०६ (७) २. भूमिचालवग्गो

(७) २. भूमिचालवग्गो

१-५. इच्छासुत्तादिवण्णना

६१-६५. सत्तमस्स पठमादीनि सुविञ्ञेय्यानि। पञ्चमे (दी॰नि॰टी॰ २.१७३) अभिभवतीति अभिभु, परिकम्मं, ञाणं वा। अभिभु आयतनं एतस्साति अभिभायतनं, झानम्। अभिभवितब्बं वा आरम्मणसङ्खातं आयतनं एतस्साति अभिभायतनम्। अथ वा आरम्मणाभिभवनतो अभितु च तं आयतनञ्च योगिनो सुखविसेसानं अधिट्ठानभावतो मनायतनधम्मायतनभावतो चातिपि ससम्पयुत्तज्झानं अभिभायतनम्। तेनाह ‘‘अभिभवनकारणानी’’तिआदि। तानि हीति अभिभायतनसञ्ञितानि झानानि। ‘‘पुग्गलस्स ञाणुत्तरियताया’’ति इदं उभयत्थापि योजेतब्बम्। कथं? पटिपक्खभावेन पच्चनीकधम्मे अभिभवन्ति पुग्गलस्स ञाणुत्तरियताय आरम्मणानि अभिभवन्ति। ञाणबलेनेव हि आरम्मणाभिभवनं विय पटिपक्खाभिभवोपीति।
परिकम्मवसेन अज्झत्तं रूपसञ्ञी, न अप्पनावसेन। न हि पटिभागनिमित्तारम्मणा अप्पना अज्झत्तविसया सम्भवति। तं पन अज्झत्तपरिकम्मवसेन लद्धं कसिणनिमित्तं अविसुद्धमेव होति, न बहिद्धापरिकम्मवसेन लद्धं विय विसुद्धम्।
परित्तानीति यथालद्धानि सुप्पसरावमत्तानि। तेनाह ‘‘अवड्ढितानी’’ति। परित्तवसेनेवाति वण्णवसेन आभोगे विज्जमानेपि परित्तवसेनेव इदं अभिभायतनं वुत्तम्। परित्तता हेत्थ अभिभवनस्स कारणम्। वण्णाभोगे सतिपि असतिपि अभिभायतनभावना नाम तिक्खपञ्ञस्सेव सम्भवति, न इतरस्साति आह ‘‘ञाणुत्तरिको पुग्गलो’’ति। अभिभवित्वा समापज्जतीति एत्थ अभिभवनं समापज्जनञ्च उपचारज्झानाधिगमसमनन्तरमेव अप्पनाझानुप्पादनन्ति आह ‘‘सह निमित्तुप्पादेनेवेत्थ अप्पनं पापेती’’ति। सह निमित्तुप्पादेनाति च अप्पनापरिवासाभावस्स लक्खणवचनमेतम्। यो ‘‘खिप्पाभिञ्ञो’’ति वुच्चति, ततोपि ञाणुत्तरस्सेव अभिभायतनभावना। एत्थाति एतस्मिं निमित्ते। अप्पनं पापेतीति भावनं अप्पनं नेति।
एत्थ च केचि ‘‘उप्पन्ने उपचारज्झाने तं आरब्भ ये हेट्ठिमन्तेन द्वे तयो जवनवारा पवत्तन्ति, ते उपचारज्झानपक्खिका एव, तदनन्तरञ्च भवङ्गपरिवासेन उपचारासेवनाय च विना अप्पना होति, सह निमित्तुप्पादेनेव अप्पनं पापेती’’ति वदन्ति, तं तेसं मतिमत्तम्। न हि पारिवासिककम्मेन अप्पनावारो इच्छितो, नापि महग्गतप्पमाणज्झानेसु विय उपचारज्झाने एकन्ततो पच्चवेक्खणा इच्छितब्बा, तस्मा उपचारज्झानाधिगमतो परं कतिपयभवङ्गचित्तावसाने अप्पनं पापुणन्तो ‘‘सह निमित्तुप्पादेनेवेत्थ अप्पनं पापेती’’ति वुत्तो। ‘‘सह निमित्तुप्पादेना’’ति च अधिप्पायिकमिदं वचनं, न नीतत्थम्। अधिप्पायो वुत्तनयेनेव वेदितब्बो।
न अन्तोसमापत्तियं तदा तथारूपस्स आभोगस्स असम्भवतो, समापत्तितो वुट्ठितस्स आभोगो पुब्बभागभावनाय वसेन झानक्खणे पवत्तं अभिभवनाकारं गहेत्वा पवत्तोति दट्ठब्बम्। अभिधम्मट्ठकथायं (ध॰ स॰ अट्ठ॰ २०४) पन ‘‘इमिना पनस्स पुब्बभोगो कथितो’’ति वुत्तम्। अन्तोसमापत्तियं तथा आभोगाभावे कस्मा ‘‘झानसञ्ञायपी’’ति वुत्तन्ति आह ‘‘अभिभवन…पे॰… अत्थी’’ति।
वड्ढितप्पमाणानीति विपुलप्पमाणानीति अत्थो, न एकङ्गुलद्वङ्गुलादिवसेन वड्ढिं पापितानीति तथावड्ढनस्सेवेत्थ असम्भवतो। तेनाह ‘‘महन्तानी’’ति। भत्तवड्ढितकन्ति भुञ्जनभाजने वड्ढित्वा दिन्नं भत्तं, एकासने पुरिसेन भुञ्जितब्बभत्ततो उपड्ढभत्तन्ति अत्थो।
रूपे सञ्ञा रूपसञ्ञा, सा अस्स अत्थीति रूपसञ्ञी, न रूपसञ्ञी अरूपसञ्ञी। सञ्ञासीसेन झानं वदति। रूपसञ्ञाय अनुप्पादनमेवेत्थ अलाभिता। बहिद्धाव उप्पन्नन्ति बहिद्धावत्थुस्मिंयेव उप्पन्नम्। अभिधम्मे (ध॰ स॰ २०४-२०९) पन ‘‘अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि, अप्पमाणानि सुवण्णदुब्बण्णानी’’ति एवं चतुन्नं अभिभायतनानं आगतत्ता अभिधम्मट्ठकथायं ‘‘कस्मा पन यथा सुत्तन्ते अज्झत्तं रूपसञ्ञी एको बहिद्धा रूपानि पस्सति परित्तानीतिआदि वुत्तं, एवं अवत्वा इध चतूसुपि अभिभायतनेसु अज्झत्तं अरूपसञ्ञिताव वुत्ता’’ति चोदनं कत्वा ‘‘अज्झत्तरूपानं अनभिभवनीयतो’’ति कारणं वत्वा ‘‘तत्थ वा इध वा बहिद्धा रूपानेव अभिभवितब्बानि, तस्मा तानि नियमतोव वत्तब्बानीति तत्रापि इधापि वुत्तानि, ‘अज्झत्तं रूपसञ्ञी’ति इदं पन सत्थु देसनाविलासमत्तमेवा’’ति वुत्तम्।
एत्थ च वण्णाभोगरहितानि सहितानि च सब्बानि ‘‘परित्तानि सुवण्णदुब्बण्णानी’’ति वुत्तानि, तथा ‘‘अप्पमाणानि सुवण्णदुब्बण्णानी’’ति। अत्थि हि सो परियायो ‘‘परित्तानि अभिभुय्य, तानि चे कदाचि वण्णवसेन आभुजितानि होन्ति सुवण्णदुब्बण्णानि अभिभुय्या’’ति। परियायकथा हि सुत्तन्तदेसनाति। अभिधम्मे पन निप्परियायदेसनत्ता वण्णाभोगरहितानि विसुं वुत्तानि, तथा सहितानि। अत्थि हि उभयत्थ अभिभवनविसेसोति, तथा इध परियायदेसनत्ता विमोक्खानम्पि अभिभवनपरियायो अत्थीति ‘‘अज्झत्तं रूपसञ्ञी’’तिआदिना पठमदुतियअभिभायतनेसु पठमविमोक्खो, ततियचतुत्थअभिभायतनेसु दुतियविमोक्खो, वण्णाभिभायतनेसु ततियविमोक्खो च अभिभवनप्पवत्तितो सङ्गहितो। अभिधम्मे (ध॰ स॰ २०४-२०९, २४७-२४९) पन निप्परियायदेसनत्ता विमोक्खाभिभायतनानि असङ्करतो दस्सेतुं विमोक्खे वज्जेत्वा अभिभायतनानि कथितानि। सब्बानि च विमोक्खकिच्चानि झानानि विमोक्खदेसनायं वुत्तानि। तदेतं ‘‘अज्झत्तं रूपसञ्ञी’’ति आगतस्स अभिभायतनद्वयस्स अभिधम्मे अभिभायतनेसु अवचनतो ‘‘रूपी रूपानि पस्सती’’तिआदीनञ्च सब्बविमोक्खकिच्चसाधारणवचनभावतो ववत्थानं कतन्ति विञ्ञायति। ‘‘अज्झत्तरूपानं अनभिभवनीयतो’’ति इदं अभिधम्मे कत्थचिपि ‘‘अज्झत्तं रूपानि पस्सती’’ति अवत्वा सब्बत्थ यं वुत्तं ‘‘बहिद्धा रूपानि पस्सती’’ति, तस्स कारणवचनम्। तेन यं अञ्ञहेतुकं, तं तेन हेतुना वुत्तम्। यं पन देसनाविलासहेतुकं अज्झत्तं अरूपसञ्ञिताय एव अभिधम्मे वचनं, न तस्स अञ्ञं कारणं मग्गितब्बन्ति दस्सेति।
अज्झत्तरूपानं अनभिभवनीयता च तेसं बहिद्धारूपानं विय अविभूतत्ता देसनाविलासो च यथावुत्तववत्थानवसेन वेदितब्बो वेनेय्यज्झासयवसेन विज्जमानपरियायकथाभावतो। ‘‘सुवण्णदुब्बण्णानी’’ति एतेनेव सिद्धत्ता न नीलादिअभिभायतनानि वत्तब्बानीति चे? तं न। नीलादीसु कताधिकारानं नीलादिभावस्सेव अभिभवनकारणत्ता। न हि तेसं परिसुद्धापरिसुद्धवण्णानं परित्तता वा अप्पमाणता वा अभिभवनकारणं, अथ खो नीलादिभावो एवाति। एतेसु च परित्तादिकसिणरूपेसु यं यं चरितस्स इमानि अभिभायतनानि इज्झन्ति, तं दस्सेतुं ‘‘इमेसु पना’’तिआदि वुत्तम्। सब्बसङ्गाहिकवसेनाति नीलवण्णनीलनिदस्सननीलनिभासानं साधारणवसेन। वण्णवसेनाति सभाववण्णवसेन। निदस्सनवसेनाति पस्सितब्बतावसेन चक्खुविञ्ञाणादिविञ्ञाणवीथिया गहेतब्बतावसेन। ओभासवसेनाति सप्पभासताय अवभासनवसेन।
इच्छासुत्तादिवण्णना निट्ठिता।

६. विमोक्खसुत्तवण्णना

६६. छट्ठे (दी॰ नि॰ टी॰ २.१२९) केनट्ठेनाति केन सभावेन। सभावो हि ञाणेन याथावतो अरणीयतो ञातब्बतो ‘‘अत्थो’’ति वुच्चति, सो एव त्थ-कारस्स ट्ठ-कारं कत्वा ‘‘अट्ठो’’ति वुत्तो। अधिमुच्चनट्ठेनाति अधिकं सविसेसं मुच्चनट्ठेन। एतेन सतिपि सब्बस्सपि रूपावचरज्झानस्स विक्खम्भनवसेन पटिपक्खतो विमुत्तभावे येन भावनाविसेसेन तं झानं सातिसयं पटिपक्खतो विमुच्चित्वा पवत्तति, सो भावनाविसेसो दीपितो। भवति हि समानजातियुत्तोपि भावनाविसेसेन पवत्तिआकारविसेसो। यथा तं सद्धाविमुत्ततो दिट्ठिप्पत्तस्स, तथा पच्चनीकधम्मेहि सुट्ठु विमुत्तताय एव अनिग्गहितभावेन निरासङ्कताय अभिरतिवसेन सुट्ठु अधिमुच्चनट्ठेनपि विमोक्खो। तेनाह ‘‘आरम्मणे चा’’तिआदि। अयं पनत्थोति अयं अधिमुच्चनट्ठो पच्छिमे विमोक्खे निरोधे नत्थि। केवलो विमुत्तट्ठो एव तत्थ लब्भति, तं सयमेव परतो वक्खति।
रूपीति येनायं ससन्ततिपरियापन्नेन रूपेन समन्नागतो, तं यस्स झानस्स हेतुभावेन विसिट्ठरूपं होति, येन विसिट्ठेन रूपेन ‘‘रूपी’’ति वुच्चेय्य रूपीसद्दस्स अतिसयत्थदीपनतो, तदेव ससन्ततिपरियापन्नरूपस्स वसेन पटिलद्धज्झानं इध परमत्थतो रूपिभावसाधकन्ति दट्ठब्बम्। तेनाह ‘‘अज्झत्त’’न्तिआदि। रूपज्झानं रूपं उत्तरपदलोपेन। रूपानीति पनेत्थ पुरिमपदलोपो दट्ठब्बो। तेन वुत्तं ‘‘नीलकसिणादीनि रूपानी’’ति। रूपे कसिणरूपे सञ्ञा रूपसञ्ञा , सा एतस्स अत्थीति रूपसञ्ञी, सञ्ञासीसेन झानं वदति। तप्पटिपक्खेन अरूपसञ्ञी। तेनाह ‘‘अज्झत्तं न रूपसञ्ञी’’तिआदि।
अन्तो अप्पनायं ‘‘सुभ’’न्ति आभोगो नत्थीति इमिना पुब्बाभोगवसेन तथा अधिमुत्ति सियाति दस्सेति। एवञ्हेत्थ तथावत्तब्बतापत्तिचोदना अनवट्ठाना होति। यस्मा सुविसुद्धेसु नीलादीसु वण्णकसिणेसु तत्थ कताधिकारानं अभिरतिवसेन सुट्ठु अधिमुच्चनट्ठो सम्भवति, तस्मा अट्ठकथायं तथा ततियो विमोक्खो संवण्णितो। यस्मा पन मेत्तादिवसेन पवत्तमाना भावना सत्ते अप्पटिकूलतो दहन्ति, ते सुभतो अधिमुच्चित्वा पवत्तति, तस्मा पटिसम्भिदामग्गे (पटि॰ म॰ १.२१२-२१३) ब्रह्मविहारभावना ‘‘सुभविमोक्खो’’ति वुत्ता। तयिदं उभयम्पि तेन तेन परियायेन वुत्तत्ता न विरुज्झतीति दट्ठब्बम्।
सब्बसोति अनवसेसतो। न हि चतुन्नं अरूपक्खन्धानं एकदेसोपि तत्थ अवसिस्सति। विस्सट्ठत्ताति यथापरिच्छिन्नकाले निरोधितत्ता। उत्तमो विमोक्खो नाम अरियेहेव समापज्जितब्बतो अरियफलपरियोसानत्ता दिट्ठेव धम्मे निब्बानप्पत्तिभावतो च।
विमोक्खसुत्तवण्णना निट्ठिता।

७. अनरियवोहारसुत्तवण्णना

६७. सत्तमे अनरियानं लामकानं वोहारो अनरियवोहारो। दिट्ठवादिताति दिट्ठं मयाति एवं वादिता। एवं सेसेसुपि। एत्थ च तंतंसमुट्ठापकचेतनावसेन अत्थो वेदितब्बो। तेनाह ‘‘याहि चेतनाही’’तिआदि।
अनरियवोहारसुत्तवण्णना निट्ठिता।

९. परिसासुत्तवण्णना

६९. नवमे (दी॰ नि॰ टी॰ २.१७२) समागन्तब्बतो, समागच्छतीति वा समागमो, परिसा। बिम्बिसारप्पमुखो समागमो बिम्बिसारसमागमो। सेसद्वयेपि एसेव नयो। बिम्बिसार…पे॰… समागमसदिसं खत्तियपरिसन्ति योजना। अञ्ञेसु चक्कवाळेसुपि लब्भतेव सत्थु खत्तियपरिसादिउपसङ्कमनम्। आदितो तेहि सद्धिं सत्थु भासनं आलापो, कथनप्पटिकथनं सल्लापो। धम्मूपसंहिता पुच्छापटिपुच्छा धम्मसाकच्छा। सण्ठानं पटिच्च कथितं सण्ठानपरियायत्ता वण्ण-सद्दस्स ‘‘महन्तं हत्थिराजवण्णं अभिनिम्मिनित्वा’’तिआदीसु (सं॰ नि॰ १.१३८) विय। तेसन्ति पदं उभयपदापेक्खं ‘‘तेसम्पि लक्खणसण्ठानं विय सत्थु सरीरसण्ठानं तेसं केवलं पञ्ञायति एवा’’ति। नापि आमुत्तमणिकुण्डलो भगवा होतीति योजना। छिन्नस्सराति द्विधा भिन्नस्सरा। गग्गरस्सराति जज्जरितस्सरा। भासन्तरन्ति तेसं सत्तानं भासातो अञ्ञं भासम्। वीमंसाति चिन्तना। किमत्थं…पे॰… देसेतीति इदं ननु अत्तानं जानापेत्वा धम्मे कथिते तेसं सातिसयो पसादो होतीति इमिना अधिप्पायेन वुत्तं? येसं अत्तानं अजानापेत्वाव धम्मे कथिते पसादो होति, न जानापेत्वा, तादिसे सन्धाय सत्था तथा करोति। तत्थ पयोजनमाह ‘‘वासनत्थाया’’ति। एवं सुतोपीति एवं अविञ्ञातदेसको अविञ्ञातागमनोपि सुतो धम्मो अत्तनो धम्मसुधम्मतायेव अनागते पच्चयो होति सुणन्तस्स।
परिसासुत्तवण्णना निट्ठिता।

१०. भूमिचालसुत्तवण्णना

७०. दसमे (दी॰ नि॰ टी॰ २.१६७; सं॰ नि॰ टी॰ २.५.८२२) उदेनयक्खस्स चेतियट्ठानेति उदेनस्स नाम यक्खस्स आयतनभावेन इट्ठकाहि कते महाजनस्स चित्तीकतट्ठाने। कतविहारोति भगवन्तं उद्दिस्स कतविहारो। वुच्चतीति पुरिमवोहारेन ‘‘उदेनं चेतिय’’न्ति वुच्चति। गोतमकादीसुपीति ‘‘गोतमकं चेतिय’’न्तिआदीसुपि। एसेव नयोति चेतियट्ठाने कतविहारभावं अतिदिसति। तथा हि सत्तम्बन्ति किकिस्स रञ्ञो धीतरो सत्त कुमारियो संवेगजाता गेहतो निक्खमित्वा तत्थ पधानं पदहिंसु, तं ठानं ‘‘सत्तम्बं चेतिय’’न्ति वदन्ति। बहुपुत्तकन्ति च बहुपारोहो एको निग्रोधरुक्खो, तस्मिं अधिवत्थं देवतं बहू मनुस्सा पुत्ते पत्थेन्ति, तदुपादाय तं ठानं ‘‘बहुपुत्तकं चेतिय’’न्ति पञ्ञायित्थ। सारन्ददस्स नाम यक्खस्स वसितट्ठानं, चापालस्स नाम यक्खस्स वसितट्ठानं, इति सब्बानेवेतानि बुद्धुप्पादतो पुब्बदेवता परिग्गहेत्वा चेतियवोहारेन वोहरितानि, भगवतो विहारे कतेपि तथेव सञ्जानन्ति। रमणीयाति एत्थ वेसालिया ताव भूमिभागसम्पत्तिया सुलभपिण्डताय रमणीयभावो वेदितब्बो। विहारानं पन नगरतो नातिदूरताय नच्चासन्नताय गमनागमनसम्पत्तिया अनाकिण्णविहारट्ठानताय छायुदकसम्पत्तिया पविवेकपतिरूपताय च रमणीयता दट्ठब्बा।
वड्ढिताति भावनापारिपूरिवसेन परिब्रूहिता। पुनप्पुनं कताति भावनाय बहुलीकरणेन अपरापरं पवत्तिता। युत्तयानं विय कताति यथा युत्तमाजञ्ञयानं छेकेन सारथिना अधिट्ठितं यथारुचि पवत्तति, एवं यथारुचि पवत्तिरहतं गमिता। पतिट्ठानट्ठेनाति अधिट्ठानट्ठेन। वत्थु विय कताति सब्बसो उपक्किलेसविसोधनेन इद्धिविसयताय पतिट्ठानभावतो सुविसोधितपरिस्सयवत्थु विय कता। अधिट्ठिताति पटिपक्खदूरीभावतो सुभावितभावेन तंतंअधिट्ठानयोग्यताय ठपिता। समन्ततो चिताति सब्बभागेन भावनुपचयं गमिता। तेनाह ‘‘सुवड्ढिता’’ति। सुट्ठु समारद्धाति इद्धिभावनाय सिखाप्पत्तिया सम्मदेव संसेविता।
अनियमेनाति ‘‘यस्स कस्सची’’ति अनियमवचनेन। नियमेत्वाति ‘‘तथागतस्सा’’ति सरूपदस्सनेन नियमेत्वा। आयुप्पमाणन्ति (दी॰ नि॰ टी॰ १.४०; दी॰ नि॰ अभि॰ टी॰ १.४०) परमायुप्पमाणं वदति। किं पनेत्थ परमायु नाम, कथं वा तं परिच्छिन्नप्पमाणन्ति? वुच्चते – यो तेसं तेसं सत्तानं तस्मिं तस्मिं भवविसेसे पुरिमसिद्धभवपत्थनूपनिस्सयवसेन सरीरावयववण्णसण्ठानप्पमाणादिविसेसा विय तंतंगतिनिकायादीसु येभुय्येन नियतपरिच्छेदो गब्भसेय्यककामावचरदेवरूपावचरसत्तानं सुक्कसोणितउतुभोजनादिउतुआदिपच्चुप्पन्नपच्चयूपत्थम्भितो विपाकप्पबन्धस्स ठितिकालनियमो। सो यथासकं खणमत्तावट्ठायीनम्पि अत्तनो सहजातानं रूपारूपधम्मानं ठपनाकारवुत्तिताय पवत्तनकानि रूपारूपजीवितिन्द्रियानि यस्मा न केवलं तेसं खणठितिया एव कारणभावेन अनुपालकानि, अथ खो याव भवङ्गुपच्छेदा अनुपबन्धस्स अविच्छेदहेतुभावेनपि, तस्मा आयुहेतुकत्ता कारणूपचारेन आयु, उक्कंसपरिच्छेदवसेन परमायूति च वुच्चति। तं पन देवानं नेरयिकानं उत्तरकुरुकानञ्च नियतपरिच्छेदम्। उत्तरकुरुकानं पन एकन्तनियतपरिच्छेदमेव, अवसिट्ठमनुस्सपेततिरच्छानानं पन चिरट्ठितिसंवत्तनिककम्मबहुले काले तंकम्मसहितसन्तानजनितसुक्कसोणितपच्चयानं तंमूलकानञ्च चन्दसूरियसमविसमपरिवत्तनादिजनितउतुआहारादिसमविसमपच्चयानञ्च वसेन चिराचिरकालतो अनियतपरिच्छेदं, तस्स च यथा पुरिमसिद्धभवपत्थनावसेन तंतंगतिनिकायादीसु वण्णसण्ठानादिविसेसनियमो सिद्धो दस्सनानुस्सवादीहि, तथा आदितो गहणसिद्धिया। एवं तासु तासु उपपत्तीसु निब्बत्तसत्तानं येभुय्येन समप्पमाणट्ठितिकालं दस्सनानुस्सवेहि लभित्वा तंपरमतं अज्झोसाय पवत्तितभवपत्थनावसेन आदितो परिच्छेदनियमो वेदितब्बो। यस्मा पन कम्मं तासु तासु उपपत्तीसु यथा तंतंउपपत्तिनियतवण्णादिनिब्बत्तने समत्थं, एवं नियतायुपरिच्छेदासु उपपत्तीसु परिच्छेदातिक्कमेन विपाकनिब्बत्तने समत्थं न होति, तस्मा वुत्तं ‘‘तस्मिं तस्मिं काले यं मनुस्सानं आयुप्पमाणं, तं परिपुण्णं करोन्तो तिट्ठेय्या’’ति।
महासीवत्थेरो पन ‘‘महाबोधिसत्तानं चरिमभवे पटिसन्धिदायिनो कम्मस्स असङ्ख्येय्यायुकतासंवत्तनसमत्थतं हदये ठपेत्वा बुद्धानञ्च आयुसङ्खारस्स परिस्सयविक्खम्भनसमत्थता पाळियं आगता एवाति इमं भद्दकप्पमेव तिट्ठेय्या’’ति अवोच। खण्डिच्चादीहि अभिभुय्यतीति एतेन यथा इद्धिबलेन जराय न पटिघातो, एवं तेन मरणस्सपि न पटिघातोति अत्थतो आपन्नमेवाति। ‘‘क्व सरो खित्तो, क्व च निपतितो’’ति अञ्ञथा वुट्ठितेनपि थेरवादेन अट्ठकथावचनमेव समत्थितन्ति दट्ठब्बम्। तेनाह ‘‘यो पन वुच्चति…पे॰… नियामित’’न्ति।
ओळारिके निमित्तेति थूले सञ्ञुप्पादने। थूलसञ्ञुप्पादनञ्हेतं ‘‘तिट्ठतु भगवा कप्प’’न्ति सकलं कप्पं अवट्ठानयाचनाय, यदिदं ‘‘यस्स कस्सचि, आनन्द, चत्तारो इद्धिपादा भाविता’’तिआदिना अञ्ञापदेसेन अत्तनो चतुरिद्धिपादभावनानुभावेन कप्पं अवट्ठानसमत्थताविभावनम्। ओभासेति पाकटवचने। पाकटवचनञ्हेतं, यदिदं परियायं मुञ्चित्वा उजुकमेव अत्तनो अधिप्पायविभावनम्। परियुट्ठितचित्तोति यथा किञ्चि अत्थानत्थं सल्लक्खेतुं न सक्का, एवं अभिभूतचित्तो। सो पन अभिभवो महता उदकोघेन अप्पकस्स उदकस्स अज्झोत्थरणं विय अहोसीति वुत्तं ‘‘अज्झोत्थटचित्तो’’ति। अञ्ञोति थेरतो, अरियेहि वा अञ्ञोपि यो कोचि पुथुज्जनो। पुथुज्जनग्गहणञ्चेत्थ यथा सब्बेन सब्बं अप्पहीनविपल्लासो मारेन परियुट्ठितचित्तो किञ्चि अत्थानत्थं सल्लक्खेतुं न सक्कोति, एवं थेरो भगवता कतनिमित्तोभासं सब्बसो न सल्लक्खेसीति दस्सनत्थम्। तेनाह ‘‘मारो ही’’तिआदि।
चत्तारो विपल्लासाति असुभे ‘‘सुभ’’न्ति सञ्ञाविपल्लासो, चित्तविपल्लासो, दुक्खे ‘‘सुख’’न्ति सञ्ञाविपल्लासो, चित्तविपल्लासोति इमे चत्तारो विपल्लासा। तेनाति यदिपि इतरे अट्ठ विपल्लासा पहीना, तथापि यथावुत्तानं चतुन्नं विपल्लासानं अप्पहीनभावेन। अस्साति थेरस्स। मद्दतीति फुसनमत्तेन मद्दन्तो विय होति, अञ्ञथा तेन मद्दिते सत्तानं मरणमेव सिया। किं सक्खिस्सति, न सक्खिस्सतीति अधिप्पायो। कस्मा न सक्खिस्सति, ननु एस अग्गसावकस्स कुच्छिं पविट्ठोति? सच्चं पविट्ठो, तञ्च खो अत्तनो आनुभावदस्सनत्थं, न विबाधनाधिप्पायेन। विबाधनाधिप्पायेन पन इध ‘‘किं सक्खिस्सती’’ति वुत्तं हदयमद्दनस्स अधिकतत्ता। निमित्तोभासन्ति एत्थ ‘‘तिट्ठतु भगवा कप्प’’न्ति सकलकप्पं अवट्ठानयाचनाय ‘‘यस्स कस्सचि, आनन्द, चत्तारो इद्धिपादा भाविता’’तिआदिना अञ्ञापदेसेन अत्तनो चतुरिद्धिपादभावनानुभावेन कप्पं अवट्ठानसमत्थतावसेन सञ्ञुप्पादनं निमित्तम्। तथा पन परियायं मुञ्चित्वा उजुकमेव अत्तनो अधिप्पायविभावनं ओभासो। जानन्तोयेवाति मारेन परियुट्ठितभावं जानन्तोयेव। अत्तनो अपराधहेतुतो सत्तानं सोको तनुको होति, न बलवाति आह ‘‘दोसारोपनेन सोकतनुकरणत्थ’’न्ति। किं पन थेरो मारेन परियुट्ठितचित्तकाले पवत्तिं पच्छा जानातीति? न जानाति सभावेन, बुद्धानुभावेन पन जानाति।
गच्छ त्वं, आनन्दाति यस्मा दिवाविहारत्थाय इधागतो, तस्मा, आनन्द, गच्छ त्वं यथारुचितट्ठानं दिवाविहाराय। तेनाह ‘‘यस्सदानि कालं मञ्ञसी’’ति। अनत्थे नियोजेन्तो गुणमारणेन मारेति, विरागविबन्धनेन वा जातिनिमित्तताय तत्थ तत्थ जातं मारेन्तो विय होतीति ‘‘मारेतीति मारो’’ति वुत्तम्। अति विय पापताय पापिमा। कण्हधम्मेहि समन्नागतो कण्हो। विरागादिगुणानं अन्तकरणतो अन्तको। सत्तानं अनत्थावहं पटिपत्तिं न मुञ्चतीति नमुचि। अत्तनो मारपासेन पमत्ते बन्धति, पमत्ता वा बन्धू एतस्साति पमत्तबन्धु। सत्तमसत्ताहतो परं सत्त अहानि सन्धायाह ‘‘अट्ठमे सत्ताहे’’ति न पन पल्लङ्कसत्ताहादि विय नियतकिच्चस्स अट्ठमसत्ताहस्स नाम लब्भनतो। सत्तमसत्ताहस्स हि परतो अजपालनिग्रोधमूले महाब्रह्मुनो सक्कस्स च देवरञ्ञो पटिञ्ञातधम्मदेसनं भगवन्तं ञत्वा ‘‘इदानि सत्ते धम्मदेसनाय मम विसयं समतिक्कमापेस्सती’’ति सञ्जातदोमनस्सो हुत्वा ठितो चिन्तेसि – ‘‘हन्द दानाहं नं उपायेन परिनिब्बापेस्सामि, एवमस्स मनोरथो अञ्ञथत्तं गमिस्सति, मम च मनोरथो इज्झिस्सती’’ति। एवं पन चिन्तेत्वा भगवन्तं उपसङ्कमित्वा एकमन्तं ठितो ‘‘परिनिब्बातु दानि, भन्ते, भगवा’’तिआदिना परिनिब्बानं याचि। तं सन्धाय वुत्तं ‘‘अट्ठमे सत्ताहे’’तिआदि। तत्थ अज्जाति आयुसङ्खारोस्सज्जनदिवसं सन्धायाह। भगवा चस्स अतिबन्धनाधिप्पायं जानन्तोपि तं अनाविकत्वा परिनिब्बानस्स अकालभावमेव पकासेन्तो याचनं पटिक्खिपि। तेनाह ‘‘न तावाह’’न्तिआदि।
मग्गवसेन ब्यत्ताति सच्चसम्पटिवेधवेय्यत्तियेन ब्यत्ता। तथेव विनीताति मग्गवसेनेव किलेसानं समुच्छेदविनयेन विनीता। तथा विसारदाति अरियमग्गाधिगमेनेव सत्थुसासने वेसारज्जप्पत्तिया विसारदा, सारज्जकरानं दिट्ठिविचिकिच्छादिपापधम्मानं विगमेन विसारदभावं पत्ताति अत्थो। यस्स सुतस्स वसेन वट्टदुक्खतो निस्सरणं सम्भवति, तं इध उक्कट्ठनिद्देसेन सुतन्ति अधिप्पेतन्ति आह ‘‘तेपिटकवसेना’’ति। तिण्णं पिटकानं समूहो तेपिटकं , तीणि वा पिटकानि तिपिटकं, तिपिटकमेव तेपिटकं, तस्स वसेन। तमेवाति यं तं तेपिटकं सोतब्बभावेन ‘‘सुत’’न्ति वुत्तं, तमेव। धम्मन्ति परियत्तिधम्मम्। धारेन्तीति सुवण्णभाजने पक्खित्तसीहवसं विय अविनस्सन्तं कत्वा सुप्पगुणसुप्पवत्तिभावेन धारेन्ति हदये ठपेन्ति। इति परियत्तिधम्मवसेन बहुस्सुतधम्मधरभावं दस्सेत्वा इदानि पटिवेधधम्मवसेनपि तं दस्सेतुं ‘‘अथ वा’’तिआदि वुत्तम्। अरियधम्मस्साति मग्गफलधम्मस्स, नवविधस्सपि वा लोकुत्तरधम्मस्स। अनुधम्मभूतन्ति अधिगमाय अनुरूपधम्मभूतम्। अनुच्छविकप्पटिपदन्ति च तमेव विपस्सनाधम्ममाह, छब्बिधा विसुद्धियो वा। अनुधम्मन्ति तस्सा यथावुत्तप्पटिपदाय अनुरूपं अभिसल्लेखितं अप्पिछतादिधम्मम्। चरणसीलाति समादाय वत्तनसीला। अनुमग्गफलधम्मो एतिस्साति वा अनुधम्मा, वुट्ठानगामिनी विपस्सना। तस्सा चरणसीला। अत्तनो आचरियवादन्ति अत्तनो आचरियस्स सम्मासम्बुद्धस्स वादम्। सदेवकस्स लोकस्स आचारसिक्खापनेन आचरियो, भगवा, तस्स वादो, चतुसच्चदेसना।
आचिक्खिस्सन्तीति आदितो कथेस्सन्ति, अत्तना उग्गहितनियामेन परे उग्गण्हापेस्सन्तीति अत्थो। देसेस्सन्तीति वाचेस्सन्ति, पाळिं सम्मा पबोधेस्सन्तीति अत्थो। पञ्ञपेस्सन्तीति पजानापेस्सन्ति, सङ्कासेस्सन्तीति अत्थो। पट्ठपेस्सन्तीति पकारेहि ठपेस्सन्ति, पकासेस्सन्तीति अत्थो। विवरिस्सन्तीति विवटं करिस्सन्ति। विभजिस्सन्तीति विभत्तं करिस्सन्ति। उत्तानीकरिस्सन्तीति अनुत्तानं गम्भीरं उत्तानं पाकटं करिस्सन्ति। सहधम्मेनाति एत्थ धम्म-सद्दो कारणपरियायो ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’तिआदीसु (विभ॰ ७२०) वियाति आह ‘‘सहेतुकेन सकारणेन वचनेना’’ति। सप्पाटिहारियन्ति सनिस्सरणम्। यथा परवादं भञ्जित्वा सकवादो पतिट्ठहति, एवं हेतुदाहरणेहि यथाधिगतमत्थं सम्पादेत्वा धम्मं कथेस्सन्ति। तेनाह ‘‘निय्यानिकं कत्वा धम्मं देसेस्सन्ती’’ति, नवविधं लोकुत्तरधम्मं पबोधेस्सन्तीति अत्थो। एत्थ च ‘‘पञ्ञपेस्सन्ती’’तिआदीहि छहि पदेहि छ अत्थपदानि दस्सितानि, आदितो पन द्वीहि पदेहि छ ब्यञ्जनपदानि। एत्तावता तेपिटकं बुद्धवचनं संवण्णनानयेन सङ्गहेत्वा दस्सितं होति। वुत्तञ्हेतं नेत्तियं (नेत्ति॰ सङ्गहवारो) ‘‘द्वादस पदानि सुत्तं, तं सब्बं ब्यञ्जनञ्च अत्थो चा’’ति।
सिक्खात्तयसङ्गहितन्ति अधिसीलसिक्खादिसिक्खात्तयसङ्गहम्। सकलं सासनब्रह्मचरियन्ति अनवसेसं सत्थुसासनभूतं सेट्ठचरियम्। समिद्धन्ति सम्मदेव वड्ढितम्। झानस्सादवसेनाति तेहि तेहि भिक्खूहि समधिगतज्झानसुखवसेन। वुद्धिप्पत्तन्ति उळारपणीतभावूपगमेन सब्बसो परिवुद्धिमुपगतम्। सब्बपालिफुल्लं विय अभिञ्ञासम्पत्तिवसेन अभिञ्ञासम्पदाहि सासनाभिवुद्धिया मत्थकप्पत्तितो। पतिट्ठितवसेनाति पतिट्ठानवसेन, पतिट्ठप्पत्तियाति अत्थो। पटिवेधवसेन बहुनो जनस्स हितन्ति बाहुजञ्ञम्। तेनाह ‘‘महाजनाभिसमयवसेना’’ति। पुथु पुथुलं भूतं जातं, पुथु वा पुथुत्तं पत्तन्ति पुथुभूतम्। तेनाह ‘‘सब्बा…पे॰.. पत्त’’न्ति। सुट्ठु पकासितन्ति सुट्ठु सम्मदेव आदिकल्याणादिभावेन पवेदितम्।
सतिं सूपट्ठितं कत्वाति अयं कायादिविभागो अत्तभावसञ्ञितो दुक्खभारो मया एत्तकं कालं वहितो, इदानि पन न वहितब्बो, एतस्स अवहनत्थञ्हि चिरतरं कालं अरियमग्गसम्भारो सम्भतो, स्वायं अरियमग्गो पटिविद्धो। यतो इमे कायादयो असुभादितो सभावादितो सम्मदेव परिञ्ञाताति चतुब्बिधम्पि सम्मासतिं यतातथं विसये सुट्ठु उपट्ठितं कत्वा। ञाणेन परिच्छिन्दित्वाति इमस्स अत्तभावसञ्ञितस्स दुक्खभारस्स वहने पयोजनभूतं अत्तहितं ताव बोधिमूले एव परिसमापितं, परहितं पन बुद्धवेनेय्यविनयं परिसमापितब्बं, तं इदानि मासत्तयेनेव परिसमापनं पापुणिस्सति, अहम्पि विसाखापुण्णमायं परिनिब्बायिस्सामीति एवं बुद्धञाणेन परिच्छिन्दित्वा सब्बभागेन निच्छयं कत्वा। आयुसङ्खारं विस्सज्जीति आयुनो जीवितस्स अभिसङ्खारकं फलसमापत्तिधम्मं न समापज्जिस्सामीति विस्सज्जि। तंविस्सज्जनेनेव तेन अभिसङ्खरियमानं जीवितसङ्खारं ‘‘न पवत्तेस्सामी’’ति विस्सज्जि। तेनाह ‘‘तत्था’’तिआदि।
ठानमहन्ततायपि पवत्तिआकारमहन्ततायपि महन्तो पथवीकम्पो। तत्थ ठानमहन्तताय भूमिचालस्स महन्तत्तं दस्सेतुं ‘‘तदा किर…पे॰… कम्पित्था’’ति वुत्तम्। सा पन जाभिक्खेत्तभूता दससहस्सी लोकधातु एव, न या काचि। या महाभिनीहारमहाभिजातिआदीसुपि कम्पित्थ, तदापि तत्तिकाय एव कम्पने किं कारणं? जातिक्खेत्तभावेन तस्सेव आदितो परिग्गहस्स कतत्ता, परिग्गहकरणं चस्स धम्मतावसेन वेदितब्बम्। तथा हि पुरिमबुद्धानम्पि तावत्तकमेव जातिक्खेत्तं अहोसि। तथा हि वुत्तं ‘‘दससहस्सी लोकधातु, निस्सद्दा होति निराकुला…पे॰… महासमुद्दो आभुजति, दससहस्सी पकम्पती’’ति (बु॰ वं॰ २.८४-९१) च आदि। उदकपरियन्तं कत्वा छप्पकारपवेधनेन अवीतरागे भिंसेतीति भिंसनो, सो एव भिंसनकोति आह ‘‘भयजनको’’ति। देवभेरियोति देवदुन्दुभिसद्दस्स परियायवचनमत्तम्। न चेत्थ काचि भेरी ‘‘दुन्दुभी’’ति अधिप्पेता, अथ खो उप्पातभावेन लब्भमानो आकासगतो निग्घोससद्दो। तेनाह ‘‘देवो’’तिआदि। देवोति मेघो। तस्स हि गज्जभावेन आकासस्स वस्साभावेन सुक्खगज्जितसञ्ञिते सद्दे निच्छरन्ते देवदुन्दुभिसमञ्ञा। तेनाह ‘‘देवो सुक्खगज्जितं गज्जी’’ति।
पीतिवेगविस्सट्ठन्ति ‘‘एवं चिरतरं कालं वहितो अयं अत्तभावसञ्ञितो दुक्खभारो, इदानि न चिरस्सेव निक्खिपिस्सामी’’ति सञ्जातसोमनस्सो भगवा सभावेनेव पीतिवेगविस्सट्ठं उदानं उदानेसि। एवं पन उदानेन्तेन अयम्पि अत्थो साधितो होतीति दस्सनत्थं अट्ठकथायं ‘‘कस्मा’’तिआदि वुत्तम्।
तुलीयतीति तुलन्ति तुल-सद्दो कम्मसाधनोति दस्सेतुं ‘‘तुलित’’न्तिआदि वुत्तम्। अप्पानुभावताय परिच्छिन्नम्। तथा हि तं परितो खण्डितभावेन ‘‘परित्त’’न्ति वुच्चति। पटिपक्खविक्खम्भनतो दीघसन्तानताय विपुलफलताय च न तुलं न परिच्छिन्नम्। येहि कारणेहि पुब्बे अविसेसतो महग्गतं ‘‘अतुल’’न्ति वुत्तं, तानि कारणानि रूपावचरतो अरूपस्स सातिसयानि विज्जन्तीति अरूपावचरं ‘‘अतुल’’न्ति वुत्तं इतरञ्च ‘‘तुल’’न्ति। अप्पविपाकन्ति तीसुपि कम्मेसु यं तनुविपाकं हीनं, तं तुलम्। बहुविपाकन्ति यं महाविपाकं पणीतं, तं अतुलम्। यं पनेत्थ मज्झिमं, तं हीनं उक्कट्ठन्ति द्विधा भिन्दित्वा द्वीसुपि भागेसु पक्खिपितब्बम्। हीनत्तिकवण्णनायं (ध॰ स॰ अट्ठ॰ १४) वुत्तनयेन वा अप्पबहुविपाकतं निद्धारेत्वा तस्स वसेन तुलातुलभावो वेदितब्बो। सम्भवति एतस्माति सम्भवोति आह ‘‘सम्भवहेतुभूत’’न्ति। नियकज्झत्तरतोति ससन्तानधम्मेसु विपस्सनावसेन गोचरासेवनाय च निरतो। सविपाकम्पि समानं पवत्तिविपाकमत्तदायिकम्मं सविपाकट्ठेन सम्भवं, न च तं कामादिभवाभिसङ्खारकन्ति ततो विसेसनत्थं ‘‘सम्भव’’न्ति वत्वा ‘‘भवसङ्खार’’न्ति वुत्तम्। ओस्सजीति अरियमग्गेन अवस्सजि। कवचं विय अत्तभावं परियोनन्धित्वा ठितं अत्तनि सम्भूतत्ता अत्तसम्भवं किलेसञ्च अभिन्दीति किलेसभेदसहभाविकम्मोस्सज्जनं दस्सेन्तो तदुभयस्स कारणमवोच ‘‘अज्झत्तरतो समाहितो’’ति।
पठमविकप्पे अवसज्जनमेव वुत्तं, एत्थ अवसज्जनाकारोति तं दस्सेन्तो ‘‘अथ वा’’तिआदिमाह। तत्थ तीरेन्तोति ‘‘उप्पादो भयं, अनुप्पादो खेम’’न्तिआदिना (पटि॰ म॰ १.१०) वीमंसन्तो। ‘‘तुलेन्तो तीरेन्तो’’तिआदिना सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेतुं ‘‘पञ्चक्खन्धा’’तिआदिं वत्वा भवसङ्खारस्स अवसज्जनाकारं सरूपतो दस्सेति। एवन्तिआदिना पन उदानगाथावण्णनायं आदितो वुत्तमत्थं निगमवसेन दस्सेति।
यन्ति (दी॰ नि॰ टी॰ २.१७१) करणे, अधिकरणे वा पच्चत्तवचनन्ति आह ‘‘येन समयेन, यस्मिं वा समये’’ति। उक्खेपकवाताति उदकसन्धारकवातं उपच्छिन्दित्वा ठितट्ठानतो खेपकवाता। सट्ठि…पे॰… बहलन्ति इदं तस्स वातस्स उब्बेधप्पमाणमेव गहेत्वा वुत्तं , आयामवित्थारतो पन दससहस्सचक्कवाळप्पमाणं कोटिसतसहस्सचक्कवाळप्पमाणम्पि उदकसन्धारकवातं उपच्छिन्दतियेव। आकासेति पुब्बे वातेन पतिट्ठिताकासे। पुन वातोति उक्खेपकवाते तथा कत्वा विगते उदकसन्धारकवातो पुन आबन्धित्वा गण्हाति। यथा तं उदकं न भस्सति, एवं उपत्थम्भेन्तं आबन्धनवितानवसेन बन्धित्वा गण्हाति। ततो उदकं उग्गच्छतीति ततो आबन्धित्वा गहणतो तेन वातेन उट्ठापितं उदकं उग्गच्छति उपरि गच्छति। होतियेवाति अन्तरन्तरा होतियेव। बहुभावेनाति महापथविया महन्तभावेन। सकला हि महापथवी तदा ओग्गच्छति च उग्गच्छति च, तस्मा कम्पनं न पञ्ञायति।
इज्झनस्साति इच्छितत्थसिज्झनस्स अनुभवितब्बस्स इस्सरियसम्पत्तिआदिकस्स। परित्ताति पटिलद्धमत्ता नातिसुभाविता। तथा च भावना बलवती न होतीति आह ‘‘दुब्बला’’ति। सञ्ञासीसेन हि भावना वुत्ता। अप्पमाणाति पगुणा सुभाविता। सा हि थिरा दळ्हतरा होतीति आह ‘‘बलवा’’ति। ‘‘परित्ता पथवीसञ्ञा, अप्पमाणा आपोसञ्ञा’’ति देसनामत्तमेतं, आपोसञ्ञाय पन सुभाविताय पथवीकम्पो सुखेनेव इज्झतीति अयमेत्थ अधिप्पायो वेदितब्बो। संवेजेन्तो वा दिब्बसम्पत्तिया पमत्तं सक्कं देवराजानं, वीमंसन्तो वा तावदेव समधिगतं अत्तनो इद्धिबलम्। सो किरायस्मा (दी॰ नि॰ अट्ठ॰ २.१७१) खुरग्गे अरहत्तं पत्वा चिन्तेसि – ‘‘अत्थि नु खो कोचि भिक्खु येन पब्बजितदिवसेयेव अरहत्तं पत्वा वेजयन्तो पासादो कम्पितपुब्बो’’ति। ततो ‘‘नत्थि कोची’’ति ञत्वा ‘‘अहं कम्पेस्सामी’’ति अभिञ्ञाबलेन वेजयन्तमत्थके ठत्वा पादेन पहरित्वा कम्पेतुं नासक्खि। अथ नं सक्कस्स नाटकित्थियो आहंसु – ‘‘पुत्त सङ्घरक्खित, त्वं पूतिगन्धेनेव सीसेन वेजयन्तं कम्पेतुं इच्छसि, सुप्पतिट्ठितो, तात, पासादो, कथं कम्पेतुं सक्खिस्ससी’’ति।
सामणेरो ‘‘इमा देवता मया सद्धिं केळिं करोन्ति, अहं खो पन आचरियं नालत्थं, कहं नु खो मे आचरियो सामुद्दिकमहानागत्थेरो’’ति आवज्जेत्वा ‘‘महासमुद्दे उदकलेणं मापेत्वा दिवाविहारं निसिन्नो’’ति ञत्वा तत्थ गन्त्वा थेरं वन्दित्वा अट्ठासि। ततो नं थेरो, ‘‘तात सङ्घरक्खित, असिक्खित्वाव युद्धं पविट्ठोसी’’ति वत्वा ‘‘नासक्खि, तात, वेजयन्तं कम्पेतु’’न्ति पुच्छि। आचरियं, भन्ते, नालत्थन्ति। अथ नं थेरो, ‘‘तात, तुम्हादिसे अकम्पेन्ते अञ्ञो को कम्पेस्सति, दिट्ठपुब्बं ते, तात, उदकपिट्ठे गोमयखण्डं पिलवन्तं, तात, कपल्लपूवं पच्चन्तं अन्तन्तेन परिच्छिन्नन्ति इमिना ओपम्मेन जानाही’’ति आह। सो ‘‘वट्टिस्सति, भन्ते, एत्तकेना’’ति वत्वा ‘‘पासादेन पतिट्ठितोकासं उदकं होतू’’ति अधिट्ठाय वेजयन्ताभिमुखो अगमासि। देवधीतरो तं दिस्वा ‘‘एकवारं लज्जित्वा गतो, पुनपि सामणेरो एति, पुनपि एती’’ति वदिंसु। सक्को देवराजा ‘‘मा मय्हं पुत्तेन सद्धिं कथयित्थ, इदानि तेन आचरियो लद्धो खणेन पासादं कम्पेस्सती’’ति आह। सामणेरोपि पादङ्गुट्ठेन पासादथूपिकं पहरि, पासादो चतूहि दिसाहि ओणमति। देवता ‘‘पतिट्ठातुं देहि, तात, पासादस्स, पतिट्ठातुं देहि, तात, पासादस्सा’’ति विरविंसु। सामणेरो पासादं यथाठाने ठपेत्वा पासादमत्थके ठत्वा उदानं उदानेसि –
‘‘अज्जेवाहं पब्बजितो, अज्ज पत्तासवक्खयम्।
अज्ज कम्पेमि पासादं, अहो बुद्धस्सुळारता॥
‘‘अज्जेवाहं पब्बजितो, अज्ज पत्तासवक्खयम्।
अज्ज कम्पेमि पासादं, अहो धम्मस्सुळारता॥
‘‘अज्जेवाहं पब्बजितो, अज्ज पत्तासवक्खयम्।
अज्ज कम्पेमि पासादं, अहो सङ्घस्सुळारता’’ति॥
‘‘धम्मता एसा, भिक्खवे, यदा बोधिसत्तो तुसितकाया चवित्वा मातुकुच्छिं ओक्कमती’’ति (दी॰ नि॰ २.१८) वत्वा ‘‘अयञ्च दससहस्सी लोकधातु सङ्कम्पि सम्पकम्पि सम्पवेधी’’ति (दी॰ नि॰ २.१८), तथा ‘‘धम्मता एसा, भिक्खवे, यदा बोधिसत्तो मातुकुच्छिम्हा निक्खमती’’ति (दी॰ नि॰ २.३२) वत्वा ‘‘अयञ्च दससहस्सी लोकधातु सङ्कम्पि सम्पकम्पि सम्पवेधी’’ति (दी॰ नि॰ २.३२) च महासत्तस्स गब्भोक्कन्तियं अभिजातिञ्च धम्मतावसेन महापदाने पथवीकम्पस्स वुत्तत्ता इतरेसुपि चतूसु ठानेसु पथवीकम्पो धम्मतावसेनेवाति अत्थतो वुत्तमेतन्ति दट्ठब्बम्।
इदानि नेसं पथवीकम्पानं कारणतो पवत्तिआकारतो च विभागं दस्सेतुं ‘‘इति इमेसू’’तिआदि वुत्तम्। धातुकोपेनाति उक्खेपकवातसङ्खाताय वायोधातुया पकोपेन। इद्धानुभावेनाति ञाणिद्धिया, कम्मविपाकजिद्धिया वा सभावेन, तेजेनाति अत्थो। पुञ्ञतेजेनाति पुञ्ञानुभावेन, महाबोधिसत्तस्स पुञ्ञबलेनाति अत्थो। ञाणतेजेनाति अनञ्ञसाधारणेन पटिवेधञाणानुभावेन। साधुकारदानवसेनाति यथा अनञ्ञसाधारणप्पटिवेधञाणानुभावेन अभिहता महापथवी अभिसम्बोधियं कम्पित्थ, एवं अनञ्ञसाधारणेन देसनाञाणानुभावेन अभिहता महापथवी कम्पित्थ, तं पनस्सा साधुकारदानं विय होतीति ‘‘साधुकारदानवसेना’’ति वुत्तम्।
येन पन भगवा असीतिअनुब्यञ्जनप्पटिमण्डितद्वत्तिंसमहापुरिसलक्खणविचित्ररूपकायो सब्बाकारपरिसुद्धसीलक्खन्धादिगुणरतनसमिद्धिधम्मकायो पुञ्ञमहत्तथाममहत्तइद्धिमहत्तयसमहत्तपञ्ञामहत्तानं परमुक्कंसगतो असमो असमसमो अप्पटिपुग्गलो अरहं सम्मासम्बुद्धो अत्तनो अत्तभावसञ्ञितं खन्धपञ्चकं कप्पं वा कप्पावसेसं वा ठपेतुं समत्थोपि सङ्खतधम्मपरिजिगुच्छनाकारप्पवत्तेन ञाणविसेसेन तिणायपि अमञ्ञमानो आयुसङ्खारोस्सज्जनविधिना निरपेक्खो ओस्सज्जि। तदनुभावाभिहता महापथवी आयुसङ्खरोस्सज्जने अकम्पित्थ। तं पनस्सा कारुञ्ञसभावसण्ठिता विय होतीति वुत्तं ‘‘कारुञ्ञभावेना’’ति।
यस्मा भगवा परिनिब्बानसमये चतुवीसतिकोटिसतसहस्ससङ्खा समापत्तियो समापज्जि, अन्तरन्तरा फलसमापत्तिसमापज्जनेन तस्स पुब्बभागे सातिसयं तिक्खं सूरं विपस्सनाञाणञ्च पवत्तेसि। ‘‘यदत्थञ्च मया एवं सुचिरकालं अनञ्ञसाधारणो परमुक्कंसगतो ञाणसम्भारो सम्भतो, अनुत्तरो च विमोक्खो समधिगतो, तस्स वत मे सिखाप्पत्तफलभूता अच्चन्तनिट्ठा अनुपादिसेसपरिनिब्बानधातु अज्ज समिज्झती’’ति भिय्यो अतिविय सोमनस्सप्पत्तस्स भगवतो पीतिविप्फारादिगुणविपुलतरानुभावो परेहि असाधारणञाणातिसयो उदपादि, यस्स समापत्तिबलसमुपब्रूहितस्स ञाणातिसयस्स आनुभावं सन्धाय इदं वुत्तं ‘‘द्वेमे पिण्डपाता समसमफला समसमविपाका’’तिआदि (उदा॰ ७५), तस्मा तस्सानुभावेन समभिहता महापथवी अकम्पित्थ, तं पनस्सा तस्सं वेलायं आरोदनाकारप्पत्ति विय होतीति ‘‘अट्ठमो आरोदनेना’’ति वुत्तम्।
इदानि सङ्खेपतो वुत्तमत्थं विवरन्तो ‘‘मातुकुच्छिं ओक्कमन्ते’’तिआदिमाह। अयं पनत्थोति ‘‘साधुकारदानवसेना’’तिआदिना वुत्त अत्थो। पथवीदेवताय वसेनाति एत्थ समुद्ददेवता विय महापथविया अधिदेवता किर नाम अत्थि, तादिसे कारणे सति तस्सा चित्तवसेन अयं महापथवी सङ्कम्पति सम्पकम्पति सम्पवेधति। यथा वातवलाहकदेवतानं चित्तवसेन वाता वायन्ति, सीतुण्हअब्भवस्सवलाहकदेवतानं चित्तवसेन सीतादयो भवन्ति, तथा हि विसाखपुण्णमायं अभिसम्बोधिअत्थं बोधिरुक्खमूले निसिन्नस्स लोकनाथस्स अन्तरायकरणत्थं उपट्ठितं मारबलं विधमितुं –
‘‘अचेतनायं पथवी, अविञ्ञाय सुखं दुखम्।
सापि दानबला मय्हं, सत्तक्खत्तुं पकम्पथा’’ति॥ (चरिया॰ १.१२४) –
वचनसमनन्तरं महापथवी भिज्जित्वा सपरिसं मारं परिवत्तेसि। एतन्ति साधुकारदानादि। यदिपि नत्थि अचेतनत्ता, धम्मतावसेन पन वुत्तनयेन सियाति सक्का वत्तुम्। धम्मता पन अत्थतो धम्मभावो, सो पुञ्ञधम्मस्स वा ञाणधम्मस्स वा आनुभावसभावोति। तयिदं सब्बं विचारितमेव। एवञ्च कत्वा –
‘‘इमे धम्मे सम्मसतो, सभावसरसलक्खणे।
धम्मतेजेन वसुधा, दससहस्सी पकम्पथा’’ति॥ (बु॰ वं॰ २.१६६) –
आदिवचनञ्च समत्थितं होति।
अयं पन (दी॰ नि॰ अट्ठ॰ १.१४९) महापथवी अपरेसुपि अट्ठसु ठानेसु अकम्पित्थ महाभिनिक्खमने बोधिमण्डूपसङ्कमने पंसुकूलग्गहणे पंसुकूलधोवने काळकारामसुत्ते गोतमकसुत्ते वेस्सन्तरजातके ब्रह्मजालेति। तत्थ महाभिनिक्खमनबोधिमण्डूपसङ्कमनेसु वीरियबलेन अकम्पित्थ। पंसुकूलग्गहणे ‘‘द्विसहस्सदीपपरिवारे नाम चत्तारो महादीपे पहाय पब्बजित्वा सुसानं गन्त्वा पंसुकूलं गण्हन्तेन दुक्करं भगवता कत’’न्ति अच्छरियवेगाभिहता अकम्पित्थ। पंसुकूलधोवनवेस्सन्तरजातकेसु अकालकम्पनेन अकम्पित्थ। काळकारामगोतमकसुत्तेसु (अ॰ नि॰ ४.२४; ३.१२६) ‘‘अहं सक्खी भगवा’’ति सक्खिभावेन अकम्पित्थ। ब्रह्मजाले (दी॰ नि॰ १.१४७) पन द्वासट्ठिया दिट्ठिगतेसु विजटेत्वा निग्गुम्बं कत्वा देसियमानेसु साधुकारदानवसेन अकम्पित्थाति वेदितब्बा।
न केवलञ्च एतेसुयेव ठानेसु पथवी अकम्पित्थ, अथ खो तीसु सङ्गहेसुपि महामहिन्दत्थेरस्स इमं दीपं आगन्त्वा जोतिवने निसीदित्वा धम्मं देसितदिवसेपि अकम्पित्थ। कल्याणियमहाविहारे च पिण्डपातियत्थेरस्स चेतियङ्गणं सम्मज्जित्वा तत्थेव निसीदित्वा बुद्धारम्मणं पीतिं गहेत्वा इमं सुत्तन्तं आरद्धस्स सुत्तपरियोसाने उदकपरियन्तं कत्वा अकम्पित्थ। लोहपासादस्स पाचीनअम्बलट्ठिकट्ठानं नाम अहोसि, तत्थ निसीदित्वा दीघभाणकत्थेरा ब्रह्मजालसुत्तं आरभिंसु। तेसं सज्झायपरियोसानेपि उदकपरियन्तमेव कत्वा पथवी अकम्पित्थ।
यदि एवं ‘‘अट्ठिमे, आनन्द, हेतू अट्ठ पच्चया महतो भूमिचालस्स पातुभावाया’’ति कस्मा अट्ठेव हेतू वुत्ताति? नियमहेतुभावतो। इमेयेव हि अट्ठ हेतू नियमन्ति, नाञ्ञे। ते हि कदाचि सम्भवन्तीति अनियमभावतो न गणिता। वुत्तञ्हेतं नागसेनत्थेरेन मिलिन्दपञ्हे (मि॰ प॰ ४.१.४) –
‘‘अट्ठिमे, भिक्खवे, हेतू अट्ठ पच्चया महतो भूमिचालस्स पातुभावायाति। यं वेस्सन्तरेन रञ्ञा महादाने दीयमाने सत्तक्खत्तुं महापथवी कम्पिता, तञ्च पन अकालिकं कदाचुप्पत्तिकं अट्ठहि हेतूहि विप्पमुत्तं, तस्मा अगणितं अट्ठहि हेतूहि।
‘‘यथा, महाराज, लोके तयोयेव मेघा गणीयन्ति वस्सिको, हेमन्तिको, पावुसकोति। यदि ते मुञ्चित्वा अञ्ञो मेघो पवस्सति, न सो मेघो गणीयति सम्मतेहि मेघेहि, अकालमेघोत्वेव सङ्खं गच्छति, एवमेव खो, महाराज, वेस्सन्तरेन रञ्ञा महादाने दीयमाने यं सत्तक्खत्तुं महापथवी कम्पिता, अकालिकं एतं कदाचुप्पत्तिकं अट्ठहि हेतूहि विप्पमुत्तं, न तं गणीयति अट्ठहि हेतूहि।
‘‘यथा वा पन, महाराज, हिमवन्ता पब्बता पञ्च नदिसतानि सन्दन्ति, तेसं, महाराज, पञ्चन्नं नदिसतानं दसेव नदियो नदिगणनाय गणीयन्ति। सेय्यथिदं – गङ्गा, यमुना, अचिरवती, सरभू, मही, सिन्धु, सरस्सती, वेत्रवती, वीतंसा, चन्दभागाति। अवसेसा नदियो नदिगणनाय अगणिता। किंकारणा? न ता नदियो धुवसलिला, एवमेव खो, महाराज, वेस्सन्तरेन रञ्ञा महादाने दीयमाने यं सत्तक्खत्तुं महापथवी कम्पिता, अकालिकं एतं कदाचुप्पत्तिकं अट्ठहि हेतूहि विप्पमुत्तं, न तं गणीयति अट्ठहि हेतूहि।
‘‘यथा वा पन, महाराज, रञ्ञो सतम्पि द्विसतम्पि तिसतम्पि अमच्चा होन्ति, तेसं छयेव जना अमच्चगणनाय गणीयन्ति। सेय्यथिदं – सेनापति, पुरोहितो, अक्खदस्सो, भण्डागारिको, छत्तग्गाहको, खग्गग्गाहको, एतेयेव अमच्चगणनाय गणीयन्ति। किंकारणा? युत्तत्ता राजगुणेहि। अवसेसा अगणिता, सब्बे अमच्चात्वेव सङ्खं गच्छन्ति, एवमेव खो, महाराज, वेस्सन्तरेन रञ्ञा महादाने दीयमाने यं सत्तक्खत्तुं महापथवी कम्पिता, अकालिकं एतं कदाचुप्पत्तिकं अट्ठहि हेतूहि विप्पमुत्तं, न तं गणीयति अट्ठहि हेतूही’’ति।
भूमिचालसुत्तवण्णना निट्ठिता।
चापालवग्गवण्णना निट्ठिता।