(६) १. गोतमीवग्गो
१-३. गोतमीसुत्तादिवण्णना
५१-५३. छट्ठस्स पठमे (सारत्थ॰ टी॰ चूळवग्ग ३.४०२) गोतमीति गोत्तम्। नामकरणदिवसे पनस्सा लद्धसक्कारा ब्राह्मणा लक्खणसम्पत्तिं दिस्वा ‘‘सचे अयं धीतरं लभिस्सति, चक्कवत्तिरञ्ञो महेसी भविस्सति। सचे पुत्तं लभिस्सति, चक्कवत्तिराजा भविस्सतीति उभयथापि महतीयेवस्सा पजा भविस्सती’’ति ब्याकरिंसु। अथस्सा ‘‘महापजापती’’ति नामं अकंसु। तेनाह ‘‘पुत्तपजाय चेव धीतुपजाय च महन्तत्ता एवंलद्धनामा’’ति।
‘‘अत्तदण्डा भयं जातं, जनं पस्सथ मेधगम्।
संवेगं कित्तयिस्सामि, यथा संविजितं मया’’ति॥ (सु॰ नि॰ ९४१; महानि॰ १७०) –
आदिना अत्तदण्डसुत्तं कथेसि। तंतंपलोभनकिरिया कायवाचाहि परक्कमन्तियो उक्कण्ठन्तूति सासनं पेसेन्ति नामाति कत्वा वुत्तं ‘‘सासनं पेसेत्वा’’ति। कुणालदहन्ति कुणालदहतीरम्। अनभिरतिं विनोदेत्वाति इत्थीनं दोसदस्सनमुखेन कामानं वोकारसंकिलेसविभावनेन अनभिरतिं विनोदेत्वा।
आपादिकाति संवद्धका, तुम्हाकं हत्थपादेसु किच्चं असाधेन्तेसु हत्थे च पादे च वड्ढेत्वा पटिजग्गिताति अत्थो। पोसिकाति दिवसस्स द्वे तयो वारे नहापेत्वा भोजेत्वा पायेत्वा तुम्हे पोसेसि। थञ्ञं पायेसीति नन्दकुमारो किर बोधिसत्ततो कतिपाहेनेव दहरो, तस्मिं जाते महापजापती अत्तनो पुत्तं धातीनं दत्वा सयं बोधिसत्तस्स धातिकिच्चं साधयमाना अत्तनो थञ्ञं पायेसि। तं सन्धाय थेरो एवमाह। दहरोति तरुणो। युवाति योब्बञ्ञे ठितो। मण्डनकजातिकोति अलङ्कारसभावो। तत्थ कोचि तरुणोपि युवा न होति यथा अतितरुणो। कोचि युवापि मण्डनकजातिको न होति यथा उपसन्तसभावो, आलसियब्यसनादीहि वा अभिभूतो। इध पन दहरो चेव युवा च मण्डनकजातिको च अधिप्पेतो, तस्मा एवमाह। उप्पलादीनि मण्डनकजातिको च लोकसम्मतत्ता वुत्तानि।
मातुगामस्स पब्बजितत्ताति इदं पञ्चवस्ससततो उद्धं अट्ठत्वा पञ्चसुयेव वस्ससतेसु सद्धम्मट्ठितिया कारणनिदस्सनम्। पटिसम्भिदापभेदप्पत्तखीणासववसेनेव वुत्तन्ति एत्थ पटिसम्भिदाप्पत्तखीणासवग्गहणेन झानानिपि गहितानेव होन्ति। न हि निज्झानकानं सब्बप्पकारसम्पत्ति इज्झतीति वदन्ति। सुक्खविपस्सकखीणासववसेन वस्ससहस्सन्तिआदिना च यं वुत्तं, तं खन्धकभाणकानं मतेन वुत्तन्ति वेदितब्बम्। विनयट्ठकथायम्पि (चूळव॰ अट्ठ॰ ४०३) इमिनाव नयेन वुत्तम्।
दीघनिकायट्ठकथायं (दी॰ नि॰ अट्ठ॰ ३.१६१) पन ‘‘पटिसम्भिदाप्पत्तेहि वस्ससहस्सं अट्ठासि, छळभिञ्ञेहि वस्ससहस्सं, तेविज्जेहि वस्ससहस्सं, सुक्खविपस्सकेहि वस्ससहस्सं, पातिमोक्खेन वस्ससहस्सं अट्ठासी’’ति वुत्तम्। इधापि सासनन्तरधानकथायं (अ॰ नि॰ अट्ठ॰ १.१.१३०) ‘‘बुद्धानञ्हि परिनिब्बानतो वस्ससहस्समेव पटिसम्भिदा निब्बत्तेतुं सक्कोन्ति, ततो परं छ अभिञ्ञा, ततो तापि निब्बत्तेतुं असक्कोन्ता तिस्सो विज्जा निब्बत्तेन्ति, गच्छन्ते गच्छन्ते काले तापि निब्बत्तेतुं असक्कोन्ता सुक्खविपस्सका होन्ति। एतेनेव उपायेन अनागामिनो, सकदागामिनो, सोतापन्ना’’ति वुत्तम्।
संयुत्तनिकायट्ठकथायं (सं॰ नि॰ अट्ठ॰ २.२.१५६) पन ‘‘पठमबोधियञ्हि भिक्खू पटिसम्भिदाप्पत्ता अहेसुम्। अथ काले गच्छन्ते पटिसम्भिदा पापुणितुं न सक्खिंसु, छळभिञ्ञा अहेसुम्। ततो छ अभिञ्ञा पत्तुं असक्कोन्ता तिस्सो विज्जा पापुणिंसु। इदानि काले गच्छन्ते तिस्सो विज्जा पापुणितुं असक्कोन्ता आसवक्खयमत्तं पापुणिस्सन्ति, तम्पि असक्कोन्ता अनागामिफलं, तम्पि असक्कोन्ता सकदागामिफलं, तम्पि असक्कोन्ता सोतापत्तिफलं, गच्छन्ते काले सोतापत्तिफलम्पि पत्तुं न सक्खिस्सन्ती’’ति वुत्तम्। यस्मा चेतं सब्बं अञ्ञमञ्ञप्पटिविरुद्धं, तस्मा तेसं तेसं भाणकानं मतमेव आचरियेन तत्थ तत्थ दस्सितन्ति गहेतब्बम्। अञ्ञथा हि आचरियस्सेव पुब्बापरविरोधप्पसङ्गो सियाति।
तानियेवाति तानियेव पञ्चवस्ससहस्सानि। परियत्तिमूलकं सासनन्ति आह ‘‘न हि परियत्तिया असति पटिवेधो अत्थी’’तिआदि। परियत्तिया हि अन्तरहिताय पटिपत्तिअन्तरधायति, पटिपत्तिया अन्तरहिताय अधिगमो अन्तरधायति। किंकारणा? अयञ्हि परियत्ति पटिपत्तिया पच्चयो होति, पटिपत्ति अधिगमस्स। इति पटिपत्तितोपि परियत्तियेव पमाणम्। दुतियततियेसु नत्थि वत्तब्बम्।
गोतमीसुत्तादिवण्णना निट्ठिता।
४-५. दीघजाणुसुत्तादिवण्णना
५४-५५. चतुत्थे (दी॰ नि॰ अट्ठ॰ ३.२६५) एकेन भोगे भुञ्जेय्याति एकेन कोट्ठासेन भोगे भुञ्जेय्य, विनिभुञ्जेय्य वाति अत्थो। द्वीहि कम्मन्ति द्वीहि कोट्ठासेहि कसिवणिज्जादिकम्मं पयोजेय्य। निधापेय्याति चतुत्थकोट्ठासं निधेत्वा ठपेय्य, निदहित्वा भूमिगतं कत्वा ठपेय्याति अत्थो। आपदासु भविस्सतीति कुलानञ्हि न सब्बकालं एकसदिसं वत्तति, कदाचि राजअग्गिचोरदुब्भिक्खादिवसेन आपदा उप्पज्जन्ति, तस्मा एवं आपदासु उप्पन्नासु भविस्सतीति एकं कोट्ठासं निधापेय्याति वुत्तम्। इमेसु पन चतूसु कोट्ठासेसु कतरं कोट्ठासं गहेत्वा कुसलं कातब्बन्ति? ‘‘भोगे भुञ्जेय्या’’ति वुत्तकोट्ठासम्। ततो गण्हित्वा हि भिक्खूनम्पि कपणद्धिकानम्पि दानं दातब्बं, पेसकारन्हापितादीनम्पि वेतनं दातब्बम्। समणब्राह्मणकपणद्धिकादीनं दानवसेन चेव, अधिवत्थदेवतादीनं पेतबलिवसेन, न्हापितादीनं वेतनवसेन च विनियोगोपि उपयोगो एव।
अपेन्ति गच्छन्ति, अपेन्ता वा एतेहीति अपाया, अपाया एव मुखानि द्वारानीति अपायमुखानि। विनासद्वारानीति एत्थापि एसेव नयो। पञ्चमे नत्थि वत्तब्बम्।
दीघजाणुसुत्तादिवण्णना निट्ठिता।
६-८. भयसुत्तादिवण्णना
५६-५८. छट्ठे गब्भवासो इध उत्तरपदलोपेन गब्भो वुत्तोति आह ‘‘गब्भोति गब्भवासो’’ति। सत्तमट्ठमानि उत्तानत्थानि।
भयसुत्तादिवण्णना निट्ठिता।
६-१०. पुग्गलसुत्तादिवण्णना
५९-६०. नवमे दानं ददन्तानन्ति दक्खिणेय्यं उद्दिस्स दानं देन्तानम्। उपधी विपच्चन्ति एतेन, उपधीसु वा विपच्चति, उपधयो वा विपाका एतस्साति उपधिविपाकम्। सङ्घे दिन्नं महप्फलन्ति अरियसङ्घे दिन्नं विप्फारट्ठानं होति, विपुलफलन्ति अत्थो। दसमे नत्थि वत्तब्बम्।
पुग्गलसुत्तादिवण्णना निट्ठिता।
गोतमीवग्गवण्णना निट्ठिता।