नयसमुट्ठानवारवण्णना
७९. ‘‘विसयभेदतो’’ति सङ्खेपेन वुत्तमत्थं वित्थारतो विवरितुं ‘‘यथा ही’’तिआदिमाह। तत्थ नयतोति नयग्गाहतो। न हि पटिवेधञाणं विय विपस्सनाञाणं पच्चक्खतो पवत्ततीति। अनुबुज्झियमानोति अभिसमयञाणस्स अनुरूपं बुज्झियमानो। यथा एकपटिवेधेनेव मग्गञाणं पवत्तति, एवं तदनुच्छविकं विपस्सनाञाणेन गय्हमानोति अत्थो। एवञ्च कत्वा नन्दियावट्टादीनं तिण्णं अत्थनयभावो समत्थितो होतीति। तथा हि अत्थविसेससरूपताय तयो नया ‘‘सुत्तत्थो’’ति वुत्ता, पदत्थविचारभावेपि पन हारा ‘‘ब्यञ्जनविचयो’’ति। यदि एवं कथं तयोति चोदनं सन्धायाह ‘‘पटिविज्झन्तानं पना’’तिआदि। तत्थ एकमेको संकिलेसवोदानानं विभागतो द्विसङ्गहोति योजना। चतुछअट्ठदिसो चाति न पच्चेकं ते नन्दियावट्टादयो चतुछअट्ठदिसा, अथ खो यथाक्कमन्ति। ‘‘एव’’न्तिआदि यथावुत्तस्स अत्थस्स निगमनम्।
तथा चाति यथावुत्तस्स अत्थस्स उपचयेन समत्थना। पुब्बा कोटि न पञ्ञायतीति एत्थ यं वत्तब्बं, तं परतो पट्ठानकथायं आवि भविस्सति। ‘‘अन्धं तमं तदा होति, यं लोभो सहते नर’’न्तिआदि (चूळनि॰ खग्गविसाणसुत्तनिद्देस १२८) वचनतो कामतण्हापि पटिच्छादनसभावा, यतो कामच्छन्दं ‘‘नीवरण’’न्ति वुत्तम्। अविज्जाय पन भवेसु आदीनवप्पटिच्छादनं सातिसयन्ति। तथा अविज्जापि संयोजनसभावा, यतो सा बहिद्धा संयोजनभावेन वुत्ता। एवं सन्तेपि तण्हाय बन्धनट्ठो सातिसयो अपेक्खितभावतोति इममत्थं दस्सेन्तो ‘‘तथापि…पे॰… वुत्त’’न्ति आह।
‘‘संयुत्ता’’ति पदस्स सम्पयुत्ताति अत्थोति आह ‘‘मिस्सिता’’ति। ‘‘अविज्जाभिभूता…पे॰… अभिनिविसन्ता’’ति एतेन अविज्जाय अयाथावगहणहेतुतं दस्सेति, ततो सो अविन्दियं विन्दतीति अविज्जाति वुच्चति। किलिस्सनं उपतापनन्ति आह ‘‘किलिस्सनप्पयोगं अत्तपरितापनपटिपत्ति’’न्ति। अल्लीयनं सेवनम्।
दुक्खन्ति …पे॰… जानन्तीति अत्तना अनुभूयमानं तथा तथा उपट्ठितं कायिकचेतसिकदुक्खं, इतरम्पि वा एकदेसं जानन्ति। तण्हायपि एसेव नयो। सभागविसभागपटिपज्जितब्बाकारतो तत्थ तेसं ञाणं नत्थेवातिदस्सेन्तो ‘‘इदं दुक्ख’’न्तिआदिमाह। पवत्तिपवत्तिहेतुमत्तम्पीति ‘‘पवत्ति पवत्तिहेतू’’ति एत्तकम्पि। का पन कथाति पचुरजनसाधारणे लोकियेपि नाम अत्थे येसं ञाणस्स पटिघातो, परमगम्भीरे अरियानं एव विसयभूते लोकुत्तरे निवत्तिनिवत्तिहेतुसङ्खाते अत्थे का नाम कथा, छिन्ना कथाति अत्थो। अट्ठसमापत्तिपभेदस्स केवलस्स समथस्स तादिसे काले बाहिरकानञ्च इज्झनतो ‘‘विपस्सनाधिट्ठान’’न्ति विसेसितम्। वूपसमो समुच्छेदो, पटिप्पस्सद्धि च।
‘‘संसारस्स अनुपच्छेदनतो’’ति इदं दिट्ठिगतानं दिट्ठिगतिकमतदस्सनम्। सो हि पुत्तमुखदस्सने असति संसारो उच्छिज्जेय्याति भायति। यतो वुत्तं –
‘‘गण्डुप्पादो किकी चेव, कुन्ती ब्राह्मणधम्मिको।
एते अभयं भायन्ति, सम्मूळ्हा चतुरो जना’’ति॥ (सु॰ नि॰ अट्ठ॰ २.२९३; अ॰ नि॰ टी॰ ३.५.१९२)।
तदभिञ्ञाति तं यथावुत्तअन्तद्वयं अभिजानन्ति गुणं आरोपेत्वा जानन्तीति तदभिञ्ञा। अत्थभञ्जनतो, रोगगण्डसल्लसदिसताय अत्तभावसंकिलेसानञ्च रोगगण्डसल्लता।
सक्कायदस्सनेति एत्थ दिट्ठिदस्सनं, सक्कायोव दस्सनं सक्कायदस्सनन्ति अत्थो वेदितब्बो। तेसन्ति दिट्ठिचरितानम्। अत्ताभिनिवेसो बलवा। तस्मा यथाउपट्ठितं रूपं ‘‘अत्ता’’इच्चेव गण्हन्तीति अधिप्पायो। तथा वेदनादिम्। तण्हाचरितो पन यथाउपट्ठितं रूपं तण्हावत्थुं कत्वा अत्तनियाभिनिवेसेन अभिनिविसन्ता तदञ्ञमेव अत्ततो समनुपस्सन्ति। एवं वेदनादीसु। तेनाह ‘‘तण्हाचरिता’’तिआदि। विज्जमानेति परमत्थतो उपलब्भमाने। कायेति समूहे। दिट्ठिया परिकप्पितो अत्तादि एव परमत्थतो नुपलब्भति, दिट्ठि पन लब्भतेवाति आह ‘‘सती वा विज्जमाना’’ति।
सक्कायदस्सनमुखेनाति सक्कायदिट्ठिमुखेन।
उच्छेदसस्सतन्ति तंसहचरणतो उच्छेदसस्सतदिट्ठि वुत्ता। ‘‘उच्छेदसस्सतवादा’’तिपि पाठो।
कसिणायतनानीति कसिणज्झानानि।
तेजेत्वाति निसानेत्वा।
८१. एत्तावता नन्दियावट्टस्स भूमिरचनवसेन संकिलेसपक्खो दस्सितोति आह ‘‘तत्थ दिट्ठिचरितोतिआदिना वोदानपक्खं दस्सेती’’ति। ‘‘यस्मा सल्लेखे तिब्बगारवो’’ति इमिना तत्थ तिब्बगारवत्ता संलेखानुसन्ततवुत्तिना भवतीति दस्सेति। सेसेसुपि एसेव नयो। मिच्छाधिमोक्खो सद्धापतिरूपको अवत्थुस्मिं पसादो।
पुग्गलाधिट्ठानेन धम्ममेव विभजतीति आह ‘‘सत्तापि…पे॰… दस्सेती’’ति।
ये हि केचीति एत्थ हि-सद्दो निपातमत्तम्। ‘‘इमाहि एव चतूहि पटिपदाही’’तिपि पाळि। दुक्खापटिपदादिविभागेन मग्गो एव इध वुत्तोति आह ‘‘पटिपदा हि मग्गो’’ति चतुद्दिसासङ्खातं मग्गन्ति चतुद्दिसासङ्खातं पवत्तनुपायम्। द्वे दिसा एतिस्साति द्विदिसा। नन्दियावट्टस्साति नन्दियावट्टनयस्स।
८२. विवत्तति वट्टं एत्थाति विवत्तं, विवत्तं एव विवट्टं, असङ्खतधातु, निब्बुति एव वा। तेन वुत्तं ‘‘निब्बान’’न्ति।
‘‘कत्थ दट्ठब्ब’’न्ति वा पाळि। उपचयेति उपचयावत्थायन्ति अत्थो। दसन्नन्ति लोभादिकिलेसवत्थूनम्। विपल्लासहेतुभावतोति सुभसञ्ञादिविपल्लासहेतुकभावतो। विपरियेसग्गाहवसेन हि आदीनवेसु एव संयोजनियेसु धम्मेसु अस्सादानुपस्सिता। न हि यथाभूतञाणे सति तथा सम्भवो। तेन वुत्तं ‘‘दसन्नं…पे॰… भावतो’’ति। दसविधकारणेति दसविधे कारणे, दसविधस्स वा कारणे। अयोनिसोमनसिकारपरिक्खता धम्मा सुभारम्मणादयो।
तब्बिसया किलेसाति आहारपरिञ्ञापरिबन्धभूता किलेसा। विञ्ञाणट्ठितीसुपि एसेव नयो। काये पवत्तमानो पठमो विपल्लासो कायसमुदाये, कायेकदेसे च कबळीकारे आहारे पवत्तो एव होतीति वुत्तं ‘‘पठमे आहारे विसयभूते पठमो विपल्लासो पवत्तती’’ति। तथा वेदनायं पवत्तमानो दुतियविपल्लासो तप्पच्चये फस्साहारे, चित्ते पवत्तमानो ततियविपल्लासो तप्पच्चये मनोसञ्चेतनाहारे, धम्मेसु पवत्तमानो चतुत्थविपल्लासो तप्पच्चये विञ्ञाणाहारे पवत्तो एव होतीति वुत्तं ‘‘चतुत्थे आहारे चतुत्थो विपल्लासो’’ति। तेनाह ‘‘सेसाहारेसुपि एसेव नयो’’ति। आहारसीसेन वा आहारपटिबद्धो छन्दरागो गहितो। विञ्ञाणट्ठितीसुपि एसेव नयो। तेनेवाह ‘‘आहारसीसेन तब्बिसया किलेसा अधिप्पेता’’ति। पठमे आहारे विसयभूतेति च पठमे आहारे छन्दरागस्स विसयभावं पत्ते, तब्भावं अनतिक्कन्तेति अत्थो। अप्पहीनच्छन्दरागस्स हि तत्थ विपल्लासा सम्भवन्ति, न इतरस्स। तथा दुतियविपल्लासादीसु अप्पहीनेसु। इतरे उपादानानि पवत्तन्तेव अप्पहीनत्ताति आह ‘‘सेसपदेसुपि एसेव नयो’’ति। यस्मा च उपादानादीसु अप्पहीनेसुपि योगादयो पवत्तन्तेव यथारहं तंसभावत्ता, तदेकट्ठसभावतो च, तस्मा वुत्तं पाळियं ‘‘पठमे उपादाने पठमो योगो’’तिआदि। तेनाह ‘‘सेसपदेसुपि एसेव नयो’’ति।
८३. अपरिजानन्तस्साति ञातपरिञ्ञाय, तीरणपरिञ्ञाय, पहानपरिञ्ञायाति तीहि परिञ्ञाहि परिच्छिन्दित्वा अजानन्तस्स, तेसं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं अनवबुज्झन्तस्साति अत्थो। तिब्बो बहलो छन्दरागो होति तण्हाचरितभावतोति अधिप्पायो। इति उपक्किलेसस्स दिट्ठाभिनिवेसस्स हेतुभावतोति इममत्थं सन्धायाह ‘‘वुत्तनयेनेवा’’ति। सुभसुखसञ्ञाकामुपादानकामभवयोगअभिज्झाकायगन्थकामभवासव- कामभवोघरागसल्लछन्दागतिगमनानि तण्हापक्खिकताय, तण्हासभावताय च तण्हापधानानि। सीलब्बतुपादानब्यापादकायगन्थदोससल्लदोसागतिगमनानि पन तण्हाभावे भावतो , विञ्ञाणट्ठितियो तण्हाविसयतो, सब्बेसं वा तण्हाविसयतो तण्हापधानता लब्भतेव। पच्छिमकानं दिट्ठिपधानता वुत्तनयानुसारेन वेदितब्बा।
८४. कबळीकारे आहारेति कबळीकाराहारविसये छन्दरागे। ‘‘अप्पहीने’’तिआदिकं परियायकथं मुञ्चित्वा निप्परियायमेव दस्सेन्तो कबळीकाराहारस्स ‘‘असुभसभावत्ता, असुभसमुट्ठानत्ता चा’’ति वुत्तम्। लब्भमाने हि उजुके अत्थे किं परियायकथायाति। छन्दरागो वा तत्थ अत्थसिद्धोति एवम्पेत्थ अत्थो वुत्तो। न हि तत्थ असति छन्दरागे विपल्लासो सम्भवति। दुक्खसभावत्ताति सङ्खारदुक्खताय दुक्खसभावत्ता। दुक्खपच्चयत्ताति तिविधदुक्खतालक्खणस्स दुक्खस्स कारणतो। विञ्ञाणे निच्चसञ्ञिनो। तथा हि साति नाम भिक्खु केवट्टपुत्तो ‘‘तंयेव विञ्ञाणं सन्धावति संसरती’’ति तत्थ निच्चाभिनिवेसं संवेदेसि। येभुय्येन सङ्खारेसु अत्तसञ्ञिता दिट्ठिगतिकानं ‘‘चेतना अत्ता’’तिआदिदिट्ठिपरिदीपनेसु वेदितब्बा। ‘‘भवविसुद्धी’’ति पदस्स अत्थवचनं ‘‘निब्बुतिसुख’’न्ति। ‘‘सीलब्बतेहि…पे॰… सुखन्ति दळ्हं गण्हाती’’ति इमिना सीलब्बतुपादानं इध भवुपादानन्ति दस्सेति। तथा हि वक्खति ‘‘सीलब्बतुपादानसङ्खातेन भवुपादानेना’’ति।
पच्चया होन्ति उपनिस्सयपच्चयादिना। पठमे योगे ठितोति पठमे योगे पतिट्ठितो। अप्पहीना हि किलेसा कम्मवट्टादीनं कारणभूता तंसमङ्गिनो सत्तस्स पतिट्ठाति वुच्चन्ति। परस्स अभिज्झायनं पराभिज्झायनम्। भवपत्थनाय भवदिट्ठिभवरागवसेन पियायितस्स वत्थुनो विपरिणामञ्ञथाभावे दोमनस्सुप्पत्तिं सन्धाय वुत्तं ‘‘भवराग…पे॰… पदूसेन्ती’’ति।
गन्थित्वाति गन्थिं कत्वा। द्विधाभूतं रज्जुआदिके विय गन्थिकरणञ्हि गन्थनम्। चित्तं परियादाय तिट्ठन्ता आसवानं उप्पत्तिहेतु होन्तीति सम्बन्धो। परियुट्ठानप्पत्ता एकच्चे किलेसा विसेसतो आसवुप्पत्तिहेतु होन्तीति दस्सनत्थं अट्ठकथायं उप्पटिपाटिवचनम्। तप्पटिपक्खे विसये पत्थेतीति योजना। तब्बिसयबहुले भवे पत्थेतीति यथा मानुसकेहि कामेहि निब्बिन्नरूपा देवूपपत्ति। तंसभावत्ताति दिट्ठिसभावत्ता। अपरापरन्ति अञ्ञमञ्ञम्। एकच्चा हि दिट्ठि एकच्चस्स दिट्ठाभिनिवेसस्स कारणं होति, यथा सक्कायदिट्ठि इतरासम्। अभिनिविसन्तस्साति अभिनिवेसनहेतु। ‘‘अयोनिसोमनसिकारतो…पे॰… अविज्जासवो उप्पज्जती’’ति इदं सच्चाभिनिवेसस्स फलभूतं अविज्जासवं दस्सेति एकन्तवस्सिमेघवुट्ठानेन विय महोघप्पवत्ति। अविज्जासवो सिद्धो होति वुट्ठिहेतुकमहोघसिद्धिया उपरिमेघवुट्ठानं विय।
‘‘नन्दीरागसहगता’’तिआदीसु (महाव॰ १४) विय तब्भावत्थो सहगतसद्दोति आह ‘‘अनुसय…पे॰… भूता वा’’ति। चित्तस्स अब्भन्तरसङ्खातं हदयन्ति विपाकचित्तप्पवत्तिं सन्धाय वदति। विपाकवट्टेपि किलेसवासनाहिता अत्थि काचि विसेसमत्ता।
लोभसहगतस्स विञ्ञाणस्स। इतरस्स दोससहगतादिकस्स। ब्यञ्जनेन विय भोजनस्स आरम्मणस्स अभिसङ्खरणं विसेसापादनं उपसेचनं, नन्दी सप्पीतिकतण्हा उपसेचनं एतस्साति नन्दूपसेचनं उपसेचनभूतायपि नन्दिया रागसल्लउपनिसतो। उपसित्ते पन वत्तब्बमेव नत्थीति दस्सेतुं पाळिया ‘‘रागसल्लेन नन्दूपसेचनेन विञ्ञाणेना’’ति वुत्तन्ति तमत्थं पाकटं कातुं ‘‘केन पन तं नन्दूपसेचन’’न्ति पुच्छति।
रागसल्लेनाति हेतुम्हि करणवचनन्ति दस्सेन्तो ‘‘रागसल्लेन हेतुभूतेना’’ति आह। उपनिस्सयपच्चयत्थो चेत्थ हेत्वत्थो। उपगन्तब्बतो विञ्ञाणेनाति विभत्तिं परिणामेत्वा योजेतब्बम्। ‘‘पतिट्ठाभावतो’’ति इमिना विञ्ञाणस्स निस्सयादिपच्चयतं वदति। तेनाह ‘‘रूपक्खन्धं निस्साय तिट्ठती’’ति। एवं दुतियादिविञ्ञाणट्ठितीसुपि निस्सयादिपच्चयता वत्तब्बा पतिट्ठावचनतो।
८५. यदिपि अकुसलमूलादिके तिपुक्खलस्स, तण्हादिके नन्दियावट्टस्स दिसाभावेन वक्खति, तथापि अञ्ञमञ्ञानुप्पवेसतो एकस्मिं नये सिद्धे इतरेपि सिद्धा एव होन्तीति इमस्स विसेसस्स दस्सनत्थं ‘‘आहारादयो…पे॰… ववत्थपेतु’’न्ति वुत्तम्। वक्खमाने वा अकुसलमूलतण्हादिके आदिसद्देन सङ्गहेत्वा ‘‘आहारादयो’’ति वदन्तो ‘‘नयान’’न्ति बहुवचनमाह। एकस्स अत्थस्साति रागचरितस्स उपक्किलेसतासङ्खातस्स एकस्स पयोजनस्स। ब्यञ्जनत्थोपि गहितो, न ब्यञ्जनमेव गहितन्ति सुत्तपदानि अञ्ञमञ्ञपरियायवचनानि यथारहं तण्हावत्थूनं तत्थ कथितत्ता वुत्तं ‘‘सवत्थुका तण्हा वुत्ता’’ति। दोसवत्थूनं, दिट्ठिवत्थूनञ्च तत्थ कथितत्ता ‘‘सवत्थुको दोसो, सवत्थुका दिट्ठि च वुत्ता’’ति इममत्थं सन्धायाह ‘‘वुत्तनयानुसारेना’’ति।
दुक्खाकारेन सह दुक्खाकारं गहेत्वाति अत्थो। एवञ्चेतन्ति यदि तंतंअनुपस्सनाबहुलस्स वसेन पुरिमाहारद्वयादीसु विमोक्खमुखविसेसनिद्धारणं कतं, एतं एवमेव वेदितब्बं, न अञ्ञथा। तत्थ कारणं वदन्तो ‘‘न ही’’तिआदिमाह। तस्सत्थो – यथा अरियमग्गानं ओधिसो किलेसप्पजहनतो पहातब्बेसु धम्मेसु नियमो अत्थि, न एवं विपस्सनाय परिञ्ञापहानानं अनिच्चन्तिकत्ताति।
अपरे पनाहु – पुरिमे आहारद्वये परिकिलेसभावेन, दुक्खपच्चयत्ता च दुक्खलक्खणं सुपाकटम्। तत्थ पुरिमे विञ्ञाणट्ठितिद्वयविञ्ञाणाहारे ततियविञ्ञाणट्ठितियं अनिच्चलक्खणं, मनोसञ्चेतनाहारे चतुत्थविञ्ञाणट्ठितियं अनत्तलक्खणं सुपाकटन्ति तिस्सन्नं अनुपस्सनानं पवत्तिमुखताय तेहि अप्पणिहितादिविमोक्खमुखेहि परिञ्ञं गच्छन्तीति। तथा विपल्लासादीसु पुरिमद्वयं दुक्खानुपस्सनाय उजुविपच्चनीकं, इतरद्वयं अनिच्चानत्तानुपस्सनानम्। इति पवत्तिमुखताय च उजुविपच्चनीकताय च इमे धम्मा यथारहं अप्पणिहितादिविमोक्खमुखेहि परिञ्ञेय्या, पहातब्बा च वुत्ता। तत्थ सुभसुखसञ्ञाकामुपादानसीलब्बतुपादानकामयोगभवयोगअभिज्झाकाय गन्थकामासवकामोघ भवोघ रागसल्लछन्दअगतिगमनानि सुखस्सादवसेन पवत्तनतो दुक्खानुपस्सनाय पटिपक्खभावतो ब्यापादकायगन्थदोससल्लदोसअगतिगमनानि पवत्तिमुखताय अप्पणिहितविमोक्खमुखेन पहातब्बानि। ततियसञ्ञादयो निच्चाभिनिवेसतन्निमित्ताहि अनिच्चानुपस्सनाय पटिपक्खभावतो अनिमित्तविमोक्खमुखेन पहातब्बा। चतुत्थसञ्ञादयो अत्ताभिनिवेसतन्नित्ताहि अनत्तानुपस्सनाय पटिपक्खभावतो सुञ्ञतविमोक्खमुखेन पहातब्बा। तत्थ मानसल्लभयअगतिगमनानं निच्चाभिनिवेसनिमित्तता वेदितब्बा। न हि अनिच्चतो पस्सतो मानजप्पनं, भयं वा सम्भवति। अविज्जायोगादीनं अत्ताभिनिवेसनिमित्तता पाकटा एवाति।
८६. अप्पमञ्ञावज्जा रूपावचरसमापत्तियो दिब्बविहारा ‘‘देवूपपत्तिसंवत्तनिककुसलसमापत्तियो चा’’ति कत्वा, सतिपि तब्भावे परहितपटिपत्तितो, निद्दोसताय च सेट्ठा विहाराति चतस्सो अप्पमञ्ञा ब्रह्मविहारा, चतस्सो फलसमापत्तियो अरियविहारा ‘‘आरका किलेसेहि अरियानं विहारा’’ति। चतस्सो आरुप्पसमापत्तियो आनेञ्जविहारा , सतिपि देवूपपत्तिसंवत्तनिककुसलसमापत्तिभावे आनेञ्जसन्तताहि लोकियेसु सिखाप्पत्तितो।
अधिकरणभेदेनाति वत्थुभेदेन।
यं अभिण्हं न पवत्तति, तं अच्छरियन्ति दस्सेतुं ‘‘अन्धस्स…पे॰… उप्पज्जनक’’न्ति वुत्तम्। अधितिट्ठति सीलादि एतेन सच्चेन, एत्थ वा सच्चे निमित्तभूते, अधिट्ठानमत्तमेव वा तं सच्चन्ति एवं करणाधिकरणभावत्था पच्चयवसेन वेदितब्बा समानाधिकरणसमासपक्खे। तथा अञ्ञपदत्थसमासपक्खे। इतरस्मिं पन समासे करणाधिकरणत्था एव, ते च खो सीलादिवसेन च वेदितब्बा। सुखन्ति झानविपस्सनामग्गफलनिब्बानसुखम्। लोकियविपाकसुखम्पि लब्भतेव। ‘‘नाञ्ञत्र बोज्झा…पे॰… पाणिन’’न्ति (सं॰ नि॰ १. ९८) हि इमाय गाथाय सङ्गहिता अनत्तपरिहारमुखेन सत्तानं अभया निब्बानसम्पत्तिसुखावहा चत्तारो धम्मा इध ‘‘सुखभागिया’’ति वुत्ताति। अनवसेसपरियादानतोति फरणवसेन अनवसेसग्गहणतो।
पठमस्स सतिपट्ठानस्स पठमपटिपदावसेन पवत्तस्साति अधिप्पायो। एवं सेसेसुपि। ‘‘यथा ही’’तिआदिना यथावुत्तपटिपदासतिपट्ठानानं नानन्तरियकतं उपमाय विभावेति। सतिपि च सब्बाहि पटिपदाहि सब्बेसं सतिपट्ठानानं नियमाभावे नानन्तरिकभावेन देसनाक्कमेनेवेत्थ नेसं अयमनुक्कमो कतोति वेदितब्बो। अथ वा कायवेदनासु सुभसुखसञ्ञानं दुब्बिनिवेठियताय असुभदुक्खानुपस्सनानं किच्चसिद्धितो पुरिमेन पटिपदाद्वयेन पुरिमं सतिपट्ठानद्वयं योजितं तदभावतो। इतरेन इतरम्। तानि हि पुरिमेसु सतिपट्ठानेसु कतकम्मस्स इच्छितब्बानि। अथ वा यथा तण्हाचरितदिट्ठिचरितानं मन्दतिक्खपञ्ञानं वसेन चतस्सो पटिपदा योजिता, एवं चत्तारि सतिपट्ठानानि सम्भवन्तीति दस्सेतुं पटिपदासतिपट्ठानानं अयमनुक्कमो कतो।
‘‘तथा’’ति इमिना यथा समानपटिपक्खताय पठमस्स सतिपट्ठानस्स भावना पठमस्स झानस्स विसेसावहा, एवं पीतिसहगतादिसमानताय दुतियसतिपट्ठानादिभावना दुतियज्झानादीनं विसेसावहाति इममत्थं उपसंहरति। पीतिपटिसंवेदनादीति आदिसद्देन सुखपटिसंवेदनं, चित्तसङ्खारपटिसंवेदनं, पस्सम्भनञ्च सङ्गण्हाति। चित्तस्स अभिप्पमोदनग्गहणञ्चेत्थ निदस्सनमत्तं दट्ठब्बं पटिसंवेदनसमादहनविमोचनानम्पि वसेन पवत्तिया इच्छितब्बत्ता। अनिच्चविरागादीति आदिसद्देन निरोधपटिनिस्सग्गा सङ्गय्हन्ति।
रूपावचरसमापत्तीनन्ति एत्थ पटिलद्धमत्तं पठमज्झानं पठमज्झानसमापत्तिया पगुणवसीभावापादनस्स पच्चयो होति, न इतरासम्। इतरासं पन अधिट्ठानभावेन परम्पराय पच्चयो होतीति वेदितब्बम्। ब्यापादविहिंसावितक्कअरतिरागा ब्यापादवितक्कादयो। सुखेनाति अकिच्छेन, अकसिरेनाति अत्थो।
दिब्बविहारादिके चत्तारो विहारे पदट्ठानं कत्वा नानासन्तानेसु उप्पन्नाय वुट्ठानगामिनिविपस्सनाय यथाक्कमं अनुप्पन्नाकुसलानुप्पादनादिवसेन पवत्तविसयं सन्धाय पाळियं ‘‘पठमो विहारो भावितो बहुलीकतो’’तिआदि वुत्तम्। सम्मप्पधानसदिसञ्हेत्थ सम्मप्पधानं वुत्तम्। अरियविहारे च हेट्ठिमे निस्साय उपरिमग्गाधिगमाय वायमन्तस्स अयं नयो लब्भति। मग्गपरियापन्नस्सेव वा सम्मप्पधानस्स नानासन्तानिकस्स यथावुत्तविपस्सनागमनेन तंतंकिच्चादिकस्स वसेनेतं वुत्तम्। सक्का हि विपस्सनागमनेन सद्धिन्द्रियादितिक्खताविसेसो विय वीरियस्स किच्चविसेसविसयो मग्गो विञ्ञातुम्।
तथा सिखाप्पत्तउपेक्खासतिपारिसुद्धिदिब्बविहारं निस्साय उप्पन्नं पठमं सम्मप्पधानं मानप्पहानं उक्कंसेति, ब्रह्मविहारसन्निस्सये उप्पन्नं दुतियं सम्मप्पधानं कामालयसमुग्घातं, अरियविहारसन्निस्सयेन उप्पन्नं ततियं सम्मप्पधानं अविज्जापहानं, सन्तविमोक्खसन्निस्सयेन उप्पन्नं चतुत्थं सम्मप्पधानं भवूपसमं उक्कंसेतीति दस्सेतुं ‘‘पठमं सम्मप्पधान’’न्तिआदि वुत्तम्।
पहीनमानो न विसंवादेय्याति मानप्पहानं सच्चाधिट्ठानं वड्ढेति विसंवादननिमित्तस्सेव अभावतो। अप्पहीनमानो हि माननिस्सयेन किञ्चि विसंवादेय्य। कामालये, दिट्ठालये च समुग्घाटिते चागपटिपक्खस्स अवसरो एव नत्थीति आलयसमुग्घातो चागाधिट्ठानं वड्ढेति। अविज्जाय समुच्छिन्नाय पञ्ञाबुद्धिया परिबन्धोव नत्थि, भवसङ्खारेसु ओस्सट्ठेसु अभवूपसमस्स ओकासोव नत्थीति मानप्पहानादयो सच्चाधिट्ठानादिके संवड्ढेन्तीति दस्सेतुं ‘‘मानप्पहान’’न्तिआदि वुत्तम्।
अविसंवादनसीलो धम्मच्छन्दबहुलो छन्दाधिपतेय्यं समाधिं निब्बत्तेति। चागाधिमुत्तो नेक्खम्मज्झासयो अकोसज्जबहुलताय वीरियाधिपतेय्यं, ञाणुत्तरो चित्तं अत्तनो वसे वत्तेन्तो चित्ताधिपतेय्यं, वूपसन्तसभावो उपसमहेतुभूताय वीमंसाय वीमंसयतो वीमंसाधिपतेय्यं समाधिं निब्बत्तेतीति सच्चाधिट्ठानादिपारिसुद्धिछन्दसमाधिआदीनं पारिपूरिया संवत्ततीति दस्सेतुं ‘‘सच्चाधिट्ठानं भावित’’न्तिआदि वुत्तम्।
धम्मच्छन्दबहुलो छन्दसमाधिम्हि ठितो इट्ठानिट्ठछळारम्मणापाते अनवज्जसेवी होति। आरद्धवीरियो वीरियसमाधिम्हि ठितो संकिलेसपक्खस्स सन्तपनवसेनेव पुञ्ञं परिपूरेति। चित्तं अत्तनो वसे वत्तेन्तो चित्तसमाधिम्हि ठितो पञ्ञाय उपकारानुपकारके धम्मे परिग्गण्हन्तो बुद्धिं फातिं गमिस्सति। वीमंसासमाधिम्हि ठितो धम्मविचयबहुलो उपधिपटिनिस्सग्गावहमेव पटिपत्तिं ब्रूहेतीति इममत्थं दस्सेतुं ‘‘छन्दसमाधि भावितो’’तिआदि वुत्तम्।
दूरादूरपच्चत्थिकनिवारणे बहूपकारो इन्द्रियसंवरो मेत्ताय विसेसुप्पत्तिहेतुतो मेत्तं वड्ढेति। तपेन संकिलेसधम्मे विक्खम्भेन्तो वीरियाधिको परदुक्खापनयनकामतं साहत्थिकं करोतीति तपो करुणं संवड्ढेति। पञ्ञा परियोदापिता सावज्जानवज्जधम्मे परिग्गण्हन्ती पहासनिपाततो मुदितं रक्खन्ती परिब्रूहेति। उपधिनिस्सग्गो पक्खन्दो निन्नपोणपब्भारोव सम्मदेव सत्तसङ्खारेसु उदासिनो होतीति सो उपेक्खाविहारं परिवड्ढेतीति इममत्थं दस्सेतुं ‘‘इन्द्रियसंवरो भावितो’’तिआदि वुत्तम्। तेनाह ‘‘यो यस्स विसेसपच्चयो, सो तं परिपूरेतीति वुत्तो’’ति।
८७. दिसाभावेनाति नयानं दिसाभावेनाति योजेतब्बम्। अत्थोपिस्स पुब्बे वुत्तनयेनेव वेदितब्बो। येन चतुक्केन यस्स रागचरितादिपुग्गलस्स वोदानं विसुद्धि। यथा अपरिञ्ञाता, अप्पहीना च पठमाहारविपल्लासादयो रागचरितादीनं पुग्गलानं उपक्किलेसा, एवं पठमपटिपदादयो भाविता बहुलीकता नेसं विसुद्धियो होन्तीति वुत्तनयानुसारेन सक्का विञ्ञातुन्ति आह ‘‘हेट्ठा वुत्तनयमेवा’’ति।
अथ वा पुरिमाहि द्वीहि पटिपदाहि सिज्झमाना विपस्सना अत्तनो किच्चवुत्तिसङ्खातं पवत्तिदुक्खम्पि सङ्गण्हन्ती दुक्खानुपस्सनाबाहुल्लविसेसतो दुक्खलक्खणं पटिविज्झन्ती ‘‘अप्पणिहितं विमोक्खमुख’’न्ति वुत्ता। ततियाय पटिपदाय सिज्झमाना सुखप्पवत्तिकताय सम्मदेव सन्ततिघनं भिन्दित्वा अनिच्चलक्खणं विभावेन्ती ‘‘अनिमित्तं विमोक्खमुख’’न्ति वुत्ता। चतुत्थाय पन पटिपदाय सिज्झमाना सुखप्पवत्तिकताय, विसदञाणताय च समूहकिच्चारम्मणघनं भिन्दित्वा सम्मदेव अनत्तलक्खणं विभावेन्ती ‘‘सुञ्ञतं विमोक्खमुख’’न्ति वुत्ता।
तथा कायवेदनानुपस्सना विसेसतो दुक्खलक्खणं विभावेन्ती, चित्तानुपस्सना अनिच्चलक्खणं, धम्मानुपस्सना अनत्तलक्खणन्ति ता यथाक्कमं ‘‘अप्पणिहितादिविमोक्खमुख’’न्ति वुत्ता।
सप्पीतिकताय अस्सादानि पठमदुतियज्झानानि विरज्जनवसेन विसेसतो दुक्खतो पस्सन्तिया विपस्सनाय वसेन ‘‘अप्पणिहितं विमोक्खमुख’’न्ति वुत्तानि। ततियं सन्तसुखताय बाहिरकानं निच्चाभिनिवेसवत्थुभूतं सभावतो ‘‘अनिच्च’’न्ति पस्सन्तिया विपस्सनाय वसेन ‘‘अनिमित्तं विमोक्खमुख’’न्ति वुत्तम्। चतुत्थं उपक्किलेसविगमादीहि परिसुद्धं सुसमाहितं यथा परेसं, एवं अत्तनो च यथाभूतसभावावबोधहेतुताय सम्मदेव ‘‘सुञ्ञ’’न्ति पस्सन्तिया विपस्सनाय वसेन ‘‘सुञ्ञतं विमोक्खमुख’’न्ति वुत्तम्।
एवं विहारानं विपस्सनावसेनेव विमोक्खमुखता, तत्थ ‘‘दिब्बब्रह्मविहारानं सन्तसुखताय अस्सादनीयता’’तिआदिना अप्पणिहितविमोक्खमुखता योजेतब्बा। अरियविहारस्स पञ्ञाधिकत्ता विसेसतो अनत्तानुपस्सनासन्निस्सयताय सुञ्ञतविमोक्खता। आनेञ्जविहारस्स सन्तविमोक्खताय अनिच्चलक्खणप्पटिवेधस्स विसेसपच्चयसभावतो अनिमित्तविमोक्खमुखता योजेतब्बा।
तथा पुरिमानं द्विन्नं सम्मप्पधानानं संकिलेसविसयत्ता किलेसदुक्खवीतिक्कमस्स दुक्खानुपस्सनाबाहुल्लत्ता अप्पणिहितविमोक्खमुखता। ततियस्स अनुप्पन्नकुसलुप्पादनेन धम्मानं उदयवयवन्तताविभावनतो अनिच्चलक्खणं पाकटन्ति अनिमित्तविमोक्खमुखता। चतुत्थस्स उप्पन्नानं ठितत्तं ब्यापारापज्जनेन धम्मानं अवसवत्तितादीपनतो अनत्तलक्खणं सुपाकटन्ति सुञ्ञतविमोक्खमुखता।
मानप्पहानालयसमुग्घातानं सहायतण्हापहानताय तण्हापणिधिविसोधनतो अप्पणिहितविमोक्खमुखता। अविज्जापहानस्स पञ्ञाकिच्चाधिकताय सुञ्ञतविमोक्खमुखता। भवूपसमस्स सङ्खारनिमित्तपटिपक्खताय अनिमित्तविमोक्खमुखता।
पकतिया दुक्खसभावे सङ्खारे ञाणसच्चेन अविसंवादेन्तो दुक्खतो एव पस्सति, चागाधिविमुत्तताय तण्हं विदूरीकरोन्तो रागप्पणिधिं विसोसेतीति पुरिमं अधिट्ठानद्वयं ‘‘अप्पणिहितं विमोक्खमुख’’न्ति वुत्तम्। इतरस्स पन अधिट्ठानद्वयस्स सुञ्ञतानिमित्तविमोक्खमुखता वुत्तनया एव।
छन्दाधिपतेय्या चित्तेकग्गता विसेसतो धम्मच्छन्दवतो नेक्खम्मवितक्कबहुलस्स होति, वीरियाधिपतेय्या पन कामवितक्कादिके विनोदेन्तस्साति तदुभयं निस्साय पवत्ता विपस्सना विसेसतो रागादिप्पणिधीनं विसोसनतो ‘‘अप्पणिहितं विमोक्खमुख’’न्ति वुत्ता। चित्ताधिपतेय्यं , वीमंसाधिपतेय्यञ्च निस्साय पवत्ता यथाक्कमं अनिच्चानत्तानुपस्सनाबाहुल्लतो ‘‘अनिमित्तं विमोक्खमुखं, अप्पणिहितं विमोक्खमुख’’न्ति च वुत्ता।
अभिज्झाविनयनो इन्द्रियसंवरो, कामसङ्कप्पादिविनोदनो तपो च वुत्तनयेनेव पणिधिपटिपक्खतो अप्पणिहितं विमोक्खमुखं, बुद्धि अनत्तानुपस्सनानिमित्तं, उपधिपटिनिस्सग्गो निमित्तग्गाहपटिपक्खोति तदुभयसन्निस्सया विपस्सना यथाक्कमं ‘‘सुञ्ञतं, अनिमित्तं विमोक्खमुख’’न्ति वुत्ता।
आसन्नपच्चत्थिकरागं पटिबाहन्ती मेत्ता रागपणिधिया पटिपक्खो, करुणा परदुक्खापनयनाकारवुत्तिका दुक्खसहगताय दुक्खानुपस्सनाय विसेसपच्चयोति तदुभयसन्निस्सया विपस्सना ‘‘अप्पणिहितं विमोक्खमुख’’न्ति वुत्ता। मुदिता सत्तानं मोदग्गहणबहुला तदनिच्चतादस्सनतो अनिच्चानुपस्सनाय विसेसपच्चयोति तन्निस्सया विपस्सना अनिमित्तं विमोक्खमुखम्। उपेक्खा ञाणकिच्चाधिकताय अनत्तानुपस्सनाय विसेसपच्चयोति तन्निस्सया विपस्सना ‘‘सुञ्ञतं विमोक्खमुख’’न्ति वुत्ताति एवमेत्थ पवत्तिआकारतो विपस्सतो निस्सयतो, किच्चतो च भिन्दित्वा विमोक्खमुखानि योजितानीति।
समतिक्कमनं परिञ्ञापहानञ्च। सपरसन्तानेति अत्तनो, परेसञ्च सन्ताने, तेन कायिको, वाचसिको च विहारो ‘‘विक्कीळित’’न्ति वुत्तोति दस्सेति ‘‘विविधो हारो’’ति कत्वा। तस्स पन विभावना इध अधिप्पेता नयस्स भूमिभावतो। येन पटिपक्खभावेन। तेसं पटिपक्खभावोति तेसं आहारादीनं पटिपक्खभावो पहातब्बभावो पटिपदादीनं पटिपक्खभावो पहायकभावोति योजेतब्बम्। तत्थ पटिपदाग्गहणेन विपस्सना कथिता। विपस्सना च चत्तारो आहारे परिजानन्ती तप्पटिबद्धछन्दरागं पजहतीति उजुकमेव तेसं पटिपक्खता, एवं झानादीनम्पि उपादानादिपटिपक्खता वेदितब्बा तदुपदेसेन विपस्सनाय कथितत्ता। विपल्लाससतिपट्ठानानं पटिपक्खभावो पाकटो एव। न्ति सीहविक्कीळितम्। वीसतिया चतुक्केहि विसभागतो वित्थारेन विभत्तन्ति तीहि पदेहि सङ्गहेत्वा कथिकत्ता वुत्तं ‘‘सङ्खेपेन दस्सेन्तो’’ति।
इन्द्रियानन्ति सद्धादिइन्द्रियानम्। दसन्नं चतुक्कानं निद्धारणाति योजना।
८८. निग्गच्छतीति निक्खमति। ततो निद्धारेत्वा वुच्चमानो हि निग्गच्छन्तो विय होतीति। चत्तारो पुग्गलेति ‘‘तण्हाचरितो मन्दो’’तिआदिना (नेत्ति॰ ६) वुत्ते चत्तारो पुग्गले। पुग्गलाधिट्ठानेन चेत्थ धम्मो वुत्तोति आह ‘‘भूमिं निद्दिसित्वा’’ति। ततो एवाति यथावुत्तपुग्गलचतुक्कतो एव। इतरत्थापीति ‘‘सुखाय…पे॰… पुग्गला’’ति एत्थापि। साधारणायाति पठमचतुत्थाहिपि विमिस्साय। यथावुत्तासूति दुतियततियासु।
हेट्ठाति देसनाहारविभङ्गविचयहारसम्पातवण्णनासु।
एसेव नयोति कुसलमूलादिद्वादसतिकसङ्गहो अनवज्जपक्खो। ‘‘वोदायति सुज्झति एतेनाति वोदान’’न्ति (नेत्ति॰ अट्ठ॰ ११) वं नेतब्बतं सन्धायाह।
यथा हारउद्देसो कतो, एवं नयानं अकरणे कारणं, पयोजनञ्च विभावेतुकामो ‘‘कस्मा पना’’तिआदिमाह। नयेहि नयन्तरेहि। सम्भवदस्सनत्थन्ति उपपत्तिदस्सनत्थम्। तत्थ सम्भवो अनुद्देसक्कमेन निद्दिसने करणं दस्सनं पयोजनम्। यदि हि इमे नया उप्पत्तिट्ठानवसेन असंकिण्णा भवेय्युं, हारा विय उद्देसानुक्कमेनेव निद्दिसितब्बा सियुम्। तथा हि वुत्तं हारानं उद्देसावसाने ‘‘एते सोळस हारा पकित्तिता अत्थतो असंकिण्णा’’ति (नेत्ति॰ १)।
यस्मा पनेते मूलपदेहि मूलपदन्तरनिद्धारणेन अञ्ञमञ्ञं ते निग्गच्छन्ति, तस्मा एकस्मिं निद्दिट्ठे इतरोपि अत्थतो निद्दिट्ठोयेव नाम होतीति इमस्स अत्थस्स दस्सनत्थं ‘‘उद्देसानुक्कमेन निद्देसो न कतो’’ति।
इदानि तमेव सङ्खेपेन वुत्तमत्थं वित्थारेन दस्सेतुं ‘‘पठमनयतो ही’’तिआदि वुत्तम्। तत्थ तण्हादिट्ठिचरितवसेन द्विधा पुग्गले विभजित्वा तेसं वसेन नन्दियावट्टनयं नीहरित्वा पुन ते एव तण्हादिट्ठिचरिते चतुप्पटिपदाविभागेन विभजित्वा सीहविक्कीळितस्स नयस्स सम्भवो दस्सितो, ते एव चतुप्पटिपदाभेदभिन्ने पुग्गले पुन उग्घटितञ्ञुआदिविभागेन तिधा विभजित्वा तिपुक्खलस्स नयस्स सम्भवो दस्सितो। तं सन्धायाह ‘‘पठमनयतो…पे॰… निद्दिट्ठो’’ति।
यस्मा सुभसुखसञ्ञाहि लोभो, निच्चसञ्ञाय दोसो ‘‘इमिना मे अनत्थो कतो’’ति आघातुप्पत्तितो , अत्तसञ्ञाय मोहो गहितो होति। तथा असुभसञ्ञादीहि अलोभादयो, तस्मा धम्माधिट्ठानवसेन ततियनयतो दुतियनयस्स सम्भवो। यस्मा पन लोभे सति सम्भवतो लोभग्गहणेनेव दोसो गय्हति। लोभो च तण्हा, मोहो अविज्जा, तप्पटिपक्खतो अलोभादोसेहि समथो गय्हति, अमोहेन विपस्सना, तस्मा धम्माधिट्ठानवसेनेव दुतियनयतो पठमनयस्स सम्भवोति इमं विसेसं दीपेतुं उद्देसानुक्कमेन निद्देसो न कतोति दस्सेन्तो ‘‘धम्माधिट्ठानवसेन पना’’तिआदिमाह।
तेनेवाति ततियनयतो दुतियनयस्स विय दुतियनयतो पठमनयस्सपि सम्भवतो। एवं पाळियं पुग्गलाधिट्ठानवसेन आगतं निस्साय अट्ठकथायं धम्माधिट्ठानवसेनेव नयनिग्गमो निद्धारितोति अयमेव विसेसो। यदि एवन्ति पाळियं आगतप्पकारतो अञ्ञेनपि पकारेन नया निद्धारेतब्बा, एवं सन्ते यथा पुग्गलाधिट्ठानवसेन पठमनयतो ततियनयस्स, ततियनयतो दुतियनयस्स सम्भवो दस्सितो, एवं धम्माधिट्ठानवसेनेव पठमनयतो ततियनयदुतियनयानं, धम्माधिट्ठानवसेनेव दुतियनयतो ततियनयस्स सम्भवो दीपेतब्बोति इममत्थमाह ‘‘द्वे हुत्वा…पे॰… सिया’’ति।
तत्थ नयोति पच्छा वुत्तदुतियनयो। अत्थतोति अत्थापत्तितो, अत्थतो लब्भमानत्ता एव सरूपेन न कथितोति अत्थो। इदानि तं अत्थापत्तिं एकन्तिकं कत्वा दस्सेतुं ‘‘यस्मा’’तिआदि वुत्तम्। अनुप्पवेसो इच्छितो तंतंनयमूलपदानं नयन्तरमूलपदेसु समवरुज्झनतो। तथा हि ‘‘यत्थ सब्बो अकुसलपक्खो सङ्गहं समोसरणं गच्छति, यत्थ सब्बो कुसलपक्खो सङ्गहं समोसरणं गच्छती’’ति (नेत्ति॰ ३) च वुत्तम्। अयञ्च अत्थोति ‘‘नयानं अञ्ञमञ्ञअनुप्पवेसो निग्गमो’’ति अयं दुविधो अत्थो। पिटकानं अत्थकथनं पेटकं, सो एव उपदेसोति पेटकोपदेसो, उपदेसभूता परियत्तिसंवण्णनाति अत्थो।
आदितो पट्ठायाति नयानं अञ्ञमञ्ञअनुप्पवेसनिग्गममत्तमेव अविभावेत्वा नयविचारस्स पठमावयवतो पभुति विभावना दीपना पकासना।
दोसदिट्ठीति अप्पस्सादतादिदोसगाहिकदिट्ठी, दोसदस्सिनोति अत्थो। ते हि असमूहतानुसया, कामेसु च आदीनवदस्सिनो। इदञ्हि नेसं अङ्गद्वयं अत्तकिलमथानुयोगस्स कारणं वुत्तम्। नत्थि अत्थोति यो रागाभिभूतेहि अन्धबालेहि परिकप्पितो दिट्ठधम्मिको कामेहि अत्थो, सो मधुबिन्दुगिद्धस्स मधुलित्तसत्थधारावलेहनसदिसो अप्पस्सादो बहुदुक्खो बहुपायासो बहुआदीनवो सविघातो सपरिळाहो सम्परायिको तथेवाति सब्बदापि विञ्ञूजातिकस्स कामेहि पयोजनं न विज्जति। अनज्झोसिताति अनभिभूता विहरन्ति। तेन वुच्चति सुखा पटिपदाति तेन मन्दकिलेसभावेन तेसं पुग्गलानं अकिच्छेन सिज्झमाना विपस्सना पटिपदा ‘‘सुखा पटिपदा’’ति वुच्चति। अज्झोसिताति अभिनिविट्ठा। इमे सब्बे सत्ताति इमे तण्हादिट्ठिचरितभावेन द्विधा वुत्ता अपरिमाणप्पभेदा सब्बेपि पटिपज्जन्ता सत्ता।
सुखेन पटिनिस्सज्जन्तीति किलेसे अकिच्छेन पजहन्ति। ‘‘इमा चतस्सो पटिपदा’’तिआदि पटिपदानं एत्तावतायं, विसयभावकिच्चेसु च ब्यभिचाराभावदस्सनम्। अयं पटिपदाति निगमनं, अयं पटिपदा याय वसेन सीहविक्कीळितस्स नयस्स भूमिदस्सनत्थं चत्तारो पुग्गला निद्धारिताति अधिप्पायो। चतुक्कमग्गेन किलेसे निद्दिसतीति अनन्तरं वक्खमानेन आहारादिचतुक्कमग्गेन दसवत्थुके किलेससमूहे निद्दिसति। चतुक्कमग्गेन अरियधम्मेसु निद्दिसितब्बाति तप्पटिपक्खेन पटिपदादिचतुक्कमग्गेन अरियधम्मेसु बोधिपक्खियेसु विसयभूतेसु निद्धारेत्वा कथेतब्बा।
इदञ्च पमाणं चत्तारो आहाराति इमेसं विपल्लासानं पवत्तिया पमाणं, यदिदं चत्तारो आहारा। इदं वुत्तं होति – यावदेव चत्तारो आहारा परिञ्ञं न गच्छन्ति, तावदेव चत्तारो विपल्लासे विभजन्ति। यावदेव चत्तारो विपल्लासा अप्पहीना, तावदेव चत्तारि उपादानानि परिब्रूहन्तीति। एवं सब्बत्थ यथारहं वत्तब्बम्। तेनाह ‘‘एवं इमानि सब्बानि दस पदानी’’ति। ‘‘योजेतब्बानी’’ति च वचनसेसो।
‘‘अभिज्झाय गन्थती’’ति इमिना अभिज्झायनमेव गन्थनन्ति दस्सेति। एस नयो सेसेसुपि। पपञ्चेन्तोति दिट्ठाभिनिवेसं वित्थारेन्तो।
विप्पटिसारुप्पत्तिहेतुभावो किलेसानं आसवनन्ति आह ‘‘आसवन्ती’’ति। किं विप्पटिसाराति तेन किलेसानं वीतिक्कमवत्थुं वदति। यस्मा अप्पहीनानुसयस्सेव विप्पटिसारा, न इतरस्स, तस्मा ‘‘ये विप्पटिसारा, ते अनुसया’’ति वुत्तम्। पदद्वयेनपि फलूपचारेन कारणं वुत्तम्।
पठमेन पदेनाति यथावुत्तेसु दससु सुत्तपदेसु पठमेन पदेन। पठमाय दिसायाति तदत्थसङ्खाताय सीहविक्कीळितस्स संकिलेसपक्खे पठमाय दिसाय।
इतीति एवं, वुत्तनयेनाति अत्थो। कुसलाकुसलानन्ति यथावुत्तअनवज्जसावज्जधम्मानम्। पक्खपटिपक्खवसेनाति वोदानपक्खतप्पटिपक्खवसेन। योजनाति पठमदिसादिभावेन युत्ते कत्वा मनसानुपेक्खना। ‘‘मनसा वोलोकयते’’ति (नेत्ति॰ ४) हि वुत्तम्।
तस्साति दिसालोकनस्स। सोतापत्तिफलादीनं परियोसानता इन्द्रियवसेन वेदितब्बा। येसञ्हि सद्धादीनं इन्द्रियानं वसेन सतिपट्ठानादीनि सिज्झन्ति, तेसं वसेन सोतापत्तिफलादीनं परियोसानता। तत्थ सोतापत्तिफले सद्धिन्द्रियं पारिपूरिं गच्छति। सोतापन्नो हि सद्धाय परिपूरिकारी। सकदागामिफले वीरियिन्द्रियं पारिपूरिं गच्छति। सकदागामी हि आरद्धवीरियो उपरिमग्गाधिगमाय। अनागामिफले समाधिन्द्रियं पारिपूरिं गच्छति। अनागामी समाधिस्मिं परिपूरिकारी। अग्गफले अरहत्ते सतिन्द्रियञ्च पञ्ञिन्द्रियञ्च पारिपूरिं गच्छति। अरहा हि सतिवेपुल्लप्पत्तो, पञ्ञावेपुल्लप्पत्तो चाति।
अपरे पनाहु – सद्धाबलेन सुभसञ्ञाय पहानम्। सद्दहन्तो हि पटिक्कूलमनसिकारे कम्मं करोति। वीरियबलेन सुखसञ्ञाय पहानम्। वीरियवा हि सुखस्सादं अभिभवित्वा योनिसोमनसिकारमनुयुञ्जति। समाधिबलेन निच्चसञ्ञाय पहानम्। समाहितो हि सङ्खारानं उदयब्बयं परिग्गण्हन्तो अनिच्चसञ्ञं पटिलभति। पञ्ञाबलेन अत्तसञ्ञाय पहानम्। पञ्ञवा हि सङ्खारानं अवसवत्तितं सल्लक्खेन्तो अत्तसुञ्ञतं पटिविज्झति। सति पन सब्बत्थापि इच्छितब्बा। तेनाह ‘‘सतिं च ख्वाहं, भिक्खवे, सब्बत्थिकं वदामी’’ति (सं॰ नि॰ ५.२३४; मि॰ प॰ २.१.१३)। एवं चतुविपल्लासप्पहायीनं चतुन्नं इन्द्रियानं पारिपूरिट्ठानं चत्तारि सामञ्ञफलानि चतुविपल्लासमुखानं चतुन्नं दिसानं परियोसानानि वुत्तानीति।
‘‘लोभो अकुसलमूल’’न्तिआदि लोभादीनं हेतुफलभावेन सम्पयुत्तताय दस्सनम्।
तत्थ मनापिकेनाति येभुय्यवसेन वुत्तम्। अमनापिकेनापि हि आरम्मणेन विपरियेसवसेन लोभो उप्पज्जति। मनापिकेनाति वा मनापिकाकारेन। फस्सवेदनूपविचाररागवितक्कपरिळाहा सहजातापि लब्भन्ति, असहजातापि। ‘‘उप्पादो’’ति एतेन उप्पज्जमानसङ्खारग्गहणन्ति ‘‘उप्पज्जती’’ति वुत्तम्। उप्पादलक्खणस्सेव पन गहणे ‘‘उप्पज्जती’’ति न वत्तब्बं सिया। न हि उप्पादो उप्पज्जति, रागजपरिळाहहेतुकता च तेसं रागस्स तण्हासभावत्ता। तण्हा हि दुक्खस्स समुदयो, यं किञ्चि समुदयधम्मं, सब्बं तं दुक्खन्ति। तथा च वुत्तं ‘‘तण्हासहजातवेदनाय पन लोभो सहजातादिपच्चयेहि च पच्चयो’’ति। एवं इट्ठारम्मणे उप्पन्नलोभसहगतसुखवेदनाय उदयो इध ‘‘उप्पादो सङ्खतलक्खण’’न्ति वुत्तो, तस्सा विपरिणामो ‘‘विपरिणामदुक्खता’’ति। विपरिणामावत्था च उदयावत्थं विना न होतीति सा तं निस्साय उप्पज्जन्ती विय वुत्ता ‘‘उप्पादं…पे॰… दुक्खता’’ति।
दोसो अकुसलमूलन्तिआदीसुपि वुत्तनयानुसारेन अत्थो वेदितब्बो। अयं पन विसेसो – ठितस्स अञ्ञथत्तं नाम जरा, तं निस्साय दोमनस्सस्स उप्पज्जनतो वुत्तं ‘‘ठितस्स…पे॰… दुक्खदुक्खता’’ति। दोसजपरिळाहहेतुकता जराय दोसबहुलस्स पुग्गलस्स नचिरेन जीरणतो वेदितब्बा।
वयोति सङ्खारानं निरोधो। अनिच्चतावसेन च सङ्खतधम्मानं सङ्खारदुक्खताति वुत्तं ‘‘वय…पे॰… सङ्खारदुक्खता’’ति। तेनाह भगवा ‘‘यदनिच्चं तं दुक्ख’’न्ति (सं॰ नि॰ ३.१५, ४५, ७६; पटि॰ म॰ २.१०)। मोहजपरिळाहहेतुकता वयलक्खणस्स येभुय्येन सम्मोहनिमित्तत्ता, मरणस्स अविज्जापच्चयत्ता च संसारप्पवत्तिया वेदितब्बा।
अलोभादीनं पञ्ञादिपारिपूरिहेतुकता यथारहं उपनिस्सयकोटिसहजातकोटिया च पच्चयभावेन वेदितब्बा। सब्बे हि कुसला धम्मा सब्बेसं कुसलानं धम्मानं यथासम्भवं पच्चयविसेसा होन्ति एवाति। अब्यापादवितक्कसन्निस्सयो उपविचारो अब्यापादूपविचारो। अविहिंसूपचारेपि एसेव नयो।
अयं तिपुक्खलो नाम दुतियो नयो सद्धिं दिसालोकननयेन निद्दिट्ठोति वचनसेसो। ‘‘इमे चत्तारो’’तिआदि पुग्गलाधिट्ठानेनेव नन्दियावट्टस्स नयस्स भूमिदस्सनत्थं आरद्धम्। इमे यथावुत्तपटिपदाचतुक्कस्स वसेन चतुब्बिधा। विसेसेनाति दिट्ठितण्हासन्निस्सयताविसेसेन। दिट्ठिचरितो हि तिक्खपञ्ञो, मन्दपञ्ञो च सुखाय पटिपदाय खिप्पाभिञ्ञाय च दन्धाभिञ्ञाय च निय्यातीति द्विधा वुत्तोति। तथा तण्हाचरितो दुक्खाय पटिपदाय खिप्पाभिञ्ञाय च दन्धाभिञ्ञाय च निय्यातीति द्विधा वुत्तोति दस्सितो चायमत्थो। तेनाह ‘‘द्वे होन्ति दिट्ठिचरितो च तण्हाचरितो चा’’ति।
चत्तारो हुत्वाति सीहविक्कीळितस्स नयस्स भूमिदस्सने चत्तारो हुत्वा ठिता, चतुप्पटिपदावसेन चत्तारो कत्वा वुत्ताति अत्थो। तयो होन्तीति तिपुक्खलस्स नयस्स भूमिदस्सने उग्घटितञ्ञुआदिवसेन तयो भवन्ति। तयो हुत्वाति तथा तयो हुत्वा ठिता तयो कत्वा कथिता। द्वे होन्तीति इदानि नन्दियावट्टस्स नयस्स भूमिदस्सने द्वे भवन्ति। अज्झोसानन्ति दिट्ठिअज्झोसानम्। अभिनिवेसोति तण्हाभिनिवेसो। अहंकारोति अहंमानो ‘‘अह’’न्ति वा करणं अहंकारो। दिट्ठिमानमञ्ञनानं वसेन ‘‘अहमस्मी’’ति समनुपस्सना ममंकारो, ममायनं तण्हाग्गाहो।
दसपदानि ‘‘पठमा दिसा’’ति कातब्बानीति नन्दियावट्टस्स नयस्स ‘‘पठमा दिसा’’ति करणीयानि, ‘‘पठमा दिसा’’ति ववत्थपेतब्बानीति अत्थो। संखित्तेन…पे॰… पक्खस्साति अनेकप्पभेदस्सपि कण्हपक्खस्स संकिलेसपक्खस्स अत्थं संखित्तेन सङ्खेपेन पटिपक्खे वत्तमाने वोदानधम्मे उद्दिस्स ञापेन्ति पकासेन्ति, पठमा कातब्बाति योजना। दस पदानि दुतियकानीति तण्हादिका दस कोट्ठासा ‘‘दुतिया दिसा’’ति कातब्बा। ‘‘संखित्तेन…पे॰… कण्हपक्खस्सा’’ति आनेत्वा योजेतब्बम्।
योनिसोति उपायसो। योनिसो मनसिकारो अनिच्चादिवसेन पठममनसिकारो। पञ्ञाति सुतचिन्तामयी पञ्ञा, झानाभिञ्ञा च। निब्बिदाति निब्बेधञाणम्। सोमनस्सधम्मूपसञ्हितं पमोदादिसहगतं चेतसिकसुखम्।
कुसलपक्खे चाति च-सद्दो समुच्चयत्थो, तेन उभयपक्खतो समुच्चयवसेन चतस्सो दिसा, न पच्चेकन्ति दस्सेति।
तेसन्ति तण्हादीनं, तण्हाय, तण्हापक्खिकानञ्चाति अत्थो। सतिपि अनवसेसतो रागे पहीयमाने अनवसेसतो अविज्जापि पहीयतेव, रागस्स पन चेतोविमुत्ति उजुपटिपक्खोति दस्सनत्थं ‘‘रागविरागा’’ति वुत्तम्। अविज्जाविरागाति एत्थापि एसेव नयो। अयञ्च अत्थो ‘‘आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्ति’’न्तिआदिना (म॰ नि॰ १.४३८) आगतपाळिया अत्थवण्णनावसेन वुत्ता, इध पन ‘‘रागविरागा चेतोविमुत्ति सेक्खफलं, अविज्जाविरागा पञ्ञाविमुत्ति असेक्खफल’’न्तिआदिना (नेत्ति॰ ५१) वेवचनसमारोपने आगतत्ता पुरिमा अनागामिफलम्। तञ्हि कामरागस्स उजुविपच्चनीकतो समाधिपारिपूरियाव विसेसतो ‘‘रागविरागा चेतोविमुत्ती’’ति वुच्चति, पच्छिमा अरहत्तफलं तण्हाय, अविज्जाय च अनवसेसप्पहानतो, पञ्ञापारिपूरिया च ‘‘अविज्जाविरागा पञ्ञाविमुत्ती’’ति वुच्चति।
तत्थाति नन्दियावट्टनये। तेसूति ‘‘चत्तारि पदानी’’ति वुत्तेसु तण्हादीसु चतूसु मूलपदेसु। इध समोसरणन्ति सङ्गहो वुत्तो, सो च सभावतो, सभागतो च होतीति तण्हादीनि चत्तारि दस्सेत्वा ‘‘तेसु अट्ठारस मूलपदानि समोसरन्ती’’ति वुत्तम्। समथं भजन्ति सभावतो, सभागतो चाति अधिप्पायो। विपस्सनं भजन्तीति एत्थापि एसेव नयो। नयाधिट्ठानानं नयाधिट्ठाने अनुप्पवेसो नयानं नयेसु अनुप्पवेसो एव नाम होतीति आह ‘‘तिपुक्खलो…पे॰… अनुप्पविसन्ती’’ति।
अलोभामोहपक्खं अभजापेत्वा अदोसपक्खं भजापेतब्बस्स नन्दियावट्टसीहविक्कीळितमूलपदस्स अभावतो अदोसो एकसुत्तकोटिया एककोव होतीति दस्सेन्तो आह ‘‘अदोसो अदोसो एवा’’ति। दोसो दोसो एवाति एत्थापि एसेव नयो। समोसरन्ति सभागतो च सभावतो च सङ्गहं गच्छन्तीति अत्थो।
भूमि गोचरोति च मूलपदानि एव सन्धाय वदति। एकेकं नयं अनुप्पविसति तंतंमूलपदानुप्पवेसतो। कुसले वा विञ्ञाते अकुसलो पटिपक्खो, अकुसले वा कुसलो पटिपक्खो अन्वेसितब्बो संवण्णियमानसुत्तपदानुरूपतो उपपरिक्खितब्बो। अन्वेसना उपपरिक्खा ‘‘दिसालोकन’’न्ति वुच्चति। सो नयो निद्दिसितब्बोति तथा अन्वेसित्वा तेहि धम्मेहि दिसा ववत्थपेत्वा सो सो नयो निद्धारेत्वा योजेतब्बो। यथा मूलपदेसु मूलपदानं अनुप्पवेसो संवण्णितो, इमिनाव नयेन मूलपदतो मूलपदानं निद्धारणाति वेदितब्बाति दस्सेन्तो ‘‘यथा एकम्हि…पे॰… निद्दिसितब्बानी’’ति आह। ‘‘एकेकस्मिञ्ही’’तिआदि कारणवचनम्।
तत्थ तत्थाति एकेकस्मिं नये। एकस्मिं धम्मे विञ्ञातेति तण्हादिके एकस्मिं मूलपदधम्मे सरूपतो, निद्धारणवसेन वा विञ्ञाते। सब्बे धम्मा विञ्ञाता होन्तीति तदञ्ञमूलपदभूता सब्बे लोभादयो विञ्ञाता नयस्स भूमिचरणायोग्यताय पकासा पाकटा होन्ति । ‘‘इमेस’’न्तिआदि नयत्तयदिसाभूतधम्मानं मत्थकपापनेन तिण्णं नयानं कूटग्गहणं, तं हेट्ठा वुत्तनयमेव।
पुन ‘‘इमेसू’’तिआदि कम्मनयद्वयस्स विभागविभावनं, तं विञ्ञेय्यमेव।
नयसमुट्ठानवारवण्णना निट्ठिता।