(११) १. समणसञ्ञावग्गो
१-१२. समणसञ्ञासुत्तादिवण्णना
१०१-११२. ततियस्स पठमादीनि उत्तानानि। छट्ठे निज्जरकारणानीति पजहनकारणानि। इमस्मिं मग्गो कथीयतीति कत्वा ‘‘अयं हेट्ठा…पे॰… पुन गहिता’’ति वुत्तम्। किञ्चापि निज्जिण्णा मिच्छादिट्ठीति आनेत्वा सम्बन्धितब्बम्। यथा मिच्छादिट्ठि विपस्सनाय निज्जिण्णापि न समुच्छिन्नाति समुच्छेदप्पहानदस्सनत्थं पुन गहिता, एवं मिच्छासङ्कप्पादयोपि विपस्सनाय पहीनापि असमुच्छिन्नताय इध पुन गहिताति अयमत्थो ‘‘मिच्छासङ्कप्पस्सा’’तिआदीसु सब्बपदेसु वत्तब्बोति दस्सेति ‘‘एवं सब्बपदेसु योजेतब्बो’’ति इमिना। एत्थ चाति ‘‘सम्माविमुत्तिपच्चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ती’’ति एतस्मिं पाळिपदे। एत्थ च समुच्छेदवसेन च पटिप्पस्सद्धिवसेन च पटिपक्खधम्मानं सम्मदेव विमुच्चनं सम्माविमुत्ति। तप्पच्चया च मग्गफलेसु अट्ठ इन्द्रियानि भावनापारिपूरिं उपगच्छन्तीति मग्गसम्पयुत्तानिपि सद्धादीनि इन्द्रियानि उद्धटानि। मग्गवसेन हि फलेसु भावनापारिपूरी नामाति। अभिनन्दनट्ठेनाति अतिविय सिनेहनट्ठेन। इदञ्हि सोमनस्सिन्द्रियं उक्कंसगतसातसभावतो सम्पयुत्तधम्मे सिनेहन्तं तेमेन्तं विय पवत्तति। पवत्तसन्ततिआधिपतेय्यट्ठेनाति विपाकसन्तानस्स जीवने अधिपतिभावेन। एवन्तिआदि वुत्तस्सेव अत्थस्स निगमनम्। सत्तमादीनि उत्तानत्थानि।
समणसञ्ञासुत्तादिवण्णना निट्ठिता।
समणसञ्ञावग्गवण्णना निट्ठिता।