५. सामञ्ञवग्गो
१-१०. सम्बाधसुत्तादिवण्णना
४२-५१. पञ्चमस्स पठमे उदायीति तयो थेरा उदायी नाम काळुदायी, लाळुदायी, महाउदायीति, इध काळुदायी अधिप्पेतोति आह ‘‘उदायीति काळुदायित्थेरो’’ति। सम्बाधेति सम्पीळिततण्हासंकिलेसादिना सउप्पीळनताय परमसम्बाधे। अतिविय सङ्करट्ठानभूतो हि नीवरणसम्बाधो अधिप्पेतो। ओकासोति झानस्सेतं नामम्। नीवरणसम्बाधाभावेन हि झानं इध ‘‘ओकासो’’ति वुत्तम्। पटिलीननिसभोति वा पटिलीनो हुत्वा सेट्ठो, पटिलीनानं वा सेट्ठोति पटिलीननिसभो। पटिलीना नाम पहीनमाना वुच्चन्ति मानुस्सयवसेन उण्णताभावतो। यथाह ‘‘कथञ्च, भिक्खवे, भिक्खु पटिलीनो होति? इध, भिक्खवे, भिक्खुनो अस्मिमानो पहीनो होति उच्छिन्नमूलो तालावत्थुकतो अनभावंगतो आयतिं अनुप्पादधम्मो’’ति (अ॰ नि॰ ४.३८; महानि॰ ८७)। सेसं सब्बत्थ उत्तानमेव।
सम्बाधसुत्तादिवण्णना निट्ठिता।
इति मनोरथपूरणिया अङ्गुत्तरनिकाय-अट्ठकथाय
नवकनिपातवण्णनाय अनुत्तानत्थदीपना समत्ता।
॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
अङ्गुत्तरनिकाये
दसकनिपात-टीका
१. पठमपण्णासकं