०४. महावग्गो

४. महावग्गो

१. अनुपुब्बविहारसुत्तवण्णना

३२. चतुत्थस्स पठमे अनुपुब्बतो विहरितब्बाति अनुपुब्बविहारा। अनुपटिपाटियाति अनुक्कमेन। समापज्जितब्बविहाराति समापज्जित्वा समङ्गिनो हुत्वा विहरितब्बविहारा।
अनुपुब्बविहारसुत्तवण्णना निट्ठिता।

२-३. अनुपुब्बविहारसमापत्तिसुत्तादिवण्णना

३३-३४. दुतिये छातं वुच्चति तण्हादिट्ठियो कामानं पातब्बतो तासं वसेन वत्तनतो, तन्निन्नत्ता नत्थि एतेसु छातन्ति निच्छाता। तेनाह ‘‘तण्हादिट्ठिच्छातान’’न्तिआदि। ततिये नत्थि वत्तब्बम्।
अनुपुब्बविहारसमापत्तिसुत्तादिवण्णना निट्ठिता।

४. गावीउपमासुत्तवण्णना

३५. चतुत्थे पब्बतचारिनीति पकतिया पब्बते बहुलचारिनी। अखेत्तञ्ञूति (विसुद्धि॰ महाटी॰ १.७७) अगोचरञ्ञू। समाधिपरिपन्तानं विसोधनानभिञ्ञताय बालो। झानस्स पगुणभावापादनवेय्यत्तियस्स अभावेन अब्यत्तो। उपरिझानस्स पदट्ठानभावानवबोधेन अखेत्तञ्ञू। सब्बथापि समापत्तिकोसल्लाभावेन अकुसलो। समाधिनिमित्तस्स वा अनासेवनाय बालो। अभावनाय अब्यत्तो। अबहुलीकारेन अखेत्तञ्ञू। सम्मदेव अनधिट्ठानतो अकुसलोति योजेतब्बम्। उभतो भट्ठोति उभयतो झानतो भट्ठो। सो हि अप्पगुणताय न सुप्पतिट्ठितताय सउस्साहोपि विनासतो असामत्थियतो च झानद्वयतो परिहीनो।
गावीउपमासुत्तवण्णना निट्ठिता।

५. झानसुत्तवण्णना

३६. पञ्चमे अनिच्चतोति इमिना निच्चप्पटिक्खेपतो तेसं अनिच्चतमाह। ततो एव उदयवयवन्ततो विपरिणामतो तावकालिकतो च ते अनिच्चाति जोतितं होति। यञ्हि निच्चं न होति, तं उदयवयपरिच्छिन्नजराय मरणेन चाति द्वेधा विपरिणतं इत्तरक्खणमेव च होति। दुक्खतोति न सुखतो। इमिना सुखप्पटिक्खेपतो तेसं दुक्खतमाह। ततो एव च अभिण्हप्पटिपीळनतो दुक्खवत्थुतो च ते दुक्खाति जोतितं होति। उदयवयवन्तताय हि ते अभिण्हप्पटिपीळनतो निरन्तरदुक्खताय दुक्खस्सेव च अधिट्ठानभूतो। पच्चययापनीयताय रोगमूलताय च रोगतो। दुक्खतासूलयोगतो किलेसासुचिपग्घरतो उप्पादजराभङ्गेहि उद्धुमातपक्कभिज्जनतो च गण्डतो। पीळाजननतो अन्तोतुदनतो दुन्नीहरणतो च सल्लतो। अवड्ढिआवहनतो अघवत्थुतो च अघतो। असेरिभावजननतो आबाधप्पतिट्ठानताय च आबाधतो। अवसवत्तनतो अविधेय्यताय च परतो। ब्याधिजरामरणेहि पलुज्जनीयताय पलोकतो। सामिनिवासीकारकवेदकअधिट्ठायकविरहतो सुञ्ञतो। अत्तप्पटिक्खेपट्ठेन अनत्ततो। रूपादिधम्मापि यथा न एत्थ अत्ता अत्थीति अनत्ता, एवं सयम्पि अत्ता न होन्तीति अनत्ता। तेन अब्यापारतो निरीहतो तुच्छतो अनत्ताति दीपितं होति।
लक्खणत्तयमेव सुखावबोधनत्थं एकादसहि पदेहि विभजित्वा गहितन्ति दस्सेतुं ‘‘यस्मा अनिच्चतो’’तिआदि वुत्तम्। अन्तोसमापत्तियन्ति समापत्तीनं सहजातताय समापत्तीनं अब्भन्तरे चित्तं पटिसंहरतीति तप्पटिबद्धछन्दरागादिकिलेसविक्खम्भनेन विपस्सनाचित्तं पटिसंहरति। तेनाह ‘‘मोचेति अपनेती’’ति। सवनवसेनाति ‘‘सब्बसङ्खारसमथो’’तिआदिना सवनवसेन। थुतिवसेनाति तथेव थोमनावसेन गुणतो संकित्तनवसेन। परियत्तिवसेनाति तस्स धम्मस्स परियापुणनवसेन। पञ्ञत्तिवसेनाति तदत्थस्स पञ्ञापनवसेन। आरम्मणकरणवसेनेव उपसंहरति मग्गचित्तं, ‘‘एतं सन्त’’न्तिआदि पन अवधारणनिवत्तितत्थदस्सनम्। यथा विपस्सना ‘‘एतं सन्तं एतं पणीत’’न्तिआदिना असङ्खताय धातुया चित्तं उपसंहरति, एवं मग्गो निब्बानं सच्छिकिरियाभिसमयवसेन अभिसमेन्तो तत्थ लब्भमाने सब्बेपि विसेसे असम्मोहतो पटिविज्झन्तो तत्थ चित्तं उपसंहरति। तेनाह ‘‘इमिना पन आकारेना’’तिआदि।
सो तत्थ ठितोति सो अदन्धविपस्सको योगी तत्थ ताय अनिच्चादिलक्खणत्तयारम्मणाय विपस्सनाय ठितो। सब्बसोति सब्बत्थ तस्स तस्स मग्गस्स अधिगमाय निब्बत्तितसमथविपस्सनासु। असक्कोन्तो अनागामी होतीति हेट्ठिममग्गावहासु एव समथविपस्सनाय छन्दरागं पहाय अग्गमग्गावहासु निकन्तिं परियादातुं असक्कोन्तो अनागामितायमेव सण्ठाति।
समतिक्कन्तत्ताति समथवसेन विपस्सनावसेन चाति सब्बथापि रूपस्स समतिक्कन्तत्ता। तेनाह ‘‘अयं ही’’तिआदि। अनेनाति योगिना। तं अतिक्कम्माति इदं यो पठमं पञ्चवोकारएकवोकारपरियापन्ने धम्मे सम्मदेव सम्मसित्वा ते विस्सज्जेत्वा ततो अरूपसमापत्तिं समापज्जित्वा अरूपधम्मे सम्मसति, तं सन्धाय वुत्तम्। तेनाह ‘‘इदानि अरूपं सम्मसती’’ति।
झानसुत्तवण्णना निट्ठिता।

६. आनन्दसुत्तवण्णना

३७. छट्ठे ओकासं अवसरं अधिगच्छति एतेनाति ओकासाधिगमो, मग्गफलसुखाधिगमाय ओकासभावतो वा ओकासो, तस्स अधिगमो ओकासाधिगमो। एत्थ च दीघनिकायेनेव (दी॰ नि॰ २.२८८) पन सुत्तन्तदेसनायं पठमज्झानं, चतुत्थज्झानं, अरहत्तमग्गोति तयो ओकासाधिगमा आगता। तत्थ (दी॰ नि॰ अट्ठ॰ २.२८८) पठमं झानं पञ्च नीवरणानि विक्खम्भेत्वा अत्तनो ओकासं गहेत्वा तिट्ठतीति ‘‘पठमो ओकासाधिगमो’’ति वुत्तम्। चतुत्थज्झानं पन सुखदुक्खं विक्खम्भेत्वा अत्तनो ओकासं गहेत्वा तिट्ठतीति दुतियो ओकासाधिगमो। अरहत्तमग्गो सब्बकिलेसे विक्खम्भेत्वा अत्तनो ओकासं गहेत्वा तिट्ठतीति ‘‘ततियो ओकासाधिगमो’’ति वुत्तो। इध पन वक्खमानानि तीणि अरूपज्झानानि सन्धाय ‘‘ओकासाधिगमो’’ति वुत्तम्। तेसंयेव च गहणे कारणं सयमेव वक्खति।
सत्तानं विसुद्धिं पापनत्थायाति रागादीहि मलेहि अभिज्झाविसमलोभादीहि च उपक्किलेसेहि किलिट्ठचित्तानं सत्तानं विसुद्धिपापनत्थाय समतिक्कमनत्थाय। आयतिं अनुप्पज्जनञ्हि इध ‘‘समतिक्कमो’’ति वुत्तम्। अत्थं गमनत्थायाति कायिकदुक्खस्स च चेतसिकदोमनस्सस्स चाति इमेसं द्विन्नं अत्थङ्गमाय, निरोधायाति अत्थो। ञायति निच्छयेन कमति निब्बानं, तं वा ञायति पटिविज्झीयति एतेनाति ञायो, समुच्छेदभावो अरियमग्गोति आह ‘‘सहविपस्सनकस्स मग्गस्सा’’ति। पच्चक्खकरणत्थायाति अत्तपच्चक्खताय। परपच्चयेन विना पच्चक्खकरणञ्हि ‘‘सच्छिकिरिया’’ति वुच्चति। असम्भिन्नन्ति पित्तसेम्हादीहि अपलिबुद्धं अनुपहतम्।
रागानुगतो समाधि अभिनतो नाम होति आरम्मणे अभिमुखाभावेन पवत्तिया, दोसानुगतो पन अपनतो अपगमनवसेन पवत्तिया, तदुभयप्पटिक्खेपेन ‘‘न चाभिनतो न चापनतो’’ति वुत्तन्ति आह ‘‘रागवसेना’’तिआदि। न ससङ्खारनिग्गय्हवारितगतोति लोकियज्झानचित्तानि विय न ससङ्खारेन सप्पयोगेन तदङ्गप्पहानविक्खम्भनप्पहानवसेन च निग्गहेत्वा वारेत्वा ठितो। किञ्चरहि किलेसानं छिन्नन्ते उप्पन्नो। तथाभूतं फलसमाधिं सन्धायेतं वुत्तम्। तेनाह ‘‘न ससङ्खारेन…पे॰… छिन्नन्ते उप्पन्नो’’ति।
आनन्दसुत्तवण्णना निट्ठिता।

७. लोकायतिकसुत्तवण्णना

३८. सत्तमे लोकायतवादकाति आयतिं हितं लोको न यतति न विरुहति एतेनाति लोकायतं, वितण्डसत्थम्। तञ्हि गन्थं निस्साय सत्ता पुञ्ञकिरियाय चित्तम्पि न उप्पादेन्ति, तं वदन्तीति लोकायतवादका।
दळ्हं थिरं धनु एतस्साति दळ्हधन्वा (अ॰ नि॰ टी॰ २.४.४५-४६; सं॰ नि॰ टी॰ १.१.१०७), सो एव ‘‘दळ्हधम्मा’’ति वुत्तो। पटिसत्तुविधमनत्थं धनुं गण्हातीति धनुग्गहो। सो एव उसुं सरं असति खिपतीति इस्सासो। द्विसहस्सथामन्ति लोहादिभारं वहितुं समत्थं द्विसहस्सथामम्। तेनाह ‘‘द्विसहस्सथामं नामा’’तिआदि। दण्डेति धनुदण्डे। याव कण्डप्पमाणाति दीघतो यत्तकं कण्डस्स पमाणं, तत्तके धनुदण्डे उक्खित्तमत्ते आरोपितेसुयेव जियादण्डेसु सो चे भारो पथवितो मुच्चति, एवं इदं द्विसहस्सथामं नाम धनूति दट्ठब्बम्। उग्गहितसिप्पोति उग्गहितधनुसिप्पो। कतहत्थोति थिरतरं लक्खेसु अविरज्झनसरक्खेपो। ईदिसो पन तत्थ वसिभूतो कतहत्थो नाम होतीति आह ‘‘चिण्णवसिभावो’’ति। कतं राजकुलादीसु उपेच्च असनं एतेन सो कतूपासनोति आह ‘‘राजकुलादीसु दस्सितसिप्पो’’ति। एवं कतन्ति एवं अन्तोसुसिरकरणादिना सल्लहुकं कतम्।
लोकायतिकसुत्तवण्णना निट्ठिता।

८-९. देवासुरसङ्गामसुत्तादिवण्णना

३९-४०. अट्ठमे अभियिंसूति कदा अभियिंसु? यदा बलवन्तो अहेसुं, तदा। तत्रायमनुपुब्बिकथा (सं॰ नि॰ अट्ठ॰ १.१.२४७; सारत्थ॰ टी॰ १.वेरञ्जकण्डवण्णना) – सक्को किर मगधरट्ठे मचलगामके मघो नाम माणवो हुत्वा तेत्तिंस पुरिसे गहेत्वा कल्याणकम्मं करोन्तो सत्त वतपदानि पूरेत्वा तत्थ कालङ्कतो देवलोके निब्बत्ति। तं बलवकम्मानुभावेन सपरिसं सेसदेवता दसहि ठानेहि अधिगण्हन्तं दिस्वा ‘‘आगन्तुकदेवपुत्ता आगता’’ति नेवासिका गन्धपानं सज्जयिंसु। सक्को सकपरिसाय सञ्ञं अदासि ‘‘मारिसा मा गन्धपानं पिवित्थ, पिवनाकारमत्तमेव दस्सेथा’’ति। ते तथा अकंसु। नेवासिकदेवता सुवण्णसरकेहि उपनीतं गन्धपानं यावदत्थं पिवित्वा मत्ता तत्थ तत्थ सुवण्णपथवियं पतित्वा सयिंसु। सक्को ‘‘गण्हथ पुत्तहताय पुत्ते’’ति ते पादेसु गहेत्वा सिनेरुपादे खिपापेसि। सक्कस्स पुञ्ञतेजेन तदनुवत्तकापि सब्बे तत्थेव पतिंसु। ते सिनेरुवेमज्झकाले सञ्ञं लभित्वा, ‘‘ताता, सुरं न पिविम्ह, सुरं न पिविम्हा’’ति आहंसु। ततो पट्ठाय असुरा नाम जाता। अथ नेसं कम्मपच्चयउतुसमुट्ठानं सिनेरुस्स हेट्ठिमतले दसयोजनसहस्सं असुरभवनं निब्बत्ति। सक्को तेसं निवत्तित्वा अनागमनत्थाय आरक्खं ठपेसि। यं सन्धाय वुत्तं –
‘‘अन्तरा द्विन्नं अयुज्झपुरानं,
पञ्चविधा ठपिता अभिरक्खा।
उरग-करोटि-पयस्स च हारी,
मदनयुता चतुरो च महत्था’’ति॥ (सं॰ नि॰ अट्ठ॰ १.१.२४७; सारत्थ॰ टी॰ १.१ वेरञ्जकण्डवण्णना)।
द्वे नगरानि हि युद्धेन गहेतुं असक्कुणेय्यताय अयुज्झपुरानि नाम जातानि देवनगरञ्च असुरनगरञ्च। यदा हि असुरा बलवन्तो होन्ति, अथ देवेहि पलायित्वा देवनगरं पविसित्वा द्वारे पिदहिते असुरानं सतसहस्सम्पि किञ्चि कातुं न सक्कोति। यदा देवा बलवन्तो होन्ति, अथासुरेहि पलायित्वा असुरनगरस्स द्वारे पिदहिते सक्कानं सतसहस्सम्पि किञ्चि कातुं न सक्कोति। इति इमानि द्वे नगरानि अयुज्झपुरानि नाम। तेसं अन्तरा एतेसु उरगादीसु पञ्चसु ठानेसु सक्केन आरक्खा ठपिता। तत्थ उरगसद्देन नागा गहिता। ते हि उदके बलवन्तो होन्ति, तस्मा सिनेरुस्स पठमालिन्दे एतेसं आरक्खा। करोटिसद्देन सुपण्णा गहिता। तेसं किर करोटि नाम पानभोजनं, तेन तं नामं लभिंसु, दुतियालिन्दे तेसं आरक्खा। पयस्सहारिसद्देन कुम्भण्डा गहिता, दानवरक्खसा किर ते, ततियालिन्दे तेसं आरक्खा। मदनयुतसद्देन यक्खा गहिता। विसमचारिनो किर ते युज्झसोण्डा, चतुत्थालिन्दे तेसं आरक्खा। चतुरो च महत्ताति चत्तारो महाराजानो वुत्ता, पञ्चमालिन्दे तेसं आरक्खा, तस्मा यदि असुरा कुपिताविलचित्ता देवपुरं उपयन्ति युज्झितुम्। यं गिरिनो पठमं परिभण्डं, तं उरगा पटिबाहयन्ति। एवं सेसेसु सेसा।
ते पन असुरा आयुवण्णयसइस्सरियसम्पत्तीहि तावतिंससदिसाव, तस्मा अन्तरा अत्तानं अजानित्वा पाटलिया पुप्फिताय ‘‘न इदं देवनगरं, तत्थ पारिच्छत्तको पुप्फति, इध पन चित्तपाटली, जरसक्केनाम्हाकं सुरं पायेत्वा वञ्चिता, देवनगरञ्च नो गहितं, गच्छाम, तेन सद्धिं युज्झिस्सामा’’ति हत्थिअस्सरथे आरुय्ह सुवण्णरजतमणिफलकानि गहेत्वा युद्धसज्जा हुत्वा असुरभेरियो वादेन्ता महासमुद्दे उदकं द्विधा भेत्वा उट्ठहन्ति। ते देवे वुट्ठे वम्मिकमक्खिका वम्मिकं विय सिनेरुं आरुहितुं आरभन्ति। अथ नेसं पठमं नागेहि सद्धिं युद्धं होति। तस्मिं खो पन युद्धे न कस्सचि छवि वा चम्मं वा छिज्जति, न लोहितं उप्पज्जति, केवलं कुमारकानं दारुमेण्डकयुद्धं विय अञ्ञमञ्ञसन्तासनमत्तमेव होति। कोटिसतापि कोटिसहस्सापि नागा तेहि सद्धिं युज्झित्वा ते असुरपुरंयेव पवेसेत्वा निवत्तन्ति। यदा पन असुरा बलवन्तो होन्ति, अथ नागा ओसक्कित्वा दुतिये आलिन्दे सुपण्णेहि सद्धिं एकतोव हुत्वा युज्झन्ति। एस नयो सुपण्णादीसुपि। यदा पन तानि पञ्चपि ठानानि असुरा मद्दन्ति, तदा एकतो सम्पिण्डितानिपि तानि पञ्च बलानि ओसक्कन्ति। अथ चत्तारो महाराजानो गन्त्वा सक्कस्स तं पवत्तिं आरोचेन्ति। सक्को तेसं वचनं सुत्वा दियड्ढयोजनसतिकं वेजयन्तरथं आरुय्ह सयं वा निक्खमति, एकं पुत्तं वा पेसेति। यदा देवा पुन अपच्चागमनाय असुरे जिनिंसु, तदा सक्को असुरे पलापेत्वा पञ्चसु ठानेसु आरक्खं दत्वा वेदियपादे वजिरहत्था इन्दपटिमायो ठपेसि। असुरा कालेन कालं उट्ठहित्वा पटिमायो दिस्वा ‘‘सक्को अप्पमत्तो तिट्ठती’’ति ततोव निवत्तन्ति। इध पन यदा असुरानं जयो अहोसि, देवानं पराजयो, तं सन्धायेतं वुत्तं – ‘‘पराजिता च, भिक्खवे, देवा अपयिंसुयेव उत्तरेनाभिमुखा, अभियिंसु असुरा’’ति।
दक्खिणाभिमुखा हुत्वाति चक्कवाळपब्बताभिमुखा हुत्वा। असुरा किर देवेहि पराजिता पलायन्ता चक्कवाळपब्बताभिमुखं गन्त्वा चक्कवाळमहासमुद्दपिट्ठियं रजतपट्टवण्णे वालिकापुलिने यत्थ पण्णकुटियो मापेत्वा इसयो वसन्ति, तत्थ गन्त्वा इसीनं अस्समपदेन गच्छन्ता ‘‘सक्को इमेहि सद्धिं मन्तेत्वा अम्हे नासेति, गण्हथ पुत्तहताय पुत्ते’’ति कुपिता अस्समपदे पानीयघटचङ्कमनपण्णसालादीनि विद्धंसेन्ति। इसयो अरञ्ञतो फलाफलं आदाय आगता दिस्वा पुन दुक्खेन पटिपाकतिकं करोन्ति, तेपि पुनप्पुनं तथेव पराजिता गन्त्वा विनासेन्ति। तेन वुत्तं – ‘‘पराजिता च खो, भिक्खवे, असुरा अपयिंसुयेव दक्खिणेनाभिमुखा’’ति। नवमं उत्तानत्थमेव।
देवासुरसङ्गामसुत्तादिवण्णना निट्ठिता।

१०. तपुस्ससुत्तवण्णना

४१. दसमे पक्खन्दतीति पविसति। पसीदतीति पसादं अभिरुचिं आपज्जति, पतिट्ठाति विमुच्चतीति अत्थो। कथापाभतन्ति कथाय मूलम्। मूलञ्हि ‘‘पाभत’’न्ति वुच्चति। यथाह –
‘‘अप्पकेनपि मेधावी, पाभतेन विचक्खणो।
समुट्ठापेति अत्तानं, अणुं अग्गिंव सन्धम’’न्ति॥ (जा॰ १.१.४)।
तेनेवाह ‘‘कथापाभतन्ति कथामूल’’न्ति। वितक्कग्गहणेनेव तंसहचरितो विचारोपि गहितो। तेनेवेत्थ बहुवचननिद्देसो कतोति आह ‘‘वितक्केसूति वितक्कविचारेसू’’ति।
तपुस्ससुत्तवण्णना निट्ठिता।
महावग्गवण्णना निट्ठिता।