४. पटिनिद्देसवारवण्णना
१. देसनाहारविभङ्गवण्णना
५. अन्वत्थसञ्ञतन्ति अत्थानुगतसञ्ञभावं, ‘‘देसनाहारो’’ति अयं सञ्ञा अन्वत्था अत्थानुगताति अत्थो।
अवुत्तमेवाति पुब्बे असंवण्णितपदमेव। ‘‘धम्मं वो’’तिआदि (म॰ नि॰ ३.४२०) वचनस्स सम्बन्धं दस्सेतुं ‘‘कत्थ पना’’तिआदि वुत्तम्। तेपिटकस्स हि बुद्धवचनस्स संवण्णनालक्खणं नेत्तिप्पकरणं, तञ्च परियत्तिधम्मसङ्गाहके सुत्तपदे संवण्णेतब्बभावेन गहिते गहितमेव होति। तेनाह ‘‘देसनाहारेन…पे॰… दस्सेती’’ति।
येसं अस्सादादीनं विभजनलक्खणो देसनाहारो, ते गाथाय, इधापि च आगते ‘‘अस्सादं आदीनव’’न्तिआदिना उदाहरणवसेन विभजितुं ‘‘तत्थ कतमो अस्सादो’’तिआदि आरद्धम्। तत्थ तत्थाति तस्सं ‘‘अस्सादादीनवता’’ति गाथायं वुत्तो कतमो अस्सादो। अथ वा ‘‘अस्सादं आदीनव’’न्तिआदिना यो इध अस्सादादीनं उद्देसो, तत्थ कतमो अस्सादोति चेति अत्थो। एस नयो सेसेसुपि। कम्मकरणत्थभिन्नस्स विसयविसयितालक्खणस्स अस्सादद्वयस्स निदस्सनत्थं गाथाद्वयुदाहरणं, तथा कामविपरिणामलक्खणस्स, वट्टदुक्खलक्खणस्स चाति दुविधस्सापि आदीनवस्स निदस्सनत्थं ‘‘अरियमग्गो निब्बान’’न्ति दुविधस्सापि निस्सरणस्स निदस्सननिदस्सनत्थञ्च द्वे द्वे गाथा उदाहटा।
धम्मो हवे रक्खति धम्मचारिन्ति (जा॰ १.१०.१०२-१०३; नेत्ति॰ ५, २६, ३१; पेटको॰ २२) एत्थ धम्मचारिनो मग्गफलनिब्बानेहि सातिसयारक्खा सम्भवति, सम्पत्तिभवस्सापि विपरिणामसङ्खारदुक्खताहि दुग्गतिभावो इच्छितोवाति अधिप्पायेनाह ‘‘निस्सरणं अनामसित्वा’’ति। तथा हि वक्खति ‘‘निब्बानं वा उपनिधाय सब्बा उपपत्तियो दुग्गती’’ति।
अवेक्खस्सूति विधानम्। तस्सा पन अवेक्खाय पवत्तिआकारो, विसयो, कत्ता च ‘‘सुञ्ञतो, लोकं, मोघराजा’’ति पदत्तयेन वुत्ताति आह – ‘‘सुञ्ञतो…पे॰… आणत्ती’’ति। तत्थ सङ्खारानं सुञ्ञता अनत्तसभावताय, अत्तसुञ्ञताय च सिया। यतो ते न वसवत्तिनो, अत्तसारविरहिता च, यतो ते अनत्ता, रित्ता, तुच्छा च अत्तना, तदुभयं दस्सेति ‘‘अवसवत्तिता’’तिआदिना। एवं मच्चुतरो सियाति एवं पटिपत्तिया मच्चुतरो भवेय्याति अत्थो। परिकप्पेत्वा विधियमानस्स मच्चुतरणस्स पुब्बभागपटिपदा देसनाय पच्चक्खतो सिज्झमानं सातिसयं फलन्ति आह ‘‘तस्स यं…पे॰… फल’’न्ति।
६. उदाहरणवसेनाति निदस्सनवसेन। तत्थ ‘‘पुग्गलविभागेना’’ति इमिना उग्घटितञ्ञुआदिपुग्गलपयोजितो अस्सादादीसु भगवतो देसनाविसेसोति दस्सेति।
घटितमत्तन्ति सोतद्वारानुसारेन मनोद्वारिकविञ्ञाणसन्तानेन आलम्बितमत्तम्। सस्सतादिआकारस्साति सस्सतुच्छेदाकारस्स। इदञ्हि द्वयं धम्मदेसनाय चालेतब्बं, न अनुलोमिकखन्ति, यथाभूतञाणं वा। एतस्मिञ्हि चतुक्के आसयसामञ्ञता। वुत्तञ्हेतं –
‘‘सस्सतुच्छेददिट्ठी च, खन्ति चेवानुलोमिका।
यथाभूतञ्च यं ञाणं, एतं आसयसञ्ञित’’न्ति॥ (विसुद्धि॰ महाटी॰ १.१३६; दी॰ नि॰ टी॰ १.पठममहासङ्गीतिकथावण्णना; सारत्थ॰ टी॰ १.पठममहासङ्गीतिकथावण्णना, वेरञ्जकण्डवण्णना; वि॰ वि॰ टी॰ १.वेरञ्जकण्डवण्णना)।
चलनायाति विक्खम्भनाय। परानुवत्तियाति समुच्छेदनाय। उग्घटिते जानातीति उग्घटितञ्ञूति मूलविभुजादिपक्खेपेन सद्दसिद्धि वेदितब्बा। विपञ्चितन्ति ‘‘विसमं चन्दिमसूरिया परिवत्तन्ती’’तिआदीसु (अ॰ नि॰ ४.७०) विय भावनपुंसकनिद्देसोति आह ‘‘मन्दं सणिक’’न्ति। निस्सरणआदीनवनिस्सरणअस्सादादीनवनिस्सरणानं विभावना वेनेय्यत्तयविनयनसमत्था।
चत्तारोति अस्सादो च आदीनवो च अस्सादो आदीनवो च अस्सादो निस्सरणञ्चाति एते चत्तारो। यदि निस्सरणविभावना वेनेय्यविनयनसमत्था, कस्मा पञ्चमो न गहितोति आह ‘‘आदीनवावचनतो’’ति। यदि हि उग्घटितञ्ञुं सन्धाय अयं नयो वुच्चति, निस्सरणमत्तेन सिद्धं सिया। अथ विपञ्चितञ्ञुं, नेय्यं वा, आदीनवो च निस्सरणञ्च अस्सादो च आदीनवो निस्सरणञ्च वत्तब्बो सिया? तथा अप्पवत्तत्ता न गहितो। तेनाह ‘‘आदीनवावचनतो’’तिआदि। देसनन्ति सामञ्ञतो गहितं ‘‘सुत्तेकदेसं गाथं वा’’ति विसेसेति। पदपरमअग्गहणञ्चेत्थ सउपायस्स निस्सरणस्स अनामट्ठत्ता।
‘‘कल्याण’’न्ति इमिना इट्ठविपाको, ‘‘पापक’’न्ति अनिट्ठविपाको अधिप्पेतोति आह ‘‘अयं अस्सादो, अयं आदीनवो’’ति। लाभादीनं पुञ्ञफलत्ता तदनुरोधं वा सन्धाय ‘‘अयं अस्सादो’’ति वुत्तम्। तब्बिपरियायेन अलाभादीनं आदीनवता वेदितब्बा।
कामाति किलेसकामसहिता वत्थुकामा। विरूपरूपेनाति अप्पतिरूपाकारेन। मथेन्तीति मद्दन्ति। पब्बजितोम्हीति पब्बज्जं उपगतो अम्हि। अपण्णकन्ति अविरज्झनकम्। सामञ्ञन्ति समणभावो। समितपापभावोयेव सेय्यो सुन्दरतरो।
तत्थ ‘‘कामा हि चित्रा मधुरा मनोरमा’’ति अयं अस्सादो, ‘‘विरूपरूपेन मथेन्ति चित्त’’न्ति अयं आदीनवो, ‘‘अपण्णकं सामञ्ञ’’न्ति इदं निस्सरणन्ति आह ‘‘अयं…पे॰… निस्सरणञ्चा’’ति।
फलादीनं एककवसेन च तिकवसेन च पाळियं उदाहटत्ता वुत्तं ‘‘दुकवसेनपी’’ति।
सुखा पटिपदा, दुक्खा पटिपदाति या द्वे पटिपदा, तासु एकेका दन्धखिप्पाभिञ्ञताय द्वे द्वे होन्तीति आह ‘‘पटिपदाभिञ्ञाकतो विभागो पटिपदाकतो होती’’ति। कतपुब्बकिच्चस्स पथवीकसिणादीसु सब्बपठमं ‘‘पथवी’’तिआदिना पवत्तमनसिकारो पठमसमन्नाहारो। उपचारन्ति उपचारज्झानम्। पटिपज्जितब्बताय झानम्पि ‘‘पटिपदा’’ति वुच्चति। तदञ्ञा हेट्ठिमपञ्ञतो अधिका पञ्ञाति कत्वा ‘‘अभिञ्ञा’’ति वुच्चति।
किलेसेति नीवरणप्पकारे, तंसहगतकिलेसे च। अङ्गपातुभावन्ति वितक्कादिझानङ्गपटिलाभम्।
अभिनिविसन्तोति पट्ठपेन्तो। रूपारूपं परिग्गण्हन्तोति रूपारूपधम्मे लक्खणादीहि परिच्छिन्दित्वा गण्हन्तो। परिग्गहितरूपारूपस्स मग्गपातुभावदन्धता च नामरूपववत्थानादीनं किच्छसिद्धिया सियाति न रूपारूपपरिग्गहकिच्छताय एव दुक्खापटिपदता वत्तब्बाति चे? न, नामरूपववत्थापनादीनं पच्चनीककिलेसमन्दताय सुखसिद्धियम्पि तथासिद्धविपस्सनासहगतानं इन्द्रियानं मन्दताय मग्गपातुभावतो। रूपारूपं परिग्गहेत्वाति अकिच्छेनपि परिग्गहेत्वा, किच्छेन परिग्गहिते वत्तब्बमेव नत्थि। एवं सेसेसुपि। नामरूपं ववत्थापेन्तोति ‘‘नामरूपमत्तमेतं, न अञ्ञो कोचि सत्तादिको’’ति ववत्थापनं करोन्तो। कतरो पनेत्थ वारो युत्तरूपोति? यो कोचि सकिं, द्विक्खत्तुं, अनेकसतक्खत्तुन्ति एवमादीसु हि विक्खम्भनवारेसु सकिं, द्विक्खत्तुञ्च विक्खम्भनवारो सुखा पटिपदा एव, न ततो उद्धं सुखा पटिपदा होति, तस्मा तिक्खत्तुं विक्खम्भनवारतो पट्ठाय दुक्खा पटिपदा वेदितब्बा। अपिच कलापसम्मसनावसाने उदयब्बयानुपस्सनाय उप्पन्नस्स विपस्सनुपक्किलेसस्स तिक्खत्तुं विक्खम्भनेन किच्छतावारो दुक्खा पटिपदा वेदितब्बा। एत्थ दन्धत्ता पटिपदाय एतस्स अकिच्छत्तेपि पुरिमानं किच्छत्ते दुक्खापटिपदता वुत्तनयाव। यस्स पन सब्बत्थ अकिच्छता, तस्स परमुक्कंसगता सुखा पटिपदा वेदितब्बा।
यथा नामरूपपरिग्गहकिच्छताय मग्गपातुभावदन्धताय दुक्खा पटिपदा दन्धाभिञ्ञा वुत्ता, तथा तब्बिपरियायेन चतुत्थी, तदुभयवोमिस्सतावसेन दुतिया, ततिया च ञातब्बाति दस्सेन्तो आह ‘‘इमिना…पे॰… वेदितब्बा’’ति। वट्टदुक्खतो निय्यानस्स अधिप्पेतत्ता ‘‘विपस्सनापक्खिका एवा’’ति वुत्तम्।
हेतुपायफलेहीति एत्थ तण्हाचरितता, मन्दपञ्ञता च पठमाय पटिपदाय हेतु, तण्हाचरितता, उदत्थपञ्ञता च दुतियाय, दिट्ठिचरितता, मन्दपञ्ञता च ततियाय, दिट्ठिचरितता, उदत्थपञ्ञता च चतुत्थिया। उपायो पन यथाक्कमं सतिसमाधिवीरियपञ्ञिन्द्रियानि , सतिपट्ठानझानसम्मप्पधानसच्चानि च उपनिस्सयभूतानि। फलं वट्टदुक्खतो निय्यानम्।
समाधिमुखेनाति समाधिमुखेन भावनानुयोगेन। तेनेवाह ‘‘समथपुब्बङ्गमाय विपस्सनाया’’ति। इधाति इमस्मिं नेत्तिप्पकरणे। वक्खति ‘‘रागविरागा चेतोविमुत्ति सेक्खफल’’न्ति, ‘‘रागविरागा चेतोविमुत्तिकामधातुसमतिक्कम’’न्ति च। सोति अनागामी।
तेनाति पटिपक्खेन। ततोति पटिपक्खतो। समानाधिकरणवसेन च चेतोविमुत्तिसद्दानं समासं कत्वा भिन्नाधिकरणवसेन वत्तुं ‘‘अथ वा’’तिआदि वुत्तम्। पुन ‘‘चेतसो वा’’तिआदिना अञ्ञपदत्थवसेन चेतोविमुत्तिपदानं समासं दस्सेति। विञ्ञाणपरियायेन चेतो-सद्देन वुत्तयोजना न सम्भवतीति आह ‘‘यथासम्भव’’न्ति।
हा-सद्दो गतिअत्थो, गति चेत्थ ञाणगति अधिप्पेताति आह ‘‘हातब्बाति गमेतब्बा’’ति। नेतब्बाति ञापेतब्बा।
७. तन्ति पुग्गलविभागम्। ञाणविभागेनाति सुतमयादिञाणप्पभेदेन। निब्बत्तनन्ति उप्पादनम्। तत्थाति तस्मिं उग्घटितञ्ञुतातिआदिपुग्गलविभागभूते देसनाभाजने। देसनायन्ति सुत्ते। तं दस्सेतुन्ति तं पुग्गलविभागं दस्सेतुम्। ‘‘स्वायं हारो कथं सम्भवती’’ति केचि पठन्ति।
साति वुत्तप्पकारधम्मत्थानं वीमंसनपञ्ञा। अधिकारतोति ‘‘सत्था वा धम्मं देसयती’’तिआदिअधिकारतो। सामत्थियतो उग्घटितञ्ञुआदिवेनेय्यविनयनसमत्थभावतो। परियत्तिधम्मस्स उपधारणन्ति एत्थापि ‘‘अधिकारतो सामत्थियतो वा’’ति आनेत्वा योजेतब्बम्।
‘‘वीमंसादिपरियायवती पठमविकप्पवसेन, वीमंसादिविभागवती दुतियविकप्पवसेन, चिन्ताय हेतुभूताय निब्बत्ता चिन्तामयी’’ति एवमादिवुत्तनयानुसारेन सक्का योजेतुन्ति आह ‘‘सेसं वुत्तनयमेवा’’ति।
सुतचिन्तामयञाणेसूति सुतमयञाणे च चिन्तामयञाणे च सुतचिन्तामयञाणेसु च सुतचिन्तामयञाणेसूति एकदेससरूपेकसेसो वेदितब्बो। चिन्तामयञाणेयेव हि पतिट्ठिता महाबोधिसत्ता चरिमभवे विपस्सनं आरभन्ति, इतरे सुतचिन्तामयञाणेसूति। तेहीति तथा पठन्तेहि। वुत्तनयेनाति ‘‘उपादारूपं परिग्गण्हाति, अरूपं परिग्गण्हाती’’तिआदिना पटिपदाकथायं (नेत्ति॰ अट्ठ॰ ५) वुत्तनयेन।
८. परतो घोसो पच्चयभूतो एतिस्साति अधिप्पायो। ‘‘पच्चत्तसमुट्ठितेन च योनिसोमनसिकारेना’’ति इदं आवुत्तिनयेन दुतियं आवट्टतीति वेदितब्बम्। तेन सावकानं भावनामयञाणुप्पत्ति सङ्गहिता होति। सावकानमेव वा ञाणुप्पत्ति इधाधिप्पेता उग्घटितञ्ञुआदिविभागकथनतो। एतस्मिं पक्खे पुब्बे वुत्तएकसेसनयोपि पटिक्खित्तो दट्ठब्बो। ‘‘आसयपयोगपबोधस्स निप्फादितत्ता’’ति एतेन पच्छिमचक्कद्वयपरियापन्नानि पुब्बहेतुसङ्गहानि सुतचिन्तामयञाणानि सन्धाय ‘‘इमा द्वे पञ्ञा अत्थी’’ति वुत्तन्ति दस्सेति। अत्थिभावो चेतासं पटिपक्खेन अनुपद्दुतता वेदितब्बा। अपरिक्खतत्ता अनभिसङ्खतत्ता। सुतमयञाणस्सापि पुरिमसिद्धस्स।
९. देसनापटिपदाञाणविभागेहीति निस्सरणदेसनादिदेसनाविभागेहि, दुक्खापटिपदादिपटिपदाविभागेहि, सुतमयञाणादिञाणविभागेहि।
अवसिट्ठपारिसज्जेनाति खत्तियगहपतिपरिसपरियापन्नेन। अट्ठन्नन्ति खत्तियपरिसा ब्राह्मणगहपतिसमणचातुमहाराजिकतावतिंसमारब्रह्मपरिसाति इमासं अट्ठन्नम्।
समत्थेतीति समत्थं सम्बन्धत्थं करोति।
तमेव द्वादसपदभावं दीपेत्वाति सम्बन्धो। तदत्थस्साति छछक्कपरियायत्थस्स (म॰ नि॰ ३.४२० आदयो)। सब्बपरियत्तिधम्मसङ्गाहकत्ता छछक्कपरियायस्स, तदत्थस्स च धम्मचक्कप्पवत्तेन सुत्तेन (सं॰ नि॰ ५.१०८१; महाव॰ १३; पटि॰ म॰ २.३०) सङ्गहितत्ता वुत्तं ‘‘सब्बस्सापि…पे॰… विभावेन्तो’’ति। विसयिभावेन ब्यञ्जनपदानं, विसयभावेन अत्थपदानं सम्बन्धं सन्धायाह ‘‘तेसं…पे॰… सम्बन्धभाव’’न्ति।
पदावयवो अक्खरानि। पदत्थोति पदत्थावयवो। पदत्थग्गहणस्साति पदत्थावबोधस्स। विसेसाधानं विसेसुप्पत्ति। वाक्यभेदेति वाक्यविसेसे। चित्तपरितोसनं चित्ताराधनम्। बुद्धिनिसानं पञ्ञाय तेजनं तिक्खभावकरणम्। नानावाक्यविसयतापि सिद्धा होति पदादीहिपि सङ्कासनस्स सिद्धत्ता । एकवाक्यविसयताय हि अत्थपदानं सङ्कासनादयो यथाक्कमं अक्खरादिविसया एवाति नियमो सिया। एतेनाति अत्थपदानं नानावाक्यविसयत्थेन।
उग्घटनादिअत्थानीति उग्घटनविपञ्चननयनप्पयोजनानि।
१०. उपतिट्ठति एत्थाति उपट्ठितन्ति उपट्ठितसद्दस्स अधिकरणत्थतं दस्सेतुं ‘‘उपतिट्ठनट्ठान’’न्ति वुत्तं यथा ‘‘पदक्कन्त’’न्ति। तेनाह ‘‘इदं नेस’’न्तिआदि। पटिपत्तिदेसनागमनेहीति पटिपत्तिगमनदेसनागमनेहि। ‘‘किच्छं वतायं लोको आपन्नो जायति च…पे॰… जरामरणस्सा’’तिआदिना जरामरणतो पट्ठाय पटिच्चसमुप्पादमुखेन विपस्सनं अभिनिविसित्वा महागहनं छिन्दितुं निसानसिलायं फरसुं निसेन्तो विय किलेसगहनं छिन्दितुं लोकनाथो ञाणफरसुं तेजेन्तो बुद्धभावाय हेतुसम्पत्तिया परिपाकगतत्ता सब्बञ्ञुतञ्ञाणाधिगमाय विपस्सनागब्भं गण्हापेन्तो अन्तरन्तरा नानासमापत्तियो समापज्जित्वा अनुपदधम्मविपस्सनावसेन अनेकाकारवोकारसङ्खारे सम्मसन्तो छत्तिंसकोटिसतसहस्समुखेन यं ञाणं पवत्तेसि, तं ‘‘महावजिरञाण’’न्ति वदन्ति। अट्ठकथायं पन ‘‘चतुवीसतिकोटिसतसहस्ससमापत्तिसञ्चारिमहावजिरञाण’’न्ति (दी॰ नि॰ अट्ठ॰ ३.१४१) आगतं, तं देवसिकं वळञ्जनकसमापत्तीनं पुरेचरानुचरञाणं सन्धाय वुत्तम्। यं पन वक्खति ‘‘ञाणवजिरमोहजालपदालन’’न्ति, तं सह विपस्सनाय मग्गञाणं वेदितब्बम्। एतं ब्रह्मचरियन्ति सासनब्रह्मचरियं अधिप्पेतन्ति तं दस्सेन्तो ‘‘ब्रह्मुनो’’तिआदिमाह।
देसनायाति करणत्थे इदं करणवचनम्। नियुत्तोति एत्थ हेतुअत्थो अन्तोनीतोति दस्सेन्तो ‘‘निद्धारेत्वा योजितो’’ति आह।
देसनाहारविभङ्गवण्णना निट्ठिता।
२. विचयहारविभङ्गवण्णना
११. जातिलिङ्गकालसाधनविभत्तिसङ्ख्याविसेसादितो सद्दतो पदविचयो कातब्बो। तत्थ करियमानो च यथासभावनिरुत्तिया एव कतो सुकतो होतीति दस्सेन्तो ‘‘इदं नामपदं …पे॰… अयं सद्दतो पदविचयो’’ति वत्वा ‘‘सो पनाय’’न्तिआदिमाह। वत्तब्बअत्थसंवण्णनाति तंतंपदवचनीयस्स अत्थस्स भेदं वत्वा परियायेहि विवरित्वा कथनम्।
विचियमानस्स सुत्तपदस्साति पुच्छावसेन पवत्तसुत्तपदस्स। ‘‘सुत्तन्तरपदानिपि पुच्छावसेनेव पवत्तानी’’ति वदन्ति ‘‘न सब्बम्पि सुत्तपद’’न्ति। एकस्सेव पदस्स सम्भवन्तानं अनेकेसं अत्थानं उद्धारो अत्थुद्धारो। एकस्सेव पन अत्थस्स सम्भवन्तानं अनेकेसं पदानं उद्धारो पदुद्धारो। सब्बे हि संवण्णियमाने सुत्ते लब्भमाने सब्बे पदत्थे। नव सुत्तन्तेति सुत्तगेय्यादिवसेन नवप्पकारे सुत्तस्मिं आनेत्वा विचिनतीति योजना। अथ वा ‘‘सब्बे नव सुत्तन्ते’’ति इमिना पविचयलक्खणेन हारेन सुत्तगेय्यादीनि सब्बानिपि नवप्पकारानि सुत्तानि विचिनतीति अत्थो। तेनाह ‘‘सुत्तगेय्यादिके’’तिआदि।
‘‘कोसलानं पुरा रम्मा’’तिआदिका (सु॰ नि॰ ९८२) छपञ्ञास गाथा वत्थुगाथा। ‘‘पारायनमनुगायिस्स’’न्ति (सु॰ नि॰ ११३७ आदयो) पन आदिका एकूनवीसति गाथा अनुगीतिगाथा। इदं नामं कतन्ति इदं ‘‘पारायन’’न्ति नामं कतम्। तेनाह ‘‘पारं गमनीया इमे धम्मा, तस्मा इमस्स धम्मपरियायस्स ‘पारायनन्त्वेव अधिवचन’’’न्ति (सु॰ नि॰ पारायनत्थुतिगाथा; चूळनि॰ पारायनत्थुतिगाथा १४९ आदयो)। बुद्धियं विपरिवत्तमानन्ति इमस्स विचयहारविभङ्गस्स देसनाकाले आयस्मा महाकच्चानो अत्तनो बुद्धियं वत्तमानं कत्वा एवमाहाति योजना।
एकंसब्याकरणस्स अयन्ति एकंसब्याकरणीया, एकंसेन वा ब्याकातब्बत्ता एकंसब्याकरणीया, एकंसब्याकरणयोग्गाति अत्थो। सेसपदद्वयेपि एसेव नयो। ठपनीयाति ठपेतब्बत्ता अब्याकरणीयाति अत्थो। समयन्तरपरिचयेन निवारणधम्मं पति संसयपक्खन्दो पुच्छतीति अधिप्पायेनाह ‘‘विमतिच्छेदन’’न्ति। पकतिया पन निवारणधम्मं अजानन्तो ञातुकामताय पुच्छतीति अदिट्ठजोतनाय पुच्छापि सिया। तथा हि वक्खति ‘‘लोकस्स निवारणादीनि अजानन्तेना’’ति।
एकवत्थुपरिग्गहाति एकस्स अभिधेय्यत्थस्स गहणतो।
विमुत्तिपरिपाचकइन्द्रियानि विवट्टपक्खे ठितस्स सद्धादयो धम्मा, किं पनेत्थ अरियानम्पि इन्द्रियलोकेन सङ्गहो होतीति आह ‘‘परियापन्नधम्मवसेना’’तिआदि।
काळपक्खचातुद्दसीघनवनसण्डमेघपटलच्छादनअड्ढरत्तीनं वसेन चतुरङ्गसमन्नागतेन। विविच्छाति विचिकिच्छाय। तेनाह ‘‘विचिकिच्छाहेतू’’ति। दुक्खमस्स महब्भयन्ति एत्थ वुत्तं ‘‘अस्सा’’ति पदं ‘‘जप्पाभिलेपनं अस्स ब्रूमी’’ति आनेत्वा सम्बन्धितब्बन्ति दस्सेन्तो ‘‘जप्पा तण्हा अस्स लोकस्सा’’ति आह। ‘‘सब्बसत्तान’’न्तिआदिना, ‘‘सब्बसोवा’’तिआदिना च अन्वयतो, ब्यतिरेकतो च सातिसयं अविज्जाय नीवरणभावं दस्सेति। ‘‘दूरे सन्तो पकासन्ति (ध॰ प॰ ३०४; नेत्ति॰ ११), रत्तो अत्थं न जानाती’’ति (नेत्ति॰ ११, २७) गाथाद्वयेनापि अनुगीतिविचयं दस्सेतीति योजेतब्बम्।
रूपावचराति रूपावचरसत्ता। विपरिणामदुक्खताय मुच्चनस्स कारणवचनन्ति सम्बन्धो। यतो वट्टदुक्खतो मुच्चनम्। तं वट्टदुक्खं अनवसेसपरियादानवसेन सङ्खारदुक्खतागहणेन।
एकाधारन्ति एकवत्थु अधिट्ठानम्। निवारणं विक्खम्भनं पिधानं समुच्छेदोति अत्थद्वयस्स पुच्छितत्ता ‘‘अनेकाधारं दस्सेतु’’न्ति वुत्तम्। तेनाह ‘‘निवारणसङ्खातं संवरं…पे॰… पिधिय्यन्ति पच्छिज्जन्ती’’ति (सु॰ नि॰ अट्ठ॰ २.१०४१; चूळनि॰ अट्ठ॰ ३)। तस्सत्थो ‘‘निवारणसङ्खातं विक्खम्भनं, संवरं, पिधानञ्च कथेही’’ति।
‘‘वोदान’’न्ति इमिना सोतानं विक्खम्भनविसुद्धि, ‘‘वुट्ठान’’न्ति इमिना समुच्छेदविसुद्धि अधिप्पेताति आह ‘‘पुच्छाय दुविधत्थविसयतं विवरितुं ‘एव’न्तिआदि वुत्त’’न्ति। तथा चाह ‘‘वोदायति…पे॰… अरियमग्गो’’ति।
दिट्ठिमानाविज्जासोतापि तण्हासोतानुगाति आह ‘‘येभुय्येन अनुरोधवसेना’’ति। उपचारवसेनाति निस्सितुपचारवसेन। सब्बस्माति चक्खुतो याव मनतोति सब्बस्मा द्वारतो। सब्बप्पकारेनात्ति तण्हायनमिच्छाभिनिवेसनउन्नमनादिप्पकारेन।
तमेव सतिन्ति यायं सति पुब्बभागे सोतानं विक्खम्भनवसेन वुत्ता, तमेव सतिम्। मग्गक्खणे सोतानं संवरं पिधानं ब्रूमि। यस्मा पन पिधायिकापि सति मग्गक्खणे पञ्ञानुगा, पञ्ञाकिच्चमेवेत्थ अधिकं, तस्मा वुत्तं ‘‘पञ्ञायेते पिधीयरे’’ति।
संवरपिधानानन्ति एत्थ संवरसद्देन निवारणं वुत्तम्।
यस्मिं यस्मिं अरियमग्गे अनधिगते यं यं अभिसङ्खारविञ्ञाणं उप्पज्जनारहं, तस्मिं तस्मिं अधिगते तं तं विञ्ञाणं अनुप्पादनिरोधेन निरुज्झति सद्धिं अत्तना सम्पयुत्तनामरूपेनाति आह ‘‘तस्स तस्स विञ्ञाणस्स निरोधेन सहेवा’’ति। अनुप्पादनिरोधो हि एत्थ ‘‘निरोधो’’ति अधिप्पेतो अनुपादिसेसनिब्बानस्स अधिप्पेतत्ताति। अनुसन्धीयति एतेनाति अनुसन्धि, इध पुच्छियमानो अत्थो।
सह विसयेन दस्सेतुन्ति एत्थ सच्चानि एव विसयो। पहातब्बसभावं समुदयसच्चं, तस्स विसयो दुक्खसच्चम्। ‘‘संयोजनियेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढती’’ति (सं॰ नि॰ २.५३, ५७) हि वुत्तम्। पहायकसभावं मग्गसच्चं, तस्स विसयो निरोधसच्चन्ति आह ‘‘सह विसयेन…पे॰… सच्चेसू’’ति। कामञ्चेत्थ ‘‘समुदयो द्वीसु भूमीसु पहीयती’’ति आरद्धं, ‘‘दस्सनेन तीणि संयोजनानि पहीयन्ति, भावनाय सत्त संयोजनानि पहीयन्ती’’ति पन विभागवचनमेव वत्तन्ति आह ‘‘पहायकविभागमुखेन पहातब्बविभागं दस्सेतु’’न्ति।
निरवसेसकामरागब्यापादा ततियमग्गेन पहीयन्ति, इतरे चतुत्थमग्गेनाति वुत्तं ‘‘इतरेहि पन निरवसेस’’न्ति। तत्थाति कम्मविपाकवट्टप्पभेदेन तेधातुके भवत्तये। संयोजनवसेनाति सब्बदा योजनवसेन बन्धनवसेन।
१२. अग्गफलञाणताय एकम्पि समानं तन्निमित्तस्स खयानुप्पादारम्मणस्स पच्चवेक्खणञाणस्स वसेन फलवोहारेन द्वे नामानि लभति।
सोमनस्सनामलाभो इमिना आरम्मणसङ्केतेनाति तदत्थं विवरन्तो ‘‘खये…पे॰… समञ्ञाया’’ति आह।
१३. तग्गहणेनेवाति फस्सपञ्चमकपञ्चरूपिन्द्रियग्गहणेनेव। सहचरणादिनाति सहजातादिअनन्तरादिपच्चयभावेन चेव निस्सयारम्मणादिना च। ‘‘सम्पयुत्त’’न्ति इमिना सहितता अविसिट्ठता इधाधिप्पेताति आह ‘‘अविभागेन गहणीयभावं सन्धाया’’ति।
कथं समाधिन्द्रियं उप्पादेतीति आह ‘‘सतिग्गहणेन चेत्थ परियुट्ठानप्पहानं इधाधिप्पेत’’न्ति। न हि समाधिना परियुट्ठानप्पहानं सम्भवति।
पदहति एतेनाति पधानं, वीरियम्। तेति वीरियसङ्खारा। एकरसेनाति यथा इन्द्रियानि एकरसानि होन्ति, एवं एकरसभावेन सरणतो पवत्तनतो। तथा पवत्तिया एव सुट्ठु वत वीरियं वाहेसीति योगिना सङ्कप्पेतब्बतो तदुपगवीरियवाहनट्ठेन ‘‘सम्पहंसना’’ति वुत्तम्। तेनाह ‘‘एवं मे…पे॰… हेतुभावतो’’ति।
इद्धिसद्दस्स पठमो कत्तुअत्थो, दुतियो करणत्थो वुत्तो, पादसद्दस्स एको करणत्थो एव। पज्जितब्बा च इद्धी वुत्ता, न च इज्झन्ति। पज्जितब्बा च इद्धी पज्जनकरणेन पादेन समानाधिकरणा न होन्तीति ‘‘पठमेन अत्थेन इद्धि एव पादो’’ति कथं सक्का वत्तुं, तथा इद्धिकिरियाकरणेन साधेतब्बा बुद्धिसङ्खाता इद्धि पज्जनकिरियाकरणेन पज्जितब्बाति द्विन्नं करणानं न समानाधिकरणता सम्भवतीति ‘‘दुतियेन अत्थेन इद्धिया पादो’’ति कथं सक्का वत्तुन्ति चे? सक्का, पादस्स इज्झमानकोट्ठास इज्झनकरणूपायभावतो। अथ वा ‘‘पठमेन अत्थेन इद्धिया पादो, दुतियेन अत्थेन इद्धि एव पादो इद्धिपादो’’ति एवं योजनतो। कथं? अनन्तरत्थो पच्चासत्तिञायेन इध पठमोति अधिप्पेतो, ततो पुरिमो दुतियोति।
‘‘छन्दं चे भिक्खु अधिपतिं करित्वा लभति समाधि’’न्तिआदि (विभ॰ ४३२) वचनतो छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेतीति एत्थापि छन्दाधिपति समाधि छन्दसमाधीति अधिपतिसद्दलोपं कत्वा समासो वुत्तोति विञ्ञायति। अधिपतिसद्दत्थदस्सनवसेनेव पन ‘‘छन्दहेतुको, छन्दाधिको वा समाधी’’ति सम्मोहविनोदनियं (विभ॰ अट्ठ॰ ४३१) वुत्तं, तस्मा इधापि छन्दाधिपति समाधि छन्दसमाधीति वेदितब्बो। तं पन छन्दं वुत्तनयेन सद्धासीसेन दस्सेन्तो ‘‘सद्धाधिपतेय्या चित्तेकग्गता’’ति वुत्तम्। ‘‘इदं पधान’’न्ति वा वीरियं वुत्तम्। वीरियसद्दापेक्खासहितं एकवचनेन वत्वा चतुब्बिधस्सपि वीरियस्स अधिप्पेतत्ता निब्बत्तेतब्बधम्मविभागेन च ‘‘इमे सङ्खारा’’ति वुत्तम्। तेन पधानभूता सङ्खाराति एवं समासो वेदितब्बो। सङ्खतसङ्खारादिनिवत्तनत्थञ्चेत्थ पधानग्गहणम्। अथ वा तं तं विसेसं सङ्खरोतीति सङ्खारो, सब्बम्पि वीरियम्। तत्थ चतुकिच्चसाधकतो अञ्ञस्स निवत्तनत्थं पधानग्गहणन्ति पधानभूता सेट्ठभूताति अत्थो।
वीरियिद्धिपादनिद्देसे ‘‘वीरियसमाधिप्पधानसङ्खारसमन्नागत’’न्ति (विभ॰ ४३५) द्विक्खत्तुं वीरियं आगतम्। तत्थ पुरिमं समाधिविसेसनं ‘‘वीरियाधिपति समाधि वीरियसमाधी’’ति, दुतियं समन्नागमङ्गदस्सनत्थम्। द्वे एव हि सब्बत्थ समन्नागमङ्गानि समाधि, पधानसङ्खारो च। छन्दादयो समाधिविसेसनानि। पधानसङ्खारो पन पधानवचनेनेव विसेसितो, न छन्दादीहीति न इध वीरियाधिपतिता पधानसङ्खारस्स वुत्ता होति। वीरियञ्च समाधिं विसेसेत्वा ठितमेव समन्नागमङ्गवसेन पधानसङ्खारवचनेन वुत्तन्ति नापि द्वीहि वीरियेहि समन्नागमो वुत्तो होति। यस्मा पन छन्दादीहि विसिट्ठो समाधि तथा विसिट्ठेनेव तेन सम्पयुत्तो पधानसङ्खारो, सेसधम्मा च, तस्मा समाधिविसेसनानं वसेन ‘‘चत्तारो इद्धिपादा’’ति वुत्ता। विसेसनभावो च छन्दादीनं तंतंअपस्सयनवसेन होतीति छन्दसमाधि…पे॰… इद्धिपादन्ति एत्थ निस्सयत्थेपि पादसद्देन उपायत्थेन छन्दादीनं इद्धिपादता वुत्ता होति। तथा हि अभिधम्मे उत्तरचूळभाजनीये ‘‘चत्तारो इद्धिपादा छन्दिद्धिपादो’’तिआदिना (विभ॰ ४५७) छन्दादीनमेव इद्धिपादता वुत्ता। पञ्हापुच्छके च ‘‘चत्तारो इद्धिपादा – इध भिक्खु छन्दसमाधी’’ति (विभ॰ ४६२) आरभित्वापि पुन छन्दादीनंयेव कुसलादिभावो विभत्तो। उपायिद्धिपाददस्सनत्थमेव हि निस्सयिद्धिपाददस्सनं कतम्। अञ्ञथा चतुब्बिधताव न होतीति। अयमेत्थ पाळिवसेन अत्थविनिच्छयो वेदितब्बो।
तदङ्गसमुच्छेदनिस्सरणविवेकनिस्सितत्तं वत्वा पटिप्पस्सद्धिविवेकनिस्सितस्स अवचनं ‘‘छन्दसमाधि…पे॰… इद्धिपादं भावेती’’ति (विभ॰ ४३२) भावेतब्बानं इद्धिपादानं वुत्तत्ता। भावितिद्धिपादस्स हि सच्छिकातब्बा फलपरियापन्ना इद्धिपादाति।
वोस्सग्गसद्दो परिच्चागत्थो, पक्खन्दनत्थो चाति वोस्सग्गस्स दुविधता वुत्ता। यथावुत्तेन पकारेनाति तदङ्गसमुच्छेदप्पकारेन, तन्निन्नभावारम्मणप्पकारेन च। परिणमन्तं विपस्सनक्खणे।
१४. पुब्बभागपञ्ञायाति एकावज्जननानावज्जनवीथीसु पवत्तउपचारपञ्ञाय। अधिगमपञ्ञायाति अप्पनापञ्ञाय। पुन पुब्बभागपञ्ञायाति नानावज्जनुपचारपञ्ञाय, पटिसन्धिपञ्ञाय वा। उपचारपञ्ञायाति एकावज्जने, सब्बत्थ वा पवत्तउपचारपञ्ञाय।
पुच्छाविस्सज्जनविचयोपीति यथावुत्ताय पुच्छाय विस्सज्जनविचयोपि। वुत्तनयानुसारेनाति अदिट्ठजोतना, विमतिच्छेदना चाति हेट्ठा वुत्तनयानुगमनेन।
१५. सेखे असेखेति सेक्खे अरियपुग्गले, असेक्खे अरियपुग्गले। विपस्सनापुब्बङ्गमप्पहानेति विपस्सनं पुरेचारिकं कत्वा पवत्तकिलेसप्पहाने, पहानाभिसमयेति अत्थो।
‘‘यं अनिच्चं दुक्खं अनत्ता’’ति पाळिं दस्सेत्वा पुन ‘‘यं अनिच्चे दुक्खे अनत्तनी’’ति वचनं एवम्पेत्थ पठन्तीति दस्सेतुम्।
सेससंकिलेसवोदानधम्माति गेधतो अवसिट्ठसंकिलेसधम्मा च सब्बवोदानधम्मा च। अभावेनाति अभावनेन अभावकरणेन।
पयोगपरक्कमन्ति भुसं योगो पयोगो, पयोगोव परक्कमो पयोगपरक्कमो, चित्तम्। उक्खिपतीति कोसज्जपक्खे पतितुं अदेन्तो कुसलपक्खे उद्धं खिपेन्तो विय पवत्तति। पधानवीरियन्ति अकुसलानं अनुप्पादनट्ठेन उत्तमवीरियम्। योजेतब्बानीति ‘‘आसेवमानो वायमती’’तिआदिना योजेतब्बानि। अनुप्पन्नाति अवत्तब्बतं आपन्नानन्ति भूमिलद्धारम्मणाधिग्गहिताविक्खम्भितासमुग्घाटितुप्पन्नानम्।
१६. ‘‘अट्ठमकस्स इन्द्रियानी’’ति वुत्तत्ता ‘‘पठममग्गे सद्धादयो’’तिआदि वुत्तम्। इन्द्रियग्गहणञ्च पाळियं निदस्सनमत्तं दट्ठब्बम्।
असुभानुपस्सना कायानुपस्सनासतिपट्ठानन्ति आह ‘‘सतिपट्ठानभावनाय सुनिग्गहितो कामवितक्को’’ति। समाधि उप्पज्जमानो कामवितक्कम्पि निग्गहेत्वा एव उप्पज्जतीति दस्सेन्तो ‘‘अनवज्जसुखपदट्ठानेना’’तिआदिमाह। ‘‘कुसलेसु धम्मेसु आरद्धवीरियो’’तिआदिना धम्मच्छन्दतो उप्पज्जमानो वीरियच्छन्दो खन्तिं परिब्रूहेतीति दस्सेति। अनवज्जधम्मानं उपकारकधम्मासेवनं विय अनुपकारकधम्मपरिवज्जनम्पि पञ्ञानिसेवनेनेव होतीति आह ‘‘समाधिआदीन’’न्तिआदि।
१७. सब्बधम्माधिट्ठानं देसनं पुग्गलाधिट्ठानेन विभजितुं ‘‘लोको नामा’’तिआदि वुत्तन्ति दस्सेन्तो ‘‘सब्बधम्मानन्ति…पे॰… दस्सेतु’’न्ति आह। महग्गतधम्मेसु ठानं तंसम्पादनाव। तथा सेसेसु। वड्ढियमानेसूति यथा विमुत्तिं परिपाचयन्ति, एवं ब्रूहियमानेसु।
दस्सनपरिञ्ञाति रूपारूपधम्मानं सलक्खणतो, पच्चयतो च परिजानना। तेनाह ‘‘ञातपरिञ्ञा’’ति। पटिपक्खविधमनेन सद्धिं लक्खणत्तयविभावना इध ‘‘भावनापरिञ्ञा’’ति अधिप्पेताति आह ‘‘भावना…पे॰… परिञ्ञा चा’’ति । दस्सनत्था परिञ्ञा दस्सनपरिञ्ञा, भावनत्था परिञ्ञा भावनापरिञ्ञाति एवं वा एत्थ अत्थो दट्ठब्बो।
कक्खळफुसनादीति कक्खळादिफुसनादि। अभिजानित्वाति अभिञ्ञाय पञ्ञाय जानित्वा, ठितस्स अभिजाननहेतु वाति अत्थो। अत्थोति फलम्। नयोति वुत्तनयो।
‘‘यं असङ्खत’’न्तिपि पठन्ति। चतुनयकोविदोति एकत्तनानत्तादिनयचतुक्के निपुणो। देसनायुत्तिकुसलोति धम्मानं देसनाविधिम्हि कुसलो।
सदिसी कातब्बा संसन्दनवसेनाति अधिप्पायो। आनेतब्बा ‘‘अयं देसना इमाय देसनाय एवं संसन्दती’’ति। अत्थतो अपेतन्ति अयुत्तत्थम्। असम्बन्धत्थन्ति अञ्ञमञ्ञं असम्बन्धपदत्थम्। ननु पट्ठानविचारो नयविचारो विय हारेहि असम्मिस्सो विचारणन्तरोति चोदनं मनसि कत्वा आह ‘‘यस्मा पना’’तिआदि। इध निक्खित्तोति इध सुत्तविचये सुत्तत्थविचारभावतो निक्खित्तो, एतेन वा पट्ठानस्स हारन्तोगधभावदस्सनेनेव मूलपदानं विय पट्ठानस्स पदत्थन्तराभावो दस्सितोति वेदितब्बम्।
इमस्स सुत्तस्साति संवण्णियमानसुत्तं सन्धायाह। कस्मिं वा पदेति संवण्णियमानं गाथं सन्धायाह। तब्बिचयेनाति पुच्छादिविचयेन, अस्सादादिविचयेन च।
विचयहारविभङ्गवण्णना निट्ठिता।
३. युत्तिहारविभङ्गवण्णना
१८. एवमेतस्स सुत्तस्स अत्थो न गहेतब्बो, एवं पन गहेतब्बोति अग्गहेतब्बगहेतब्बानं अत्थानं विजहनग्गहणत्थाय युत्तायुत्तिविचारणायं वज्जेतब्बेसु ताव पठमं पटिपत्तीति दस्सेन्तो आह ‘‘अतथाकारेन गय्हमाना सुत्तत्था विसयो’’ति यथा ‘‘वामं मुञ्च, दक्खिणं गण्हा’’ति (ध॰ स॰ अट्ठ॰ ४९८; विसुद्धि॰ महाटी॰ १.१४; सं॰ नि॰ टी॰ १.१.२१३)। वज्जेतब्बभावतो हि सुत्तपदेहि सुत्तत्थे विवेचिते गहेतब्बभावो च अवसिट्ठो होति। तथा हि वक्खति ‘‘मेत्ताविहारस्स सतो ब्यापादो चित्तं परियादाय ठस्सती’ति न युज्जति देसना, ‘ब्यापादो पहानं अब्भत्थं गच्छती’ति युज्जति देसना’’ति (नेत्ति॰ २१)।
युत्तिनिद्धारणेन अयथासभावतो विवेचित्वा यथासभावतो धम्मस्स गहणकारणानि कथेन्तो ‘‘महन्ता अपदिसितब्बा एतेसन्ति महापदेसा’’ति इममत्थमाह ‘‘बुद्धादयो’’तिआदिना। पतिट्ठानानीति पतिट्ठानसाधनानि। सेसेसूति सङ्घापदेसादीसु। पठमत्थो एव हि इध पाळि आगतो, विनिच्छयने कारणं महापदेसोति अधिप्पायो। सुत्तोतरणादीति आदिसद्देन सुत्तानोतरणादिपि सङ्गय्हति। सुत्तोतरणविनयसन्दस्सनानि हि केनचि यथाभतस्स गन्थस्स ‘‘धम्मो’’ति विनिच्छयने कारणम्। सुत्तानोतरणविनयासन्दस्सनानि ‘‘अधम्मो’’ति। यदि एवन्ति यदि यथाभतस्स गन्थस्स सुत्तविनयेहि संसन्दनं ‘‘धम्मो’’ति, असंसन्दनं ‘‘अधम्मो’’ति विनिच्छयकारणं, एवं सन्तेति अत्थो। सम्पदीयति ञापीयति धम्मो एतेहीति सम्पदाया, अक्खातारो।
विनीयन्ति रागादयो एतेनाति विनयो, कारणम्। तेनाह ‘‘रागादिवूपसमनिमित्त’’न्ति। किं पन तं? साधिट्ठानसमथविपस्सनादिधम्मा। ये परतो ‘‘तेचत्तालीसं बोधङ्गमा धम्मा’’ति (नेत्ति॰ २४) वक्खति।
विनयमहापदेसा कप्पियानुलोमतो अनुलोमकप्पियं नाम, तंसदिसताय सुत्तन्तमहापदेसापि अनुलोमकप्पियन्ति अट्ठकथावोहारो। तेन वुत्तं ‘‘यं अनुलोमकप्पियन्ति वुच्चती’’ति।
यदिपि तत्थ तत्थ पवत्ता भगवतो पकिण्णकदेसना अट्ठकथा, सा पन धम्मसङ्गाहकेहि तेपिटकं बुद्धवचनं सङ्गायित्वा तस्स अत्थसंवण्णनानुरूपेन वाचनामग्गं आरोपितत्ता आचरियवादो नाम। तेन वुत्तं ‘‘आचरियवादो नाम अट्ठकथा’’ति। तिस्सोपि सङ्गीतियो आरुळ्हो एव हि बुद्धवचनस्स अत्थसंवण्णनाभूतो कथामग्गो पच्छा तम्बपण्णियेहि महाथेरेहि सीहळभासाय ठपितो। अत्तनोमति थेरवादो। समेन्तमेव गहेतब्बन्ति यथा पाळिया संसन्दति , एवं महापदेसतो अत्था उद्धरितब्बाति दस्सेति। पमादपाठवसेन आचरियवादस्स कदाचि पाळिया असंसन्दनापि सिया, सो न गहेतब्बोति दस्सेन्तो आह – ‘‘सुत्तेन समेन्तो एव गहेतब्बो’’ति।
चतूहि महापदेसेहि युज्जतीति चतूहि महापदेसेहि न विरुज्झति। इदानि तं अविरुज्झनाकारं दस्सेन्तो ‘‘येन येना’’तिआदि वुत्तम्। सुत्तोतरणादि एव हेत्थ कारणम्। तस्स च अनेकाकारताय ‘‘पकारेना’’ति वुत्तो। संवण्णियमाने सुत्ते संवण्णनावसेन गहेतब्बन्ति सम्बन्धो। आभतेनाति आनीतेन। सुत्ततोति सुत्तन्तरतो। अयञ्हेत्थ अत्थो – केनचि पसङ्गेन सुत्तन्तरतो उद्धरित्वा आनीतेन सुत्तपदेन सुत्तोतरणादिना, कारणप्पकारेन च चतुमहापदेसाविरोधेन संवण्णियमाने सुत्ते संवण्णनावसेन अत्थजातं गहेतब्बन्ति। तेनाह ‘‘तेन…पे॰… कातब्बा’’ति। तत्थ युत्तिहारयोजना कातब्बाति युत्तिनिद्धारणवसेन अयं युत्तिहारो योजेतब्बो। अथ वा युत्तिहारयोजना कातब्बाति इमिना हारेन वक्खमाननयेन युत्तिगवेसनं कत्वा ताय युत्तिया सब्बहारयोजना कातब्बाति अत्थो। लक्खणञ्हेतं युत्तिगवेसनाय, यदिदं युत्तिहारो। तेनाह ‘‘सब्बेसं हारानं, या भूमी, यो च गोचरो तेसम्। ‘‘युत्तायुत्तपरिक्खा’’ति (नेत्ति॰ ४), ‘‘इमाय युत्तिया अञ्ञमञ्ञेहि कारणेहि गवेसितब्ब’’न्ति (नेत्ति॰ २०) च।
१९. यदि वा सब्बानि पदानि एकं अत्थं अभिवदन्तीति योजना।
२०. जरायं ठितस्स अञ्ञथत्तन्ति ठितस्स यं अञ्ञथत्तं अञ्ञथाभावो, अयं जरा नाम। खणिकमरणं खणिकनिरोधो। समुच्छेदमरणं खीणासवानं खन्धपरिनिब्बानम्।
केवलस्साति जराय अमिस्सस्स। अञ्ञाव जरा, अञ्ञं मरणन्ति ‘‘पटिञ्ञातस्स केवलस्स मरणस्स दिट्ठत्ता’’ति हेतु। यथा तं देवानन्ति सदिसूदाहरणं, विसदिसूदाहरणं पन इद्धिपादादयो, अन्वयब्यतिरेका गहेत्वा योजेतब्बा।
तेहीति जरामरणेहि।
‘‘जीरणभिज्जनसभावा’’ति इमिना लेसेन तण्हाजरामरणानं अनञ्ञत्तं योजेति। यदिपि ‘‘अञ्ञा तण्हा, अञ्ञा जरा, अञ्ञं मरण’’न्ति सिद्धोवायमत्थो, यं सन्धाय वुत्तं ‘‘न इद’’न्तिआदि, तथापि सक्कुणेय्यपरिहारायं चोदनाति अज्झारुळ्हं तत्थ दोसं दस्सेतुं ‘‘यदि च यथा जरामरण’’न्ति पाळिपवत्तानि दस्सेन्तो ‘‘यदि…पे॰… दस्सेती’’ति आह। भावोति अधिप्पायो। एतेसन्ति तण्हाजरामरणानम्।
‘‘इमाय युत्तिया अञ्ञमञ्ञेहि कारणेहि गवेसितब्ब’’न्ति च केचि पठन्ति, ब्यञ्जनतोपि गवेसितब्बं, अञ्ञत्थ अत्थतो अञ्ञत्थम्पीति अधिप्पायो। तमेव ब्यञ्जनतो अञ्ञत्थं दस्सेतुं पाळियं ‘‘सल्लोति वा’’तिआदि वुत्तम्। इमेसन्ति सल्लधूपायनानम्। इच्छाविपरियायेति इच्छितालाभे, अप्पच्चयसमवाये वा। इदम्पि समत्थनं होति यथाधिप्पेतस्स अञ्ञत्थस्स ब्यतिरेकदस्सनभावतो। जरामरणविपरियायेति जरामरणे असति। न हि यथाधिप्पेतजरामरणाभावे तण्हा न होतीति।
द्विधा वुत्ताति द्विप्पकारेन वुत्ता, द्विक्खत्तुं वा वुत्ता। यं इदं…पे॰… आरम्मणकरणवसेन वा अभिलपनन्ति एवं किरियापरामसनं योजेतब्बन्ति वेदितब्बम्। विसेसोति अयं एतासं इच्छातण्हानं पकतिसङ्खातो विसेसो। ‘‘द्वीहि नामेही’’तिपि पाळि। यदिपि एवन्ति कामं विसयविसेसेसु एवं यथावुत्तअवत्थाविसेसेन इच्छातण्हानं अत्थि काचि भेदमत्ताति अत्थो। सभावतो पन भेदो नत्थीति दस्सेन्तो ‘‘तथापी’’ति आह।
इच्छन्तीति कामेन्ति। तण्हायना पातुकामता। सन्तापनट्ठेनाति परिदहनभावेन। आकड्ढनट्ठेनाति अवहरणट्ठेन। सरितानीति रागवसेन अल्लानि। तंसम्पयुत्तपीतिवसेन सिनिद्धानि सिनेहितानि। विसत्तिकाति वित्थता रूपादीसु तेभूमकधम्मेसु ब्यापनवसेन। विसटाति पुरिमवेवचनमेव त-कारस्स ट-कारं कत्वा वुत्तम्। विसालाति विपुला। विसक्कतीति परिसक्कति सहति। रत्तो हि रागवत्थुना पादेन ताळियमानोपि सहति। ‘‘ओसक्कनं, विप्फन्दनं वा विसक्कन’’न्ति वदन्ति। अनिच्चादिकं निच्चादितो गण्हन्ती विसंवादिका होति। विसंहरतीति तथा तथा कामेसु आनिसंसं दस्सेन्ती विविधेहि आकारेहि नेक्खम्माभिमुखप्पवत्तितो चित्तं संहरति संखिपति। विसं वा दुक्खं, तं हरति, वहतीति अत्थो। दुक्खनिब्बत्तकस्स कम्मस्स हेतुभावतो विसमूला, विसं वा दुक्खादिभेदा वेदना मूलं एतायाति विसमूला, दुक्खसमुदयत्ता विसं फलं एतिस्साति विसफला। रूपादिदुक्खस्सेव परिभोगो एताय, न अमतस्साति विसपरिभोगा। सब्बत्थ निरुत्तिवसेन पदसिद्धि वेदितब्बा। यो पनेत्थ पधानो अत्थो, तं दस्सेतुं पुन ‘‘विसता वा पना’’तिआदि वुत्तम्।
सिनेहनं पेमकरणम्। बन्धनट्ठेनाति संयोजनट्ठेन। आसीसनट्ठेनाति इच्छनट्ठेन। अभिनन्दनट्ठेनाति अस्सादनट्ठेन, सम्पटिच्छनट्ठेन वा।
२१. अनभिरतीति उक्कण्ठा। ञाणनिब्बिदाति निब्बिदानुपस्सना। यथा च दुक्खू…पे॰… चारेसु युत्ति वुत्ताति योजना।
सुखापटिपदादन्धाभिञ्ञा सुखापटिपदाखिप्पाभिञ्ञा सुखापटिपदादयो। यो दुक्खाय पटिपदाय विसेसं अधिगन्तुं भब्बो, तस्स सुखापटिपदायोग्यस्स विय करियमाना धम्मदेसना विसेसावहा न होति, तस्मा सा न युत्ताति इममत्थं दस्सेति ‘‘रागचरितो’’तिआदिना। रागचरितस्स तथा तथा कामानं आदीनवं, ओकारं, संकिलेसं, नेक्खम्मे आनिसंसञ्च अविभावेत्वा आदितो विपस्सनाकथाव करियमाना न विसेसावहा होति आसयस्स असोधितत्ताति एतमत्थं दस्सेन्तो पाळियं ‘‘विपस्सना…पे॰… देसना’’ति आहाति वेदितब्बम्। सेसपदेसुपीति यथा ‘‘रागचरितस्सा’’तिआदिना रागचरितकोट्ठासवसेन पाळियं देसनाय अयुत्ति वुत्ता, इमिना नयेन सेसपदेसुपि दोसचरितकोट्ठासादीसुपि ‘‘दोसचरितस्स पुग्गलस्स असुभं देसेय्या’’तिआदिना पाळियं अवुत्तोपि यथासम्भवमत्थो निद्धारेत्वा वत्तब्बो। कस्मा पन युत्तिहारे अयुत्तिनिद्धारणा कताति चोदनं मनसि कत्वा आह ‘‘एत्थ चा’’तिआदि। सेसेसुपि एसेव नयोति सेसेसुपि दोसचरितादिवसेन निद्धारितेसु अयुत्तिगवेसनेसु अयमेव उपायो। अनुलोमप्पहान’’न्तिपि पाळि, सो एवत्थो।
‘‘यावतिका ञाणस्स भूमी’’ति एतेन युत्तिहारस्स महाविसयतं दस्सेति। कस्मा पनायं महाविसयोति? युत्तिविचारभावतो, संवण्णेतब्बस्स च धम्मस्स नानानयनिपुणादिगुणविसेसयोगतोति दस्सेन्तो ‘‘तं किस्स हेतू’’ति आह।
अपरभागेति पच्छाभागे। मेत्ताविहारिभागस्स अपरिहीनतावचनतो अयोगो वुत्तो। तेनाह ‘‘सतो’’ति। यथावुत्तकारणतो एवाति पटिपक्खत्ता एव।
पहानेकट्ठभावतो दिट्ठिमञ्ञितस्स। आदीनवदस्सनेन वितक्कं जिगुच्छन्ता दुतियज्झानस्स आसन्नउपचारज्झानधम्मापि वितक्कारम्मणा न होन्ति, पगेव दुतियज्झानधम्माति अधिप्पायेनाह ‘‘आरम्मणकरणत्थो हेत्थ सहगतसद्दो’’ति।
एवं युत्तिहारलक्खणं आगमतो युत्तायुत्तविचारं दस्सेत्वा इदानि आगमानुगताय युत्तियापि तं दस्सेतुं गुणमुखेन दोसविभजनं विभजन्तो ‘‘अपिचेत्था’’तिआदिमाह। तं उत्तानत्थमेव।
युत्तिहारविभङ्गवण्णना निट्ठिता।
४. पदट्ठानहारविभङ्गवण्णना
२२. तेसं तेसन्ति अनवसेसपरियादानं, तेन ये सुत्ते वुत्ता च धम्मा, ये च तेसं कारणभूतं, तेसं सब्बेसम्पीति वुत्तं होति। सब्बधम्मयाथावअसम्पटिवेधोति इममत्थं दस्सेतुं ‘‘कत्थ पन सो’’तिआदि वुत्तम्।
पियायितब्बजातियन्ति पेमनीयसभावम्। मिच्छापटिपदाति पमादापत्ति, मिच्छाभिनिवेसो वा। एकवारं उप्पन्नापि पाणातिपातचेतना वेरप्पसवनतो दोसस्स, एकवारं उप्पन्नापि पमादापत्ति, मिच्छाभिनिवेसो वा मोहस्स उप्पत्तिकारणन्ति पाळियं अवुत्तम्पि नयतो निद्धारेतब्बन्ति दस्सेन्तो ‘‘दोसस्स…पे॰… इमिनाव नयेन अत्थो वेदितब्बो’’ति आह। निमित्तत्थग्गहणलक्खणं वण्णसण्ठानं, अनुब्यञ्जनत्थग्गहणलक्खणं अनुब्यञ्जनन्ति ‘‘निमित्तानुब्यञ्जनग्गहणलक्खणा’’ति वुत्तम्। तत्थ तत्थ निमित्तं इत्थिपुरिसनिमित्तम्। अनुब्यञ्जनं हत्थपादहसितकथितादि। फस्सो पच्चयो एतिस्साति फस्सपच्चया, तंभावो फस्सपच्चयता। अस्सादेति एतायाति अस्सादो, तण्हा।
वत्थूनि ञेय्यधम्मोति आह ‘‘वत्थुअविप्पटिपत्ति विसयसभावपटिवेधो’’ति। इधाधिप्पेतं सम्मापटिपत्तिं दस्सेतुं ‘‘सीलसमाधिसम्पदान’’न्ति वुत्तम्। एकदेसुपलक्खणवसेन, वण्णगन्धरागिसप्पायवसेन वा पाळियं ‘‘विनीलकविपुब्बकग्गहणलक्खणा असुभसञ्ञा’’ति वत्वा ‘‘तस्सा निब्बिदापदट्ठान’’न्ति वुत्तं निब्बिदं दस्सेन्तो ‘‘निब्बिदा’’तिआदि वुत्तम्। तत्थ परितस्सनतो विसेसेतुं ‘‘ञाणेना’’ति विसेसितम्। तथा पवत्तन्ति निब्बिदनाकारेन पवत्तनम्।
योनिसो उम्मुज्जन्तिया विदेहरञ्ञो धीताय रुचाय जातिस्सरञाणं कम्मस्सकतञ्ञाणस्स कारणं अहोसि, न पन असप्पुरिसूपनिस्सयतो, अयोनिसो उम्मुज्जन्तस्स तस्सेव रञ्ञो सेनापतिनो अलातस्स बीजकस्स दासस्साति इममत्थं दस्सेन्तो ‘‘इमस्स च…पे॰… उदाहरितब्बो’’ति आह। सोति पसादो। अवत्थाविसेसोति सम्पयुत्तधम्मानं अनाविलभावलक्खितो अवत्थाभेदो। आयतनगतोति ठानगतो, रतनत्तयविसयोति अत्थो। ‘‘कायो’’तिआदिना अवत्थाविसेसेन विना सभावसिद्धमेव पदट्ठानं दस्सेति।
इमस्मिं च ठाने पाळियं पुब्बे येसं धम्मानं पदट्ठानं निद्धारितं, ते धम्मा येसं धम्मानं पदट्ठानानि होन्ति, ते दस्सेतुं ‘‘अपरो नयो’’तिआदि आरद्धन्ति वेदितब्बम्। अस्सादमनसिकारो अयोनिसोमनसिकारलक्खणो वुत्तो निदस्सनमत्तअत्थोति वेदितब्बो, येभुय्येन सत्तानं लोभवसेन अयोनिसोमनसिकारा संवत्तन्तीत्ति दस्सनत्थं वा एवं वुत्तम्। उपपत्ति एव ओपपच्चयं, तस्स भावो ओपपच्चयिकन्ति आह ‘‘उपपत्तिभवभावेना’’ति। ववत्थितभावोति ववत्थितभावो रूपस्स दस्सनादिपटिनियतारम्मणकिच्चता। भवस्स अङ्गानीति भवस्स कारणानि। दुतिये अङ्गानीति अवयवा, कम्मवट्टम्पि वा कारणङ्गभावेन योजेतब्बम्।
कम्मट्ठानस्साति भावनाय ब्रूहना वड्ढना। तेसूति तित्थञ्ञुतादीसु। कल्याणमित्तस्स सम्मदेव पयिरुपासनायपीति तं निस्साय लद्धेन सब्बाय धम्मस्सवनेन धम्मुपसंहितं पामोज्जं होतीति तित्थञ्ञुता पीतञ्ञुताय पदट्ठानम्। एवं याय विमुत्तिया सति विमुत्तिञाणदस्सनं होतीति सा तस्स पदट्ठानन्ति अयमत्थो पाकटोति आह ‘‘पुरिमानं…पे॰… सुविञ्ञेय्यो एवा’’ति। सह अधिट्ठानेनाति ञातपरिञ्ञाय सद्धिम्। ञातपरिञ्ञा हि तीरणपरिञ्ञाय अधिट्ठानम्। सेसं सुविञ्ञेय्यमेव।
पदट्ठानहारविभङ्गवण्णना निट्ठिता।
५. लक्खणहारविभङ्गवण्णना
२३. ‘‘लक्खणहारस्स विसयं पुच्छती’’ति वुत्तं, ‘‘को पन तस्स विसयो’’ति वुत्ते समानलक्खणा अवुत्तधम्मा। कायानुपस्सनाय समारद्धाय वेदनानुपस्सनादयो सुखेनेव सिज्झन्तीति तब्बचनेन वेदनागतासतिआदीनं वुत्तभावो दस्सितो सतिपट्ठानभावेन एकलक्खणत्ताति कायानुपस्सनासतिपट्ठानस्स सद्धानुग्गहितानि वीरियसतिसमाधिपञ्ञिन्द्रियानि साधनं, एवं इतरेसम्पीति कत्वा वुत्तम्। अयं अत्थो अट्ठकथायमेव (नेत्ति॰ अट्ठ॰ ५१) परतो आगमिस्सति। इमिना नयेन सेसेसुपि एकलक्खणतानिद्देसेसु अत्थो वेदितब्बो। परतोति चतुब्यूहहारवण्णनायं (नेत्ति॰ अट्ठ॰ २०)।
असम्मिस्सतोति वेदनादयोपि एत्थ सिता एत्थ पटिसन्धाति काये वेदनादिअनुपस्सनापसङ्गेपि आपन्ने तदसम्मिस्सतोति अत्थो।
अवयविगाहसमञ्ञातिधावनसारादानाभिनिवेसनिसेधनत्थं कायं अङ्गपच्चङ्गेहि, तानि च केसादीहि, केसादिके च भूतुपादायरूपेहि विनिब्भुजितुं ‘‘तथा न काये’’तिआदिमाह। पासादादिनगरावयवसमूहे अवयविवादिनोपि अवयविगाहणं करोन्ति। नगरं नाम कोचि अत्थो अत्थीति पन केसञ्चि समञ्ञातिधावनं सियाति इत्थिपुरिसादिसमञ्ञातिधावने नगरनिदस्सनं वुत्तम्। अञ्ञो कोचि सत्तादिको। यं पस्सति इत्थिं, पुरिसं वा। ननु चक्खुना इत्थिपुरिसदस्सनं नत्थीति? सच्चं नत्थि, ‘‘इत्थिं पस्सामि, पुरिसं पस्सामी’’ति पन पवत्तसमञ्ञावसेन ‘‘यं पस्सती’’ति वुत्तम्। मिच्छादस्सनेन वा दिट्ठिया यं पस्सति, न तं दिट्ठं रूपायतनं होति, रूपायतनं वा तं न होतीति अत्थो। अथ वा तं कोसादिभूतुपादायसमूहसङ्खातं दिट्ठं न होति, दिट्ठं वा यथावुत्तं न होतीति अत्थो। यं दिट्ठं तं न पस्सतीति यं रूपायतनं, केसादिभूतुपादायसमूहसङ्खातं वा दिट्ठं, तं पञ्ञाचक्खुना भूततो न पस्सतीति अत्थो।
न अञ्ञधम्मानुपस्सीति न अञ्ञसभावानुपस्सी, असुभादितो अञ्ञाकारानुपस्सी न होतीति वुत्तं होति।
पथवीकायन्ति केसादिं पथवीधम्मसमूहत्ता ‘‘कायो’’ति वदति, लक्खणपथविमेव वा अनेकभेदभिन्नं सकलसरीरगतं पुब्बापरियभावेन पवत्तमानं समूहवसेन गहेत्वा ‘‘कायो’’ति वदति। एवं अञ्ञत्थापि।
आकारसमूहसङ्खातस्साति अनिच्चतादिआकारसमुदायपरियायस्स।
तीसु भवेसु किलेसेति भवत्तयविसयकिलेसे। सब्बत्थिकन्ति सब्बत्थ लीने, उद्धते च चित्ते इच्छितब्बत्था, सब्बे वा लीने, उद्धते च भावेतब्बा बोज्झङ्गा अत्थिका एतायाति सब्बत्थिका। अन्तो सङ्कोचोति अन्तो ओलीयना, कोसज्जन्ति अत्थो।
२४. गहितेसूति भावनाग्गहणेन गहितेसु, भावितेसूति अत्थो, वचनेन वा गहितेसु। भावनाग्गहणदीपनत्थत्ता पन वचनेन गहणस्स भावनाग्गहणमेत्थ पधानम्। यस्स सतिपट्ठाना भाविता, तस्स सम्मप्पधानादयो बोधिपक्खियधम्मा न भाविताति नेतं ठानं विज्जतीति च समानलक्खणतापदेसेन इममत्थं दस्सेतुं पाळियं ‘‘चतूसु सतिपट्ठानेसु भावियमानेसु चत्तारो सम्मप्पधाना भावनापारिपूरिं गच्छन्ती’’तिआदि वुत्तम्।
विपल्लासा पहीयन्ति उजुविपच्चनीकभावतो। ‘‘आहारसमुदया कायस्स समुदयो, फस्ससमुदया वेदनानं समुदयो (सं॰ नि॰ ५.४०८), सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूप’’न्ति (सं॰ नि॰ १.१, ३९; म॰ नि॰ ३.१२६; महाव॰ १; उदा॰ १; विभ॰ २२५) वचनतो कायादीनं समुदयभूता कबळीकाराहारफस्समनोसञ्चेतनाविञ्ञाणाहाराकायादीनं परिजाननेन परिञ्ञाता होन्ति तप्पटिपक्खप्पहानतोति दस्सेन्तो ‘‘चत्तारो आहारा’’तिआदिमाह। सब्बत्थाति ‘‘उपादानेहि अनुपादानो भवती’’ति एवमादीसु।
तत्थ यस्मा पञ्च कामगुणा सविसेसा काये लब्भन्तीति विसेसेन कायो कामुपादानस्स वत्थु, सुखवेदनस्सादवसेन परलोकनिरपेक्खो ‘‘नत्थि दिन्न’’न्तिआदि (दी॰ नि॰ १.१७१; म॰ नि॰ १.४४५; २.९४-९५, २२५; ३.९१, ११६; सं॰ नि॰ ३.२१०; ध॰ स॰ १२२१; विभ॰ ९३८) परामासं उप्पादेतीति दिट्ठुपादानस्स वेदना, चित्ते निच्चग्गहणवसेन सस्सतस्स ‘‘अत्तनो सीलादिवसेन परिसुद्धपरामसनं होती’’ति सीलब्बतुपादानस्स चित्तं, नामरूपपरिच्छेदेन भूतं भूततो अपस्सन्तस्स ‘‘अत्ताभिनिवेसो होती’’ति अत्तवादुपादानस्स धम्मा वत्थु, तस्मा ‘‘चतूसु सतिपट्ठानेसु भावियमानेसु उपादानेहि अनुपादानो भवती’’ति वुत्तम्।
यस्मा पन वुत्तनयेनेव कायो कामयोगस्स वत्थु, भवेसु सुखग्गहणवसेन भवस्सादो होतीति भवयोगस्स वेदना, सन्ततिघनग्गहणवसेन चित्ते अत्ताभिनिवेसो होतीति दिट्ठियोगस्सचित्तं, धम्मविनिब्भोगस्स दुक्करत्ता, धम्मानं धम्ममत्तताय च दुप्पटिविज्झत्ता सम्मोहो होतीति अविज्जायोगस्स धम्मा, वत्थु, तस्मा चतुसतिपट्ठानभावनाय तेसु तेसं पहानसिद्धितो योगेहि विसंयुत्तता वुत्ता। एतेनेव आसवेहि अनासवता, ओघेहि नित्तिण्णता च संवण्णिता होति कामरागादीनं एव कामयोगकामासवकामोघादिभावतो।
वुत्तनयेनेव कायो अभिज्झाकायगन्थस्स वत्थु, ‘‘दुक्खाय वेदनाय पटिघानुसयो अनुसेती’’ति (म॰ नि॰ १.४६५) दुक्खदुक्खविपरिणामदुक्खसङ्खारदुक्खभूता वेदना विसेसेन ब्यापादकायगन्थस्स वत्थु, चित्ते निच्चाभिनिवेसवसेन सस्सतस्स ‘‘अत्तनो सीलेन सुद्धी’’तिआदिपरामसनं होतीति सीलब्बतपरामासस्स चित्तं वत्थु, सप्पच्चयनामरूपदस्सनाभावतो भवविभवदिट्ठिसङ्खातो इदंसच्चाभिनिवेसो होतीति तस्स धम्मा वत्थूति चतुसतिपट्ठानाति योजेतब्बम्।
वुत्तनयेनेव विसेसतो कायो रागसल्लस्स वत्थु, वेदना दोससल्लस्स, ‘‘चित्तं निच्चग्गहणवसेन अत्ताभिनिवेसं अत्तानं सेय्यादितो दहती’’ति चित्तं मानसल्लस्स, वुत्तनयेनेव धम्मा मोहसल्लस्स वत्थूति चतुसतिपट्ठानाति योजेतब्बम्।
यस्मा पन कायानुपस्सनादीहि कायवेदनाचित्तधम्मेसु परिञ्ञातेसु रूपवेदनासञ्ञासङ्खारक्खन्धा परिञ्ञाता होन्ति, चित्ते हि परिञ्ञाते सञ्ञापि परिञ्ञाताव होति, तस्मा ‘‘विञ्ञाणट्ठितियो चस्स परिञ्ञं गच्छन्ती’’ति वुत्तम्।
तथा विसेसतो काये सापेक्खा छन्दागतिं गच्छतीति कायो छन्दागतिया वत्थु, वुत्तनयेनेव वेदना ब्यापादस्स निमित्तन्ति सा दोसागतिया वत्थु, सन्ततिघनग्गहणवसेन सरागादिचित्ते सम्मोहो होतीति मोहागतिया चित्तं, धम्मसभावानवबोधेन भयं होतीति भयागतिया धम्मा वत्थूति चतुसतिपट्ठानभावनाय अगतिगमनप्पहानं होतीति आह ‘‘अगतिगमनेहि च न अगतिं गच्छती’’ति।
‘‘अकुसलस्स सोमनस्सस्स वसेना’’ति इदं ‘‘अयम्पि अत्थो सम्भवती’’ति कत्वा वुत्तम्। ‘‘सुखाय वेदनाय रागानुसयो अनुसेती’’ति (म॰ नि॰ १.४६५) पन वचनतो सुखवेदनाग्गहणेन तत्थानुसयनेन समुदयसच्चं देसितन्ति वेदितब्बम्। देसितं दुक्खं अरियसच्चन्ति दुक्खदुक्खग्गहणेन सातिसयं दुक्खं अरियसच्चं पकासितं होतीति पाळियं ‘‘दुक्खं अरियसच्चं देसित’’न्ति वुत्तम्। सहचरणादीसु यं वत्तब्बं, तं हेट्ठा निद्देसवारवण्णनायं (नेत्ति॰ अट्ठ॰ ५ आदयो) वुत्तम्।
लक्खणहारविभङ्गवण्णना निट्ठिता।
६. चतुब्यूहहारविभङ्गवण्णना
२५. हारानन्ति निद्धारणे सामिवचनम्। हारेसु इमस्स चतुब्यूहहारस्स विसेसतो सुत्तस्स ब्यञ्जनविचयभावतोति योजना। तेन वुत्तं ‘‘ब्यञ्जन…पे॰… दस्सेती’’ति। यायाति निरुत्तिया।
यथारहन्ति संवण्णियमाने सुत्ते यं यं अरहति निब्बचनं वत्तुं, तंतंलोकसमञ्ञानुरोधेनेव। पुब्बभागपटिपदा सम्पादेत्वा पच्छा सच्चाभिसमयं पापुणातीति आह ‘‘सम्मुति…पे॰… होती’’ति, तंतंपञ्ञत्तिग्गहणमुखेन परमत्थग्गहणं होतीति एवं वा इमिना सम्बन्धो।
यमिदं अनिन्द्रियबद्धरूपसन्तानं सन्धाय ‘‘उभयमन्तरेना’’ति इध वुत्तम्। ओतरणहारे (नेत्ति॰ अट्ठ॰ ४२ आदयो) पनस्स द्वारप्पवत्तफस्सादिधम्मे सन्धाय वुत्तभावं दस्सेतुं ‘‘उभयमन्तरेनाति फस्ससमुदितेसु धम्मेसू’’ति अत्थो वुत्तो। अट्ठकथाचरिया पनाहु ‘‘अन्तरेनाति वचनं पन विकप्पन्तरदीपन’’न्ति। तस्मा अयमेत्थ अत्थो – न इमं लोकं, न हुरं लोकं, अथ खो उभयमन्तरेनाति। अपरो विकप्पो – उभयमन्तरेनाति वा वचनं विकप्पन्तराभावदीपनम्। तस्सत्थो – न इमं लोकं, न हुरं लोकं निस्साय झायति झायी, उभयमन्तरेन पन अञ्ञं ठानं अत्थीति।
येपि च ‘‘अन्तरापरिनिब्बायी, सम्भवेसी’’ति च इमेसं सुत्तपदानं अत्थं मिच्छा गहेत्वा अत्थि एव अन्तराभवोति वदन्ति, तेपि यस्मा अविहादीसु तत्थ तत्थ आयुवेमज्झं अनतिक्कमित्वा अन्तरा अग्गमग्गाधिगमेन अनवसेसकिलेसपरिनिब्बानेन परिनिब्बायन्तीति अन्तरापरिनिब्बायी, न अन्तराभवभूतोति पुरिमस्स सुत्तपदस्स अत्थो। पच्छिमस्स च ये भूता एव, न पुन भविस्सन्ति, ते हि (कथा॰ अनुटी॰ ५०७) खीणासवा, पुरिमपदेहि ‘‘भूता’’ति वुत्ता। तब्बिपरीतताय सम्भवं एसन्तीति सम्भवेसिनो। अप्पहीनभवसंयोजनत्ता सेक्खा, पुथुज्जना च। चतूसु वा योनीसु अण्डजजलाबुजसत्ता याव अण्डकोसं, वत्थिकोसञ्च न भिन्दन्ति, ताव सम्भवेसी नाम। अण्डकोसतो, वत्थिकोसतो च बहि निक्खन्ता भूता नाम। संसेदजओपपातिका च पठमचित्तक्खणे सम्भवेसी नाम, दुतियचित्तक्खणतो पट्ठाय भूता नाम। येन वा इरियापथेन जायन्ति, याव ततो अञ्ञं न पापुणन्ति, ताव सम्भवेसी, ततो परं भूताति अत्थो, तस्मा नत्थीति पटिक्खिपितब्बम्। सति हि उजुके पाळिअनुगते अत्थे किं अनिद्धारितसामत्थियेन अन्तराभवेन अत्तभावपरिकप्पितेन पयोजनन्ति।
यं पन ये ‘‘सन्तानवसेन पवत्तमानानं धम्मानं अविच्छेदेन देसन्तरेसु पातुभावो दिट्ठो। यथा तं वीहिआदिअविञ्ञाणकसन्ताने, एवं सविञ्ञाणकसन्तानेपि अविच्छेदेन देसन्तरेसु पातुभावेन भवितब्बम्। अयञ्च नयो सति अन्तराभवे युज्जति, नाञ्ञथा’’ति युत्तिं वदन्ति। तेहि इद्धिमतो चेतोवसिप्पत्तस्स चित्तानुगतिकं कायं अधिट्ठहन्तस्स खणेन ब्रह्मलोकतो इधूपसङ्कमने, इतो वा ब्रह्मलोकगमने युत्ति वत्तब्बा। यदि सब्बत्थेव विच्छिन्नदेसे धम्मानं पवत्ति न इच्छिता, यदिपि सिया ‘‘इद्धिविसयो अचिन्तेय्यो’’ति, तं इधापि समानं ‘‘कम्मविपाको अचिन्तेय्यो’’ति वचनतो, तस्मा तं तेसं मतिमत्तमेव। अचिन्तेय्यसभावा हि सभावधम्मा, ते कत्थचि पच्चयविसेसेन विच्छिन्नदेसे पातुभवन्ति, कत्थचि अविच्छिन्नदेसे च। तथा हि मुखघोसादीहि अञ्ञस्मिं देसे आदासपब्बतप्पदेसादिके पटिबिम्बपटिघोसादिकं पच्चयुप्पन्नं निब्बत्तमानं दिस्सति, तस्मा न सब्बं सब्बत्थ उपनेतब्बन्ति अयमेत्थ सङ्खेपो। वित्थारतो पन पटिबिम्बस्स उदाहरणभावसाधनादिको अन्तराभवविचारो कथावत्थुप्पकरणस्सटीकायं (कथा॰ अनुटी॰ ५०७) गहेतब्बो।
अपरे पन ‘‘इधाति कामभवो, हुरन्ति अरूपभवो, उभयमन्तरेनाति रूपभवो वुत्तो’’ति वदन्ति, ‘‘इधाति पच्चयधम्मा, हुरन्ति पच्चयुप्पन्नधम्मा, उभयमन्तरेनाति पण्णत्तिधम्मा वुत्ता’’ति च वदन्ति, तं सब्बअट्ठकथासु नत्थि, तस्मा वुत्तनयेनेव अत्थो वेदितब्बो। अवसिट्ठं रूपन्ति आपोधातुआकासधातूहि सद्धिं लक्खणरूपानि, ओजञ्च सन्धायाह अनिन्द्रियबद्धरूपस्स अधिप्पेतत्ता। तस्स खीणासवस्स तं निब्बानारम्मणं चित्तं न जानन्ति न ञायन्ति ‘‘झायमाना’’ति वुत्तत्ता। सेसं सुविञ्ञेय्यमेव।
चतुब्यूहहारविभङ्गवण्णना निट्ठिता।
७. आवट्टहारविभङ्गवण्णना
२९. अकुसलानं धम्मानं विद्धंसनसभावत्ता, अकुसलानं वा पजहने कुसलानं सम्पादने पट्ठपनसभावत्ता आरम्भधातु। तथाभूताति सीलादीहि समङ्गीभूता। कामधातुआदिका तिधातुयोव तेधातु। तस्स अभिभवनतो तेधातुइस्सरो मच्चुराजा। अनादिमतिसंसारे चिरकालं लद्धपतिट्ठापि अचिरकालं भावितेहि कुसलेहि धम्मेहि समुच्छिन्दनीयत्ता अबला किलेसाति वुत्तं ‘‘अबलं दुब्बल’’न्ति। तेनाह ‘‘अबला नं बलीयन्ती’’ति।
इदं वचनं अयं गाथापादो। समाधिस्स पदट्ठानन्ति एत्थ समाधिस्स कारणं समतानुयोगे नियोजनतोति योजेतब्बम्। एस नयो सेसेसुपि। पपञ्चाति रागादयोव। तथा चेव संवण्णितन्ति देसनाय पदट्ठानभावेनेव अत्थसंवण्णना कताति अत्थो।
न्ति तं देसनम्। तस्साति सभागादिवसेन आवट्टनस्स। परिपक्कञाणानं विसेसाधिगमाय। लाभविनिच्छयपरिग्गहमच्छरियानीतिआदीसु लाभोति रूपादिआरम्मणप्पटिलाभो। सो परियेसनाय सति होतीति परियेसनाग्गहणेन गहितो। विनिच्छयोति ‘‘एत्तकं मे रूपारम्मणत्थाय भविस्सति, एत्तकं सद्दादिआरम्मणत्थाय, एत्तकं मय्हं, एत्तकं परस्स, एत्तकं परिभुञ्जिस्सामि, एत्तकं निदहिस्सामी’’ति एवं पवत्तो वितक्को विनिच्छयो। सो लापितहेतुकत्ता परियेसनमूलकताय परियेसनाग्गहणेनेव गहितो, तथा परिग्गहमच्छरियानि। तत्थ परिग्गहो ‘‘मम इद’’न्ति परिग्गण्हनम्। मच्छरियं ‘‘मय्हेव होतू’’ति परेहि साधारणभावासहनम्। तेनेवस्स पोराणा एवं वचनत्थं वदन्ति ‘‘मय्हेविदमच्छरियं होतु, मा अञ्ञेसं अच्छरियं होतूति पवत्तत्ता मच्छरियन्ति वुच्चती’’ति (दी॰ नि॰ अट्ठ॰ २.१०३; अ॰ नि॰ अट्ठ॰ ३.९.२३)। परिभोगत्थानं पन विनिच्छयादीनं परिभोगन्तोगधता वेदितब्बा। छन्दरागो दुब्बलरागो। अज्झोसानं ‘‘मम इद’’न्ति तण्हावसेन बलवसन्निट्ठानन्ति आह ‘‘छन्दरागअज्झोसाना तण्हा एवा’’ति। आरक्खनिमित्तं द्वारपिदहनमञ्जूसागोपनादिना सुट्ठु रक्खणनिमित्तम्। पापानि करोन्तो परिभोगनिमित्तं रत्तो गिद्धो गधितो मुच्छितो हुत्वा मिगोव परिभुञ्जननिमित्तं पमादं आपज्जतीति एवं परियेनारक्खा परिभोगनिमित्तम्। पमादो तिविधो तण्हाय वसेन कथितोति दस्सेन्तो ‘‘तिविधो तण्हायाति वुत्त’’न्ति आह।
अविसेसेन वुत्तन्ति ‘‘कतमेन उपादानेन सउपादाना’’ति विभागेन पुच्छित्वापि ‘‘अविज्जाय च तण्हाय चा’’ति अविनिब्भुजित्वा वुत्तम्। तण्हञ्च अविज्जञ्च चतुरुपादानं वसेनाति कामुपादानादीनं चतुन्नं उपादानानं वसेन विभजित्वा खन्धानं दुक्खभावेन दुक्खसच्चभावेन सह परिञ्ञेय्यभावं, उपादानानं समुदयभावेन समुदयसच्चभावेन सह पहातब्बभावं दस्सेतीति योजना।
३०. ‘‘यो’’तिआदिना वुत्तो तिविधो पमादो परियेसति, आरक्खणञ्च करोति, परिभोगनिमित्तञ्चाति सम्बन्धो। पमादो हि पमज्जन्तस्स पुग्गलस्स भोगानं परियेसनाय, आरक्खणाय च हेतुभूतो कत्तुभावेन उपचरितो, परिभोगस्स पन निमित्तम्। ‘‘तप्पटिपक्खेना’’ति पदस्स अत्थं विवरति ‘‘अप्पमादानुयोगेना’’ति, तेन समथभावं दस्सेति । खेपनाति खयपापना। वोदानपक्खविसभागधम्मवसेनाति वोदानपक्खो च सो पमादस्स विसभागधम्मो चाति वोदान…पे॰… धम्मो, समथो, तस्स वसेन।
समथे सतीति अधिट्ठानभूते झाने सति, तं पादकं कत्वाति अत्थो। या पञ्ञाति नामरूपपरिच्छेदादिवसेन पवत्तपञ्ञा। तेनाह ‘‘अयं विपस्सना’’ति। पहीनेसूति पहीयमानेसु।
वोदानपक्खन्ति आरम्भधातुआदिवोदानपक्खं निक्खिपित्वा। विसभागधम्मवसेनाति पमादवसेनेव। सभागधम्मवसेनाति पुब्बे निक्खित्तस्स आरम्भधातुआदिवोदानधम्मस्स समथादिसभागधम्मवसेन।
पुन अपरियोदापनियं सिखाप्पत्तपरियोदापनं इधाधिप्पेतन्ति आह ‘‘तं पन अरहत्तेन होती’’ति।
मोहसमुट्ठानता वुत्ता ‘‘मोहो एव समुट्ठान’’न्ति कत्वा। अञ्ञथा पिसुणावाचाय दोससमुट्ठानता मुसावादस्स विय मोहसमुट्ठानभावा वत्तब्बा सिया।
कम्मपथभावं पत्तानं, अप्पत्तानञ्च अकुसलधम्मानं ‘‘सब्बपाप’’न्ति पदेन परिग्गहितत्ता वुत्तं ‘‘कम्मपथकम्मविभागेना’’ति।
३१. सेसपदानन्ति ‘‘कुसलस्स उपसम्पदा’’तिआदीनं (दी॰ नि॰ २.९०; ध॰ प॰ १८३; नेत्ति॰ ३०, ५०, ११६, १२४; पेटको॰ २९) गाथाय अवसिट्ठपदानम्। यथाधिगतन्ति अत्तना अधिगतप्पकारं, पच्छा भूमिदिसा।
उपरि यापेन्तीति मनुस्सलोकतो उपरिट्ठिमं देवलोकं गमेन्ति।
३२. यथावुत्तस्स धम्मस्साति सीलस्स च मग्गस्स च। तण्हाविज्जादीनन्ति आदिसद्देन तदेकट्ठकिलेसा गय्हन्ति, तेसं पदट्ठानधम्मा च। समथविपस्सनादीनन्ति आदिसद्देन सामञ्ञफलानं सङ्गहो। यदग्गेन चेत्थ ‘‘निरोधो रक्खती’’ति वुत्तो, तदग्गेन मग्गो रक्खणकिरियाय करणं वुत्तं ‘‘येन रक्खती’’ति। विसभागधम्मवसेन पुरिमानि सभागधम्मावट्टनवसेन पच्छिमानि सच्चानि निद्धारितानीति योजेतब्बम्।
आवट्टहारविभङ्गवण्णना निट्ठिता।
८. विभत्तिहारविभङ्गवण्णना
३३. धम्मेसूति पुञ्ञादिदानादिभेदभिन्नेसु सभावधम्मेसु। तत्थ लब्भमानोति तेसु यथावुत्तेसु धम्मेसु लब्भमानो। भूमिविभागोति कामावचरादिदस्सनादिभूमिप्पभेदो। पदट्ठानविभागोति ते पुञ्ञादिधम्मा येसं पदट्ठानं, तेसं वा ये धम्मा पदट्ठानं, तब्बिभागो। येसं सुत्तानन्ति मूलपदट्ठानभूतानं संकिलेसभागियादीनं चतुन्नं सुत्तानं वसेन। असङ्करववत्थानेन हि एतेसु सुत्तेसु सातिसयं धम्मा विभत्ता नाम होन्ति। तेनाह ‘‘विसेसतो’’ति। यदि एवं कस्मा वासनाभागियनिब्बेधभागियसुत्तानि एवेत्थ गहितानीति? नयिदमेवं निक्खमनपरियोसानभावेन इतरेसम्पि गहितत्ता। यतो हि निस्सटा वासनाभागिया धम्मा, ते संकिलेसभागिया। यंपरियोसाना निब्बेधभागिया धम्मा, ते असेक्खभागियाति द्वयग्गहणेनेव इतरम्पि द्वयं गहितमेव होति। तेनाह ‘‘इमेसं चतुन्नं सुत्तानं देसनाया’’ति। इमानि चत्तारि सुत्तानीति पाळिया, वक्खमानाय देसनाय वा इतरद्वयसङ्गहो दट्ठब्बो, न पटिक्खेपो।
तेनेवाति नियमस्स अकतत्ता, ततो च तेन तन्निस्सितेन च ब्रह्मचारी भवतीति सिद्धं होति। एव-सद्दो वा समुच्चयत्थो दट्ठब्बो। सिया तस्स पटिक्खेपोति तस्स अट्ठसमापत्तिब्रह्मचरियस्स सिया पटिक्खेपो। एवं सति सावसेसा देसना सिया।
तदङ्गादिप्पहानद्वयं पदट्ठानभूतं इध गणनूपगं न होतीति ‘‘समुच्छेदपटिप्पस्सद्धिप्पहानानं वसेना’’ति वुत्तम्। तथा हेत्थ केचि ‘‘तेनेवा’’ति पठन्ति। ‘‘तेनेव ब्रह्मचरियेनाति पठन्ती’’ति इदं ‘‘संवरसीले ठितो’’ति (नेत्ति॰ ३३) एत्थ वुत्तं पाळिविकप्पं सन्धाय वदति। ‘‘यस्मा…पे॰… वक्खती’’ति इदं पच्छिमपाठस्सेव युत्तताय कारणवचनम्।
कथं मन्ताति? अनिब्बेधसभावत्ता महग्गतपुञ्ञानं न निब्बेधभागियसुत्तेन सङ्गहो, वासनाभागियत्ता पन वासनाभागियसुत्तेनेव सङ्गहोति। तदुपसङ्गा हि पच्छिमो एव पाठो युत्ततरो। इतरथा सावसेसा देसना भवेय्य। तेनाह ‘‘न हि…पे॰… देसेती’’ति।
संकिलेसभागियअसेक्खभागियानं परतो वक्खमानत्ता वुत्तं ‘‘वक्खमानानं…पे॰… वसेना’’ति। ‘‘सब्बतो’’ति इदं पुब्बपरापेक्खम्। तस्स परापेक्खताय ‘‘सब्बतोभागेन एकादससु ठानेसु पक्खिपित्वा’’ति अट्ठकथायं योजितम्। तत्थ पदादिके विचयहारपदत्थे सन्धाय ‘‘एकादससु ठानेसू’’ति वुत्तम्। पुब्बपेक्खताय पन ‘‘सब्बतोभागेन देसनाय फलेना’’तिआदिना योजेतब्बम्।
संकिलेसभागियानं तण्हासंकिलेसादिना देसनानयो वेदितब्बो। फलं अपायदुक्खेन मनुस्सेसु दोभग्गियेन। असेक्खभागियानं असेक्खेहि सीलक्खन्धादीहि देसनानयो। फलं अग्गफलेन च अनुपादिसेसाय च निब्बानधातुया वेदितब्बम्। इतरेसं पाळियं वुत्तमेव। कामरागब्यापादउद्धम्भागियसंयोजनग्गहणेन संकिलेसभागियानं, विरागग्गहणेन असेक्खग्गहणेनेव च असेक्खभागियानं वक्खमानत्ता वुत्तं ‘‘वक्खमानानं…पे॰… वसेना’’ति। पदपदत्थविचारयुत्तिनिद्धारणमुखेन धम्मविभत्तिआदिविचारो कातब्बोति दस्सेतुं पाळियं ‘‘विचयेन…पे॰… तब्बानी’’ति वुत्तन्ति अट्ठकथायं ‘‘विचयेन…पे॰… दस्सेती’’ति वुत्तम्।
३४. एवन्ति इति। धम्मेति वुत्तसभागधम्मे। साधारणासाधारणभावेहीति सामञ्ञविसेसेन विसिट्ठेहि। द्वे धम्मा साधारणाति द्वे इमे धम्मा येहि सभागधम्मा साधारणा नाम होन्ति। कतमे द्वे? नामं, वत्थु च। तत्थ नामं नामपञ्ञत्ति, तंमुखेनेव सद्दतो तदत्थावगमो। सद्देन च सामञ्ञरूपेनेव तथारूपस्स अत्थस्स गहणं, न विसेसरूपेन, तस्मा सद्दवचनीया अत्था साधारणरूपनामायत्तगहणीयताय नामसाधारणा वुत्ता। वत्थूति पवत्तिट्ठानम्। यत्थ हि ये धम्मा पवत्तन्ति, तेसं सब्बेसं ते धम्मा साधारणाति पवत्तिट्ठानसङ्खातानं वत्थूनं साधारणा। यस्मा पनिदं द्वयं तेसं धम्मानं साधारणभावे पकतिभूतं सभावभूतं, तस्मा वुत्तं ‘‘द्वे धम्माति दुवे पकतियो’’ति। एकसन्ततिपतिततायाति समानसन्ततिपवत्तिया। तेनाह ‘‘समानवत्थुका’’ति। दस्सनपहातब्बानञ्हि यथा मिच्छत्तनियतसत्ता पवत्तिट्ठानं, एवं अनियतापीति उभये हि ते समानवत्थुका। एस नयो इतरेसुपि। सक्कायदिट्ठिविचिकिच्छासीलब्बतपरामासा हि भिन्नसभावापेते धम्मा दस्सनेन पहातब्बतं नातिवत्तन्तीति ते नामसामञ्ञतं पत्ता, रूपरागादयो च भावनाय पहातब्बतन्ति आह ‘‘पहानेकट्ठा नामसाधारणा’’ति। यथा पन ‘‘वत्थूनं साधारणा वत्थुसाधारणा’’ति अयमत्थो लब्भति, एवं ‘‘वत्थुना साधारणा वत्थुसाधारणा’’ति अयम्पि अत्थो लब्भतीति दस्सेन्तो ‘‘सहजेकट्ठा वत्थुसाधारणा’’ति आह। ते हि अञ्ञमञ्ञं फुसनादिसभावतो भिन्नापि यस्मिं पवत्तन्ति, तेन वत्थुना साधारणा नाम होन्ति। एत्थ च लब्भमानम्पि कुसलादिनामसाधारणं अनामसित्वा वत्थुसाधारणा ताव योजिताति वेदितब्बा। पटिपक्खादीहीति आदिसद्देन समानफलतासहब्यतादिके सङ्गण्हाति। सेसपदेसूति ‘‘पुथुज्जनस्सा’’तिआदिवाक्येसु। कथं? तत्थ हि पुथुज्जनस्स, सोतापन्नस्स च सम्भवतो अनागामिनो, अरहतो च असम्भवतोतिआदिना योजेतब्बम्।
कथं ते ओधिसो गहिताति केनाकारेन ते ‘‘साधारणा’’ति वुत्तधम्मा भागसो गहिता। ‘‘अमुकस्स, अमुकस्स चा’’ति अयञ्हेत्थ अत्थो। सामञ्ञभूता धम्मा साधारणा नाम, एवं सन्ते कथं तेसं मिच्छत्तनियतानियतादिवसेन विभागेन पवत्तिट्ठानता वुच्चति, न वत्तब्बन्ति अधिप्पायो। अथ विभागेन तं वत्तब्बं, ननु ते साधारणाति न वत्तब्बमेवाति? एवं साधारणाति मिच्छत्तनियतानं, अनियतानन्ति इमेसं उभयेसंयेव ते धम्मा साधारणा। तेनाह – ‘‘न सब्बसत्तानं साधारणताय साधारणा’’ति। ‘‘यस्मा’’तिआदिना तत्थ कारणमाह, तेनेतं दस्सेति ‘‘केचि धम्मा केसञ्चिदेव धम्मानं साधारणा होन्ति, अञ्ञेसं असाधारणा’’ति। तेनाह ‘‘पटिनियतञ्हि तेसं पवत्तिट्ठान’’न्ति।
इतरथाति अनियतपवत्तिट्ठानताय सब्बेसं साधारणा, असाधारणा वा सियुं, तथा सति। तथा वोहारोति ‘‘साधारणा, असाधारणा’’ति च अयं वोहारो सामञ्ञा एव न भवेय्य। एते एव धम्माति ‘‘साधारणा’’ति वुत्तधम्मा एव। एवन्ति ‘‘मिच्छत्तनियतान’’न्तिआदिना वुत्तप्पकारेन। नियतविसया परिच्छिन्नप्पवत्तिट्ठाना। ‘‘योपी’’तिआदि पुग्गलाधिट्ठानेन वुत्तस्सेवत्थस्स पाकटकरणम्। ‘‘न ही’’तिआदिना अन्वयतो, ब्यतिरेकतो च तमेवत्थं विभावेति। सेसेपीति ‘‘भावनापहातब्बा’’ति एवमादिम्हिपि।
पच्चत्तनियतोति पाटिपुग्गलिको। इतरस्साति अपच्चत्तनियतस्स। तथाति असाधारणभावेन। कोचि धम्मो कञ्चि धम्मं उपादाय साधारणोपि समानो तदञ्ञं उपादाय असाधारणोपि होतीति आह ‘‘साधारणाविधुरताया’’ति। तेनाह ‘‘तं तं उपादाया’’तिआदि। तथा हि ‘‘धम्मता’’ति वुत्तपठममग्गट्ठता दीपिता, तादिसानं एव अनेकेसं अरियानं वसेन साधारणाति । पठमस्साति अट्ठमकस्स। दुतियस्साति सोतापन्नस्स। पुन अट्ठमकस्साति ‘‘अट्ठमकस्स, अनागामिस्स चा’’ति एत्थ वुत्तअट्ठमकस्स। तेनाह ‘‘अनागामिमग्गट्ठस्सा’’ति। अग्गफलट्ठतो पट्ठाय पटिलोमतो गणियमानो पठममग्गट्ठो अट्ठमको, मग्गट्ठताय, पहीयमानकिलेसताय च सब्बेपि मग्गट्ठा अट्ठमका वियाति अट्ठमका, ‘‘एकचित्तक्खणतो उद्धं न तिट्ठतीति अट्ठमको’’ति अपरे निरुत्तिनयेन। ‘‘सेक्खा’’ति नामं साधारणन्ति सम्बन्धो। इतरेसूति ‘‘भब्बाभब्बा’’ति वुत्तेसु अनरियेसु। तेनाह पाळियं ‘‘हीनुक्कट्ठमज्झिमं उपादाया’’ति।
नियामावक्कन्तियाति अवक्कन्तनियामताय। ञाणुत्थरस्साति ञाणाधिकस्स। तथाविधपच्चयसमायोगेति ञाणविसेसपच्चयसमवाये। यथा हि ञाणबलेन दन्धाभिञ्ञता न होति, एवं पटिपदापटिपन्नोपि सुखेन विसोसीयतीति। सा हि सुखापटिपदा खिप्पाभिञ्ञा तंसमङ्गिनो ञाणुत्तरत्ता विपस्सनाय पदट्ठानन्ति वुत्ता।
धम्मतो अनपेता चिन्ता धम्मचिन्ता, योनिसोमनसिकारेन पवत्तितत्ता धम्मेसु चिन्ता, धम्मो वा ञाणं, तस्मा धम्मावहा चिन्ता धम्मचिन्ता, चिन्तामयञाणस्स हेतुभूता चिन्ताति अत्थो।
पाळियं सुतमयपञ्ञाग्गहणेन ‘‘ये ते धम्मा आदिकल्याणा…पे॰… तथारूपास्स धम्मा बहुस्सुता होन्ती’’तिआदि (अ॰ नि॰ ८.२) सुत्तपदसङ्गहो अत्थो परिग्गहितो, तथा योनिसोमनसिकारग्गहणेन ‘‘सो ‘अनिच्च’न्ति योनिसो मनसि करोती’’तिआदिना वुत्तो उपायमनसिकारो परिग्गहितो। सम्मादिट्ठिग्गहणेन ‘‘सम्मादिट्ठिं भावेति विवेकनिस्सित’’न्तिआदिना वुत्ता सम्मादिट्ठि परिग्गहिताति दस्सेन्तो आह ‘‘अथ खो…पे॰… दस्सेतु’’न्ति। सेसन्ति ‘‘धम्मस्वाक्खातता’’ति एवमादि।
यस्स च पुब्बे अत्थो न संवण्णितो, तत्थ कल्याणमित्तताय आयतनगतो पसादो, चित्तवूपसमो च फलन्ति दस्सेन्तो ‘‘सप्पुरिस…पे॰… पदट्ठान’’न्ति आह। अत्तसम्मापणिहितत्ता पापजेगुच्छिनिब्बिदादिबहुलोव होतीति दस्सेन्तो आह ‘‘अत्थ…पे॰… पदट्ठान’’न्ति। धम्मो स्वाक्खातो आदितो पट्ठाय याव परियोसाना सब्बसम्पत्तिपारिपूरिहेतूति दस्सेन्तो ‘‘धम्मस्वाक्खातता…पे॰… पदट्ठान’’न्ति आह। कुसलमूलरोपना हि समापत्तिपरियोसानाति । सङ्घसुट्ठुताय सङ्घस्स सुट्ठुभावाय सङ्घस्स सप्पतिस्सताय ‘‘सुट्ठु, भन्ते’’ति वचनसम्पटिच्छनभावाय। इतरं सुविञ्ञेय्यमेव।
विभत्तिहारविभङ्गवण्णना निट्ठिता।
९. परिवत्तनहारविभङ्गवण्णना
३५. सम्मादिट्ठिस्स…पे॰… निज्जिण्णा भवतीति एत्थ यथा मग्गसम्मादिट्ठिवसेनत्थो वुत्तो, एवं कम्मस्सकताकम्मपथसम्मादिट्ठीनम्पि वसेन अत्थो लब्भतेव। कम्मपथकथा हेसा। यथावुत्तेनाकारेनाति ‘‘अविमुत्ताव समाना’’ति, ‘‘अविमुत्तिय’’न्ति च वुत्तप्पकारेन। मिच्छाभिनिवेसवसेनाति असम्मासम्बुद्धं एव सम्मासम्बुद्धोति, अनिय्यानिकं एव निय्यानिकोति, असन्तं एव पन सन्तन्ति, अनरियं एव अरियोति विपरीताभिनिवेसवसेन । मिच्छाधिमोक्खोति अयाथावपसादो, अयाथावसन्निट्ठानं वा। उप्पन्नमोहो मिच्छाविमुत्तिञाणदस्सनन्ति सम्बन्धो।
३६. वादानं वा अनुवादा वादानुवादा, तेसं वादानं उपादाति अत्थो। वादानुपवत्तियोति वादानं दोसानं अनुपवत्तियो।
अन्तद्वयपरिवत्तनन्ति कामसुखअत्तकिलमथानुयोगसङ्खातस्स अन्तद्वयस्स पटिपक्खवसेन परिवत्तनम्।
एतेसुपि वारेसूति ‘‘निय्यानिको धम्मो तेसं अधम्मो, सुखो तेसं अधम्मो’’ति च इमेसु वारेसु। वुत्तनयेनाति यदि अत्तपरितापनं अत्तनो दुक्खापनं धम्मो, धम्मस्स पटिविरुद्धो अधम्मो सिया, दुक्खस्स च सुखपटिविरुद्धन्ति झानमग्गफलसुखस्स, अनवज्जपच्चयपरिभोगसुखस्स च तेसं अधम्मभावो आपज्जतीति एवं वत्तब्बा। ‘‘यं यं वा पनातिआदिना’’ति इदं अवसेसपाठामसनम्। एत्थ यं यं वा पन धम्मन्ति यं वा तं वा धम्मं, कुसलं वा अकुसलं वा इट्ठं वा अनिट्ठं वाति वुत्तं होति। रोचयति वा उपगच्छति वाति चित्तेन रोचति, दिट्ठिया उपगच्छतीति। तस्स तस्स धम्मस्स यो पटिपक्खोति तस्स तस्स रुचितस्स, उपगतस्स वा धम्मस्स यो पटिपक्खो नाम। स्वस्स अनिट्ठतो अज्झापन्नो भवतीति यो धम्मो अस्स रुचितस्स, उपगतस्स वा धम्मस्स अनिट्ठतो पच्चनीकतो अब्भुपगतो होति, तेन पटिपक्खेन देसनाय परिवत्तनं परिवत्तनो हारोति अत्थो। तेनाह ‘‘पटिपक्खस्स लक्खणं विभावेती’’ति।
परिवत्तनहारविभङ्गवण्णना निट्ठिता।
१०. वेवचनहारविभङ्गवण्णना
३७. अञ्ञमञ्ञेहीति अञ्ञेहि अञ्ञेहि। आयतिन्ति पच्चवेक्खणकाले। कथञ्चीति येन केनचि पकारेन, पठमं वुत्तेन परियायेन अप्पटिविज्झन्तो अपरेन परियायेन पटिविज्झेय्याति अधिप्पायो। परियायवचनं निद्दिसतीति सम्बन्धो। एवं सब्बत्थ। तस्मिं खणेति परियायवचनस्स वुत्तक्खणे। विक्खित्तचित्तानन्ति आरम्मणन्तरेहि विविधखित्तचित्तानम्। अञ्ञविहितानन्ति अञ्ञं चिन्तेन्तानम्। कस्मा पन अञ्ञेन परियायेन तदत्थावबोधनं, ननु तेन वुत्ते दळ्हीकरणं होतीति चोदनं सन्धायाह ‘‘तेनेवा’’तिआदि। तत्थ तदञ्ञेसन्ति तेहि विक्खित्तचित्तादीहि अञ्ञेसं, येहि पठमं वचनं सम्मदेव गहितम्। तत्थाति वुत्तवचनेनेव पुनप्पुनं वचने। अधिगतअन्वत्थताय पुनरुत्ति परिवज्जनत्थं विसेसनभावेन ताहि ताहि सञ्ञाहिपि अयम्पि सद्दो इमस्सत्थस्स वाचको, अयम्पि सद्दो इमस्सत्थस्स वाचकोति पञ्ञापनेहि। देसेतब्बस्स तस्स तस्स अत्थस्स अत्तनो चित्ते उपनिबन्धनं ठपनम्। तत्थाति धम्मनिरुत्तिपटिसम्भिदायम्। बीजावापनं हेतुसम्पादनम्।
एवं भगवतो परियायदेसनायं अनेकानि पयोजनानि वत्वा इदानि अत्तनो सम्मासम्बुद्धताय एवं तथागता बुद्धलीलाय अनेकेहि परियायेहि धम्मं देसेन्तीति दस्सेन्तो ‘‘किं बहुना’’तिआदिमाह।
पाळियं ‘‘पिहा नाम या वत्तमानस्स अत्थस्स पत्थना’’ति पच्चुप्पन्नविसयतं दस्सेत्वा पुन अनागतविसयतं दस्सेतुं ‘‘सेय्यतरं वा’’तिआदि वुत्तन्ति ‘‘अनागतपच्चुप्पन्नत्थविसया तण्हा पिहा’’ति आह।
अत्थनिप्फत्तिपटिपालनाति इमस्मिं वा पदे पिहाय एवत्थवसेन अनागतपच्चुप्पन्नत्थविसयभावदीपनतो।
धम्मारम्मणेनेव सङ्गहिता ‘‘धम्मारम्मण’’न्त्वेव गहणं गता। चतुवीसति पदानीति एत्थ गेहसितदोमनस्सूपविचारादीनं चतुन्नं छक्कानं वसेन चतुवीस कोट्ठासा।
३८. सायेव पत्थनाकारेन धम्मनन्दीतिआदिमाहाति एत्थ अयमत्थो – सा एव पत्थनाकारेन पवत्तिया आसादिपरियायेन वुत्ता तण्हा रूपादिधम्मेसु नन्दनट्ठेन धम्मनन्दी। तेसं एव पियायनट्ठेन धम्मपेमम्। गिलित्वा परिनिट्ठपेत्वा ठानतो धम्मज्झोसानन्ति।
इमिनापीति न केवलं ‘‘पञ्ञा पजानना’’तिआदिआवेणिकपरियायेनेव वेवचनं वत्तब्बं, अथ खो इमिना आधिपतेय्यादिसाधारणपरियायेनपि वेवचनं वत्तब्बन्ति अत्थो। इमिनाव नयेनाति एतेन परियायवचनेन । न हि देसनत्थसाधनं ‘‘इतिपि सो भगवा’’तिआदिपाळिनयदस्सनन्ति दस्सेति। बलनिप्फत्तिगतोतिआदीसु दससु तथागतबलेसु निप्फत्तिं पारिपूरिं गतो। सम्बोधिपहानन्तरायदेसना विसेसचोदनासु विसारदभावसङ्खातानि चत्तारि ञाणानि पत्तो अधिगतोति वेसारज्जप्पत्तो।
लोभज्झासयादिअज्झासयं विसेसेन अतिवत्तोति अज्झासयवीतिवत्तो। अतीतहेतुसङ्खेपादिसङ्खेपविरहितताय असङ्खेपसङ्खातं निब्बानं, अकुप्पधम्मताय गुणेहि वा असङ्खेपं असङ्ख्येय्यं गतो उपगतोति असङ्खेपगतो। सेसं सुविञ्ञेय्यमेव। उद्धेय्यन्ति उद्धरितब्बम्।
धम्मानुस्सतियं एवं अत्थो दट्ठब्बोति सम्बन्धो। संसारदुक्खतो पाति, सन्तेन सुखेन रमेति चाति वा पारम्।
अभूतपुब्बत्ताति अनुप्पन्नपुब्बत्ता, तेनस्स निच्चतंव विभावेति केनचि देवतोपसग्गादिना अनुपसज्जनीयत्ता अनुपसट्ठत्ता।
‘‘दुप्पस्स’’न्तिपि पाळि, दुरधिगमन्ति अत्थो। गुणसोभासुरभिभावेनाति गुणेहि सोभाय, सुगन्धिभावेन च।
यथा अक्खणवेधी पुग्गलो सिप्पनिप्फत्तिया रत्तन्धकारतिमिसाय अचिरक्खणालोकेन अतिसुखुमम्पि दूरगतं लक्खं विज्झति, एवं अरियसावको सीलसम्पत्तिया अतिसुखुमं निब्बानं चतुसच्चधम्मं एकपटिवेधेनेव पटिविज्झतीति आह ‘‘सिप्पञ्च सीलं अक्खणवेधिताया’’ति। लोकिकन्ति निदस्सनमत्तं दट्ठब्बं लोकुत्तरधम्मओलोकनस्सापि अधिट्ठानभावतो।
वेवचनहारविभङ्गवण्णना निट्ठिता।
११. पञ्ञत्तिहारविभङ्गवण्णना
३९. भगवतो साभाविकधम्मकथायाति अत्तनो भावो सभावो, सभावेन निब्बत्ता, ततो वा आगताति साभाविका, सा एव धम्मकथाति साभाविकधम्मकथा, बुद्धानं सामुक्कंसिकधम्मकथाति अत्थो , ताय करणभूताय धम्मदेसनाय अनञ्ञत्तेपि कथादेसनानं उपचारसिद्धेन भेदेनेवं वुत्तं, अवयवसमुदायविभागेन वा। तेनाह ‘‘का च पकतिकथाय देसना? चत्तारि सच्चानी’’ति। इदञ्हि अत्थस्स देसनाय अभेदोपचारं कत्वा वुत्तम्। तस्सा देसनाय पञ्ञापना। अयं पञ्ञत्तिहारोति सङ्खेपेनेव पञ्ञत्तिहारस्स सरूपमाह। साति यथावुत्तदेसना। तथा तथाति यथा यथा सच्चानि देसेतब्बानि, तथा तथा। कथञ्चेतानि देसेतब्बानि? परिञ्ञेय्यादिप्पकारेन। यथाधिप्पेतन्ति अधिप्पेतानुरूपं, बोधनेय्यबन्धवानं बोधनाधिप्पायानुकूलन्ति अत्थो। अत्थन्ति देसेतब्बत्थं, दुक्खादिअत्थमेव वा। निक्खिपतीति पतिट्ठापेति। यतो ‘‘चत्तारो सुत्तनिक्खेपा’’तिआदि (म॰ नि॰ अट्ठ॰ १.मूलपरियायसुत्तवण्णना) अट्ठकथासु वुच्चति।
तत्थाति निक्खेपदेसनायन्ति अत्थो। मग्गपक्खियाति दुक्खसच्चतो बहिकताति अधिप्पायो।
यस्मिं ठानेति यस्मिं भवादिसङ्खाते ठाने। यथावुत्ता देसनाति चतुराहारपटिबद्धरागादिमुखेन वट्टदीपनी वुत्तप्पकारा देसना।
४१. तेपरिवट्टवसेनाति एत्थापि ‘‘सच्चेसू’’ति योजेतब्बम्। परिञ्ञापञ्ञत्तीति आहाति सम्बन्धो। अज्झत्तरतो, समाहितोति पदद्वयेन समाधानविसिट्ठं अज्झत्तरतताभावनं दीपेति गोचरज्झत्ततादीपनतो। केवलो हि अज्झत्तसद्दो अज्झत्तज्झत्तगोचरज्झत्तेसुपि वत्तति। अज्झत्तरतताविसिट्ठञ्च समाधानं सातिसयं चित्तट्ठितिं दीपेतीति इममत्थं दस्सेति ‘‘समाधानविसिट्ठस्सा’’तिआदिना।
आसज्जनट्ठेनाति आसङ्गनट्ठेन। तथा दस्सनन्ति अतथाभूतस्सापि भब्बरूपस्स विय अत्तनो विदंसनम्। अलक्खिकोति विलक्खिको।
कामानन्ति कामावचरधम्मानम्। रूपानन्ति रूपावचरधम्मानम्। निस्सरणन्ति कामानं रूपावचरधम्मा निस्सरणं, तेसं अरूपावचरधम्मा निस्सरणम्। एवं तंसभावानन्ति सउत्तरसभावानम्। तथाति यथा सङ्खतधम्मानं निस्सरणभावतो, किलेससमुच्छेदकस्स अरियमग्गस्स आरम्मणभावतो च अत्थेव असङ्खता धातु, तथा वुच्चमानेनापि कारणेन अत्थेव असङ्खता धातूति दस्सेति। कत्थचि विसयेति असङ्खतधातुं सन्धाय वदति। अविपरीतत्थोति भूतत्थो। ‘‘यतो खो भो अयं अत्ता पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेति, एत्तावता खो भो अयं अत्ता परमदिट्ठधम्मनिब्बानप्पत्तो होति (दी॰ नि॰ १.९४), सपकट्ठनिब्बानभाविनो’’ति च एवमादीसु उपचारवुत्तिसब्भावतो। यथा तं सीहसद्दोति यथा ‘‘सीहो माणवको’’तिआदिना माणवकादीसु उपचारवुत्तिना वत्तमानो मिगराजे भूतत्थविसये दिट्ठो, एवं निब्बानसद्दोपि कामगुणरूपज्झानसमङ्गितासु उपचारवुत्तिया वत्तमानो कत्थचि विसये अविपरीतत्थो। यत्थ च विसये अविपरीतत्थो, सा असङ्खता धातु। हत्थतले सआमलकं विय ञेय्यं पच्चक्खतो पस्सन्तस्स एकप्पमाणस्स सत्थुवचनमेवेत्थ पमाणन्ति दस्सेन्तो ‘‘किं वा एताय युत्तिचिन्ताया’’तिआदिमाह। ‘‘पटिञ्ञातस्स अत्थस्स सिद्धिया पकासनापञ्ञत्ती’’ति निगमं सन्धायाहाति।
पञ्ञत्तिहारविभङ्गवण्णना निट्ठिता।
१२. ओतरणहारविभङ्गवण्णना
४२. इन्द्रियेहीति करणे करणवचनं ‘‘मग्गेन गच्छती’’तिआदीसु विय, ‘‘फरसुना छिन्दती’’ति एवमादीसु विय च। ओतरणाति अनुप्पवेसना।
पञ्ञाक्खन्धे सङ्गण्हनवसेन सम्मासङ्कप्पो वियाति योजना। अधिचित्तअनुयुत्तानं सद्दहनुस्सहनुपट्ठानसमादहनेहि सद्धादीसु उपकरोन्तेसु एव पञ्ञा दस्सनकिच्चं साधेतीति दस्सेन्तो ‘‘सद्धा..पे॰… वुत्तानी’’ति आह। नो च भवङ्गाति तेसं सङ्खारानं पवत्तिकारणताभावं दस्सेति।
४३. तथा वुत्तोति ‘‘निस्सयो’’ति वुत्तो। चेतनासीसेन तण्हं एव वदति चेतनासहचरणतो।
रत्तस्साति मग्गेन असमुच्छिन्नरागस्स। येन पुग्गलो ‘‘रत्तो’’ति वुच्चति, तस्स रागस्स सम्बन्धिनी सुखा वेदना वुत्ता तत्थ तस्स अनुसयनतो। तेनाह ‘‘सुखाय…पे॰… वुत्त’’न्ति। एस नयो सेसेसुपि। तेनाह ‘‘तथा’’तिआदि।
तानि एव इन्द्रियानीति सुखसोमनस्सुपेक्खिन्द्रियानि। ‘‘सङ्खारपरियापन्नानी’’ति वचनं सन्धायाह ‘‘इध वेदनासीसेन चेतना वुत्ता’’ति। न हि वेदना सङ्खारक्खन्धपरियापन्ना होति। तण्हाय, दिट्ठियाति च उपयोगे करणवचनन्ति दस्सेन्तो ‘‘तण्हाया’’तिआदिमाह। इदानि उपयोगवसेनेव ‘‘तण्हाया’’तिआदीनं अत्थं दस्सेतुं ‘‘यथा वा’’तिआदिमाह। तत्थ सेसधम्मानन्ति तण्हावज्जितअविसिट्ठधम्मानम्। तण्हाय निस्सयभावेति यदा तण्हा तेसं निस्सयो होति।
तण्हाय सेसधम्मानं पच्चयभावेति यदा सेसधम्मा तण्हापच्चया होन्ति। ‘‘करजकायसन्निस्सिता’’ति इमिना वेदनादिक्खन्धत्तयनिस्सितापि गहिता कायप्पस्सद्धिभावतो। कारणभावन्ति परम्परहेतुभावम्। तण्हादिट्ठिउपयेनाति दिट्ठिउपयेन च दिट्ठिसहगततण्हाउपयेन च।
‘‘आगतीति इधागति, गतीति पेच्चभवो’’ति पदद्वयेन वुत्तमेवत्थं पाकटतरं कातुं पाळियं ‘‘आगतिगतीपि न भवन्ती’’ति वुत्तम्। इध हुरन्ति द्वारारम्मणधम्मा दस्सिता आसन्नदूरभावेहि द्वारारम्मणेहि विनिवत्तेत्वा गहितत्ता। इध द्वारप्पवत्तधम्मा ‘‘उभयमन्तरेना’’ति पदस्स अत्थभावेन वुत्ता। चतुब्यूहहारे पन अनिन्द्रियबद्धरूपधम्मा तथा वुत्ता। कारणभूतेन अनन्तरपच्चयभूतेन, उपनिस्सयपच्चयभूतेन च। ये धम्मा उपादाय ‘‘अत्ता’’ति समञ्ञा, तेसं विञ्ञाणादिधम्मानं अभावेन अनुप्पादधम्मतं आपादितत्ताति अत्थो। ‘‘अनिस्सितस्स चलितं नत्थी’’तिआदिना पटिलोमतो पच्चयभावो दस्सितोति दस्सेन्तो पाळियं ‘‘एसेवन्तो दुक्खस्साति पटिच्चसमुप्पादो’’ति वत्वा ननु ‘‘अविज्जापच्चया सङ्खारा’’तिआदिको पटिच्चसमुप्पादोति चोदनं सन्धाय यथावुत्तस्स पटिच्चसमुप्पादभावं दस्सेतुं ‘‘सो दुविधो’’तिआदिना लोकियलोकुत्तरवसेन पटिच्चसमुप्पादो विभत्तो। तदत्थतायाति वीतरागविमुत्तिअत्थताय। तब्भावन्ति लोकुत्तरपटिच्चसमुप्पादभावम्।
ओतरणहारविभङ्गवण्णना निट्ठिता।
१३. सोधनहारविभङ्गवण्णना
४५. सोधेति नामाति पुच्छितमत्थं हत्थतले ठपितआमलकं विय पच्चक्खतो दस्सेन्तो निग्गुम्बं निज्जटं कत्वा विवरन्तो तब्बिसयअञ्ञाणसंसयादिमलापनयनेन सोधेति, एवं सोधेन्तो च पदस्स अत्थेन अभेदोपचारं कत्वा ‘‘पदं सोधेति’’च्चेव वुच्चति। तेनाह ‘‘पदं सोधेति नामा’’ति। पुच्छाय विस्सज्जनमेवेत्थ सोधनन्ति आह ‘‘तदत्थस्स विस्सज्जनतो’’ति। आरभीयतीति आरम्भो, देसनाय पकासियमानो अत्थो। तेनाह ‘‘न ताव…पे॰… पबोधितत्ता’’ति। इध सोधनं नाम पटिच्छन्नरूपस्स अत्थस्स देसनानुभावेन विवटभावकरणन्ति तमत्थं उपमाय विभावेतुं ‘‘अञ्ञाणपक्खन्दान’’न्तिआदि वुत्तम्।
सोधनहारविभङ्गवण्णना निट्ठिता।
१४. अधिट्ठानहारविभङ्गवण्णना
४६. धारयितब्बाति उपधारेतब्बा, उपलक्खितब्बाति अत्थो। वुत्तमेव ‘‘सामञ्ञविसेसकप्पनाय वोहारभावेन अनवट्ठानतो’’तिआदिना (नेत्ति॰ अट्ठ॰ १४)।
तं तं फलन्ति निरयादिं तं तं फलम्। अञ्चिताति गता। योनीति एकजाति। समानवसेन मिस्सीभवति एतायाति हि योनि, उपपत्ति। पेच्चाति मरित्वा। उस्सन्नतायाति वितक्कबहुलताय। ‘‘उस्सन्नत्ता’’तिपि वदन्ति। सस्सतादीहि वा उस्सन्नत्ता। असुरजातिया निब्बत्तापनको असुरजातिनिब्बत्तनको।
सङ्खाति पञ्ञा। पञ्ञापधाना च भावनाति आह ‘‘पटिसङ्खाय पटिपक्खभावनाया’’ति।
४७. पत्थटभावेन पथवी। सभावधारणट्ठेन, निस्सत्तनिज्जीवट्ठेन च धातु। आपीयति, अप्पायतीति वा आपो। तेजनवसेन तिक्खतावसेन, दहनवसेन वा तेजो। वायनवसेन वेगगमनवसेन, समुदीरणवसेन वा वायो। वीसति आकाराति केसादयो वीसति कोट्ठासा, पकारा वा। कक्खळलक्खणाधिकताय केसादी कक्खळलक्खणा वुत्ता।
पाटियेक्को पथवीधातुकोट्ठासोति पथवीकोट्ठासमत्तो, अत्तसुञ्ञधम्ममत्तोति अत्थो। सन्तप्पतीति एत्थ सरीरपकतिमतिक्कमित्वा उण्हभावो सन्तापो, सरीरदहनवसेन पवत्तो महादाहो, अयमेतेसं विसेसो। येन च जीरीयतीति एकाहिकादिजरारोगेन जरीयतीति च अत्थो युज्जति। ‘‘सतवारं तापेत्वा तापेत्वा उदके पक्खिपित्वा उद्धटसप्पि सतधोतसप्पी’’ति वदन्ति। रसरुधिरमंसमेदन्हारुअट्ठिअट्ठिमिञ्जा रसादयो। केचि न्हारुं अपनेत्वा सुक्कं सत्तमं धातुं वदन्ति। विवेकन्ति विसुंभावं, विसदिसभावन्ति अत्थो। वत्थुसङ्खातो हि आहारो परिणामं गच्छन्तो पाणभक्खगहणिपदनिय मुत्तकरीसभावेहि विय अत्तनापि विसदिसरससङ्खातं विसुंभावं निब्बत्तेन्तो तब्भावं गच्छतीति वुच्चति, तथा रसादयोपि रुधिरादिकोट्ठासम्। तेनाह ‘‘रसादिभावेन विवेकं गच्छती’’ति।
सभावलक्खणतोति असुचिभावेन लक्खितब्बतो।
४८. याथावसरसलक्खणन्ति रसितब्बोति रसो, पटिविज्झितब्बो सभावो, अत्तनो रसो सरसो, याथावो सरसो, याथावसरसो याथावसरसो एव लक्खितब्बत्ता लक्खणन्ति याथावसरसलक्खणम्। अथ वा याथावसरसलक्खणन्ति अविपरीतं अत्तनो पवत्तिसङ्खातं किच्चञ्चेव पीळनसङ्खातं लक्खणञ्च। ‘‘इदं किच्चं, इदं लक्खण’’न्ति अविज्जाहेतु ञातुं न सक्कोति, तब्बिसयञाणुप्पत्तिं निवारेन्ती छादेत्वा परियोनन्धित्वा तिट्ठतीति वुत्ता। तेन वुत्तं ‘‘जानितुं पटिविज्झितुं न देती’’ति। तयिदमस्सा किच्चन्ति किच्चतो कथिता। कथिताति च वुत्ता, यतो च अविज्जा असम्पटिवेधरसाति वुच्चति। जायति एत्थाति जाति, उप्पत्तिट्ठानम्। यदिपि निरोधमग्गे अविज्जा आरम्मणं न करोति, ते पन जानितुकामस्स तप्पटिच्छादनवसेन अनिरोधमग्गेसु निरोधमग्गग्गहणस्स कारणभावेन पवत्तमाना तत्थ उप्पज्जतीति वुच्चति, तेसम्पि अविज्जाय उप्पत्तिट्ठानता होति, इतरेसं आरम्मणभावेन चाति।
अत्थानत्थन्ति हिताहितम्। सम्मोहविनोदनियं पन ‘‘अत्थत्थ’’न्ति (विभ॰ अट्ठ॰ २२६) वुत्तं, तत्थ अत्थो एव अत्थत्थोति अत्थस्स अविपरीततादस्सनत्थं दुतियेन अत्थसद्देन विसेसनम्। न हि ञाणं अनत्थे ‘‘अत्थो’’ति गण्हातीति। कारणाकारणन्ति एत्थापि एवं दट्ठब्बम्। अत्थत्थन्ति वा आमेडितवचनं सब्बेसं अत्थानं पाकटकरणभावप्पकासनत्थं, फलं फलन्ति अत्थो, हितपरियायेपि एसेव नयो। न्ति अत्थानत्थादिकम्। आकारन्ति अत्थादिकारणमेव।
पटिविद्धस्स पुन अवेक्खना पच्चवेक्खणा। दुचिन्तितचिन्तितादिलक्खणस्स बालस्स भावो बाल्यम्। सम्पजानातीति समं पकारेहि जानाति। बलवमोहो पमोहो। समन्ततो मोहनं सम्मोहो। दुग्गतिगामिकम्मस्स विसेसपच्चयत्ता अविन्दियम्। विन्दतीति लभति। अनवज्जधम्मानं विज्जा विय विसेसपच्चयो न होतीति विन्दियं न विन्दति। अयं अविज्जाय वेमत्तताति अयं ‘‘दुक्खे अञ्ञाण’’न्तिआदिना किच्चजातिलक्खणेहि वुत्तो अविज्जाय अविसेसो। विज्जातिआदीनं वुत्तनयानसारेन अत्थो वेदितब्बो।
पासाणसक्खरवालिकाविरहिता भूमि सण्हाति ‘‘सण्हट्ठेना’’ति वुत्तम्।
तत्तकमेव कालन्ति पञ्चकप्पसतानि। विभूतं समत्तिक्कन्तं रूपसञ्ञासङ्खातं रूपं एतायाति विभूतरूपं, समापत्तिन्ति पदत्थो। न हि काचि अरूपसमापत्ति रूपसञ्ञासहगता पवत्तीति। निरोधसमापत्तियं वत्तब्बमेव नत्थि, तत्थ नेवसञ्ञानासञ्ञायतनसमापत्तिया विसुं गहितत्ता वुत्तं ‘‘सेसारुप्पसमापत्तियो’’ति।
दमथं अनुपगच्छन्तो दुट्ठस्सो खलुङ्कस्सो। उत्तरिदमथायाति अरियमग्गदमथाय।
इतरोति दुक्खापटिपदो खिप्पाभिञ्ञो, सुखापटिपदो च खिप्पाभिञ्ञो। उभयतोभागेहीति रूपकायनामकायभागेहि। उभयतोति विक्खम्भनसमुच्छेदविमुत्तिवसेन।
अनेकोपीति सभावेन अनेकोपि। एकसद्दाभिधेय्यतायाति सामञ्ञसद्दाभिधेय्यताय।
अधिट्ठानहारविभङ्गवण्णना निट्ठिता।
१५. परिक्खारहारविभङ्गवण्णना
४९. ‘‘हिनोती’’ति पदस्स अत्थं दस्सेन्तो ‘‘कारणभावं गच्छती’’ति आह अनेकत्थत्ता धातूनम्। एतीति आगच्छति, उप्पज्जतीति अत्थो।
अविज्जायपि हेतुभावेति एत्थ अविज्जा अनन्तराय अविज्जाय अनन्तरसमनन्तरूपनिस्सयनत्थिविगतासेवनपच्चयेहि, अनन्तराय पन सहजाताय सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तअत्थिअविगतहेतुपच्चयेहि, असहजाताय उपनिस्सयकोटिया एव पच्चयो होतीति वेदितब्बम्। अत्तनो फलं करोतीति कारणन्ति आह ‘‘कारणभावो च फलापेक्खाया’’ति।
निब्बत्तिअत्थो फलत्थो फलसङ्खातो अत्थो।
यो सभावोति पुञ्ञादिअभिसङ्खारानं यो अभिसङ्खरणसभावो, सो हेतु। सेसपदेसूति विञ्ञाणादिपदेसु। यथावुत्तप्पभेदोति ‘‘असाधारणलक्खणो हेतू’’तिआदिना वुत्तप्पभेदो। यो कोचि पच्चयोति जनकादिभेदं यं किञ्चि कारणम्। अभिसङ्खरणतोति पच्चक्खतो, परम्पराय च निब्बत्तनतो।
परिक्खारहारविभङ्गवण्णना निट्ठिता।
१६. समारोपनहारविभङ्गवण्णना
५०. सुत्तेन गहितेति सुत्ते वुत्ते। पदट्ठानग्गहणं अधिट्ठानविसयदस्सनत्थं, वेवचनग्गहणं अधिवचनविभागदस्सनत्थन्ति योजना। विसयाधिट्ठानभावतोति विसयसङ्खातपवत्तिट्ठानभावतो। वनीयतीति भजीयति। वनतीति भजति सेवति। वनुतेति याचति, पत्थेतीति अत्थो । पञ्च कामगुणा कामतण्हाय कारणं होति आरम्मणपच्चयताय। निमित्तग्गाहो अनुब्यञ्जनग्गाहस्स कारणं होति उपनिस्सयतायाति एवं सेसेसुपि यथारहं कारणता वत्तब्बा।
५१. ‘‘काये कायानुपस्सी विहराही’’तिआदीसु यं वत्तब्बं, तं हेट्ठा लक्खणहारविभङ्गवण्णनायं (नेत्ति॰ अट्ठ॰ २३) वुत्तनयेनेव वेदितब्बम्। अयं पन विसेसो – रूपधम्मपरिञ्ञायाति रूपूपिकविञ्ञाणट्ठितिपरिञ्ञाय।
‘‘दुक्ख’’न्ति पस्सन्ती सा वेदनानुपस्सनाति योजेतब्बम्। वेदनाहेतुपरिञ्ञायाति फस्सपरिञ्ञाय। ‘‘वेदनावसेना’’ति पदेन अत्तना उप्पादितदुक्खवसेन। वेदनापरिञ्ञायाति वेदनूपिकविञ्ञाणट्ठितिपरिञ्ञाय। निच्चाभिनिवेसपटिपक्खतो अनिच्चानुपस्सनायाति अधिप्पायो। निच्चसञ्ञानिमित्तस्साति निच्चसञ्ञाहेतुकस्स। सञ्ञापरिञ्ञायाति सञ्ञूपिकविञ्ञाणट्ठितिपरिञ्ञाय। पठममग्गवज्झत्ता अगतिगमनस्स वुत्तं ‘‘दिट्ठाभिनिवेसस्स…पे॰… अगतिगमनस्स चा’’ति।
सङ्खारपरिञ्ञायाति सङ्खारूपिकविञ्ञाणट्ठितिपरिञ्ञाय।
समारोपनहारविभङ्गवण्णना निट्ठिता।
निट्ठिता च हारविभङ्गवण्णना।
१. देसनाहारसम्पातवण्णना
‘‘एव’’न्तिआदि हारसम्पातदेसनाय सम्बन्धदस्सनम्। तत्थ पुरिमेन उपमाद्वयेन सुपरिकम्मकतमणिकोट्टिमसदिसी, सुविरचितजम्बुनदाभरणसदिसी च पाळि। तत्थ कतनानावण्णपुप्फूपहारसदिसी, विविधरंसिजालासमुज्जलबद्धनानारतनावलिसदिसी च हारविभङ्गदेसनाति दस्सेति। पच्छिमेन तस्स पणीतमहारहे जटाहि सद्धिं दुक्करतरतं दीपेति। यायं गाथा वुत्ताति योजना।
५२. यस्मायं हारविभङ्गवारो नप्पयोजेति यथावुत्तेन कारणेन, तस्मा सा हारविभङ्गवारस्स आदिम्हि न पच्चामट्ठाति अधिप्पायो । हारसम्पातवारो पन तं पयोजेतीति यस्मा पन हारसम्पातवारो तं गाथं पयोजेति यथावुत्तेनेव कारणेन, तस्मा ‘‘सोळस…पे॰… आहा’’ति आह। योजनानयदस्सनन्ति योजनाय नयदस्सनम्।
तेनाति ‘‘तं मच्चुनो पद’’न्ति वचनेन। सब्बं विपल्लासन्ति द्वादसविधम्पि विपल्लासम्। सामञ्ञस्स…पे॰… वोहरीयति यत्थ पतिट्ठितं सामञ्ञं, सो विसेसो। अत्थतो पन सञ्ञादयो एव रूपादिविसयं विपरीताकारेन गण्हन्ते विपल्लासोति दस्सेन्तो ‘‘सञ्ञाविपल्लासो’’तिआदिमाह।
इन्दजालादिवसेन मणिआदिआकारेन उपट्ठहन्ते उपादानक्खन्धपञ्चके अहंममादिकारणताय निरुत्तिनयेन ‘‘अत्ता’’ति वुच्चमानो तंबुद्धिवोहारप्पवत्तिनिमित्तताय अत्तभावो सुखादीनं वत्थुताय ‘‘अत्तभाववत्थू’’ति पवुच्चतीति आह ‘‘तेही’’तिआदि। तेसन्ति उपादानक्खन्धानम्। विपल्लासानं पवत्तिआकारो ‘‘असुभे सुभ’’न्तिआदि। विसयो कायवेदनाचित्तधम्मा। अविज्जा च…पे॰… एव सम्मोहपुब्बकत्ता सब्बविपल्लासानम्। च-सद्दो सुभसुखसञ्ञानन्ति एत्थापि आनेत्वा योजेतब्बो।
तत्थायं योजना – ‘‘अविज्जा च सुभसुखसञ्ञानं पच्चयो एव, न तण्हा एव, अविज्जा सुभसुखसञ्ञानञ्च पच्चयो, न निच्चअत्तसञ्ञानं एवा’’ति। एवं सन्तेपि पुरिमानं द्विन्नं विपरीतसञ्ञानं तण्हा, पच्छिमानं अविज्जा विसेसपच्चयोति दस्सेन्तो आह ‘‘तथापी’’तिआदि। अविज्जासीसेन चेत्थ दिट्ठिया गहणं वेदितब्बम्। तेनाह ‘‘दिट्ठिनिवुतं चित्त’’न्ति , ‘‘यो दिट्ठिविपल्लासो’’ति च आदि, यथा च अविज्जासीसेन दिट्ठिया गहणं, एवं दिट्ठिसीसेन अविज्जायपि गहणं सियाति आह ‘‘दिट्ठिसीसेन अविज्जा वुत्ता’’ति। तण्हाविज्जासु सुभसुखसञ्ञानं यथा तण्हा विसेसपच्चयो, न एवं अविज्जा। निच्चअत्तसञ्ञानं पन यथा अविज्जा विसेसपच्चयो, न तथा तण्हाति दस्सेन्तो ‘‘मोहो विसेसपच्चयो’’ति आह।
पच्छिमानं द्विन्नं…पे॰… होतीति अतीतंसे तण्हाभिनिवेसस्स बलवभावाभावतो। तेनेव हि ‘‘सो अतीतं रूपं अत्ततो समनुपस्सति’’च्चेव वुत्तं, न ‘‘अभिनन्दती’’ति। तण्हाविपल्लासोति तण्हं उपनिस्साय पवत्तो विपल्लासो, न हि तण्हा सयं विपल्लासो। तेनाह ‘‘तण्हामूलको विपल्लासो’’ति। दिट्ठाभिनन्दनवसेनाति तण्हुपनिस्सयदिट्ठाभिनन्दनवसेन, यतो सो ‘‘तण्हाविपल्लासो’’ति वुत्तो। एतेनाति ‘‘यो तण्हाविपल्लासो’’तिआदिपाठेन। सोळस सञ्ञीवादा, अट्ठ असञ्ञीवादा, अट्ठ नेवसञ्ञीनासञ्ञीवादा, पञ्च परमदिट्ठधम्मनिब्बानवादा च, यथा अत्तनो गताय, निब्बानप्पत्तिया च परिकप्पवसेन सुभसुखाकारग्गाहिनो, न एवं सत्त उच्छेदवादाति आह ‘‘येभुय्येना’’ति। पटिपक्खवसेनपीति विसुद्धिवसेनपि। याव हि उपक्किलेसा, ताव चित्तं न विसुज्झतेव। यदा च ते पहीना, तदा विसुद्धमेव। तेनाह ‘‘न ही’’तिआदि। ‘‘अरक्खितेन चित्तेना’’ति पाळिं निक्खिपित्वा विपल्लासमुखेनेव देसनाय निद्धारियमानत्ता वुत्तं ‘‘यथानुसन्धिनाव गाथं निट्ठपेतु’’न्ति।
मारस्साति किलेसमारस्स। तस्स हि वसे ठितो सेसमारानं हत्थगतो एवाति। तेनाह ‘‘किलेसमारग्गहणेनेवा’’तिआदि।
मारबन्धनन्ति सत्तमारपक्खे मारस्स बन्धनन्ति मारबन्धनम्। सो हि किलेसबन्धनभूते अत्तनो समारकपरिसे मञ्ञति। तेन वुत्तं ‘‘अन्तलि…पे॰… मोक्खसी’’ति (महाव॰ ३३)। इतरमारपक्खे मारोव बन्धनन्ति मारबन्धनम्। विसङ्खारो निब्बानम्।
मोहसम्पयोगतो चित्तं ‘‘मूळ्ह’’न्ति वुत्तन्ति रत्तदुट्ठानम्पि मूळ्हताय सब्भावे ‘‘मूळ्ह’’न्ति विसुं वचनं आवेणिकमोहवसेन वुत्तन्ति दस्सेन्तो ‘‘द्विन्नं मोमूहचित्तुप्पादानं वसेना’’ति आह। एवन्ति एवं रागादिअकुसलप्पत्तिया कुसलभण्डच्छेदनतो अरक्खितं चित्तं होति, सब्बोपि मिच्छाभिनिवेसो एत्थेव सङ्गहं समोसरणं गच्छतीति आह ‘‘मिच्छादिट्ठि …पे॰… वेदितब्ब’’न्ति। सब्बेपीति ‘‘अरक्खितं, मिच्छादिट्ठिहतं, थिनमिद्धाभिभूत’’न्ति तीहिपि पदेहि वुत्तधम्मा।
चक्खुनाति द्वारेन। रूपन्ति विसभागवत्थुसन्निस्सितं रूपायतनम्। निमित्तग्गाहीति ‘‘इत्थी’’ति वा पुरिसो’’ति वा ‘‘सुभ’’न्ति वा ‘‘असुभ’’न्ति वा परिकप्पितनिमित्तं गण्हाति, तस्स वा गहणसीलो। अनुब्यञ्जनग्गाहीति हत्थपादहसितकथितादिप्पभेदे किलेसानं अनु अनु ब्यञ्जनतो अनुब्यञ्जनसञ्ञिते आकारे गण्हाति, तेसं वा गहणसीलो। यत्वाधिकरणन्ति यं निमित्तं, निमित्तानुब्यञ्जनग्गहणनिमित्तन्ति अत्थो। एवं ‘‘चक्खुन्द्रियं असंवुतं विहरन्त’’न्ति, यो ‘‘निमित्तग्गाही, अनुब्यञ्जनग्गाही’’ति च वुत्तो पुग्गलो, तमेनं चक्खुन्द्रियं चक्खुद्वारं असंवुतं सतिकवाटेन अपिहितं कत्वा वत्तन्तं, तस्स च रूपस्स इट्ठाकारग्गहणे अभिज्झा, अनिट्ठाकारग्गहणे दोमनस्सं, असमपेक्खने मोहो मिच्छाभिनिवेसे मिच्छादिट्ठीति एवं अभिज्झाब्यापादा, अञ्ञे च लामकट्ठेन पापका अकोसल्लसम्भूतट्ठेन अकुसला धम्मा अन्वास्सवेय्युं अनु अनु पवत्तेय्युम्।
तस्स संवराय न पटिपज्जतीति तस्स चक्खुद्वारस्स संवराय सतिकवाटेन पिदहनत्थं न पटिपज्जति। सा पन अप्पटिपत्ति चक्खुन्द्रियस्स अनारक्खासंवरस्स अनुप्पादोति दस्सेन्तो ‘‘न रक्खति…पे॰… आपज्जती’’ति आह। जवने उप्पज्जमानोपि हि असंवरो तेन द्वारेन पवत्तनतो ‘‘चक्खुन्द्रियासंवरो’’त्वेव वुच्चतीति। सेसद्वारेसुपि वुत्तनयेनेव अत्थो वेदितब्बो। ‘‘पुब्बन्तकप्पनवसेन चा’’तिआदिना सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेन्तो ‘‘सङ्खेपतो च वित्थारो अञ्ञो’’ति कत्वा तं समुच्चिनन्तो ‘‘या च खो इमा’’तिआदिमाह।
यथावुत्ता अकुसला धम्माति द्वादस अकुसलचित्तुप्पादधम्मा, तेसं वत्थूनि वा। ते हि समुदयवज्जा पञ्चुपादानक्खन्धा। ‘‘एव’’न्ति इमिना नेत्तिपाळियं, अट्ठकथायञ्च निद्धारितप्पकारेन। इधाति इमिस्सं ‘‘अरक्खितेन चित्तेना’’ति गाथायम्।
यदिपि देसनाहारसम्पातपाळियं ‘‘तस्मा रक्खितचित्तस्सा’’ति गाथा सरूपतो न गहिता, अत्थतो पन ‘‘तेसं भगवा परिञ्ञाया’’तिआदिना गहिता एवाति तस्सा गहितभावं विभावेतुं ‘‘कथं देसेती’’ति पुच्छित्वा ‘‘तस्मा रक्खितचित्तस्सा’’ति गाथं उद्धरि।
योनिसोमनसिकारेन कम्मं करोन्तोति ‘‘सो ‘इदं दुक्ख’न्ति योनिसो मनसि करोती’’तिआदिना नयेन विपस्सनासङ्खातेन योनिसोमनसिकारेन भावनाकम्मं करोन्तो, भावेन्तोति अत्थो । यथाभूतञाणन्ति ञातपरिञ्ञाय पुब्बभागविपस्सनाय ‘‘अविज्जासमुदया रूपसमुदयो, अविज्जानिरोधा रूपनिरोधो’’तिआदिना (पटि॰ म॰ १.५०) समपञ्ञासाय आकारेहि। निरयगतियं दुक्खदुक्खता, सुगतिविसेसे ब्रह्मलोकेकदेसे सङ्खारदुक्खता, इतरत्थ द्वे तिस्सोपीति दस्सेन्तो आह ‘‘यथासम्भवं तिविधदुक्खतायोगेना’’ति।
देसनाहारसम्पातवण्णना निट्ठिता।
२. विचयहारसम्पातवण्णना
५३. कुसलधम्मारम्मणाति कुसलधम्मे उद्दिस्स पवत्तिमत्तं सन्धाय वुत्तं, न तेसं आरम्मणपच्चयतं इध ‘‘कुसला धम्मा’’ति लोकुत्तरधम्मानं अधिप्पेतत्ता। न हि कदाचि अनुपादानिया धम्मा उपादानारम्मणा होन्ति। फलधम्मे उद्दिस्स पवत्ताय तण्हाय गहितत्ता ‘‘कुसल…पे॰… दट्ठब्बो’’ति वुत्तम्। देसनाहारेति देसनाहारसम्पाते। कथं पन कुसलभावोति ‘‘कुसला’’ति वचनमत्तं गहेत्वा चोदेति, तञ्च निदस्सनमत्तं दट्ठब्बं, पहानहेतुभावोपिस्सा सिया चोदकेन सम्पटिच्छितोव। ‘‘मानोपि दुविधो’’तिआदिना मानस्स च तस्सा तण्हाय च सेवितब्बभावो अकुसलानं पहानाय, कुसलानं उप्पत्तिया च पच्चयभावतो।
नेक्खम्मस्सितं दोमनस्सं नाम ‘‘अरियभूमिं पापुणितुं नासक्खि’’न्ति अनुसोचतो उप्पन्नं दोमनस्सन्ति सम्बन्धो। एवन्ति इमिना पाळियं वुत्तप्पकारेन, पिहं उपट्ठपेत्वा छसु द्वारेसु इट्ठारम्मणे आपाथगते अनिच्चादिवसेन विपस्सनं पट्ठपेत्वाति योजना। इट्ठारम्मणञ्चेत्थ यथावुत्तअनुसोचनदोमनस्सुप्पत्तीनं यथाभिनिविट्ठस्स आरम्मणस्स अनिट्ठतायाति दस्सनत्थम्। ‘‘कथं नेक्खम्मवसेना’’ति पदस्स अत्थं विवरितुं ‘‘विपस्सनावसेना’’तिआदि वुत्तम्। विपस्सनादिविनिमुत्ता वा पठमज्झानादिवसेन वुत्ता कुसला धम्मा इध नेक्खम्मम्। अनुस्सतिग्गहणेन उपचारज्झानमेव गहितन्ति ‘‘पठमज्झानादिवसेना’’ति वुत्तम्। आदिसद्देन दुतियज्झानतो पट्ठाय याव अग्गफला उपरिविसेसा सङ्गहिता। याय पञ्ञाविमुत्तिया।
उपेक्खासतिपारिसुद्धिभावेनाति उपेक्खाजनितसतिपारिसुद्धिसब्भावेन। कम्मयोग्गन्ति विपस्सनाभावनादिकम्मस्स योग्गं अनुरूपं अनुच्छविकम्। अस्सद्धियेति अस्सद्धियहेतु, ‘‘अस्सद्धियेना’’तिपि पठन्ति, सो एवत्थो। ओभासगतन्ति ञाणोभासगतम्। कामं पुब्बेपि पञ्ञा वुत्ता, अस्सद्धियादीहि पन अञ्ञेसं किलेसानं विधमनम्पि पञ्ञाय एव होति, सा च एवंभूताति दस्सनत्थं ‘‘ओभासगतं किलेसन्धकारे न इञ्जती’’ति वुत्तम्।
कोपो कोधो। अप्पच्चयो दोमनस्सम्। इद्धिविधञाणादिका छ अभिञ्ञा पाकटा एवाति ‘‘द्वे च विसेसे’’ति वुत्तधम्मे दस्सेतुं ‘‘मनोमयिद्धि, विपस्सनाञाणञ्चा’’ति आह। अङ्गणानि रागादयो। उपक्किलेसा अभिज्झाविसमलोभादयो। अनुलोमनं तदेकट्ठता। फन्दना दुब्बला विक्खेपप्पवत्ति। बलवती अनवट्ठानम्। सब्बो मिच्छाभिनिवेसो अयोनिसोमनसिकारेन होति, मिच्छावितक्केन च। तत्थ अयोनिसोमनसिकारो अकुसलचित्तुप्पादो तप्परियापन्नो मिच्छावितक्को विक्खेपसहितो एवाति वुत्तं ‘‘मिच्छाभिनिवेसहेतुताय दिट्ठिपक्खो’’ति वुत्तञ्हेतं ‘‘वितक्कोपि दिट्ठिट्ठानं, अयोनिसो मनसिकारोपि दिट्ठिट्ठान’’न्ति (पटि॰ म॰ १.१२४)।
अथ वा इञ्जनाति फन्दना, दिट्ठपरित्तासो। यथाह ‘‘तदपि तेसं भवतं समणब्राह्मणानं अजानतं अपस्सतं वेदयितं तण्हागतानं परितस्सितविप्फन्दितमेवा’’ति (दी॰ नि॰ १.१०५ आदयो)। अट्ठितीति अनवट्ठानं, दिट्ठिवितक्को। तेन हि पुथुज्जनो काले सस्सतं, काले उच्छेदन्ति तं तं दिट्ठिग्गहणं पक्खन्दन्तो सत्ततो परिब्भट्ठअन्धो विय, समुद्दे विस्सट्ठवाहनिका विय, यन्ते युत्तगोणो विय च तथा तथा परिब्भमति। तेनाह ‘‘दिट्ठियोपि दिट्ठिट्ठानं, वितक्कोपि दिट्ठिट्ठान’’न्ति (पटि॰ म॰ १.१२४) च। एतस्मिञ्च पक्खे मिच्छाभिनिवेसताय, मिच्छाभिनिवेसहेतुताय च तस्सा द्वे पक्खाति एकदेससरूपेकसेसो कतोति वेदितब्बम्।
‘‘एव’’न्तिआदिना ‘‘सो उपरिम’’न्तिआदिपाळियं सम्बन्धं दस्सेति। पटिघसञ्ञाति भुम्मत्थे पच्चत्तवचनन्ति दस्सेन्तो ‘‘पटिघ…पे॰… सञ्ञासू’’ति आह। रूपावचरसञ्ञाति सञ्ञासीसेन रूपावचरज्झानानि वदति। नानत्तसञ्ञाति नानासभावा, नानासभावे वा आरम्मणे सञ्ञा। ठपेत्वा पटिघसञ्ञा अवसिट्ठकामावचरसञ्ञा हेता। ता समतिक्कमतीति ता रूपसञ्ञानानत्तसञ्ञायो आरम्मणेहि सद्धिं सम्मदेव अतिक्कमति।
रूपावचरज्झानोभासोपि कसिणारम्मणा। कसिणनिस्सन्दो हि आरुप्पज्झानुप्पत्ति। दस्सनन्ति कसिणरूपानं दस्सनम्। अभिज्झाब्यापादप्पहानेन सद्धिं वीरियारम्भो उपकारको समथो सतिपस्सद्धियो परिक्खारङ्गता वुत्ता एव। सतिरहितं सम्मसनं नाम नत्थीति ‘‘या उपट्ठिता सति असम्मुट्ठा, अयं विपस्सना’’ति वुत्तम्। तेन सतिसीसेन विपस्सना गहिताति दस्सेति। सम्मोसानं पहानमाहाति सम्बन्धो।
५४. पच्चुप्पन्नसुखआयतिसुखविपाककिरियनिरामिसअकापुरिससेवितभावेहि एव सेसा पाळियं एतस्स समाधिस्स सन्तपणीततादिविसेसा वुत्ता, तेपि इध सङ्गहिताति तेसं पदानं अत्थं दस्सेन्तो ‘‘अङ्गसन्तताया’’तिआदिमाह। तत्थ अङ्गसन्ततायाति फलझानङ्गानं उपसन्तताय। किलेसदरथसन्ततायाति किलेसदरथपटिप्पस्सद्धिया। पणीतोति उळारो। एकोदिभावेनाति मग्गसमाधिसङ्खातेन एकोदिभावेन। एकोदिभावन्ति समाधानम्। लोकियसमाधिस्स पच्चनीकनीवरणपठमज्झाननिकन्तिआदीनि निग्गहेतब्बानि, अञ्ञे च किलेसा वारेतब्बा। इमस्स पन अरहत्तसमाधिस्स पटिप्पस्सद्धकिलेसत्ता न निग्गहेतब्बं, वारेतब्बञ्च अत्थीति सो मग्गानन्तरं समापत्तिक्खणेव अप्पयोगेनेव अधिगतत्ता, ठितत्ता च अपरिहानिवसेन वा अधिगतत्ता नससङ्खारनिग्गय्हवारितगतो।
‘‘सतिवेपुल्लप्पत्तो’’ति एतेन अप्पवत्तमानायपि सतिया सतिबहुलताय सतो एव नामाति दस्सेति। ‘‘यथापरिच्छिन्नकालवसेना’’ति एतेन परिच्छिन्नसतिया सतोति दस्सेति।
वक्खमानेनाति ‘‘पीतिफरणा’’तिआदिना अनन्तरं वक्खमानेन। ‘‘पीतिफरणता’’ति पन पाळि आगता। तं ‘‘पञ्चङ्गिको सम्मासमाधी’’ति (दी॰ नि॰ ३.३५५) समाधिअङ्गभावेन पञ्ञा उद्दिट्ठाति कत्वा वुत्तम्। ततो एव अट्ठकथायं ‘‘पीतिफरणता’’तिआदीनञ्च अत्थसंवण्णना कता। तत्थ ‘‘सो इममेव कायं विवेकजेन पीतिसुखेन अभिसन्देती’’तिआदिना (दी॰ नि॰ १.२२६) नयेन पीतिया, सुखस्स च फरणं वेदितब्बम्। सेसं सुविञ्ञेय्यमेव।
समाधिवसेन समथो उद्धटोति सभाववसेन समथो उद्धटो, न उपकारकधम्मवसेनाति अधिप्पायो।
५५. रागपटिपक्खत्ता समाधिस्स ‘‘अधिचित्तसिक्खाय सिक्खन्तो’’ति वुत्तम्। वुत्तनयानुसारेनाति ‘‘सुखपणिधिआदिसमुग्घाटनेन अप्पणिहितो’’तिआदिना। एत्थ च सङ्खारानं खणभङ्गुरतं सम्मदेव पस्सन्तस्स न रागो पतिट्ठं लभतीति अनिच्चानुपस्सना रागचरितस्स सप्पाया वुत्ता, तथा सङ्खारानं सभावदुक्खतं सम्मदेव पस्सन्तस्स पकतियापि दुक्खितेसु दुक्खुप्पादनं वणे खारोदकसेकसदिसन्ति न दोसो पतिट्ठं लभतीति दुक्खानुपस्सना दोसचरितस्स सप्पाया वुत्ता, तथा सङ्खारेसु सम्मदेव घनविनिब्भोगे कते अत्तसुञ्ञताय उपट्ठहमानाय न मोहो पतिट्ठं लभतीति अनत्तानुपस्सना मोहचरितस्स सप्पाया वुत्ताति वेदितब्बम्। रागपटिपक्खत्ता समाधिस्स ‘‘अधिचित्तसिक्खाय सिक्खन्तो’’ति वुत्तम्। एस नयो इतरेसु। सेसमेत्थ सुविञ्ञेय्यम्।
खन्तिबहुलो उप्पन्नं अरतिं अनभिरतिं अभिभुय्य विहरन्तो सुखेन समाधिं अधिगच्छतीति खन्तिप्पधानतापि समथपक्खभजनस्स कारणं वुत्ता। उट्ठानं सम्पज्जतीति सम्पन्नकायिकवीरियम्। सम्माकम्मन्तवायामानं यो कायिकादिविकप्पो वुत्तो पाळियं, सो नेसं कायिकस्स पयोगस्स समुट्ठानवसेन वेदितब्बो।
‘‘खिप्पाधिगमो’’ति इमिना मग्गासेवनभावं दस्सेति। ‘‘विपस्सनाय विमुत्ताधिगमो’’ति इमिना विपस्सनानुभावेन समुच्छेदविमुत्ति विक्खम्भनविमुत्ति विय समथानुभावेनाति दस्सेति। लोकियेहीति निस्सक्कवचनम्। महन्तानन्ति उळारानं, पणीतानन्ति अत्थो।
५६. तन्ति विचयहारम्। विसंवादनहेतूनं लोभादीनं पापधम्मानम्। सोधेन्तोति यथा सरणादिविसया अञ्ञाणादिसंकिलेसा न पवत्तन्ति, एवं सोधेन्तो। परिपूरेन्ताति यथा सीलं अखण्डादिभावेन परिपुण्णं होति अनूनं, एवं परिपूरेन्ता।
‘‘तथा पटिपज्जन्तो’’ति इमिना सत्थु महापतिकारभावो परिपुण्णो दस्सितोति पठमवादे ‘‘दस्सनाभूमिञ्च भावनाभूमिञ्चा’’ति वुत्तम्।
यस्स अत्थायाति यस्स यस्स पहानत्थाय। तथा पटिपन्नस्साति यथा असुभज्झानादिं पादकं कत्वा अनागामिमग्गादिअधिगमो होति, तथा पटिपन्नस्स।
वधितन्ति घातितम्।
‘‘मनुस्सभूतो’’ति इदं पुब्बापरापेक्खं कत्वा ‘‘पिता मनुस्सभूतो खीणासवो’’ति च तथा ‘‘माता मनुस्सभूता’’ति योजेतब्बम्। भेदानुरूपस्स सावनं अनुस्सावनं, भेदानुरूपेन वा वचनेन विञ्ञापनम्।
५७. मनुस्सत्तन्ति मनुस्सजातिता। लिङ्गसम्पत्तीति पुरिसभावो। हेतूति मनोवचीपणिधानसिद्धिया सद्धिं पुब्बहेतुसम्पदा। सत्थारदस्सनन्ति सत्थु सम्मुखीभावो। गुणसम्पत्तीति अभिञ्ञासमापत्तिलाभो। अधिकारोति अत्तनो सरीरनिरपेक्खं सत्थु उपकारकरणम्। छन्दताति बुद्धभावाय दळ्हच्छन्दता अनिवत्तिधम्मता।
न उप्पज्जन्तीति पन अत्थीति ‘‘न मे आचरियो अत्थि, सदिसो मे न विज्जती’’तिआदि (म॰ नि॰ १.२८५; २.३४१; कथा॰ ४०५; महाव॰ ११; मि॰ प॰ ४.५.११) इमिस्सा लोकधातुया ठत्वा वदन्तेन भगवता ‘‘किं पनावुसो सारिपुत्त, अत्थेतरहि अञ्ञो समणो वा ब्राह्मणो वा भगवतो समसमो सम्बोधियन्ति एवं पुट्ठो अहं, भन्ते, ‘नो’ति वदेय्य’’न्ति (दी॰ नि॰ ३.१६१) वत्वा तस्स कारणं दस्सेतुं ‘‘अट्ठानमेतं अनवकासो, यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धा’’ति (दी॰ नि॰ ३.१६१; अ॰ नि॰ १.२७७) इमं सुत्तं दस्सेन्तेन धम्मसेनापतिनाव बुद्धखेत्तभूतं इमं लोकधातुं ठपेत्वा अञ्ञत्थ अनुप्पत्ति वुत्ता होतीति अधिप्पायो।
खेत्तपरिग्गहो कतो नाम होति ‘‘इदं बुद्धखेत्तं नामा’’ति।
एवं ठानाट्ठानभावं गताति वुत्तप्पकारेन ठानभूता, वुत्तनयेन वा अञ्ञेपि यथारहं ठानाट्ठानभावेन पवत्ता। सत्तपञ्ञत्तिया उपादानभूताति इन्द्रियबद्धे खन्धे सन्धाय वदति।
५८. फलस्स पच्चक्खकारिताति ‘‘इमस्स कम्मस्स इदं फल’’न्ति तंतंकम्मफलावबोधो। अप्पदानाभावोति पच्चयसमवाये कम्मस्स एकन्ततो फलुप्पादनम्। तेनाह ‘‘कतूपचितान’’न्ति।
५९. अज्झोसितवत्थुनाति तण्हाभिनिवेसवसेन अभिनिविट्ठवत्थुना। रूपभवअरूपभवादिनाति भवतण्हा विय सयं दस्सेति।
खन्धत्तयवसेनाति सीलादिक्खन्धत्तयवसेन। पटिपदाविभागेनाति ‘‘सब्बत्थगामिनी’’ति आदिपटिपदाय भेदेन।
तत्थतत्थगामिनीति निरयादिनिब्बानन्ति द्वीसु गन्धब्बट्ठानेसु तत्थ तत्थेव गमनसीला। सब्बत्थगामिनीति यथावुत्तेसु सब्बट्ठानेसु च गमनसीला।
सञ्जीवो काळसुत्तं सङ्घातो रोरुवो महारोरुवो तापनो महातापनो अवीचीति एते अट्ठ महानिरया। एकेकस्स चत्तारि चत्तारि द्वारानि, एकेकस्मिं द्वारे चत्तारो चत्तारो गूथनिरयादयोति एवं सोळस उस्सदनिरये वण्णेन्ति।
सक्कसुयामादिको जेट्ठकदेवराजा। पजापतिवरुणईसानादयो विय दुतियादिट्ठानन्तरकारको परिचारको।
किलेसकामपक्खेति ‘‘सङ्कप्पो कामो, रागो कामो, सङ्कप्परागो कामोति (महानि॰ १) एत्थ वुत्तसङ्कप्पवसेन वुत्तम्। सोपि हि विबाधति, उपतापेति चाति किलेसत्तसम्भवतो किलेसकामो वुत्तो, न किलेसवत्थुभावतो। कामपटिसंयुत्तोति कामरागसङ्खातेन कामेन सम्पयुत्तो, कामपटिबद्धो वा। अञ्ञेसु च कामपटिसंयुत्तेसु धम्मेसु विज्जमानेसु वितक्के एव कामसद्दो धातुसद्दो निरुळ्होति वेदितब्बो वितक्कस्स कामसङ्कप्पवुत्तिया सातिसयत्ता। एस नयो ब्यापादधातुआदीसु। परस्स, अत्तनो च दुक्खापनं विहिंसा। तं तु मिच्छाहि विहिंसा।
बीजादिधातुनानत्तवसेन खन्धादिनानत्तं वेदितब्बम्। खन्धोति द्विधाभूतग्गो।
६०. अज्झासयधातूति अज्झासयसभावो। यथा गूथादीनं सभावो एसो यं गूथादीहेव संसन्दति, एवं पुग्गलानं अज्झासयस्सेवेस सभावो, यं दुस्सीलादयो दुस्सीलादिकेहेव संसन्दन्ति।
सद्धामूलकत्ता कुसलकिरियाय वुत्तं ‘‘यं सद्धावसेना’’तिआदि। तथा हि वुत्तं ‘‘सद्धा बीज’’न्ति (सु॰ नि॰ ७७)। यं लोभवसेन, सद्धावसेन च दोसवसेन, सद्धावसेन च मोहवसेन , सद्धावसेन चाति योजेतब्बम्। वीरियवसेनाति सम्मप्पधानवीरियवसेन। पञ्ञावसेनाति मग्गसम्मादिट्ठिवसेन।
अकुसलस्स कम्मस्स कतोकासताय पाळियं वुत्तत्ता ‘‘विपाकावरणेन निवुत’’न्ति वुत्तम्। तं पन निदस्सनमत्तं दट्ठब्बं कम्मावरणादीहिपि निवुतताय इच्छितत्ता। तथा हि यथा देवदत्तं कोकालिकं सुनक्खत्तं लिच्छविपुत्तन्ति उदाहटं, यदिपि भगवा पटिवेधस्स अट्ठानतं दिस्वा निब्बेधभागियदेसनं न देसेति, वासनाभागियं पन तथारूपस्स देसेति एवाति दस्सेन्तो ‘‘सच्चप्पटिवेध’’न्तिआदिमाह। अजातसत्तुआदीनन्ति आदिसद्देन सच्चकादीनं सङ्गहो दट्ठब्बो। तस्सापि भगवा अनागते वासनत्थाय धम्मं देसेसि। सत्था हि ‘‘अनागते तम्बपण्णिदीपे सासनं पतिट्ठहिस्सती’’ति तत्थायं कुलघरे निब्बत्तो पब्बजित्वा काळबुद्धरक्खितत्थेरो नाम पभिन्नपटिसम्भिदो महाखीणासवो भविस्सतीति इदं दिस्वा धम्मं देसेसि, सो च तथा अहोसीति।
असम्पुण्णेति एकन्ततो विपाकदानसमत्थतावसेन पारिपूरिं अनुपगते। दिट्ठुपनिस्सयदिट्ठिसहगतस्स कम्मं सन्धाय ‘‘कम्मे असम्पुण्णे’’ति वुत्तम्। तेनाह ‘‘किलेसन्तराय मिस्सकं कम्मन्तरायं दस्सेत्वा’’ति।
६१. दिट्ठि पनेत्थ पधानभावेन पाळियं गहिता सीलब्बतपरामासस्स अधिप्पेतत्ता। तथा हि वुत्तं ‘‘यथा पुण्णञ्च गोवतिकं, अचेलञ्च कुक्कुरवतिक’’न्ति। असम्पुण्णत्ता एव हि तस्स मिच्छादिट्ठिकम्मसमादानस्स तेसं भगवा ‘‘चत्तारिमानि, पुण्ण, कम्मानी’’तिआदिना (म॰ नि॰ २.८१) धम्मं देसेसि। ताय च देसनाय ते तं दिट्ठिं पटिनिस्सज्जित्वा सम्मत्ते पतिट्ठहिंसु।
६२. पगुणताय वोदानं पगुणवोदानम्। तदेव पठमज्झानादीहि वुट्ठहित्वा दुतियज्झानादिअधिगमस्स पच्चयत्ता वुट्ठानं नाम होतीति आह ‘‘वुट्ठानं पगुणवोदान’’न्ति। भवङ्गवुट्ठानं भवङ्गुप्पत्ति। भवङ्गचित्ते हि उप्पन्ने तंसमङ्गिसमापत्तितो वुट्ठितो नाम होति। सञ्ञावेदयितअपगमो एव अपगमविमोक्खो।
इदं वुट्ठानन्ति इदं यथावुत्तं कोसल्लं वुट्ठानहेतुभावतो वुट्ठानम्। तथा हि वुत्तं ‘‘वोदानम्पि तम्हा तम्हा समाधिम्हा वुट्ठान’’न्ति (विभ॰ ८२८)। इमाय पन वुट्ठानपाळिया असङ्गहितत्ता ‘‘निरोधसमापत्तिया वुट्ठानं पाळिमुत्तकवुट्ठानं नामा’’ति सम्मोहविनोदनियं (विभ॰ अट्ठ॰ ८२८) वुत्तम्। ये पन ‘‘निरोधतो फलसमापत्तिया वुट्ठान’’न्ति पाळियं नत्थीति वदेय्युं, ते ‘‘निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा॰ १.१.४१७) इमाय पाळिया पटिसेधेतब्बा।
६३. अयं चस्स आसयोति एत्थ आसयजाननादिना येहि इन्द्रियेहि येहि परोपरेहि सत्ता कल्याणपापासयादिका होन्ति, तेसं पजाननं विभावेतीति वेदितब्बम्। एवञ्च कत्वा इन्द्रियपरोपरियत्तआसयानुसयञाणानं विसुं असाधारणता, इन्द्रियपरोपरियत्तनानाधिमुत्तिकताञाणानं विसुं बलता च सिद्धा होति।
थामगतोति एत्थ थामगमनं नाम अञ्ञेसं असाधारणो कामरागादीनं एव आवेणिको सभावो वेदितब्बो, यतो ‘‘थामगतो अनुसयं पजहती’’ति (पटि॰ म॰ ३.२१) वुत्तम्।
आवज्जनमत्तेनेव सरति आकङ्खायत्तवुत्तिकत्ता। वुत्तञ्हि ‘‘आकङ्खपटिबद्धं बुद्धस्स भगवतो ञाणं, मनसिकारपटिबद्धं बुद्धस्स भगवतो ञाण’’न्तिआदि (महानि॰ १५६; चूळनि॰ मोघराजमाणवपुच्छानिद्देस ८५; पटि॰ म॰ ३.५)। सब्बञ्ञुतञ्ञाणं विय हि सब्बं भगवतो ञाणं परिकम्मनिरपेक्खन्ति।
६४. उपक्किलेसविमुत्तत्ताति एत्थ चित्तादि एव उपक्किलेसा, निब्बत्तकस्स वा कम्मस्स पारिबन्धकिलेसा। कसिणकम्मपरिकम्मझाननिब्बत्तनकसिणभावो चुद्दसविधेन चित्तपरिदमनं अभिञ्ञाभिनीहारोति सब्बत्थापि वीरियबलस्स बहूपकारत्ता वुत्तं ‘‘वीरियभावनाबलनिब्बत्त’’न्ति। दिब्बसदिसत्ताति दिब्बे भवन्ति दिब्बं, यथावुत्तं पसादचक्खु, दिब्बं वियाति दिब्बं, अग्गतं अभिञ्ञाणम्। दिब्बविहारो चत्तारि रूपावचरज्झानानि। तेसं वसेन निब्बत्तित्वा पटिलद्धब्बत्ता दिब्बं, तेन दिब्बहेतुकत्ता दिब्बन्ति वुत्तन्ति दस्सेति। दिब्बविहारसन्निस्सितत्ताति रूपावचरचतुत्थज्झानेन निस्सयपच्चयेन निब्बत्तत्ता, तेन दिब्बनिस्सितं दिब्बन्ति दस्सेति। दिवुसद्दं अक्खरचिन्तका कीळादीसु पठन्तीति वुत्तं ‘‘तं सब्बं सद्दसत्थानुसारेन वेदितब्ब’’न्ति। पुरिमा हि तयो अत्था कीळत्थस्स वसेन, इतरे जुतिगतिअत्थवसेनेव दस्सिताति।
मनुस्सूपचारन्ति मनुस्सगोचरम्। दट्ठुं न सक्का इत्तरखणत्ता खणपच्चुप्पन्नस्स। ‘‘आसन्नचुतिका’’तिआदिना सन्ततिपच्चुप्पन्नवसेन ‘‘चवमाने उपपज्जमाने’’ति वुत्तन्ति दस्सेति। ‘‘मोहनिस्सन्दयुत्तत्ता’’तिआदिना सत्तानं हीनपणीतत्तादिभावस्स मोहादिकम्मनिदानहेतुकतं, निस्सन्दफलतञ्च दस्सेति। दिब्बचक्खुस्स पादकं एतेसन्ति दिब्बचक्खुपादकानि। तेन वुत्तं ‘‘दिब्बचक्खुना सहेव इज्झन्ती’’ति। तानि हिस्स परिभण्डञाणानि।
समादीयन्तीति समादानानि, कम्मानि समादानानि एतेसन्ति कम्मसमादाना। समादातब्बनानाविधकम्माति अत्थो पुरिमे अत्थे, दुतिये पन कम्मानि समादापेन्तीति कम्मसमादाना, मिच्छादिट्ठिया कम्मसमादाना मिच्छादिट्ठिकम्मसमादाना, हेतुअत्थे चेतं करणवचनम्।
तं वाचन्ति तं अरियानं उपवदनवाचम्। तं चित्तन्ति समुट्ठापकचित्तम्। तं दिट्ठिन्ति येन मिच्छागाहेन अरिये अनुद्धंसेति, मिच्छाभिनिवेसम्। अयम्पेत्थ अत्थो – यथा नाम हेतुसम्पन्नस्स भिक्खुनो विसुद्धं सीलं, समाधिञ्च सम्पादेत्वा ठितस्स दन्धो सतुप्पादो खिप्पाभिञ्ञाय दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता। एवमेवं यो अरियूपवादी यथावुत्तचित्तदिट्ठीहि अपक्कमित्वा अप्पतिरूपं सभावं ‘‘मया, भन्ते, तुम्हाकं उपरि वुत्त’न्ति अच्चयदेसनाय ते न खमापेति, सो कायस्स भेदा निरये एवाति। तेसु पसन्नचित्तस्स खमापनञ्हेत्थ तेसं वाचादीनं पहानं पटिनिस्सग्गोव। इतो सावज्जतरं नाम अञ्ञं नत्थि सब्बानत्थविधानतो, सब्बहितसुखपरिधंसनतो च।
कायस्स भेदाति इध कायसद्दो अत्तभावपरियायोति आह ‘‘उपादिन्नक्खन्धपरिच्चागा’’ति। तदनन्तरन्ति तस्स मरणसङ्खातस्स खन्धपरिच्चागस्स अनन्तरम्। अभिनिब्बत्तक्खन्धत्थो परसद्दो, अनोरिमभूतवत्थुविसयो वा सिया, अवधिविसेसनमत्तं वा। तेसु पुरिमं सन्धायाह ‘‘अभिनिब्बत्तक्खन्धग्गहणे’’ति, पच्छिमस्स पन वसेन ‘‘चुतितो उद्ध’’न्ति।
वुत्तविपरियायेनाति ‘‘सुट्ठु चरितं, सोभनं वा चरित’’न्तिआदिना। हननन्ति घातनम्।
कारणाकारणन्ति ठानाट्ठानम्। चेतनाचेतनासम्पयुत्तधम्मे निरयादिनिब्बानगामिपटिपदाभूते कम्मन्ति गहेत्वा आह ‘‘कम्मपरिच्छेदमेवा’’ति। कम्मविपाकन्तरं कम्मविपाकविसेसो कम्मविपाकस्स विभागो। अप्पेतुं न सक्कोति अट्ठमनवमबलानि विय, तंसदिसं इद्धिविधञाणं विय विकुब्बितुं, एतेनस्स बलसदिसतञ्च निवारेति। झानादिञाणं विय वा अप्पेतुं , विकुब्बितुञ्च। यदिपि हि झानादिपच्चवेक्खणाञाणं इध छट्ठं बलन्ति तस्स सवितक्कसविचारता वुत्ता, तथापि झानादीहि विना पच्चवेक्खणा नत्थीति झानादिसहगतं ञाणं तदन्तोगधं कत्वा एवं वुत्तम्। अथ वा सब्बञ्ञुतञ्ञाणं झानादिकिच्चं विय न सब्बं बलकिच्चं कातुं सक्कोतीति दस्सेतुं ‘‘झानं हुत्वा अप्पेतुं, इद्धि हुत्वा विकुब्बितुञ्च न सक्कोती’’ति (विभ॰ मूलटी॰ ८३१) वुत्तं, न पन कस्सचि बलस्स झानइद्धिभावोति दट्ठब्बम्।
विचयहारसम्पातवण्णना निट्ठिता।
३. युत्तिहारसम्पातवण्णना
६५. पटिपक्खपटिबाळ्हा कुसला धम्मा उप्पज्जितुमेव न सक्कोन्ति, उप्पन्नापि सम्मदेव अत्तनो किच्चं कातुं असमत्थताय अनुप्पन्नसदिसाति पटिपक्खनिवारणेन कुसलानं धम्मानं किच्चकरणभावं दस्सेतुं ‘‘मनच्छट्ठानि…पे॰… भविस्सती’’ति वुत्तम्। विहरन्तस्साति विहरणहेतु। विहरन्तोति एत्थापि एसेव नयो, तेन रक्खितचित्तता वुत्तनयेन एकन्ततो सम्मासङ्कप्पगोचरताय च संवत्ततीति दस्सेति। वुत्तनयेनाति मिच्छासङ्कप्पानं अवसरं अदत्वा विसोधितनेक्खम्मादिवितक्कताय। अविपरीतमेवाति कायादिअसुभादितो आदानम्। विनिपातभयन्ति दुग्गतिभयम्। सब्बोपि चायमत्थोति ‘‘सम्मासङ्कप्पगोचरो सम्मादिट्ठि भविस्सती’’तिआदीसु अत्थो युत्तिया युत्तो एव अनरूपकारणभावतो।
युत्तिहारसम्पातवण्णना निट्ठिता।
४. पदट्ठानहारसम्पातादिवण्णना
६६. यस्मा वा संकिलेसतो रक्खितचित्तस्स तीणि सुचरितानि पारिपूरिं गच्छन्ति, तस्मा रक्खितचित्तस्साति एत्थ यायं रक्खितचित्तता, सा कायसुचरितादीनं तिण्णं सुचरितानं पदट्ठानन्ति एवमेत्थ अत्थो वेदितब्बो। अत्ताधीनन्ति अत्तपराधीनम्।
ततो एवाति कारणग्गहणेन फलस्स गहितत्ता एव।
६८. तत्थ इतिसद्दोति ‘‘परिपालीयती’’ति इतिसद्दो।
७३-४. पाळियं पञ्चिन्द्रियानि तीहि खन्धेहि सङ्गहितानीति एत्थ सद्धावीरियसतिन्द्रियेहि पातिमोक्खादि तिविधं सीलं गहितं सोधेतब्बत्ता। तेसन्ति तेहि सीलक्खन्धो सङ्गहितो। समाधिपञ्ञिन्द्रियेहि समाधिपञ्ञाक्खन्धा गहिताति पाकटोयमत्थो, तथा सेसम्पीति आह ‘‘इतो परेसु…पे॰… वुत्तनयमेवा’’ति।
७६. हेतुहेतुसमुप्पन्नपच्चयपच्चयुप्पन्नसङ्खातस्साति एत्थ हेतुपच्चयविभागो हेट्ठा वुत्तोयेव।
पदट्ठानहारसम्पातादिवण्णना निट्ठिता।
मिस्सकहारसम्पातवण्णना
इदानि यस्मा सुत्तेसु हारानं योजनानयदस्सनत्ता हारसम्पातदेसना हारविभङ्गदेसना विय न हारसरूपमत्तदस्सनत्ता, तस्मा पेटकोपदेसे आगतनयानुसारेन अपरेहि विपरियायेहि हारसम्पातयोजनाविधिं दस्सेन्तो ‘‘अपिचा’’तिआदिमाह। तत्थ विज्जाविज्जाय कुसलाकुसलचित्तप्पवत्तिया अलोभादोसलोभदोसापि परम्परभावेन पवत्तन्ति निदानभावतोति दस्सेन्तो ‘‘छ धम्मा…पे॰… मूलानी’’ति आह। यथा च निदानभावेन पुब्बङ्गमता, एवं अत्तनो वसेवत्तनेनापि पुब्बङ्गमता लब्भतेवाति वुत्तं ‘‘साधिपतिकानं अधिपति, सब्बचित्तुप्पादानं इन्द्रियानी’’ति। अलोभस्साति अलोभयुत्तस्स चित्तुप्पादस्स। नेक्खम्मच्छन्देनाति कुसलच्छन्देन। नेक्खम्मसद्दो पब्बज्जादीसु निरुळ्हो। वुत्तञ्हि –
‘‘पब्बज्जा पठमं झानं, निब्बानञ्च विपस्सना।
सब्बेपि कुसला धम्मा, ‘नेक्खम्म’न्ति पवुच्चरे’’ति॥ (इतिवु॰ अट्ठ॰ १०९; दी॰ नि॰ टी॰ २.३५९; अ॰ नि॰ टी॰ २.२.६६) –
तेसु इध कुसला धम्मा अधिप्पेता। तेन वुत्तं ‘‘कुसलच्छन्देना’’ति। नेक्खम्मच्छन्देन उपनिस्सयभूतेन, न अधिपतिभूतेन। इदं वुत्तं होति – अलोभप्पधानो चे चित्तुप्पादो होति, नेक्खम्मच्छन्देन उपनिस्सयभूतेन मनो तस्स पुब्बङ्गमो होति। सेसपदद्वयेपि एसेव नयो।
यदग्गेन तेसं धम्मानं मनो पुब्बङ्गमं, तदग्गेन तेसं जेट्ठं, पधानञ्चाति वुत्तं ‘‘मनोसेट्ठाति मनो तेसं धम्मान’’न्तिआदि। मनोमयता मनेन कतादिभावो, सो च मनस्स तेसं सहजातादिना पच्चयभावो एवाति वुत्तं ‘‘मनोमयाति…पे॰… पच्चयो’’ति। ते पनाति एत्थ पन-सद्दो विसेसत्थदीपको, तेनेतं दस्सेति – यदिपि तेसं धम्मानं छन्दादयोपि पच्चया एव, इन्द्रियादिपच्चयेन पन सविसेसं पच्चयभूतस्स मनस्सेव वसेनेव वुत्तं ‘‘मनोमया’’ति। तत्थ छन्दसमुदानीताति यथावुत्तनेक्खम्मादिछन्देन सम्मा उद्धमुद्धं नीता, ततो समुदागताति अत्थो। ततो एव नेक्खम्मवितक्कादितो समुप्पन्नत्ता अनाविलसङ्कप्पसमुट्ठाना। तज्जामनोविञ्ञाणधातुसम्फस्सेन सहाधिट्ठानतो फस्ससमोधाना। ‘‘फुट्ठो, भिक्खवे, वेदेति, फुट्ठो सञ्जानाति, फुट्ठो चेतेती’’ति (सं॰ नि॰ ४.९३) हि वुत्तम्। इदं मनोकम्मन्ति कायङ्गवाचङ्गचोपनं अकत्वा सद्धासमन्नागतेन पसन्नेन मनसा पवत्तं इदं कुसलं मनोकम्मम्। तं पन अनभिज्झासहगतं, अब्यापादसहगतं, सम्मादिट्ठिसहगतन्ति तिविधं होति।
भासतीति अविसंवादनादिना वाचङ्गचोपनावसेन पवत्तेन्तिया वचीविञ्ञत्तिया साधेतब्बं साधेतीति अत्थो, तेन कायद्वारतो पवत्तकुसलवचीकम्मम्पि सङ्गहितं होति। तथा हि वक्खति ‘‘वचीविञ्ञत्तिविप्फारतो, तथा सादियनतो च भासती’’ति। सब्बम्पि वचीकम्मं सच्चादिवसेन चतुब्बिधम्। करोतीति अत्तनो, परेसञ्च हिताहितानि कारणाकारणेहि कायङ्गचोपनावसेन पवत्तेन्तिया कायविञ्ञत्तिया साधेतब्बं साधेतीति अत्थो, तेन वचीद्वारतो पवत्तकुसलकायकम्मम्पि सङ्गहितं होति। तथा च वक्खति ‘‘कायविञ्ञत्तिविप्फारतो, तथा सादियनतो च करोती’’ति (नेत्ति॰ अट्ठ॰ ७६ मिस्सकहारसम्पातवण्णना)। कम्मपथवसेन गय्हमाने पाणातिपातादिवसेन तं तिविधं होति। तेनाह ‘‘इति दसकुसलकम्मपथादस्सिता’’ति। दसपुञ्ञकिरियवत्थुवसेनापि गाथाय अत्थो युज्जति। तथा हि वक्खति ‘‘सो पसन्नचित्तो’’तिआदि। भासति वा करोति वा केवलं मनसा पवत्ततीति अनियमत्थो वा-सद्दो। तथा चेव संवण्णितम्।
दसविधस्स कुसलकम्मस्साति दसविधस्स कुसलकम्मपथकम्मस्स, वक्खमाननयेन वा दसपुञ्ञकिरियवत्थुसङ्खातस्स कुसलकम्मस्स। ननु तत्थ दानादिमयं तिविधमेव पुञ्ञकिरियवत्थु वुत्तन्ति? सच्चं, तं पन इतरेसं तदन्तोगधत्ता।
‘‘सुखमन्वेती’’ति सङ्खेपेन वुत्तं सुखानुगमं वित्थारेन दस्सेन्तो ‘‘इधस्सु पुरिसो’’तिआदिमाह। तत्थ एवं सन्तन्ति एवं भूतं, अप्पहीनानुसयो हुत्वा सुखवेदनीयफस्ससम्भूतन्ति अत्थो।
तत्थ ‘‘यं मनो’’तिआदिना गाथात्थवसेन चतुसच्चं निद्धारेति। आदितो ववत्थापितेसु खन्धादीसु खन्धमुखेन सच्चानं कथितत्ता सत्तानं भिन्नरुचिभावतो नानानयेहि विपस्सनाभूमिकोसल्लत्थं, पुब्बापरसम्बन्धदस्सनत्थञ्च एवं वुत्तं ‘‘एवं…पे॰… निद्धारेतब्बानी’’ति। सच्चमुखेन अस्सादादिके निद्धारेत्वा देसनाहारसम्पातं योजेतुं ‘‘तत्थ समुदयेना’’तिआदिमाह, तं वुत्तनयमेव। यञ्हेत्थ अञ्ञम्पि अत्थतो न विभत्तं, तं हेट्ठा वुत्तनयत्ता, उत्तानत्थत्ता चाति वेदितब्बम्।
मननलक्खणेति मननलक्खणहेतु। ‘‘मननलक्खणेना’’ति वा पाठो। ईहाभावतो ब्यापाराभावतो। येन पसादेन समन्नागतत्ता मनो ‘‘पसन्नो’’ति वुत्तो, तस्स पसादस्स किच्चं मने आरोपेत्वा आह ‘‘अकालुसियतो, आरम्मणस्स ओकप्पनतो च पसन्नेना’’ति। तथा सादियनतोति वाचाय वत्तब्बं अवत्वाव फस्ससादियनतो अनुजानतो। दुतिये तथा सादियनतोति कायेन कातब्बं यथा कतं होति, तथा वाचाय संविधानतो। तथा पसुतत्ताति यथा सुखमन्वेति, तथा उपचितत्ता एवाति अत्थो। ततोति ततो कारणा, मनसा पसन्नेन, भासनेन, करणेन च हेतुनाति वुत्तं होति। अनञ्ञत्थाति एतस्मिं पन अत्थे। ततोति ततो एव। यो हि पसन्नमनो तेन यं भासनं, करणञ्च, ततो एव नं सुखमन्वेतीति वुत्तं होति। सातभावतोति सातवेदनाभावतो। इट्ठभावतोति मनापभावतो। कम्मतो विपाकुप्पत्तिफलदानसमत्थभावेन कम्मस्स निब्बत्तत्ता विपाकस्सेव अनिब्बत्तत्ताति आह ‘‘कतू…पे॰… अन्वेतीति वुत्त’’न्ति कारणायत्त वुत्तितोति कतभावहेतुकत्ता कम्मस्साति अधिप्पायो। असङ्कन्तितोति यस्मिं सन्ताने कम्मं निब्बत्तं, तदञ्ञसन्ताना सङ्कमनतो।
आधिपच्चयोगतोति सहजाताधिपतिवसेन आधिपच्चयुत्तत्ता। सहजातधम्मानञ्हि तंसम्पयुत्तस्स मनस्स वसेन पुब्बङ्गमता इधाधिप्पेता। ततो एवाति आधिपच्चयोगतो एव। मनस्साति उपयोगत्थे सामिवचनम्। तेसं धम्मानन्ति सम्बन्धो। कुसलभावो युज्जति पसादस्स योनिसोमनसिकारहेतुकत्ता । ननु विभज्जब्याकरणेसु तेसं सावकानं सद्धा उप्पज्जतीति? नायं सद्धा, तदाकारा पन अकुसला धम्मा तथा वुच्चन्तीति वेदितब्बम्। तथा हि वक्खति ‘‘नायं पसादो’’तिआदि (नेत्ति॰ अट्ठ॰ ७६ मिस्सकहारसम्पातवण्णना)। सुखं अन्वेतीति युज्जति कम्मस्स फलदाने समत्थभावतो। यथा हि कतं कम्मं फलदानसमत्थं होति, तथा कतं उपचितन्ति वुच्चतीति।
मनोपविचारा इध नेक्खम्मसिता सोमनस्सूपविचारा, उपेक्खूपविचारा च वेदितब्बा कुसलाधिकारत्ता। ते पन यस्मा चित्तं निस्सायेव पवत्तन्ति, नानिस्साय, तस्मा वुत्तं ‘‘मनो मनोपविचारानं पदट्ठान’’न्ति। कुसलपक्खस्स पदट्ठानन्ति एत्थ कुसलो ताव फस्सो कुसलस्स वेदनाक्खन्धस्स सञ्ञाक्खन्धस्स सङ्खारक्खन्धस्स सहजातादिना पच्चयो होति। ‘‘फुट्ठो, भिक्खवे, वेदेति, फुट्ठो सञ्जानाति, फुट्ठो चेतेती’’ति (सं॰ नि॰ ४.९३) वुत्तम्। एवं वेदनादीनम्पि वेदितब्बम्। सद्धादीनम्पि पच्चयभावे वत्तब्बमेव नत्थि। सब्बस्साति चतुभूमकस्स। कामावचरा हि कुसला धम्मा यथारहं चतुभूमकस्सापि कुसलस्स पच्चया होन्ति, एवं इतरभूमकापि।
‘‘पसन्नेन मनसा भासती’’ति वुत्तत्ता विसेसतो सम्मावाचापच्चयं भासनं इधाधिप्पेतन्ति वुत्तं ‘‘भासतीति सम्मावाचा’’ति। तत्थायमधिप्पायो ‘‘भासतीति यमिदं पदं, इमिना सम्मावाचा गहिता होती’’ति। करोतीति सम्माकम्मन्तोति एत्थापि एसेव नयो। सुपरिसुद्धे कायवचीकम्मे ठितस्स आजीवपारिसुद्धि, न इतरस्साति वुत्तं ‘‘ते सम्माआजीवस्स पदट्ठान’’न्ति। तत्थ तेति सम्मावाचाकम्मन्ता। यस्मा पन आजीवट्ठमके सीले पतिट्ठितस्स उप्पन्नानुप्पन्नानं अकुसलधम्मानं पहानानुप्पादनानि, अनुप्पन्नुप्पन्नानं कुसलधम्मानं उप्पादनपारिपूरिया च सम्भवन्ति, तथा सम्मावायामे ठितस्सेव कायादीसु सुभसञ्ञादिविद्धंसिनी सम्मासति सम्भवति, तस्मा वुत्तं ‘‘सम्माआजीवो…पे॰…पदट्ठान’’न्ति। जेट्ठकसीलं पातिमोक्खसंवरो, सद्धासाधनो च सोति आह ‘‘तं सीलस्स पदट्ठान’’न्ति।
तेसन्ति कायवचीकम्मानम्। कम्मपच्चयतायाति कुसलकम्महेतुकताय।
पदत्थो च वुत्तनयेनाति ‘‘मननतो आरम्मणविजाननतो’’तिआदिना।
अयं आवट्टोति अयं सभागविसभागधम्मावट्टनवसेन आवट्टो। एत्थ हि कुसलमूलसम्मत्तमग्गादिनिद्धारणा सभागधम्मावट्टना। अविज्जाभवतण्हानं निद्धारणा विसभागधम्मावट्टना।
विभत्तिहारे पदट्ठानभूमिविभागा वुत्तनया, सुविञ्ञेय्या चाति धम्मविभागमेव दस्सेन्तो ‘‘नयिद’’न्तिआदिमाह। तत्थ ‘‘नयिदं यथारुतवसेन गहेतब्ब’’न्ति सुत्तस्स नेय्यत्थतं वत्वा ‘‘योही’’तिआदिना तं विवरति। ‘‘दुक्खमेव अन्वेती’’ति कस्मा वुत्तं, ननु यत्थ कत्थचि हितेसिता कुसलमेवाति? नयिदमीदिसं सन्धाय वुत्तं, अधम्मं पन धम्मोति, धम्मञ्च पन अधम्मोति दीपनेन लोकस्स सब्बानत्थबीजभूतेसु सकलहितसुखुपायपटिक्खेपकेसु तित्थकरेसु असन्तगुणसम्भावनवसेन पवत्तमिच्छाधिमोक्खं सन्धाय वुत्तम्। यो हि लोके अप्पमत्तकम्पि पुञ्ञं कातुकामं पापिकं दिट्ठिं निस्साय पटिबाहति, सोपि गारय्हो, किमङ्गं पन अरियविनये सम्मापटिपत्तिं पटिबाहन्तेसूति दुक्खफलाव तत्थ सम्भावनापसंसा पयिरुपासना। तथा हि वुत्तं – ‘‘न खो अहं, मोघपुरिस, अरहत्तस्स मच्छरायामि, अपिच तुय्हेवेतं पापकं दिट्ठिगतं…पे॰… दीघरत्तं अहिताय दुक्खाय संवत्तती’’ति (दी॰ नि॰ ३.७), ‘‘यो निन्दियं पसंसति (सु॰ नि॰ ६६३; सं॰ नि॰ १.१८०, १८१; अ॰ नि॰ ४.३; नेत्ति॰ ९२), सब्बस्सापि अनत्थस्स मूलं बालूपसेवना’’ति च।
इदञ्हि सुत्तन्ति ‘‘मनोपुब्बङ्गमा…पे॰…पद’’न्ति (ध॰ प॰ १, २) पठमं गाथं सन्धाय वदति। एतस्साति संवण्णियमानसुत्तस्स।
किच्चपञ्ञत्तीति अधिपतिपच्चयसङ्खातस्स किच्चस्स पञ्ञापनम्। पधानपञ्ञत्तीति पधानभावस्स पञ्ञापना। सहजातपञ्ञत्तीति तेसं धम्मानं मनसा सहभावपञ्ञापना।
महाभूतातीति इतिसद्दो आदिअत्थो, तेन महाभूताविनाभावी सब्बो रूपधम्मो सङ्गय्हति।
‘‘मनोपुब्बङ्गमा’’ति समासपदे ‘‘मनो’’ति पदं तदवयवमत्तन्ति आह ‘‘नेव पदसुद्धी’’ति। तेनेवाह ‘‘मनोपुब्बङ्गमाति पदसुद्धी’’ति। ‘‘छायाव अनपायिनी’’ति इदं सुखानुगमस्स उदाहरणमत्तं, न यथाधिप्पेतत्थपरिसमापनम्। ‘‘सुखमन्वेती’’ति पन यथाधिप्पेतत्थपरिसमापनन्ति वुत्तं ‘‘पदसुद्धि चेव आरम्भसुद्धि चा’’ति।
एकत्तताति मनोपुब्बङ्गमादिसामञ्ञं सन्धाय वदति। एवं सेसेसुपि। वेमत्तता ‘‘मनोपुब्बङ्गमा’’तिआदिना सामञ्ञतो वुत्तधम्मे पसादो धारणाय निवत्तेत्वा पसन्नसङ्खाते विसेसे अवट्ठापनतो। सेसेसुपि एसेव नयो। पसादो सिनेहसभावो, अस्सद्धियं विय लूखसभावं दोसं विनोदेतीति आह ‘‘ब्यापादविक्खम्भनतो’’ति। बहिद्धाति सद्धेय्यवत्थुं सन्धायाह। ओकप्पनतोति आरम्मणं अनुपविसित्वा अनुपक्खन्दित्वा सद्दहनतो।
देय्यधम्मादयोति एत्थ आदिसद्देन संवेगहिरोत्तप्पकसिणमण्डलादयो सङ्गय्हन्ति। इट्ठारम्मणादयोति आदिसद्देन इट्ठमज्झत्तारम्मणा, द्वारधम्मा, मनसिकारोति एवमादीनं सङ्गहो दट्ठब्बो। तथा फस्सोति यथा वेदनादीनं इट्ठारम्मणादयो पच्चयो, एवं फस्सोपीति पच्चयतासामञ्ञमेव उपसंहरति तथा-सद्दो। वेदनादीनन्ति हि वेदनादयो तयो खन्धा गहिता। विञ्ञाणस्स वेदनादयोति नामरूपं सन्धाय वदति।
‘‘सीलमयस्स अदोसो पदट्ठान’’न्ति वुत्तं खन्तिपधानत्ता सीलस्स। अधिट्ठातीति अनुयुञ्जति उप्पादेति। सोति एवं कुसलचित्तं भावेन्तो। ‘‘अनुप्पन्नान’’न्तिआदिना भावनापहानसमारोपनानि दस्सेन्तो निब्बेधभागियवसेन गाथाय अत्थं विचिनित्वा समारोपेति, एवम्पि सक्का योजेतुन्ति वासनाभागियवसेन पदट्ठाननिद्देसे उदाहरीयति।
एवं ‘‘मनोपुब्बङ्गमा धम्मा’’ति गाथाय वसेन हारसम्पातयोजनाविधिं दस्सेत्वा इदानि गाथान्तरेन दस्सेतुं ‘‘तथा ददतो पुञ्ञ’’न्तिआदिमाह। तत्थ भावनामयन्ति पञ्ञाभावनामयम्।
‘‘अलोभो कुसलमूल’’न्तिआदि दानादीनं अलोभादिपधानत्ता वुत्तं, सब्बत्थ च ‘‘वुत्त’’न्ति पदं आनेत्वा योजेतब्बम्। तेसन्ति रागादीनम्। निस्सरणन्ति च परिनिब्बानमेव सन्धाय वदति।
परिच्चागसीलो अलोभज्झासयो कामेसु आदीनवदस्सावी सम्मदेव सीलं परिपूरेतीति आह ‘‘ददतो…पे॰… पदट्ठान’’न्ति। इध ओळारिका नाम किलेसा वीतिक्कमावत्थानं, तप्पहानं तदङ्गप्पहानेन वेदितब्बम्। मज्झिमानन्ति परियुट्ठानावत्थानम्। सुखुमानन्ति अनुसयावत्थानम्। कतावीभूमि न्ति खीणासवभूमिम्।
ददतोति मग्गसहगतेन अलोभेन सदेवकस्स लोकस्स अभयदानं ददतो। पुञ्ञन्ति लोकुत्तरकुसलम्। संयमतोति मग्गपरियापन्नेहि सम्मावाचाकम्मन्ताजीवेहि दिट्ठेकट्ठादिसंकिलेसतो मग्गसंयमेन संयमन्तस्स। वेरन्ति पाणातिपातादिपापम्। कुसलोति मग्गसम्मादिट्ठिया कुसलो विचक्खणो। जहाति पापकन्ति तेहि तेहि मग्गेहि तं तं पहातब्बं पापधम्मं ओधिसो जहाति समुच्छिन्दति। तेनाह ‘‘मग्गो वुत्तो’’ति।
‘‘ददतो’’तिआदिना पुब्बे अविभागेन कुसलमूलानि उद्धटानीति इदानि विभागेन तानि उद्धरन्तो ‘‘लोकियकुसलमूल’’न्तिआदिमाह।
पुथुज्जनभूमि सेक्खभूमि दस्सिता पहानस्स विप्पकतभावदीपनतो। असेक्खभूमि दस्सिता अनुपादापरिनिब्बानदीपनतो।
सग्गगामिनी पटिपदा पुब्बभागप्पटिपत्ति।
पुञ्ञे कथिते पुञ्ञफलम्पि कथितमेव होतीति वुत्तं ‘‘ददतो…पे॰… देसनमाहा’’ति। सच्चकम्मट्ठानेन विना संकिलेसप्पहानं नत्थीति दस्सेन्तो आह ‘‘कुसलो…पे॰… देसनमाहा’’ति।
वेरसद्दो अदिन्नादानादिपापधम्मेसुपि निरुळ्होति वुत्तं ‘‘एवं सब्बानिपि सिक्खापदानि वित्थारेतब्बानी’’ति। द्वेपि विमुत्तियो सेक्खासेक्खविमुत्तियो, सउपादिसेसअनुपादिसेसविमुत्तियो च। तथा हि वक्खति ‘‘निब्बुतोति द्वे निब्बानधातुयो’’तिआदि (नेत्ति॰ अट्ठ॰ ७६)।
कारणूपचारेन, कारणग्गहणेन वा फलं गहितन्ति आह ‘‘द्वे सुगतियो’’तिआदि। वट्टविवट्टसम्पत्तियो इमिस्सा देसनाय फलं, तस्स दानं सीलं भावना उपायो, ‘‘सम्पत्तिद्वयं इच्छन्तेन दानादीसु अप्पमत्तेन भवितब्ब’’न्ति अयमेत्थ भगवतो आणत्तीति इममत्थं सन्धायाह ‘‘फलादीनि यथारहं वेदितब्बानी’’ति।
विचयोति विचयहारसम्पातो, सो वुच्चतीति अत्थो। एस नयो इतो परेसुपि। ‘‘तिविधम्पि दानमय’’न्तिआदिना पदत्थविचयं दस्सेति, तेन अस्सादादयो, इतरे च विचयहारपदत्था अत्थतो विचिता एव होन्तीति। रूपादिआरम्मणस्स परिच्चागो वुत्तोति सम्बन्धो। सब्बोति सकलो अनवसेसतो किच्चस्स वुत्तत्ता।
दानाभिरतस्स चागाधिट्ठानं पारिपूरिं गच्छतीति वुत्तं ‘‘ददतो…पे॰… पदट्ठान’’न्ति। विरतिसच्चे, वचीसच्चे च तिट्ठतो सच्चाधिट्ठानं पारिपूरिं गच्छतीति वुत्तं ‘‘संयम…पे॰… पदट्ठान’’न्ति। कोसल्लयोगतो च पापप्पहानतो च पञ्ञापारिपूरिं गच्छतीति वुत्तं ‘‘कुसलो…पे॰… पदट्ठान’’न्ति। अनवसेसरागादीसु पहीनेसु उपसमो उपट्ठितो नाम होतीति वुत्तं ‘‘राग…पे॰… पदट्ठान’’न्ति।
कुसलोति पुग्गलाधिट्ठानेन कोसल्लसम्मादिट्ठि वुत्ताति आह ‘‘कुसलो…पे॰… मग्गङ्गादिभावेन एकलक्खणत्ता’’ति। आदिसद्देन बोधिपक्खियभावादिं सङ्गण्हाति। खेपेतब्बभावेनाति पहातब्बभावेन।
अवेरतन्ति असपत्ततम्। कुसलधम्मेहीति अनवज्जधम्मेहि, फलनिब्बानेहीति अधिप्पायो। दानस्स महप्फलता, सीलादिगुणेहि सत्थु अनुत्तरदक्खिणेय्यभावो, अनुपादापरिनिब्बानन्ति इमेसं पच्चवेक्खणा इमस्स दानस्स निदानन्ति अयमत्थो पाळियं निरुळ्होव। निब्बचननिदानसन्धयो सुविञ्ञेय्यावाति आह ‘‘निब्बचननिदानसन्धयो वत्तब्बा’’ति।
पटिपक्खनिद्देसेन समुदयोति देसनत्थं पटिपक्खनिद्देसनेन निद्धारितो अयं मच्छरियादिसंकिलेसपक्खिको समुदयो। अलोभेन…पे॰… दानादीहीति येहि अलोभादीहि दानादयो धम्मा सम्भवन्ति, तानि दानादिग्गहणेनेव गहितानीति कुसलमूलानि निद्धारेति ‘‘इमानि तीणि कुसलानी’’ति। तेसन्ति कुसलमूलानम्।
भयहेतु देति पण्णाकारादिवसेन। रागहेतु देति सभागवत्थुस्स। आमिसकिञ्चिक्खहेतु देति लञ्जादिवसेन। अनुकम्पन्तो वा करुणाखेत्ते। अपचयमानो गुणखेत्ते, उपकारखेत्ते वा। भयूपरतोति भयेन ओरतो। तेन तथारूपेन संयमेन वेरं न चियतेव। एवं सब्बस्स अकुसलस्स पापको विपाकोति योजना।
‘‘ददतो’’तिआदिना यथा दानपटिक्खेपेन परिवत्तनं दस्सितं, एवं पहानपटिक्खेपेनपि परिवत्तनं दस्सेतब्बन्ति वुत्तं ‘‘अकुसलो पन न जहाती’’ति।
कम्मफलं सद्दहन्तो दानकिरियायं पदहन्तो येन विधिना दानं दातब्बं, तत्थ सतिं उपट्ठपेन्तो चित्तं समादहन्तो सम्मादिट्ठिं पुरक्खरोन्तो दाने सम्मापटिपन्नो होतीति आह ‘‘दानं नाम…पे॰… होती’’ति।
भावनापहानसमारोपनानि पाळियं सरूपतो विञ्ञायन्तीति पदट्ठानवेवचनसमारोपनानि दस्सेतुं ‘‘तं सीलस्स पदट्ठान’’न्तिआदि वुत्तं, तं सुविञ्ञेय्यम्। अञ्ञञ्च यदेत्थ अत्थतो न विभत्तं, तं वुत्तनयत्ता, उत्तानत्थत्ता चाति वेदितब्बम्।
हारसम्पातवारवण्णना निट्ठिता।