०४. दानवग्गो

४. दानवग्गो

१-४. पठमदानसुत्तादिवण्णना

३१-३४. चतुत्थस्स पठमे आसज्जाति यस्स देति, तस्स आगमनहेतु तेन समागमनिमित्तम्। भयाति भयहेतु। ननु भयं नाम लद्धकामतारागादयो विय चेतनाय अविसुद्धिकरं, तं कस्मा इध गहितन्ति? नयिदं तादिसं वोहारभयादिं सन्धाय वुत्तन्ति दस्सेतुं ‘‘अयं अदायको अकारको’’तिआदि वुत्तम्। अदासि मेति यं पुब्बे कतं उपकारं चिन्तेत्वा दीयति, तं सन्धाय वुत्तम्। दस्सति मेति पच्चुपकारासीसाय यं दीयति, तं सन्धाय वदति। साहु दानन्ति दानं नामेतं पण्डितपञ्ञत्तन्ति साधुसमाचारे ठत्वा देति। अलङ्कारत्थन्ति उपसोभनत्थम्। दानञ्हि दत्वा तं पच्चवेक्खन्तस्स पामोज्जपीतिसोमनस्सादयो उप्पज्जन्ति, लोभदोसइस्सामच्छेरादयोपि विदूरी भवन्ति। इदानि दानं अनुकूलधम्मपरिब्रूहनेन पच्चनीकधम्मविदूरीकरणेन च भावनाचित्तस्स उपसोभनाय च परिक्खाराय च होतीति ‘‘अलङ्कारत्थञ्चेव परिक्खारत्थञ्च देती’’ति वुत्तम्। तेनाह ‘‘दानञ्हि चित्तं मुदुं करोती’’तिआदि। मुदुचित्तो होति लद्धा दायके ‘‘इमिना मय्हं सङ्गहो कतो’’ति, दातापि लद्धरि। तेन वुत्तं ‘‘उभिन्नम्पि चित्तं मुदुं करोती’’ति।
अदन्तदमनन्ति अदन्ता अनस्सवापिस्स दानेन दन्ता अस्सवा होन्ति, वसे वत्तन्ति। अदानं दन्तदूसकन्ति अदानं पुब्बे दन्तानं अस्सवानम्पि विघातुप्पादनेन चित्तं दूसेति। उन्नमन्ति दायका पियंवदा च परेसं गरुचित्तीकारट्ठानताय। नमन्तिपटिग्गाहका दानेन पियवाचाय च लद्धसङ्गहासङ्गाहकानम्।
चित्तालङ्कारदानमेव उत्तमं अनुपक्किलिट्ठताय सुपरिसुद्धताय गुणविसेसपच्चयताय च। दुतियादीनि उत्तानत्थानेव।
पठमदानसुत्तादिवण्णना निट्ठिता।

५. दानूपपत्तिसुत्तवण्णना

३५. पञ्चमे दानपच्चयाति दानकारणा, दानमयपुञ्ञस्स कतत्ता उपचितत्ताति अत्थो। उपपत्तियोति मनुस्सेसु देवेसु च निब्बत्तियो। ठपेतीति एकवारमेव अनुप्पज्जित्वा यथा उपरि तेनेवाकारेन पवत्तति, एवं ठपेति। तदेव चस्स अधिट्ठानन्ति आह ‘‘तस्सेव वेवचन’’न्ति। वड्ढेतीति ब्रूहेति न हापेति। विमुत्तन्ति अधिमुत्तं, निन्नं पोणं पब्भारन्ति अत्थो। विमुत्तन्ति वा विस्सट्ठम्। निप्परियायतो उत्तरि नाम पणीतं मज्झेपि हीनमज्झिमविभागस्स लब्भनतोति वुत्तं ‘‘उत्तरि अभावितन्ति ततो उपरिमग्गफलत्थाय अभावित’’न्ति। संवत्तति तथापणिहितं दानमयं चित्तम्। यं पन पाळियं ‘‘तञ्च खो’’तिआदि वुत्तं, तं तत्रुपपत्तिया विबन्धकरदुस्सील्याभावदस्सनपरं दट्ठब्बं, न दानमयस्स पुञ्ञस्स केवलस्स तंसंवत्तनतादस्सनपरन्ति दट्ठब्बम्। समुच्छिन्नरागस्साति समुच्छिन्नकामरागस्स। तस्स हि सिया ब्रह्मलोके उपपत्ति, न समुच्छिन्नभवरागस्स। वीतरागग्गहणेन चेत्थ कामेसु वीतरागता अधिप्पेता, याय ब्रह्मलोकूपपत्ति सिया। तेनाह ‘‘दानमत्तेनेवा’’तिआदि। यदि एवं दानं तत्थ किमत्थियन्ति आह ‘‘दानं पना’’तिआदि। दानेन मुदुचित्तोति बद्धाघाते वेरिपुग्गलेपि अत्तनो दानसम्पटिच्छनेन मुदुभूतचित्तो।
दानूपपत्तिसुत्तवण्णना निट्ठिता।

६. पुञ्ञकिरियवत्थुसुत्तवण्णना

३६. छट्ठे पुज्जभवफलं निब्बत्तेन्ति, अत्तनो सन्तानं पुनन्तीति वा पुञ्ञानि च तानि हेतुपच्चयेहि कत्तब्बतो किरिया चाति पुञ्ञकिरिया, तायेव च तेसं तेसं पियमनापतादिआनिसंसानं वत्थुभावतो पुञ्ञकिरियवत्थूनि।
अनुच्छिन्नभवमूलस्स अनुग्गहवसेन, पूजावसेन वा अत्तनो देय्यधम्मस्स परस्स परिच्चागचेतना दीयति एतेनाति दानं, दानमेव दानमयम्। पदपूरणमत्तं मय-सद्दो। चीवरादीसु चतूसु पच्चयेसु (दी॰ नि॰ अट्ठ॰ ३.३०५), अन्नादीसु वा दससु दानवत्थूसु, रूपादीसु वा छसु आरम्मणेसु तं तं देन्तस्स तेसं उप्पादनतो पट्ठाय पुब्बभागे परिच्चागकाले पच्छा सोमनस्सचित्तेन अनुस्सरणे चाति तीसु कालेसु पवत्तचेतना दानमयं पुञ्ञकिरियवत्थु नाम।
निच्चसीलउपोसथसीलादिवसेन पञ्च अट्ठ दस वा सीलानि समादियन्तस्स ‘‘सीलपूरणत्थं पब्बजिस्सामी’’ति विहारं गच्छन्तस्स पब्बजन्तस्स, मनोरथं मत्थकं पापेत्वा ‘‘पब्बजितो वतम्हि साधु सुट्ठू’’ति आवज्जेन्तस्स, सद्धाय पातिमोक्खं परिपूरेन्तस्स, पञ्ञाय चीवरादिके पच्चये पच्चवेक्खन्तस्स, सतिया आपाथगतेसु रूपादीसु चक्खुद्वारादीनि संवरन्तस्स, वीरियेन आजीवं सोधेन्तस्स च पवत्तचेतना सीलति, सीलेतीति वा सीलमयं पुञ्ञकिरियवत्थु नाम।
पटिसम्भिदायं (पटि॰ म॰ १.४८) वुत्तेन विपस्सनामग्गेन चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्तस्स, सोतं…पे॰… घानं…पे॰… जिव्हं…पे॰… कायं…पे॰… रूपे…पे॰… धम्मे…पे॰… चक्खुविञ्ञाणं…पे॰… मनोविञ्ञाणं…पे॰… चक्खुसम्फस्सं …पे॰… मनोसम्फस्सं…पे॰… चक्खुसम्फस्सजं वेदनं…पे॰… मनोसम्फस्सजं वेदनं…पे॰… जरामरणं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्तस्स या चेतना, या च पथवीकसिणादीसु सब्बासु अट्ठत्तिंसाय आरम्मणेसु पवत्ता झानचेतना, या च अनवज्जेसु कम्मायतनसिप्पायतनविज्जाट्ठानेसु परिचयमनसिकारादिवसेन पवत्ता चेतना, सब्बा सा भावेति एतायाति भावनामयं वुत्तनयेन पुञ्ञकिरियवत्थु चाति भावनामयं पुञ्ञकिरियवत्थु।
एकमेकञ्चेत्थ यथारहं पुब्बभागतो पट्ठाय करोन्तस्स कायकम्मं होति। तदत्थं वाचं निच्छारेन्तस्स वचीकम्मम्। कायङ्गं वाचङ्गञ्च अचोपेत्वा मनसा चिन्तयन्तस्स मनोकम्मम्। अन्नादीनि देन्तस्स चापि ‘‘अन्नदानादीनि देमी’’ति वा, दानपारमिं आवज्जेत्वा वा दानकाले दानमयं पुञ्ञकिरियवत्थु होति। यथा हि केवलं ‘‘अन्नदानादीनि देमी’’ति दानकाले दानमयं पुञ्ञकिरियवत्थु होति, एवं ‘‘इदं दानमयं सम्मासम्बोधिया पच्चयो होतू’’ति दानपारमिं आवज्जेत्वा दानकालेपि दानसीसेनेव पवत्तितत्ता। वत्तसीसे ठत्वा ददन्तो ‘‘एतं दानं नाम मय्हं कुलवंसहेतु पवेणिचारित्त’’न्ति चारित्तसीसेन वा देन्तो चारित्तसीलत्ता सीलमयम्। खयतो वयतो सम्मसनं पट्ठपेत्वा ददतो भावनामयं पुञ्ञकिरियवत्थु होति। यथा हि देय्यधम्मपरिच्चागवसेन वत्तमानापि दानचेतना वत्तसीसे ठत्वा ददतो सीलमयं पुञ्ञकिरियवत्थु होति पुब्बाभिसङ्खारस्स अपरभागे चेतनाय च तथापवत्तत्ता।
पुञ्ञकिरियवत्थुसुत्तवण्णना निट्ठिता।

७-८. सप्पुरिसदानसुत्तादिवण्णना

३७-३८. सत्तमे विचेय्य देतीति एत्थ द्वे विचिननानि दक्खिणेय्यविचिननं, दक्खिणाविचिननञ्च। तेसु विपन्नसीले इतो बहिद्धा पञ्चनवुति पासण्डभेदे च दक्खिणेय्ये पहाय सीलादिगुणसम्पन्नानं सासने पब्बजितानं दानं दक्खिणेय्यविचिननं नाम। लामकलामके पच्चये अपनेत्वा पणीतपणीते विचिनित्वा तेसं दानं दक्खिणाविचिननं नाम। तेनाह ‘‘इमस्स दिन्नं महप्फलं भविस्सती’’तिआदि। अट्ठमे नत्थि वत्तब्बम्।
सप्पुरिसदानसुत्तादिवण्णना निट्ठिता।

९-१०. अभिसन्दसुत्तादिवण्णना

३९-४०. नवमे पुञ्ञाभिसन्दाति पुञ्ञनदियो। कुसलाभिसन्दाति कुसलानं पवाहा। सुखस्साहाराति सुखपच्चया। अग्गानीति ञातत्ता अग्गञ्ञानि। चिररत्तं ञातत्ता रत्तञ्ञानि। अरियानं साधूनं वंसानीति ञातत्ता वंसञ्ञानि। पोराणानं आदिपुरिसानं एतानीति पोराणानि। सब्बसो केनचिपि पकारेन साधूहि न किण्णानि न खित्तानि छड्डितानीति असंकिण्णानि। अयञ्च नयो नेसं यथा अतीते, एवं एतरहि अनागते चाति आह ‘‘असंकिण्णपुब्बानि न संकियन्ति न संकियिस्सन्ती’’ति। ततो एव अप्पटिकुट्ठानि। न हि कदाचि विञ्ञू समणब्राह्मणा हिंसादिपापधम्मं अनुजानन्ति। अपरिमाणानं सत्तानं अभयं देतीति सब्बेसु भूतेसु निहितदण्डत्ता सकलस्सपि सत्तकायस्स भयाभावं देति। अवेरन्ति वेराभावम्। अब्याबज्झन्ति निद्दुक्खतम्। एवमेत्थ सङ्खेपतो पाळिवण्णना वेदितब्बा। दसमे नत्थि वत्तब्बम्।
अभिसन्दसुत्तादिवण्णना निट्ठिता।
दानवग्गवण्णना निट्ठिता।