०१. सङ्गहवारवण्णना

१. सङ्गहवारवण्णना
यन्ति अनियमत्थो सब्बनामसद्दो कम्मसाधनवसेन वुत्तो। अत्थावबोधनत्थो सद्दप्पयोगो अत्थपराधीनो केवलो अत्थपदत्थको , सो पदत्थविपरियेसकारिना इति-सद्देन परभूतेन सद्दपदत्थको जायतीति आह ‘‘यन्ति अनियमतो उपयोगनिद्देसो’’ति। लोकोति कत्तुनिद्देसोतिआदीसुपि एसेव नयो।
एवं ‘‘य’’न्तिआदीनं गाथापदानं कम्मकत्तुकिरियाकत्तुविसेसनादिदस्सनवसेन अत्थं वत्वा इदानि अवयवजोतनवसेन पदत्थं दस्सेतुं ‘‘लोकियन्ति एत्था’’तिआदिमाह। लोकसद्दो इध सामत्थियतो सत्तलोकवचनो दट्ठब्बो। तेनाह ‘‘पूजनकिरियायोग्यभूततावसेना’’ति। सासनन्तरधानतो परं पूजना अञ्ञबुद्धुप्पादेन वेदितब्बा, यथेतरहि विपस्सीआदिसम्मासम्बुद्धानम्। ‘‘दीपङ्करो’’तिआदिना यदिपि बुद्धवंसदेसनायं (बु॰ वं॰ २.७५) भगवताव वुत्तं, सुमेधपण्डितत्तभावेन पन पवत्तिं सन्धाय वुत्तन्ति आह ‘‘यथाह भगवा सुमेधभूतो’’ति।
परिञ्ञाक्कमेनाति ञातपरिञ्ञादिपटिपाटिया। लक्खणावबोधप्पटिपत्तियाति विपस्सनाय। तेन वुत्तं ‘‘सुञ्ञतमुखादीही’’ति। तथा च वुत्तन्ति विञ्ञूहि वेदनीयताय एव सासनवरस्स वुत्तं भगवता –
‘‘एतु विञ्ञू पुरिसो असठो अमायावी उजुजातिको, अहमनुसासामि, अहं धम्मं देसेमि, यथानुसिट्ठं तथा पटिपज्जमानो न चिरस्सेव सामञ्ञेव उस्सति, सामं दक्खिती’’तिआदि (म॰ नि॰ २.२८१)।
यं-सद्दो सासनविसयो, लोकपालसद्दो सत्थुविसयोपि लोकं पति गुणीभूतोति ‘‘तस्सा’’ति पटिनिद्देसस्स कथं सत्थुविसयताति चोदनं मनसिकत्वा आह ‘‘सलोकपालोति चेत्था’’तिआदि, गुणीभूतोपि लोकपालसद्दो पधानभूतो विय पटिनिद्देसं अरहति। अञ्ञो हि सद्दक्कमो, अञ्ञो अत्थक्कमोति।
धम्मगारवेन भगवा धम्मं पूजेन्तो वेनेय्यबन्धवे अचिन्तेत्वा समापत्तिसमापज्जनधम्मपच्चवेक्खणाहि सत्तसत्ताहं वीतिनामेसीति आह ‘‘भगवतो…पे॰… दीपेतब्बा’’ति। तत्थ आदिसद्देन सावकेहि धम्मस्सवनस्स, तेसं पच्चुग्गमनादीनञ्च सङ्गहो वेदितब्बो।
इच्चस्साति इति अस्स, एवं भगवतो अविपरीतअनन्तरायिकनिय्यानिकधम्मदेसनाय सब्बञ्ञुतानावरणभावदीपनेनाति अत्थो। तेनाति चतुवेसारज्जयोगेन। तदविनाभाविना दसबल…पे॰… पकासिता होति। आवेणिकबुद्धधम्मादीति एत्थ आदिसद्देन तीसु कालेसु अप्पटिहतञाणानि, चतुसच्चञाणानि, चतुपटिसम्भिदाञाणानि, पञ्चगतिपरिच्छेदकञाणानि, छ अभिञ्ञाञाणानि, सत्त अरियधनानि, सत्त बोज्झङ्गा, अट्ठ विज्जा, अट्ठसु परिसासु अकम्पनञाणानि, अट्ठ विमोक्खा, नव समाधिचरिया, नव अनुपुब्बविहारा, दस नाथकरणा धम्मा, दस अरियवासा, द्वादस धम्मचक्काकारा, तेरस धुतधम्मा, चुद्दस बुद्धञाणानि, पन्नरस चरणधम्मा, सोळस ञाणचरिया, सोळस आनापानस्सती, एकूनवीसति पच्चवेक्खणञाणानि, चतुवीसति पच्चयविभावनञाणानि, चतुचत्तारीस ञाणवत्थूनि, सत्तसत्तति ञाणवत्थूनि, चतुवीसतिकोटिसतसहस्ससमापत्तिसञ्चारिमहावजिरञाणं, अनन्तनयसमन्तपट्ठानपविचयदेसनाकारप्पवत्तञाणानि चाति एवमादीनं भगवतो गुणविसेसानं सङ्गहो दट्ठब्बो।
अपरो नयो – गुणविसिट्ठतं दीपेति, सा च गुणविसिट्ठता महाकरुणामहापञ्ञाहि वेदितब्बा ताहि सत्थुसम्पत्तिसिद्धितो। तत्थ महाकरुणाय पवत्तिभेदो ‘‘बहुकेहि आकारेहि पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमती’’तिआदिना पटिसम्भिदामग्गे (पटि॰ म॰ १.११७) वुत्तनयेन वेदितब्बो। महापञ्ञाय पन पवत्तिभेदो वुत्तो एव। तत्थ करुणाय भगवतो चरणसम्पत्ति, पञ्ञाय विज्जासम्पत्ति। करुणाय सत्ताधिपतिता, पञ्ञाय धम्माधिपतिता। करुणाय लोकनाथता, पञ्ञाय अत्तनाथता। करुणाय पुब्बकारिता, पञ्ञाय कतञ्ञुता। करुणाय अपरन्तपता, पञ्ञाय अनत्तन्तपता। करुणाय बुद्धकरधम्मसिद्धि, पञ्ञाय बुद्धभावसिद्धि। करुणाय परेसं तारणं, पञ्ञाय सयं तारणम्। करुणाय सब्बसत्तेसु अनुग्गहचित्तता, पञ्ञाय सब्बधम्मेसु विरत्तचित्तता पकासिता होतीति अनवसेसतो परहितपटिपत्तिया, अत्तहितसम्पत्तिया च पारिपूरी वेदितब्बा। तीसुपि अवत्थासूति हेतुफलसत्तूपकारावत्थासु।
अभिसमयो पटिवेधसासनस्स, मनसिकरणं पटिपत्तिसासनस्स, सवनादीहि परिचयकरणं परियत्तिसासनस्साति तिण्णम्पि वसेन योजेतब्बो। तेनाह ‘‘यथारह’’न्ति। ‘‘सक्कच्चं धम्मदेसनेना’’ति इमिना इध ‘‘सासन’’न्ति वुत्तस्स तिविधस्सापि सद्धम्मस्स अविसेसेन देसनापूजं वत्वा थोमनापूजनस्स वसेन तं विभजित्वा दस्सेन्तो ‘‘अरियं, वो भिक्खवे’’तिआदिमाह। तत्थ ‘‘थोमनेना’’ति पदेनापि ‘‘सक्कच्च’’न्ति पदं योजेतब्बम्। पूजनाद्वयस्सापि वा वसेन इधापि पदयोजना वेदितब्बा। अरियभावादयोति अरियसेट्ठअग्गभावादयो। निय्यानादयोति निय्यानहेतुदस्सनादयो। स्वाक्खाततादयोति स्वाक्खातसन्दिट्ठिकतादयो।
इदानि अरियसङ्घगुणानम्पि इमाय गाथाय पकासितभावं दस्सेतुं ‘‘यस्मा पना’’तिआदि वुत्तम्। बाल्यादिसमतिक्कमनतोति बालअब्यत्तभावादिसमतिक्कमनतो।
ञाणविसेसो सुतचिन्ताभावनामयञाणानि। सोतब्बमनसिकातब्बपटिविज्झितब्बावत्था अवत्थाभेदो। उभयन्ति ब्यञ्जनपदं, अत्थपदञ्च। उभयथाति करणकम्मसाधनवसेन पच्चेकं योजेतब्बम्। पटिपज्जितब्बत्ताति ञातब्बत्ता।
‘‘अयञ्च गाथा’’तिआदि केसञ्चि वादो। तथा हि अपरे ‘‘थेरेनेवायं गाथा भासिता’’ति वदन्ति। अत्तूपनायिकापि हि कदाचि धम्मदेसना होति एव यथा ‘‘दसबलसमन्नागतो , भिक्खवे, तथागतो चतुवेसारज्जविसारदो’’तिआदि (सं॰ नि॰ २.२१-२२)। एवञ्च कत्वा ‘‘कतमे सोळस हारा’’तिआदिवचनं समत्थितं होति।
यथावुत्तअत्थमुखेनेवाति मूलपदसङ्खातअत्थुद्धारेनेव। परतो आगमिस्सतीति निद्देसवारस्स परियोसाने आगमिस्सति ‘‘तीणि च नया अनूना’’तिआदिना (नेत्ति॰ ४ द्वादसपद)।
वुच्चतीति कत्तरि कम्मनिद्देसोति आह ‘‘वदती’’ति। अथ वा वुच्चतीति कम्मकत्तुनिद्देसोयम्। अयञ्हेत्थ अत्थो – हारा, नया चाति उभयं परिग्गहितं संवण्णकेन सब्बथा गहितञ्चे, वुच्चति सुत्तं, सयमेव सुत्तं संवण्णेतीति , एतेन हारनयेसु वसीभावेन सुत्तसंवण्णनाय सुकरतं दस्सेति।
पकारन्तरेनाति पुब्बे ‘‘सासन’’न्ति वुत्तमत्थं ‘‘देसना, देसित’’न्ति ततो अञ्ञेन पकारेन। नियमेत्वाति तस्स एकन्ततो विञ्ञेय्यतं अवधारेत्वा। विञ्ञेय्यता विसिट्ठेसु देसनादेसितेसु विञ्ञेय्यपदे लब्भमाना विजाननकिरिया।
देसनादेसितानि च यावदेव विजाननत्थानीति विजाननं पधानन्ति तमेव निद्धारेन्तो ‘‘तत्राति तस्मिं विजानने’’ति आह।
एत्थाहाति नवङ्गसासननवविधसुत्तन्ताति एतस्मिं अत्थवचने आह चोदको। तस्सायं अधिप्पायो – नवहि अङ्गेहि ववत्थितेहि अञ्ञमञ्ञसङ्कररहितेहि भवितब्बं, तथा च सति असुत्तसभावानेव गेय्यङ्गादीनीति नवविधसुत्तन्तवचनं विरुज्झेय्य। अथ सुत्तसभावानि गेय्यङ्गादीनि, एवं सति ‘‘सुत्त’’न्ति विसुं सुत्तङ्गं न सिया, एवं सन्ते अट्ठङ्गसासनं आपज्जतीति। तेनाह ‘‘कथं पना’’तिआदि। गेय्यङ्गादीसु कतिपयानम्पि सुत्तभावे यथावुत्तदोसानतिवत्ति, पगेव सब्बेसन्ति दस्सेति ‘‘यञ्चा’’तिआदिना। सङ्गहेसूति अट्ठकथासु। पोराणट्ठकथानञ्हि सङ्खेपभूता इदानि अट्ठकथा ‘‘सङ्गहा’’ति वुत्ता। सुत्तं नाम सगाथकं वा सिया, निग्गाथकं वाति अङ्गद्वयेनेव तदुभयङ्गं कतन्ति विसुं सुत्तङ्गस्स असम्भवो तदुभयविनिमुत्तस्स सुत्तस्स अभावतो। तेन वुत्तं ‘‘सुत्तङ्गमेव न सिया’’ति। अथापि कथञ्चि। सियाति वक्खमानं सामञ्ञविधिं सन्धायाह। एवम्पि अयं दोसोति दस्सेन्तो ‘‘मङ्गलसुत्तादीन’’न्तिआदिमाह।
तब्भावनिमित्तन्ति गेय्यङ्गभावनिमित्तम्। वेय्याकरणस्स तब्भावनिमित्तन्ति सम्बन्धो। चोदको ‘‘गाथाविरहे’’ति वचनं अग्गण्हन्तो ‘‘पुच्छाविस्सज्जनं ब्याकरण’’न्ति वचनमत्तमेव गहेत्वा ‘‘एवं सन्ते’’तिआदिना चोदेति। इतरो पन ओकासविधितो अनोकासो विधि बलवाति ञायं गाथाविरहितंयेव वेय्याकरणन्ति, इधाधिप्पेतन्ति च दस्सेन्तो ‘‘नापज्जती’’तिआदिना परिहरति। तथा हीति तेनेव कारणेन, सतिपि सञ्ञन्तरनिमित्तयोगे अनोकाससञ्ञानं बलवभावेनेवाति अत्थो।
सङ्गहवारवण्णना निट्ठिता।