ‘यं लोकोत्यादिमाहा’ति च सातिसयरतनत्तयगुणे दस्सेन्तो ‘यं लोकोत्यादिमाहा’ति’’ च वदन्ति। तेसं वादो अम्हाकं नक्खमति। कारणं पन मया हेट्ठा वुत्तानुसारेन ञातब्बन्ति अयं पदानुक्कमानुरूपानुसन्ध्यत्थो।
अथ वा एकं समयं जम्बुवनसण्डे निसीदित्वा सिस्सानं हितं चिन्तेन्तो, अत्तनो अभिनीहारसम्पत्तिं पस्सन्तो, सम्मासम्बुद्धेन पसंसितो, महाकच्चायनो सत्थारा अनुमोदितं सासनायत्तं नवङ्गस्सत्थवण्णनं सोळसहारादिअनेकत्थविधं नेत्तिप्पकरणं आरभन्तो, ‘‘यं लोको’’त्यादिमाह। यदि एवं यथावुत्तप्पकारं नेत्तिप्पकरणभूतं सोळसहारात्यादिकं आरभितब्बं, तं अनारभित्वा कस्मा नेत्तिप्पकरणतो बहिभूतं ‘‘यं लोको’’त्यादिकं आरभितब्बं, सेय्यथापि अम्बं पुट्ठो लबुजं ब्याकरेय्य, लबुजं पुट्ठो अम्बं ब्याकरेय्य, एवमेव नेत्तिप्पकरणमारभन्तो अञ्ञं आरभतीति? तथापि यस्स यथावुत्तस्स सासनवरस्स अत्थसंवण्णनं यं नेत्तिप्पकरणं कातुकामो यस्स नेत्तिप्पकरणस्स विसयभूतं संवण्णेतब्बसहितं, संवण्णेतब्बं एव वा तं सासनवरं ताव दस्सेन्तो तंजनकेन, तंविजानकविदूहि च नियमेतुं, रतनत्तयगुणपरिदीपनञ्च कातुं ‘‘यं लोको’’त्यादिमाह। अयं लीनन्तरचोदनासहितो अनुसन्ध्यत्थो।
‘‘यं लोको पूजयते, सलोकपालो सदा नमस्सति च।
तस्सेत सासनवरं, विदूहि ञेय्यं नरवरस्सा’’ति॥ –
निग्गहितलोपं कत्वा रचिता गाथा अरियासामञ्ञलक्खणेन सम्पन्ना। कथं? पुब्बड्ढे तिंस मत्ता, अपरड्ढे सत्तवीस मत्ता। सम्पिण्डिता सत्तपञ्ञास मत्ताव भवन्ति। अक्खरानं पन इमिस्सं गाथायं सत्ततिंस। तेसु गरुक्खरा वीसति, लहुक्खरा सत्तरस भवन्ति। ‘‘तस्सेतं सासनवर’’न्ति पन सानुनासिकं विरुज्झति।
तत्थ निद्देसत्थो अट्ठकथानुसारेन विजानितब्बो। सलोकपालो सब्बो सत्तलोको सक्कच्चं सब्बञ्ञुतञ्ञाणादिअनेकगुणानुस्सरणेन वा पूजेतब्बपूजनेन वा पटिपत्तिपूजनेन वा सदा सब्बकालेसु सक्कच्चं यं नरवरं पूजयते चेव नमस्सति च, तस्स पूजेतब्बस्स चेव नमस्सितब्बस्स च सत्थुनो नरवरस्स तिलोकग्गस्स मया संवण्णेतब्बसहितं, संवण्णेतब्बं एव वा विदूहेव ञेय्यं ञातब्बम्। निपुणञाणगोचरं एतं मया बुद्धियं ठपितं सासनवरं मया आरभितब्बस्स नेत्तिप्पकरणस्स विसयन्ति पठमं जानितब्बं दस्सेत्वा तस्स अत्थसंवण्णनाभूतं नेत्तिप्पकरणं अहं आरभिस्सामि, तं तुम्हे साधवो सुणाथ मनसि करोथाति समुदाययोजना, अवयवयोजनापि कातब्बा।
कथं? ‘‘सलोकपालो लोको’’ति विसेसनविसेसितब्बभावेन योजना। लोकपालो वज्जेत्वा अवसेसो लोको च न होति, अथ खो लोकपालसहितो लोकोति विसेसेति। ‘‘लोको पूजयते चेव नमस्सति चा’’ति कत्तुकारकआख्यातकिरियाभावेन योजना ‘‘यो करोति, स कत्ता’’ति वुत्तत्ता। यो लोको कारको, सो कत्ता होतु। यो लोको पूजयते चेव नमस्सति च, कथं सो कत्ताति? ‘‘यो करोति, स कत्ता’’ति सुत्तस्स ‘‘यो करोति किरियं निप्फादेति, सो किरियानिप्फादको कत्ता’’ति अत्थसम्भवतो सयनभुञ्जनादिसब्बकिरियानिप्फादको कत्तायेव होति। अयञ्च लोको पूजननमस्सनकिरियानिप्फादकोयेवाति। कथं अयं लोको किरियानिप्फादकोति? ‘‘लोको’’ति सत्तपञ्ञत्तिया परमत्थतो अविज्जमानायपि पञ्ञापेतब्बो सन्ताने पवत्तमानो हदयवत्थुनिस्सितो चित्तुप्पादो गहेतब्बो, सो यथारहं हेताधिपतिसहजातादिपच्चयेन पच्चयो निप्फादको भवे। एवं लोकस्स कत्तुकारकभावो विजानितब्बोति पच्चयपच्चयुप्पन्नभावेन योजना। एस नयो तीसु पिटकेसुपि एवरूपेसु ठानेसु।
‘‘यं नरवरं पूजयते चेव नमस्सति चा’’ति कम्मकारकआख्यातकिरियाभावेन योजना ‘‘यं करोति, तं कम्म’’न्ति वुत्तत्ता। यं कातब्बं, तं कम्मं होतु। यं पूजयति चेव नमस्सति च, कथं तं कम्मन्ति? ‘‘यं करोति, तं कम्म’’न्ति सुत्तस्स ‘‘यं करोति किरियाय सम्बज्झति, किरियाय सम्बज्झितब्बं कम्म’’न्ति अत्थसम्भवतो करणवाचकवचनीयादिसब्बकिरियाय सम्बज्झितब्बं कम्मं होत्वेव। अयञ्च नरवरो पूजननमस्सनकिरियाय वाचकवचनीयभावेन सम्बज्झितब्बोयेवाति। कथं अयं नरवरो वचनीयोति? पूजननमस्सनचेतनाय आरम्मणकरणवसेन नरवरो वचनीयो, चेतना वाचका, एवं वाचकवचितब्बभावो होत्वेव। ‘‘यं नरवर’’न्ति पञ्ञत्तिया परमत्थतो अविज्जमानायपि पञ्ञापेतब्बो सन्तानवसेन पवत्तमानो लोकियलोकुत्तरगुणसहितो खन्धपञ्चको वुत्तो, सो आरम्मणपच्चयेन पच्चयो, चेतना पच्चयुप्पन्नाति पच्चयपच्चयुप्पन्नभावेन योजना। एस नयो तीसु पिटकेसु एवरूपेसु ठानेसु।
‘‘तस्स नरवरस्सा’’ति विसेसनविसेसितब्बभावेन योजना। नरवरो नाम निमन्तितब्बादिको न होति, अथ खो पूजेतब्बो नमस्सितब्बो एवाति विसेसेति। तस्स पूजेतब्बस्स चेव नमस्सितब्बस्स च नरवरस्स सासनवरन्ति जञ्ञजनकभावेन योजना। सासनवरं नाम पच्चेकबुद्धसावकबुद्धराजराजादीनं सासनवरं न होति, पूजेतब्बस्स चेव नमस्सितब्बस्स च नरवरस्स तिलोकस्सेव सासनवरन्ति नियमेति।
‘‘विदूहि ञेय्य’’न्ति कत्तुकारककितकिरियाभावेन योजना। कत्तुभावो हेट्ठा वुत्तोव। ‘‘विदूही’’ति सत्तपञ्ञत्तिया परमत्थतो अविज्जमानायपि पञ्ञापेतब्बो सन्ताने पवत्तमानो सासनवरे सम्मोहधंसकञाणसहितो हदयवत्थुनिस्सितो चित्तुप्पादो वुत्तो, सो यथारहं हेताधिपतिसहजातादिपच्चयेन पच्चयो निप्फादको भवे। ञा-इतिधातुया अत्थभूतं ञाणं पच्चयुप्पन्नं निप्फादेय्यं भवे, एवं पच्चयपच्चयुप्पन्नभावेन योजना।
‘‘ञेय्यं सासनवर’’न्ति विसेसनविसेस्यभावेन योजना। सासनवरं नाम न येन केनचि ञेय्यं, अथ खो विदूहेव सण्हसुखुमञाणेन ञेय्यं सासनवरन्ति विसेसेति।
‘‘एतं सासनवर’’न्ति विसेसनविसेस्यभावेन योजना। सासनवरं नाम मया बुद्धियं अट्ठपितं अप्पवत्तेतब्बं होति, मया इदानि नेत्तिप्पकरणस्स विसयभावेन बुद्धियं विपरिवत्तमानं ठपेतब्बं पवत्तेतब्बं सासनवरन्ति विसेसेति। एतं सासनवरं नेत्तिप्पकरणस्स विसयन्ति योजना कातब्बा। तेनाह ‘‘एतं इदानि अम्हेहि विभजितब्बहारनयपट्ठानविचारणविसयभूतं सासन’’न्ति (नेत्ति॰ अट्ठ॰ सङ्गहवारवण्णना)। इच्चेवं नेत्तिया पठमगाथाय सङ्खेपेन योजनत्थो समत्तो।
तत्थ यन्ति अनियमनरवरस्स सत्थुनो वाचकं पयोगवन्तसब्बनामम्। अनियमो च पूजननमस्सनकिरियाय अनियमितत्ता वुत्तो, न नरवरतो अञ्ञसत्तस्स सम्भवतोति। एस नयो सेसानियतेसुपि तीसु पिटकेसु। लोकियन्ति एत्थ पुञ्ञापुञ्ञानि, तब्बिपाको चाति लोको।एत्थ सत्तनिकाये पुञ्ञापुञ्ञानि लोकियन्ति पवत्तन्ति, तब्बिपाको च लोकियति पवत्तति, इति सत्तनिकायस्स पुञ्ञापुञ्ञानं, तब्बिपाकस्स च पवत्तनस्स आधारभावतो ‘‘एत्था’’तिपदेन निद्दिट्ठो सत्तनिकायो लोकोनाम। पूजयतेति विग्गहविरहितं आख्यातपदं, सक्कच्चं पूजनं करोति।
लोकं पालेन्तीति लोकपाला, पुञ्ञापुञ्ञानञ्चेव तब्बिपाकस्स च पवत्तनाधारत्ता लोका च। के ते? चत्तारो महाराजानो, इन्दयमवरुणकुवेरा वा, खत्तियचतुमहाराजसक्कसुयामसन्तुसितसुनिम्मितपरनिम्मितवसवत्तिमहाब्रह्मादयो वा। पालनञ्चेत्थ इस्सरियाधिपच्चेन तंतंसत्तलोकस्स अञ्ञमञ्ञविहेसननिवारणादिआणापवत्तापनयसपरिवारट्ठानन्तरादिनिय्यादना, सह लोकपालेहि यो वत्ततीति सलोकपालो। अथ वा ये हिरोत्तप्पा लोकं पालेन्ति, इति पालनतो ते हिरोत्तप्पा लोकपाला। तेनाह भगवा ‘‘द्वेमे, भिक्खवे, सुक्का धम्मा लोकं पालेन्ती’’ति (अ॰ नि॰ २.९; इतिवु॰ ४२)। लोकपालेहि हिरोत्तप्पेहि समन्नागतो लोको सलोकपालो नाम। हिरोत्तप्पसम्पन्नो हि सप्पुरिसो लोको सक्कच्चं सदा सब्बकालेसु पूजयति चेव नमस्सति च पापहिरिजिगुच्छनतो, धम्मच्छन्दवन्तताय च।
अञ्ञे पन पूजेन्ता नमस्सन्तापि कदाचियेव पूजेन्ति नमस्सन्ति, न सब्बदाति। सदाति पूजननमस्सनकालवाचकविग्गहविरहितं विकप्पनामं, सब्बनामं वा। नमस्सतीति विग्गहविरहितं आख्यातपदं, सक्कच्चं नमस्सनं करोति। तस्सेताति एत्थ तस्साति नियमवाचकं पयोगवन्तसब्बनामं विग्गहविरहितमेव। नियमो च पूजननमस्सनकिरियाय विसेसितो। तस्मा तस्स पूजननमस्सनकिरियाय नियमितब्बस्स पूजेतब्बस्स नमस्सितब्बस्स नरवरस्साति अत्थो युत्तोव। सेसनियमेसु अञ्ञेसुपि एसेव नयो। एतन्ति आचरियेन विभजितब्बहारनयपट्ठानविचारणविसयभूतस्स सासनवरपरामसनं पयोगवन्तसब्बनामं विग्गहविरहितम्।
सासति एतेनाति सासनं, एतेन नवविधसुत्तन्तेन, नवविधसुत्तन्तसहितेन वा वरेन सब्बेन समत्थे वेनेय्ये दिट्ठधम्मिकसम्परायिकपरमत्थेहि तिविधयानमुखेन यथारहं सत्ते सासति अनुसासति विनेति। इति सासनानुसासनकिरियानुसारेन वेनेय्यसत्तानं जाननपटिपज्जनाधिगमस्स कारणकरणत्ता ‘‘एतेना’’ति पदेन निद्दिट्ठं नवविधसुत्तन्तं, नवविधसुत्तन्तसहितं वा वरं सब्बं सासनं नाम। नवविधसुत्तन्तदेसनाय हि वेनेय्यानं जाननं पुरिमजाननेन पच्छिमजाननं, जाननेन पटिपज्जनेन पच्छिमपटिपज्जनेन अधिगमो, पुरिमाधिगमेन पच्छिमाधिगमो होति। तेन वुत्तं ‘‘सद्धा सीलं सुतं चागो पञ्ञा सद्धाय सीलस्स सुतस्स चागस्स पञ्ञाया’’ति (पट्ठा॰ १.१.४२३) च ‘‘पठमस्स झानस्स परिकम्मं पठमस्स झानस्स’’त्यादि (पट्ठा॰ १.१.४२३) च। सासधातुया देसनासद्दो च तंजनको देसनाञाणसम्पयुत्तचित्तुप्पादो च मुख्यत्थो, तंउपनिस्सयपच्चया वेनेय्यानं अत्थजाननपटिपज्जनअधिगमनादि कारणूपचारत्थो, ‘‘एतेना’’ति पदेन वुत्ताय सासनभूताय नामपञ्ञत्तिया करणसत्तिसङ्खाता उपनिस्सयपच्चयसत्ति फलूपचारत्थो। इति-सद्दोपि तमेव नामपञ्ञत्तिया उपनिस्सयपच्चयसत्तिं हेतुभावेन परामसति, तस्सा सत्तिया आधारभूता नामपञ्ञत्ति यु-पच्चयत्थो। एसेव नयो तीसु पिटकेसु एवरूपेसु ठानेसु।
एकन्तनिय्यानट्ठेन, अनञ्ञसाधारणगुणताय च उत्तमट्ठेन वरं उत्तमं, परियत्तिसासनम्हि फलनिय्यादनतो, मग्गनिय्यानहेतुभावतो च निय्यानट्ठेन, सावकादीहि अजनियत्ता असाधारणट्ठेन च उत्तमट्ठेन वरं, वरितब्बन्ति वा वरम्। यथावुत्तस्स सासनस्स पण्डितेहि अभिपत्थितसमिद्धिहेतुताय वरितब्बत्ता पत्थेतब्बत्ता सासनवरं नाम, यथावुत्तट्ठेन वा सासनञ्च तं वरञ्चाति सासनवरम्। च-सद्देन सत्तिभेदं, तं-सद्देन अत्थाभेदं देस्सेति।
विदन्तीति विदू। ये पण्डिता यथासभावतो कम्मकम्मफलानि, कुसलादिभेदे च धम्मे विदन्ति, इति विदनतो ते पण्डिता विदू नाम, तेहि। ञातब्बन्ति ञेय्यम्। ञा-धातुया निप्परियायतो आरम्मणिकं ञाणं वुत्तं, ठानूपचारतो सासनवरस्स आरम्मणपच्चयभावो दस्सितो, इति-सद्देन आरम्मणपच्चयभावो परामसितो। तस्स इति-सद्देन परामसितब्बस्स आरम्मणपच्चयभावस्स आधारं सासनवरं ण्य-पच्चयत्थोति दट्ठब्बम्। ञाणं अरहतीति वा ञेय्यं, विदूनं ञाणं जाननं आरम्मणभावेन अरहतीति अत्थो। इमस्मिं नये तद्धितपदं दट्ठब्बम्।
नरति नेतीति नरो। यो पुरिसो अत्तानं इत्थीनं उच्चट्ठानं नरति नेति, इति नरनतो नयनतो सो पुरिसो नरो नाम। सो हि पुत्तभूतोपि मातुया पितुट्ठाने तिट्ठति, कनिट्ठभातुभूतोपि जेट्ठभगिनीनं पितुट्ठाने तिट्ठति। अथ वा नरितब्बो नेतब्बोति नरो। सो हि जातकालतो पट्ठाय याव अत्तनो सभावेन अत्तानं धारेतुं समत्थो न होति, ताव परेहि नेतब्बो, न तथा अञ्ञो तिरच्छानादिकोति। एत्थ पन सत्थुविसयताय नरति वेनेय्यसत्तेति नरोति अत्थो अधिप्पेतो। सत्था हि सत्ते अपायादितो सुगतिं वा मग्गफलनिब्बानं वा नेतीति। सब्बञ्ञुतञ्ञाणादिअनेकगुणसमन्नागतत्ता वरो उत्तमो, वरितब्बो पत्थेतब्बोति वा वरो, तिलोकग्गो। पकतिया उच्चट्ठानट्ठो नरो गुणुत्तमेन समन्नागतो वरो, नरो च सो वरो चाति नरवरो। च-त-सद्दानं अत्थभेदो वुत्तोव, विसेसनपरपदसमासोयम्। येन वुत्तं ‘‘अग्गपुग्गलस्साति अत्थो’’ति (नेत्ति॰ अट्ठ॰ सङ्गहवारवण्णना)। अञ्ञे पन ‘‘नरानं, नरेसु वा वरोति नरवरो’’ति वदन्ति, तं वचनं ‘‘अग्गपुग्गलस्साति अत्थो’’ति (नेत्ति॰ अट्ठ॰ सङ्गहवारवण्णना) अट्ठकथावचनेन विरुज्झति मञ्ञे। तस्स नरवरस्साति। इच्चेवं नेत्तिप्पकरणस्स आदिगाथाय समासेन च वचनत्थो समत्तो।
सरूपत्थो योजनत्थवचनत्थानुसारेन विजानितब्बो। तथापि विसुं सुट्ठु जाननत्थाय पुन वत्तब्बो। ‘‘य’’न्ति पदस्स अनञ्ञसाधारणसब्बञ्ञुतञ्ञाणादिअनेकगुणसम्पन्नो सलोकपालेन लोकेन पूजेतब्बो चेव नमस्सितब्बो च सासनवरदेसको तिलोकग्गो सरूपत्थो। ‘‘लोको’’ति पदस्स यथावुत्तलोकपालसहितो सद्धाचागादिसम्पन्नो सब्बसत्तलोको सरूपत्थो। लोकसद्दो एकवचनयुत्तोपि जातिसद्दत्ता निरवसेसतो सत्ते सङ्गण्हाति यथा ‘‘महाजनो’’ति। कामञ्चेत्थ लोकसद्दो ‘‘लोकविदू’’त्यादीसु सङ्खारभाजनेसुपि पवत्तो, पूजननमस्सनकिरियासाधनत्ता पन सत्तलोकेव वाचकभावेन पवत्तोति। तेनाह ‘‘पूजनकिरियायोग्यभूततावसेना’’ति (नेत्ति॰ अट्ठ॰ सङ्गहवारवण्णना)।
पूजयतेति एत्थ पूजनकिरियाय मुख्यतो पूजनसङ्खातो पूजेन्तानं चित्तुप्पादो सरूपत्थो, फलूपचारेन तंचित्तुप्पादस्स आरम्मणपकतूपनिस्सयभूता वुत्तप्पकारा सब्बे बुद्धगुणा सरूपत्था। ते-विभत्तिपच्चयस्स पूजनकिरियासाधको वुत्तप्पकारो लोको च सरूपत्थो, एवं सति अत्थभेदाभावतो द्वीसु वाचकेसु एकोव वाचको वत्तब्बो, कस्मा एकस्मिं अत्थे द्वे वाचका वुत्ताति? नायं दोसो द्विन्नं वाचकानं सामञ्ञविसेसवाचकत्ता। लोकसद्दो हि पूजनकिरियासाधको, अञ्ञकिरियासाधको च वदतीति सामञ्ञवाचको च होति। पूजयते-सद्दो लोकपूजनइत्थिपूजनपुरिसपूजनतिरच्छानपूजनादिकिरियासाधकञ्च वदतीति सामञ्ञवाचको । तस्मा पूजयते-सद्दो लोकसद्दस्स सरूपत्थो, पूजनकिरियासाधको च न अञ्ञकिरियासाधकोति नियमेति। लोकसद्दो च पूजयतेसद्दस्स सरूपत्थो पूजनकिरियासाधको। लोको पन पूजनकिरियासाधको इत्थिपुरिसतिरच्छानादिकोति नियमेति। तीसु पिटकेसु अञ्ञेसुपि एवरूपेसु ठानेसु एसेव नयो।
‘‘सलोकपालो’’ति पदस्स यथावुत्तसेट्ठलोकपालसहगतो, पूजननमस्सनकिरियासाधको च सत्तनिकायो सरूपत्थो। ‘‘सदा’’ति पदस्स रत्तिदिवसकालो अतीतभगवतो धरमानकालो ततो परकालो अभिनीहारतो याव सासनन्तरधाना कालो ततो परकालो सरूपत्थो। सो पन अनागतबुद्धुप्पज्जनकालो अतीतसम्मासम्बुद्धे इदानि पूजयन्ति नमस्सन्ति विय पूजयिस्सति चेव नमस्सिस्सति च। नमस्सतीति एत्थ नमस्सनकिरियाय मुख्यतो नमस्सनसङ्खातो चित्तुप्पादो सरूपत्थो, फलूपचारेन तंचित्तुप्पादस्स आरम्मणपकतूपनिस्सयभूता वुत्तप्पकारा सब्बे बुद्धगुणा सरूपत्थो। ति-विभत्तिपच्चयस्स नमस्सनकिरियासाधको यथावुत्तसत्तनिकायो लोको च सरूपत्थो, अत्थभेदाभावेपि द्विन्नं वाचकानं पवत्तभावो हेट्ठा वुत्तोव। ‘‘चा’’ति पदस्स इधेकच्चो पूजेन्तोपि न नमस्सति, नमस्सन्तोपि न पूजेति च, अयं पन सत्तनिकायो लोको पूजयति चेव नमस्सति चाति समुच्चयत्थो सरूपत्थो।
तस्साति एत्थ तं-सद्दस्स सब्बञ्ञुतञ्ञाणादिअनेकगुणसमन्नागतो पूजेतब्बो नमस्सितब्बो तिलोकग्गो सत्था सरूपत्थो, छट्ठीविभत्तिया जनकस्स नरवरस्स जञ्ञेन सासनवरेन सम्बन्धो पधानसरूपत्थो, जञ्ञसासनवरस्स जनकेन नरवरेन सम्बन्धो अपधानसरूपत्थो। तीसु पिटकेसु एवरूपेसु अञ्ञेसुपि एसेव नयो।
‘‘एत’’न्ति पदस्स आचरियेन विभजितब्बहारनयपट्ठानविचारणविसयभूतं सासनं सरूपत्थो। ‘‘सासनवर’’न्ति पदस्सापि तमेव सरूपत्थो, एतं सासनवरं परियत्तिपटिपत्तिपटिवेधभेदेन तिविधम्पि परियत्तिसासनमेव सब्बसासनमूलभूतत्ता, नेत्तिप्पकरणस्स विसयभूतत्ता च विसेसतो अधिप्पेतं तस्स मूलभूतभावतो विनयसंवण्णनादीसु बहूपकारेन दस्सितोति अम्हेहि न वत्तब्बो। वदन्तोपि अञ्ञं रचितब्बं रचितुं असमत्थोव हुत्वा वदतीति गहितब्बो वदेय्य।
तं पन परियत्तिसासनं विमुत्तिरसवसेन एकविधं, धम्मविनयवसेन दुविधं, विनयपिटकसुत्तन्तपिटकअभिधम्मपिटकवसेन तिविधं , आणादेसनावोहारदेसनापरमत्थदेसनावसेन तिविधं, यथापराधसासनायथानुलोमसासनायथाधम्मसासनाभेदेनपि तिविधं, संवरासंवरकथादिट्ठिविनिवेठनकथानामरूपपरिच्छेदकथाभेदेनपि तिविधम्। एत्थ च देसना देसकाधीना, सासनं सासितब्बायत्तं, कथा कथेतब्बत्थापेक्खाति विसेसो। दीघनिकायो, मज्झिमनिकायो, संयुत्तनिकायो, अङ्गुत्तरनिकायो, खुद्दकनिकायोति निकायभेदेन पन पञ्चविधं; सुत्तगेय्यवेय्याकरणगाथाउदानइतिवुत्तकजातकअब्भुतधम्मवेदल्लभेदेन पन नवविधं; धम्मक्खन्धभेदेन पन चतुरासीतिधम्मक्खन्धसहस्सविधं; ‘‘संकिलेसभागियवासनाभागियनिब्बेधभागियअसेक्खभागियाति अमिस्सानि चत्तारि; संकिलेसभागियवासनाभागियसंकिलेसभागियनिब्बेध भागियसंकिलेसभागियअसेक्खभागियवासनाभागियनिब्बेधभागियाति मिस्सकदुकानि चत्तारि; संकिलेसभागियवासनाभागियअसेक्खभागियसंकिलेसभागियवासना भागियनिब्बेधभागियाति मिस्सकतिकानि द्वे; तण्हासंकिलेसदिट्ठिसंकिलेसदुच्चरितसंकिलेसतण्हावोदानभागियदिट्ठिव- उदानभागियदुच्चरितवोदानभागियातिछा’’ति (नेत्ति॰ ८९) सोळसन्नं सुत्तानं भेदेन सोळसविधं; ‘‘लोकियलोकुत्तरलोकियलोकुत्तरसत्ताधिट्ठानधम्माधिट्ठानसत्तधम्माधिट्ठानञाणञेय्य- ञाणञेय्यदस्सनभावनादस्सनभावनासकवचनपरवचनसकवचनपरवचन विस्सज्जनीयअविस्सज्जनीयविस्सज्जनीयअविस्सज्जनीयकम्मविपाककम्मविपाककुसल अकुसलकुसलाकुसलअनुञ्ञातपटिक्खित्तअनुञ्ञातपटिक्खित्तथवस्स भेदेन अट्ठवीसतिविध’’न्ति (नेत्ति॰ ११२) एवमादिबहुविधं परियत्तिसासनं नेत्तिप्पकरणस्स विसेसतो विसयम्। तस्स विसयभावे सति पटिपत्तिपटिवेधसङ्खातं सासनद्वयम्पि तम्मूलकत्ता विसयं होति परियायतोति दट्ठब्बम्।
‘‘विदूही’’ति पदस्स यथावुत्तसासनवरस्स सपरसन्तानपवत्तनपवत्तापनादिवसेन विजाननसमत्थो सण्हसुखुमञाणादिगुणसम्पन्नो कल्याणपुथुज्जनसोतापन्नादिको पुग्गलो सरूपत्थो। ‘‘ञेय्य’’न्ति पदस्स तादिसेहि विदूहि सण्हसुखुमञाणादिना विजानितब्बं सासनवरं सरूपत्थो। ‘‘नरवरस्सा’’ति पदस्स एकविधादिभेदस्स सासनवरस्स जनको अनेकगुणसम्पन्नो तिलोकग्गो सरूपत्थो। इच्चेवं नेत्तिया आदिगाथाय सरूपत्थो सङ्खेपेन विजानितब्बो।
एवं तस्सा अनुसन्ध्यादीनं जानितब्बभावे सतिपि अजानन्तो विय पुच्छित्वा दोसं आरोपेत्वा परिहारवसेनापि गम्भीराधिप्पायस्स अनाकुलस्स विसेसजाननं भविस्सति। तस्मा पुच्छित्वा दोसं रोपेत्वा परिहारवसेन गम्भीराधिप्पायं सम्पिण्डेत्वा कथयिस्सम्। अम्हाकाचरिय किमत्थं ‘‘यं लोको’’त्यादिमाह? नेत्तिप्पकरणं कातुम्। एवं सति नेत्तिप्पकरणभूतं ‘‘सोळसहारा नेत्ति’’त्यादिकं एव वत्तब्बं, कस्मा तं अवत्वा ततो नेत्तिप्पकरणतो अञ्ञं ‘‘यं लोको पूजयते’’त्यादिमाह। सेय्यथापि समुद्दं गच्छन्तो हिमवन्तं गच्छति, हिमवन्तं गच्छन्तो समुद्दं गच्छति, एवमेव नेत्तिप्पकरणं करोन्तो सासनवरदस्सनं करोतीति? सच्चं, तथापि यस्स संवण्णनं नेत्तिप्पकरणं कातुकामो तं सासनवरं पठमं दस्सेतुं ‘‘यं लोको’’त्यादिमाह। एवं सति ‘‘एतं सासनवर’’न्ति एत्तकमेव वत्तब्बं, कस्मा ‘‘यं लोको’’त्यादि वुत्तन्ति? तं सासनवरं जनकेन नरवरेन नियमेत्वा थोमेतुं वुत्तम्। तथापि ‘‘तस्स नरवरस्सा’’ति एत्तकमेव वत्तब्बं, कस्मा ‘‘यं लोको’’त्यादि वुत्तन्ति? तं जनकं नरवरं लोकपालेन लोकसेट्ठेन सद्धिं सब्बेन लोकेन पूजनीयनमस्सनीयभावेन थोमेतुं ‘‘यं लोको’’त्यादि वुत्तम्। पूजेन्तापि वन्दित्वा पूजेन्ति, तस्मा ‘‘पूजयते’’ति एत्तकमेव वत्तब्बन्ति? तथापि केचि केसञ्चि पूजासक्कारादीनि करोन्तापि तेसं अपाकटगुणताय नमक्कारं न करोन्ति। एवं भगवतो यथाभूतअब्भुग्गतसद्दताय पन भगवन्तं पूजेत्वापि वन्दतियेवाति दस्सेतुं ‘‘नमस्सति चा’’ति वुत्तम्। पूजेन्तो, नमस्सन्तो च न कदाचियेव, अथ खो सब्बकालन्ति दस्सेतुं ‘‘सदा’’ति वुत्तम्। तादिसस्स नरवरस्स तादिसं सासनवरं सण्हसुखुमञाणसम्पन्नेहि विदूहेव सुखुमञाणेनेव ञेय्यन्ति सासनवरं थोमेतुं ‘‘विदूहि ञेय्य’’न्ति वुत्तम्।
एत्थ च ‘‘पूजयते, नमस्सती’’ति एतेहि पूजननमस्सनकिरियाय हेतुभूता सब्बञ्ञुतञ्ञाणादयो अनेके लोकियलोकुत्तरगुणा पकासिता होन्ति ते गुणे आगम्म सब्बलोकस्स पूजननमस्सनचेतनाय पवत्तनतो। तेसु हि किञ्चि सरूपतो, किञ्चि अनुमानतो सारिपुत्तत्थेरादयो अनुस्सरन्ति, पूजेन्ति, नमस्सन्ति। तेन वुत्तं ‘‘अनुस्सरेथ सम्बुद्ध’’न्ति (सं॰ नि॰ १.२४९)। एकदेसगुणापि पूजारहा नमस्सनारहा, कस्मा सब्बेपि गुणा पकासिताति? सब्बगुणदस्सनेन बोधिसम्भारसम्भरणमहाकरुणायोगसङ्खातहेतुञाणपहान- आनुभावरूपकायसम्पत्तिसङ्खातफलहितज्झासयिन्द्रिय- पाककालागमनदेसनाञाणसङ्खातसत्तु- पकारसम्पदावसेन थोमना दस्सिता। तेन अत्तहितपटिपत्ति, परहितपटिपत्ति च निरुपक्किलेसूपगमनापगमनञ्च लोकसमञ्ञानुपपवत्ति, तदनतिधावनञ्च चरणसम्पत्ति, विज्जासम्पत्ति च अत्ताधिपतिता, धम्माधिपतिता च लोकनाथअत्तनाथता च पुब्बकारिकतञ्ञुता च अपरन्तपता, अनत्तन्तपता च बुद्धकरणधम्मबुद्धभावसिद्धि च परतारणअत्ततारणञ्च सत्तानुग्गहचित्तता, धम्मविरत्तचित्तता च पकासिता भवन्ति। तेन सब्बप्पकारेन अनुत्तरदक्खिणेय्यताउत्तमपूजनीयनमस्सनीयभावपूजननमस्सनकिरियाय च खेत्तङ्गतभावं पकासेति। तेन पूजनकनमस्सनकानं यथिच्छितब्बपयोजनसम्पत्ति पकासिताति सब्बगुणा पकासिताति।
आदिकल्याणतादिगुणसम्पत्तिया वरं अग्गं उत्तमं, निपुणञाणगोचरताय पण्डितवेदनीयञ्च, तस्मा ‘‘वरं ञेय्य’’न्ति वचनेहि स्वाक्खाततादयो सब्बे धम्मगुणा पकासिता। अरियसच्चपटिवेधेन समुग्घातकिलेससम्मोहायेव परमत्थतो पण्डिता बाल्यादिसमतिक्कमनतो, तस्मा भावितलोकुत्तरमग्गा, सच्छिकतसामञ्ञफला च पुग्गला विसेसतो ‘‘विदू’’ति वुच्चन्ति। ते हि यथावुत्तसासनवरं अविपरीततो ञातुं, नेतुञ्च सपरसन्ताने सक्कुणन्ति। तस्मा ये सुप्पटिपन्नतादयो अनेकेहि सुत्तपदेहि संवण्णिता, ते अरियसङ्घगुणापि निरवसेसतो ‘‘विदूही’’ति पदेन पकासिताति। एवं नेत्तिया पठमगाथाय ‘‘एतं सासनवर’’न्ति पदेन सासनत्तयं सङ्गण्हित्वा तत्थ इतरेसं द्विन्नं अधिगमूपायभावतो सब्बसासनमूलभूतस्स, अत्तनो नेत्तिप्पकरणस्स च विसयभूतस्स परियत्तिसासनवरस्स दस्सनमुखेन सब्बे रतनत्तयगुणापि थोमनावसेन नयतोव पकासिता होन्ति। नयतो हि दस्सिता सब्बे गुणा निरवसेसा गहिता भवन्ति, न सरूपतो। तेनाह भगवन्तं ठपेत्वा पञ्ञवन्तानं अग्गभूतो धम्मसेनापतिसारिपुत्तत्थेरोपि बुद्धगुणपरिच्छेदनमनुयुत्तो ‘‘अपिच मे धम्मन्वयो विदितो’’ति (दी॰ नि॰ २.१४६) भगवतापि –
‘‘एवं अचिन्तिया बुद्धा, बुद्धधम्मा अचिन्तिया।
अचिन्तिये पसन्नानं, विपाको होति अचिन्तियो’’ति॥ (अप॰ थेर १.१.८२; नेत्ति॰ ९५) –
गाथा वुत्ता। तत्थ बुद्धधम्माति बुद्धगुणा। अम्हाकं पन यावजीवं रतनत्तयगुणपरिदीपने अतिउस्साहन्तानम्पि सरूपतो नीहरित्वा दस्सेतुं असमत्थभावो पगेव पण्डितेहि वेदितब्बोति।
इच्चेवं –
‘‘यं लोको पूजयते, सलोकपालो सदा नमस्सति च।
तस्सेत सासनवरं, विदूहि ञेय्यं नरवरस्सा’’ति॥ –
निग्गहितलोपवसेन वुत्ताय गाथाय सङ्खेपेन कथितो अनुसन्ध्यादिको समत्तोति।
‘‘यं लोको पूजयते, स लोकपालो सदा नमस्सति च।
तं तस्स सासनवरं, विदूहि ञेय्यं नरवरस्सा’’ति॥ –
गाथं अपरे पठन्ति। तस्सापि अनुसन्ध्यत्थो वुत्तनयोव। योजनत्थो पन विसेसो। तत्थ हि सलोकपालो लोको यस्स सत्थुनो नरवरस्स यं सासनवरं संवण्णेतब्बसहितं, संवण्णेतब्बं एव वा पूजयते चेव नमस्सति च, तस्स लोकपालस्स सत्थुनो तं पूजेतब्बं, नमस्सितब्बञ्च विदूहेव विञ्ञातब्बं, एतं सासनवरं नेत्तिप्पकरणस्स विसयन्ति गहेतब्बन्ति योजना। योजनाकारोपि हेट्ठा वुत्तनयोव।
विग्गहत्थोपि विसेसो। इमस्मिञ्हि नये लोकं पालेन्तीति लोकपाला, यथावुत्तचतुमहाराजादयो। तेहि लोकपालेहि सहितं सब्बलोकं पालेति लोकग्गनायकत्ताति लोकपालोति भगवापि लोकपालसद्देन वुत्तो। सो हि ‘‘तस्सा’’ति एत्थ तं-सद्देन परामसीयति, तस्मा तस्स लोकपालस्स सत्थुनो नरवरस्साति अत्थो गहितो। यदि एवं लोकपालो गुणीभूतो अपधानो पधानभूतं लोकं विसेसेत्वा विनिवत्तो, कथं तं-सद्देन परामसीयतीति? लोकविसेसको समानोपि सासनवरापेक्खताय जनकसामिभावेन सम्बन्धिविसेसभूतत्ता पधानभूतो विय परामसीयतीति। भगवा सासनवरस्स सामिभावेन गहितो। कथं सासनवरस्स सामी भगवा सासनवरं पूजयतीति? न चायं विरोधो। बुद्धा हि भगवन्तो धम्मगरुनो, ते सब्बकालं धम्ममपचयमानाव विहरन्तीति। बुद्धानञ्हि धम्मगरुधम्मापचयमानभावो ‘‘यंनूनाहं…पे॰… तमेव धम्मं सक्कत्वा गरुं कत्वा मानेत्वा पूजेत्वा उपनिस्साय विहरेय्य’’न्ति (अ॰ नि॰ ४.२१) वुत्तो, तस्मा लोकपालो भगवा सासनवरं पूजयतीति दट्ठब्बो। एवं सति लोकपालो भगवा सासनवरं पूजयतीति अत्थो युत्तो होतु, कथं लोकपालो भगवा सासनवरं नमस्सतीति युत्तोति? युत्तोव ‘‘नमस्सती’’ति पदस्स गरुकरणेन तन्निन्नपोणपब्भारोति अत्थस्सापि लब्भनतो। भगवा हि धम्मगरुताय सब्बकालं धम्मनिन्नपोणपब्भारभावेन विहरतीति। वुत्तञ्हेतं ‘‘येन सुदं निच्चकप्पं विहरामी’’तिआदि। सेसमेत्थ हेट्ठा वुत्तनयेन वा संवण्णनासु वुत्तनयेन वा ञातब्बन्ति अम्हेहि न वित्थारीयति।
एवं पठमगाथाय ‘‘सासनवर’’न्ति पदेन तिविधम्पि सासनं सङ्गण्हित्वा तत्थ परियत्तिसासनमेव अत्तनो नेत्तिप्पकरणस्स विसयं नियमेत्वा दस्सेन्तो ‘‘द्वादस पदानि’’त्यादिमाह। अथ वा पठमगाथाय रतनत्तयथोमनेन सह नेत्तिप्पकरणताविसयं सासनवरं आचरियेन दस्सितं, ‘‘तस्स सासनवरं किं सब्बंयेव नेत्तिप्पकरणस्स विसयं, उदाहु परियत्तिसासनमेवा’’ति पुच्छितब्बत्ता परियत्तिसासनभूतं सुत्तमेवाति दस्सेन्तो ‘‘द्वादस पदानि सुत्त’’न्तिआदिमाह। तत्थ ‘‘सासनवर’’न्ति सामञ्ञेन वुत्तम्पि परियत्तिसुत्तमेव सासनवरन्ति गहेतब्बन्ति अत्थो। ‘‘तं पन कतिविध’’न्ति वत्तब्बत्ता ‘‘द्वादस पदानी’’ति वुत्तं, सङ्खेपतो पभेदेन द्वादसविधन्ति अत्थो। पभेदतो द्वादसविधम्पि ब्यञ्जनपदअत्थपदतो पन दुविधमेवाति दस्सेतुं ‘‘तं सब्बं ब्यञ्जनञ्च अत्थो चा’’ति वुत्तम्। ‘‘तस्मिं द्वये एकमेव सरूपतो नेत्तिप्पकरणस्स विसयन्ति विञ्ञेय्यं, उदाहु उभय’’न्ति पुच्छितब्बत्ता उभयन्ति दस्सेतुं ‘‘तं विञ्ञेय्यं उभय’’न्ति वुत्तम्। वचनवचनीयभावेन सम्बन्धे यस्मिं ब्यञ्जने, अत्थे च ‘‘सुत्त’’न्ति वोहारो पवत्तो, तं उभयं सरूपतो नेत्तिप्पकरणस्स विसयन्ति विञ्ञेय्यन्ति अत्थो। ‘‘किन्ति विञ्ञेय्य’’न्ति वत्तब्बत्ता ‘‘को अत्थो, ब्यञ्जनं कतम’’न्ति वुत्तम्। इदं वुत्तं होति – छब्यञ्जनपदछअत्थपदभेदेन द्वादसविधं ब्यञ्जनपदअत्थपदवसेन दुविधं सब्बपरियत्तिसङ्खातं सुत्तं मम नेत्तिप्पकरणस्स विसयं सासनवरन्ति ञातब्बम्। सरूपतो पुच्छित्वा अत्थपदं, ब्यञ्जनपदञ्च सरूपतो ञातब्बन्ति।
एवं पठमगाथाय ‘‘सासनवर’’न्ति वुत्तस्स सुत्तस्स परियत्तिभावञ्चेव अत्थपदब्यञ्जनपदभावेन वेदितब्बत्तञ्च दस्सेत्वा इदानि तस्स सुत्तस्स पविचयूपायं नेत्तिप्पकरणं पदत्थविभागेन दस्सेतुं ‘‘सोळसहारा’’त्यादिमाह। अथ वा दुतियगाथाय नेत्तिप्पकरणस्स विसयं सासनवरं नियमेत्वा दस्सितं, ‘‘नेत्ति नाम कतमा, कतिविधा’’ति पुच्छितब्बत्ता नेत्तिनाम एत्तिकाति सङ्खेपतो दस्सेतुं ‘‘सोळसहारा’’त्यादिमाह। तत्थ तस्स सासनस्स सुत्तस्स अत्थपरियेट्ठि नेत्तिसंवण्णना मया महाकच्चायनेन निद्दिट्ठा नेत्ति नाम सोळसहारसमुदाया पञ्चनयसमुदाया अट्ठारसमूलपदसमुदायाति विजानितब्बाति।
ते हारादयो केनट्ठेन नेत्ति नाम? वेनेय्यसत्ते अरियधम्मं नेतीति नेत्तीति एवमादि अत्थो संवण्णनासु (नेत्ति॰ अट्ठ॰ गन्थारम्भकथा) वुत्तोव। इमाय ततियगाथायपि ‘‘महाकच्चानेन निद्दिट्ठा’’ति पाठो सुन्दरो। ‘‘महाकच्चायनेन निद्दिट्ठा’’ति वा पाठो, न सुन्दरो। लक्खणञ्हि मया हेट्ठा वुत्तन्ति। ‘‘सोळसहारादिसमुदाया नेत्ती’’ति वुत्ता, ते हारा सुत्तस्स ब्यञ्जनविचयो वा होन्ति, अत्थविचयो वा, नया च ब्यञ्जनविचयो वा होन्ति, अत्थविचयो वाति विचारणायं सति ‘‘इमे इमस्स विचयो’’ति नियमेत्वा दस्सेतुं ‘‘हारा ब्यञ्जनविचयो’’तिआदिमाह। तत्थ हारा सुत्तस्स ब्यञ्जनविचयो होन्ति, न अत्थविचयो सोळसहारानं मूलपदनिद्धारणं वज्जेत्वा ब्यञ्जनमुखेनेव संवण्णनाभावतो। तयो पन नया सुत्तस्स अत्थविचयो होन्ति, तिण्णं नयानं मूलपदसङ्खातअविज्जादिसभावधम्मनिद्धारणमुखेनेव सुत्तस्स अत्थसंवण्णनाभावतोति।
‘‘तं उभयं सुत्ते संवण्णनाभावेन केनचि कत्थचियेव योजेतब्बं, उदाहु सब्बथा सब्बत्थ योजित’’न्ति पुच्छितब्बभावतो तं उभयं सब्बत्थ सुत्तेसु सब्बथा योजितन्ति दस्सेतुं ‘‘उभयं परिग्गहीत’’न्ति वुत्तम्। हारा चेव नया च उभयं सुत्तस्स अत्थनिद्धारणवसेन परितो समन्ततो गहितं सब्बथा सुत्तेसु योजितन्ति।
‘‘हारादिसमुदायभूतं नेत्तिसङ्खातं सुत्तं कथं संवण्णेतब्बं सुत्तं संवण्णेती’’ति वत्तब्बभावतो वुत्तं ‘‘वुच्चति सुत्तं यथासुत्त’’न्ति। नेत्तिसङ्खातं संवण्णनासुत्तं संवण्णेतब्बसुत्तानुरूपं यथा येन येन देसनाहारेन वा अञ्ञेन वा संवण्णेतब्बं, तेन तेन वुच्चति संवण्णेतीति अत्थो। अथ वा ‘‘नेत्तिसङ्खातं सुत्तं कित्तकं संवण्णेतब्बं सुत्तं संवण्णेती’’ति वत्तब्बभावतो वुत्तं ‘‘वुच्चति सुत्तं यथासुत्त’’न्ति। तत्थ यथासुत्तं यं यं सुत्तं भगवता वुत्तं, तं तं सब्बं सुत्तं नेत्तिसङ्खातं सुत्तं वुच्चति वदति अस्सादादीनवदस्सनवसेन संवण्णेतीति। तेन वुत्तं ‘‘नेत्तिनयेन हि संवण्णेतुं असक्कुणेय्यं नाम सुत्तं नत्थी’’ति (नेत्ति॰ अट्ठ॰ सङ्गहवारवण्णना)।
‘‘यं यं भगवता देसितं सुत्तं नेत्तिसंवण्णनाय संवण्णितं, सा संवण्णेतब्बा देसना च विञ्ञेय्या, उदाहु देसितब्बञ्चा’’ति वत्तब्बभावतो ‘‘या चेव देसना’’त्यादिमाह। या चेव देसना पाळि संवण्णिता, सा च, ताय देसनाय देसितं यं धम्मजातं, तञ्च उभयं विमुत्तायतनदेसनासीसेन परिचयं करोन्तेहि एकन्तेन विञ्ञेय्यं उभयस्सेव अनुपादिसेसपरिनिब्बानपरियोसानानं सम्पत्तीनं हेतुभावतो। ‘‘तस्स उभयस्स विजानने साधेतब्बे साधेतब्बस्स विजाननस्स हेतुभूता कतमा अनुपुब्बी’’ति पुच्छितब्बभावतो वुत्तं ‘‘तत्रा’’त्यादि। तत्थ तत्र विजानने साधेतब्बे सुत्तादिनवङ्गस्स सासनस्स अत्थपरियेसना अत्थविचारणा हारनयानं अयं अनुपुब्बी विजाननस्स साधेतब्बस्स हेतुभूता अनुपुब्बी नामाति अत्थो। अथ वा तस्स उभयस्स विजानने साधेतब्बे सुत्तादिनवङ्गस्स सासनस्स अत्थपरियेसनाय अत्थविचारणाय अयं अनुपुब्बी विजाननस्स साधेतब्बस्स हेतुभूता अनुपुब्बी नामाति। अथ वा वक्खमानाय हारनयानुपुब्बिया नवविधसुत्तन्तपरियेसना विजाननस्स हेतुभूताति वेदितब्बा। तेनाकारेनेव अट्ठकथायं तिधा वुत्ताति।
सङ्गहवारस्स अत्थविभावना निट्ठिता।