०४. उपालिवग्गो

४. उपालिवग्गो

१. उपालिसुत्तवण्णना

३१. चतुत्थस्स पठमे अत्थवसेति वुद्धिविसेसे, सिक्खापदपञ्ञत्तिहेतु अधिगमनीये हितविसेसेति अत्थो। अत्थोयेव वा अत्थवसो, दस अत्थे दस कारणानीति वुत्तं होति। अथ वा अत्थो फलं तदधीनवुत्तिताय वसो एतस्साति अत्थवसो, हेतूति एवम्पेत्थ अत्थो दट्ठब्बो। ‘‘ये मम सोतब्बं सद्दहातब्बं मञ्ञिस्सन्ति, तेसं तं अस्स दीघरत्तं हिताय सुखाया’’ति वुत्तत्ता ‘‘यो च तथागतस्स वचनं सम्पटिच्छति, तस्स तं दीघरत्तं हिताय सुखाय संवत्तती’’ति वुत्तम्। असम्पटिच्छने आदीनवन्ति भद्दालिसुत्ते विय असम्पटिच्छने आदीनवं दस्सेत्वा। सुखविहाराभावे सहजीवमानस्स अभावतो सहजीवितापि सुखविहारोव वुत्तो। सुखविहारो नाम चतुन्नं इरियापथविहारानं फासुता।
मङ्कुतन्ति नित्तेजतम्। धम्मेनातिआदीसु धम्मोति भूतं वत्थु। विनयोति चोदना चेव सारणा च। सत्थुसासनन्ति ञत्तिसम्पदा चेव अनुस्सावनसम्पदा च।
पियसीलानन्ति सिक्खाकामानम्। तेसञ्हि सीलं पियं होति। तेनेवाह ‘‘सिक्खात्तयपारिपूरिया घटमाना’’ति। सन्दिद्धमनाति संसयं आपज्जमना । उब्बळ्हा होन्तीति पीळिता होन्ति। सङ्घकम्मानीति सतिपि उपोसथपवारणानं सङ्घकम्मभावे गोबलीबद्दञायेन उपोसथं पवारणञ्च ठपेत्वा उपसम्पदादिसेससङ्घकम्मानं गहणं वेदितब्बम्। समग्गानं भावो सामग्गी।
‘‘नाहं, चुन्द, दिट्ठधम्मिकानंयेव आसवानं संवराय धम्मं देसेमी’’ति (दी॰ नि॰ ३.१८२) एत्थ विवादमूलभूता किलेसा आसवाति आगता।
‘‘येन देवूपपत्यस्स, गन्धब्बो वा विहङ्गमो।
यक्खत्तं येन गच्छेय्यं, मनुस्सत्तञ्च अब्बजे।
ते मय्हं आसवा खीणा, विद्धस्ता विनळीकता’’ति॥ (अ॰ नि॰ ४.३६) –
एत्थ तेभूमकं कम्मं अवसेसा च अकुसला धम्मा। इध पन परूपवादविप्पटिसारवधबन्धादयो चेव अपायदुक्खभूता च नानप्पकारा उपद्दवा आसवाति आह ‘‘असंवरे ठितेन तस्मिंयेव अत्तभावे पत्तब्बा’’तिआदि। यदि हि भगवा सिक्खापदं न च पञ्ञपेय्य, ततो असद्धम्मप्पटिसेवनअदिन्नादानपाणातिपातादिहेतु ये उप्पज्जेय्युं परूपवादादयो दिट्ठधम्मिका नानप्पकारा अनत्था, ये च तन्निमित्तमेव निरयादीसु निब्बत्तस्स पञ्चविधबन्धनकम्मकारणादिवसेन महादुक्खानुभवनप्पकारा अनत्था, ते सन्धाय इदं वुत्तं ‘‘दिट्ठधम्मिकानं आसवानं संवराय सम्परायिकानं आसवानं पटिघाताया’’ति। दिट्ठधम्मो वुच्चति पच्चक्खो अत्तभावो, तत्थ भवा दिट्ठधम्मिका। तेन वुत्तं ‘‘तस्मिंयेव अत्तभावे पत्तब्बा’’ति। सम्मुखा गरहनं अकित्ति, परम्मुखा गरहनं अयसो। अथ वा सम्मुखा परम्मुखा गरहनं अकित्ति, परिवारहानि अयसोति वेदितब्बम्। आगमनमग्गथकनायाति आगमनद्वारपिदहनत्थाय। सम्परेतब्बतो पेच्च गन्तब्बतो सम्परायो, परलोकोति आह ‘‘सम्पराये नरकादीसू’’ति।
मेथुनादीनि रज्जनट्ठानानि। पाणातिपातादीनि दुस्सनट्ठानानि।
संवरविनयोति सीलसंवरो, सतिसंवरो, ञाणसंवरो, खन्तिसंवरो, वीरियसंवरोति पञ्चविधो संवरो। यथासकं संवरितब्बानं विनेतब्बानञ्च कायदुच्चरितादीनं संवरणतो संवरो, विनयनतो विनयोति वुच्चति । पहानविनयोति तदङ्गप्पहानं विक्खम्भनप्पहानं, समुच्छेदप्पहानं, पटिपस्सद्धिप्पहानं, निस्सरणप्पहानन्ति पञ्चविधं पहानं यस्मा चागट्ठेन पहानं, विनयट्ठेन विनयो, तस्मा ‘‘पहानविनयो’’ति वुच्चति। समथविनयोति सत्त अधिकरणसमथा। पञ्ञत्तिविनयोति सिक्खापदमेव। सिक्खापदपञ्ञत्तिया हि विज्जमानाय एव सिक्खापदसम्भवतो पञ्ञत्तिविनयोपि सिक्खापदपञ्ञत्तिया अनुग्गहितो होति। सेसमेत्थ वुत्तत्थमेव।
उपालिसुत्तवण्णना निट्ठिता।
उपालिवग्गवण्णना निट्ठिता।