१८ (६) १. सचित्तवग्गो

(६) १. सचित्तवग्गो

१-१०. सचित्तसुत्तादिवण्णना

५१-६०. दुतियस्स पठमादीनि उत्तानत्थानि। दसमे पित्तं समुट्ठानमेतेसन्ति पित्तसमुट्ठाना, पित्तपच्चयापित्तहेतुकाति अत्थो। सेम्हसमुट्ठानादीसुपि एसेव नयो। सन्निपातिकाति तिण्णम्पि पित्तादीनं कोपेन समुट्ठिता। उतुपरिणामजाति विसभागउतुतो जाता। जङ्गलदेसवासीनञ्हि अनूपदेसे वसन्तानं विसभागो च उतु उप्पज्जति, अनूपदेसवासीनञ्च जङ्गलदेसेति एवं परसमुद्दतीरादिवसेनपि उतुविसभागता उप्पज्जतियेव। ततो जाताति उतुपरिणामजा। अत्तनो पकतिचरियानं विसयानं विसमं कायपरिहरणवसेन जाता विसमपरिहारजा। तेनाह ‘‘अतिचिरट्ठाननिसज्जादिना विसमपरिहारेन जाता’’ति। आदि-सद्देन महाभारवहनसुधाकोट्टनादीनं सङ्गहो। परस्स उपक्कमतो निब्बत्ता ओपक्कमिका। बाहिरं पच्चयं अनपेक्खित्वा केवलं कम्मविपाकतोव जाता कम्मविपाकजा। तत्थ पुरिमेहि सत्तहि कारणेहि उप्पन्ना सारीरिका वेदना सक्का पटिबाहितुं, कम्मविपाकजानं पन सब्बभेसज्जानिपि सब्बपरित्तानिपि नालं पटिघाताय।
सचित्तसुत्तादिवण्णना निट्ठिता।
सचित्तवग्गवण्णना निट्ठिता।