२. उद्देसवारवण्णना
१. विभागेनाति सरूपविभागेन। अदिट्ठं जोतीयति एतायाति अदिट्ठजोतना। दिट्ठं संसन्दीयति एतायाति दिट्ठसंसन्दना, संसन्दनं चेत्थ साकच्छावसेन विनिच्छयकरणम्। विमति छिज्जति एतायाति विमतिच्छेदना। अनुमतिया पुच्छा अनुमतिपुच्छा। ‘‘तं किं मञ्ञथा’’ति हि का तुम्हाकं अनुमतीति अनुमति पुच्छिता। कथेतुकम्यताति कथेतुकम्यताय।
‘‘हरीयन्ति एतेही’’तिआदिना करणाधिकरणकत्तुभावकम्मसाधनानं वसेन हार-सद्दस्स अत्थं वत्वा सदिसकप्पनावसेन दस्सेतुं ‘‘हारा विया’’तिआदि वुत्तम्। पुन गन्थकरणादिअत्थेन गन्थादिसद्दानं विय हारकरणादिअत्थेन हारसद्दसिद्धिं दस्सेतुं ‘‘हारयन्ती’’तिआदिमाह। ‘‘हरणतो, रमणतो चा’’ति इमिना मनोहरा मनोरमा चेते संवण्णनाविसेसाति दस्सेति।
उपपत्तिसाधनयुत्तीति लक्खणहेतु। वुत्तनयेनाति ‘‘ननु च अञ्ञेपि हारा युत्तिसहिता एवा’’तिआदिना देसनाहारे वुत्तनयानुसारेन।
चतुन्नं ब्यूहो एत्थाति भिन्नाधिकरणानम्पि पदानं अञ्ञपदत्थसमासो लब्भति ‘‘उरसिलोमो’’तिआदीनं (दी॰ नि॰ टी॰ ३.५४, ३०३) वियाति वुत्तम्।
सेसन्ति ‘‘विवचनमेव वेवचन’’न्ति एवमादि।
अनुप्पवेसीयन्तीति अवगाहीयन्ति। समाधीयन्तीति परिहरीयन्ति। विना विकप्पेनाति जाति सामञ्ञं, भेदो सामञ्ञं, सम्बन्धो सामञ्ञन्तिआदिना पदत्थन्तरभावविकप्पनमन्तरेन।
पदट्ठानादिमुखेनाति पदट्ठानवेवचनभावनापहानमुखेन। केचीति पदट्ठानपरिक्खारआवट्टपरिवत्तनपञ्ञत्तिओतरणे सन्धाय वदति।
२. सम्बन्धोति हेतुफलभावयोगो। तथाभूतानञ्हि धम्मानं एकसन्तानसिद्धता एकत्तनयो। विभागो सतिपि नेसं हेतुफलभावे विभत्तसभावता। अञ्ञो एव हि हेतु, अञ्ञं फलन्ति। ब्यापारविरहो निरीहता। न हि हेतुफलानं एवं होति ‘‘अहं इमं निब्बत्तेमि, इमिनाहं निब्बत्तो’’ति। अनुरूपफलता पच्चयुप्पन्नानं पच्चयानुकूलता। समूहादिं उपादाय लोकसङ्केतसिद्धा वोहारमत्तता सम्मुतिसभावो। पथवीफस्सादीनं कक्खळफुसनादिलक्खणं परमत्थसभावो। अयञ्हेत्थ सङ्खेपो – यस्मिं भिन्ने, इतरापोहे वा चित्तेन कतेन तथा बुद्धि, इदं सम्मुतिसच्चं यथा घटे, ससम्भारजले च, तब्बिपरियायेन परमत्थसच्चन्ति। परमत्थसच्चप्पटिवेधायाति निब्बानाधिगमाय।
अन्तोति अब्भन्तरो। पधानावयवेनाति मूलभावेन। ‘‘नन्दी दुक्खस्स मूल’’न्तिआदीसु (म॰ नि॰ १.१३) तण्हा ‘‘नन्दी’’ति वुत्ता। ‘‘सङ्गामे च नन्दिं चरती’’तिआदीसु पमोदोति आह ‘‘तण्हाय, पमोदस्स वा’’ति।
३. जातिभेदतोति कुसला, अकुसलाति इमस्मा विसेसा। युज्जन्तीति एत्थ हेतुअत्थो अन्तोनीतो वेदितब्बोति आह ‘‘योजीयन्ती’’ति। केहि योजीयन्ति? संवण्णनकेहीति अधिप्पायो। युज्जन्तीति वा युत्ता होन्ति, तेहि समानयोगक्खमा तग्गहणेनेव गहिता होन्तीति अत्थो तदेकट्ठभावतो। इमस्मिं अत्थे ‘‘नवहि पदेही’’ति सहयोगे करणवचनं, पुरिमस्मिं करणे। ‘‘एते खो’’ति च पाठो। तत्थ खो-सद्दस्स पदपूरणता, अवधारणत्थता वा वेदितब्बा। एते एवाति एते तण्हादयो एव, न इतो अञ्ञेति अत्थो। अट्ठारसेव न ततो उद्धं, अधो वाति। पुरिमस्मिं पक्खे मूलपदन्तराभावो, दुतियस्मिं तेसं अनूनाधिकता दीपिता होति।
उद्देसवारवण्णना निट्ठिता।