०३. सत्तावासवग्गो

३. सत्तावासवग्गो

१. तिठानसुत्तवण्णना

२१. ततियस्स पठमे अममाति वत्थाभरणपानभोजनादीसुपि ममत्तविरहिता। अपरिग्गहाति इत्थिपरिग्गहेन अपरिग्गहा। तेसं किर ‘‘अयं मय्हं भरिया’’ति ममत्तं न होति, मातरं वा भगिनिं वा दिस्वा छन्दरागो न उप्पज्जति। धम्मतासिद्धस्स सीलस्स आनुभावेन पुत्ते दिट्ठमत्ते एव मातुथनतो थञ्ञं पग्घरति, तेन सञ्ञाणेन नेसं मातरि पुत्तस्स मातुसञ्ञा, मातु च पुत्ते पुत्तसञ्ञा पच्चुपट्ठिताति केचि।
अपिचेत्थ (सारत्थ॰ टी॰ १.१ वेरञ्जकण्डवण्णना) उत्तरकुरुकानं पुञ्ञानुभावसिद्धो अयम्पि विसेसो वेदितब्बो। तत्थ किर तेसु तेसु पदेसेसु घननिचितपत्तसञ्छन्नसाखापसाखा कूटागारसमा मनोरमा रुक्खा तेसं मनुस्सानं निवेसनकिच्चं साधेन्ति। यत्थ सुखं निवसन्ति, अञ्ञेपि तत्थ रुक्खा सुजाता सब्बदापि पुप्फितग्गा तिट्ठन्ति। जलासयापि विकसितकमलकुवलयपुण्डरीकसोगन्धिकादिपुप्फसञ्छन्ना सब्बकालं परमसुगन्धं समन्ततो पवायन्ता तिट्ठन्ति। सरीरम्पि तेसं अतिदीघादिदोसरहितं आरोहपरिणाहसम्पन्नं जराय अनभिभूतत्ता वलितपलितादिदोसविरहितं यावतायुकं अपरिक्खीणजवबलपरक्कमसोभमेव हुत्वा तिट्ठति। अनुट्ठानफलूपजीविताय न च नेसं कसिवणिज्जादिवसेन आहारपरियेट्ठिवसेन दुक्खं अत्थि, ततो एव न दासदासिकम्मकरादिपरिग्गहो अत्थि, न च तत्थ सीतुण्हडंसमकसवातातपसरीसपवाळादिपरिस्सयो अत्थि। यथा नामेत्थ गिम्हानं पच्छिमे मासे पच्चूसवेलायं समसीतुण्हो उतु होति, एवमेव सब्बकालं तत्थ समसीतुण्होव उतु होति, न च नेसं कोचि उपघातो विहेसा वा उप्पज्जति। अकट्ठपाकिमेव सालिं अकणं अथुसं सुद्धं सुगन्धं तण्डुलप्फलं परिभुञ्जन्ति। तं भुञ्जन्तानं नेसं कुट्ठं, गण्डो, किलासो, सोसो, कासो, सासो, अपमारो, जरोति एवमादिको न कोचि रोगो उप्पज्जति, न च ते खुज्जा वा वामना वा काणा वा कुणी वा खञ्जा वा पक्खहता वा विकलङ्गा वा विकलिन्द्रिया वा होन्ति।
इत्थियोपि तत्थ नातिदीघा, नातिरस्सा, नातिकिसा, नातिथूला, नातिकाळा, नच्चोदाता, सोभग्गप्पत्तरूपा होन्ति। तथा हि दीघङ्गुली, तम्बनखा, अलम्बथना, तनुमज्झा, पुण्णचन्दमुखी, विसालक्खी, मुदुगत्ता, सहितोरू, ओदातदन्ता, गम्भीरनाभी, तनुजङ्घा, दीघनीलवेल्लितकेसी, पुथुलसुस्सोणी, नातिलोमा, नालोमा, सुभगा, उतुसुखसम्फस्सा, सण्हा, सखिला, सुखसम्भासा, नानाभरणविभूसिता विचरन्ति। सब्बदापि सोळसवस्सुद्देसिका विय होन्ति, पुरिसा च पञ्चवीसतिवस्सुद्देसिका विय। न पुत्तदारेसु रज्जन्ति। अयं तत्थ धम्मता।
सत्ताहिकमेव च तत्थ इत्थिपुरिसा कामरतिया विहरन्ति। ततो वीतरागा विय यथासकं गच्छन्ति, न तत्थ इध विय गब्भोक्कन्तिमूलकं, गब्भपरिहरणमूलकं, विजायनमूलकं वा दुक्खं होति। रत्तकञ्चुकतो कञ्चनपटिमा विय दारका मातुकुच्छितो अमक्खिता एव सेम्हादिना सुखेनेव निक्खमन्ति। अयं तत्थ धम्मता।
माता पन पुत्तं वा धीतरं वा विजायित्वा ते विचरणकप्पदेसे ठपेत्वा अनपेक्खा यथारुचि गच्छति। तेसं तत्थ सयितानं ये पस्सन्ति पुरिसा वा इत्थियो वा, ते अत्तनो अङ्गुलियो उपनामेन्ति। तेसं कम्मबलेन ततो खीरं पवत्तति, तेन ते दारका यापेन्ति। एवं पन वड्ढेन्ता कतिपयदिवसेहेव लद्धबला हुत्वा दारिका इत्थियो उपगच्छन्ति, दारका पुरिसे। कप्परुक्खतो एव च तेसं तत्थ वत्थाभरणानि निप्फज्जन्ति। नानाविरागवण्णविचित्तानि हि सुखुमानि मुदुसुखसम्फस्सानि वत्थानि तत्थ तत्थ कप्परुक्खेसु ओलम्बन्तानि तिट्ठन्ति। नानाविधरस्मिजालसमुज्जलविविधवण्णरतनविनद्धानि अनेकविधमालाकम्मलताकम्मभित्तिकम्मविचित्तानि सीसूपगगीवूपगहत्थूपगकटूपगपादूपगानि सोवण्णमयानि आभरणानि कप्परुक्खतो ओलम्बन्ति। तथा वीणामुदिङ्गपणवसम्मताळसङ्खवंसवेताळपरिवादिनीवल्लकीपभुतिका तूरियभण्डापि ततो ततो ओलम्बन्ति। तत्थ बहू फलरुक्खा कुम्भमत्तानि फलानि फलन्ति मधुररसानि, यानि परिभुञ्जित्वा ते सत्ताहम्पि खुप्पिपासाहि न बाधीयन्ति।
नज्जोपि तत्थ सुविसुद्धजला सुप्पतित्था रमणीया अकद्दमा वालुकतला नातिसीता नच्चुण्हा सुरभिगन्धीहि जलजपुप्फेहि सञ्छन्ना सब्बकालं सुरभी वायन्तियो सन्दन्ति, न तत्थ कण्टकिका कक्खळगच्छलता होन्ति, अकण्टका पुप्फफलसम्पन्ना एव होन्ति, चन्दननागरुक्खा सयमेव रसं पग्घरन्ति, नहायितुकामा च नदितित्थे एकज्झं वत्थाभरणानि ठपेत्वा नदिं ओतरित्वा न्हत्वा उत्तिण्णुत्तिण्णा उपरिट्ठिमं उपरिट्ठिमं वत्थाभरणं गण्हन्ति, न तेसं एवं होति ‘‘इदं मम, इदं परस्सा’’ति। ततो एव न तेसं कोचि विग्गहो वा विवादो वा। सत्ताहिका एव च नेसं कामरतिकीळा होति, ततो वीतरागा विय विचरन्ति। यत्थ च रुक्खे सयितुकामा होन्ति, तत्थेव सयनं उपलब्भति। मते च सत्ते दिस्वा न रोदन्ति न सोचन्ति। तञ्च मण्डयित्वा निक्खिपन्ति। तावदेव च नेसं तथारूपा सकुणा उपगन्त्वा मतं दीपन्तरं नेन्ति, तस्मा सुसानं वा असुचिट्ठानं वा तत्थ नत्थि, न च ततो मता निरयं वा तिरच्छानयोनिं वा पेत्तिविसयं वा उपपज्जन्ति। धम्मतासिद्धस्स पञ्चसीलस्स आनुभावेन ते देवलोके निब्बत्तन्तीति वदन्ति। वस्ससहस्समेव च नेसं सब्बकालं आयुप्पमाणं, सब्बमेतं तेसं पञ्चसीलं विय धम्मतासिद्धमेवाति।
तिठानसुत्तवण्णना निट्ठिता।

३. तण्हामूलकसुत्तवण्णना

२३. ततिये (दी॰ नि॰ टी॰ २.१०३) एसनतण्हाति भोगानं परियेसनवसेन पवत्ता तण्हा। एसिततण्हाति परियिट्ठेसु भोगेसु उप्पज्जमानतण्हा। परितस्सनवसेन परियेसति एतायाति परियेसना, आसयतो पयोगतो च परियेसना तथापवत्तो चित्तुप्पादो। तेनाह ‘‘तण्हाय सति होती’’ति। रूपादिआरम्मणप्पटिलाभोति सवत्थुकानं रूपादिआरम्मणानं गवेसनवसेन पटिलाभो। यं पन अपरियिट्ठंयेव लब्भति, तम्पि अत्थतो परियेसनाय लद्धमेव नाम तथारूपस्स कम्मस्स पुब्बेकतत्ता एव लब्भनतो। तेनाह ‘‘सो हि परियेसनाय सति होती’’ति।
सुखविनिच्छयन्ति सुखं विसेसतो निच्छिनोतीति सुखविनिच्छयो। सुखं सभावतो समुदयतो अत्थङ्गमतो आदीनवतो निस्सरणतो च याथावतो जानित्वा पवत्तञाणंव सुखविनिच्छयम्। जञ्ञाति जानेय्य। ‘‘सुभं सुख’’न्तिआदिकं आरम्मणे अभूताकारं विविधं निन्नभावेन चिनोति आरोपेतीति विनिच्छयो, अस्सादानुपस्सना तण्हा। दिट्ठियापि एवमेव विनिच्छयभावो वेदितब्बो। इमस्मिं पन सुत्ते वितक्कोयेव आगतोति योजना। इमस्मिं पन सुत्तेति सक्कपञ्हसुत्ते (दी॰ नि॰ २.३५८)। तत्थ हि ‘‘छन्दो खो, देवानमिन्द, वितक्कनिदानो’’ति आगतम्। इधाति इमस्मिं सुत्ते। वितक्केनेव विनिच्छिनन्तीति एतेन ‘‘विनिच्छिनति एतेनाति विनिच्छयो’’ति विनिच्छयसद्दस्स करणसाधनमाह। एत्तकन्तिआदि विनिच्छयनाकारदस्सनम्।
छन्दनट्ठेन छन्दो, एवं रञ्जनट्ठेन रागोति छन्दरागो। स्वायं अनासेवनताय मन्दो हुत्वा पवत्तो इधाधिप्पेतोति आह ‘‘दुब्बलरागस्साधिवचन’’न्ति। अज्झोसानन्ति तण्हादिट्ठिवसेन अभिनिवेसनम्। ‘‘मय्हं इद’’न्ति हि तण्हागाहो येभुय्येन अत्तग्गाहसन्निस्सयोव होति। तेनाह ‘‘अहं ममन्ती’’ति। बलवसन्निट्ठानन्ति च तेसं गाहानं थिरभावप्पत्तिमाह। तण्हादिट्ठिवसेन परिग्गहकरणन्ति अहं ममन्ति बलवसन्निट्ठानवसेन अभिनिविट्ठस्स अत्तत्तनियग्गाहवत्थुनो अञ्ञासाधारणं विय कत्वा परिग्गहेत्वा ठानं, तथापवत्तो लोभसहगतचित्तुप्पादो। अत्तना परिग्गहितस्स वत्थुनो यस्स वसेन परेहि साधारणभावस्स असहमानो होति पुग्गलो, सो धम्मो असहनता। एवं वचनत्थं वदन्ति निरुत्तिनयेन। सद्दलक्खणेन पन यस्स धम्मस्स वसेन मच्छरिययोगतो पुग्गलो मच्छरो , तस्स भावो, कम्मं वा मच्छरियं, मच्छरो धम्मो। मच्छरियस्स बलवभावतो आदरेन रक्खणं आरक्खोति आह ‘‘द्वार…पे॰… सुट्ठु रक्खण’’न्ति।
अत्तनो फलं करोतीति करणं, यं किञ्चि कारणम्। अधिकं करणन्ति अधिकरणं, विसेसकारणम्। विसेसकारणञ्च भोगानं आरक्खदण्डादानादिअनत्थसम्भवस्साति वुत्तं ‘‘आरक्खाधिकरण’’न्तिआदि। परनिसेधनत्थन्ति मारणादिना परेसं विबाधनत्थम्। आदियन्ति एतेनाति आदानं, दण्डस्स आदानं दण्डादानं, दण्डं आहरित्वा परविहेठनचित्तुप्पादो। सत्थादानेपि एसेव नयो। हत्थपरामासादिवसेन कायेन कातब्बो कलहो कायकलहो। मम्मघट्टनादिवसेन वाचाय कातब्बो कलहो वाचाकलहो। विरुज्झनवसेन विरूपं गण्हाति एतेनाति विग्गहो। विरुद्धं वदति एतेनाति विवादो। ‘‘तुवं तुव’’न्ति अगारववचनसहचरणतो तुवंतुवम्। सब्बेपि ते तथापवत्तदोससहगता चित्तुप्पादा वेदितब्बा। तेनाह भगवा ‘‘अनेके पापका अकुसला धम्मा सम्भवन्ती’’ति।
तण्हामूलकसुत्तवण्णना निट्ठिता।

४-५. सत्तावाससुत्तादिवण्णना

२४-२५. चतुत्थे सत्ता आवसन्ति एतेसूति सत्तावासा, नानत्तसञ्ञिआदिभेदा सत्तनिकाया। यस्मा ते ते सत्तनिवासा तप्परियापन्नानं सत्तानं ताय एव तप्परियापन्नताय आधारो विय वत्तब्बतं अरहन्ति। समुदायाचारो हि अवयवस्स यथा ‘‘रुक्खे साखा’’ति, तस्मा ‘‘सत्तानं आवासा, वसनट्ठानानीति अत्थो’’ति वुत्तम्। सुद्धावासापि सत्तावासोव ‘‘न सो, भिक्खवे, सत्तावासो सुलभरूपो, यो मया अनावुत्थपुब्बो इमिना दीघेन अद्धुना अञ्ञत्र सुद्धावासेहि देवेही’’ति (दी॰ नि॰ २.९१) वचनतो। यदि एवं ते कस्मा इध न गहिताति तत्थ कारणमाह ‘‘असब्बकालिकत्ता’’तिआदि। वेहप्फला पन चतुत्थेयेव सत्तावासे भजन्तीति दट्ठब्बम्। पञ्चमं उत्तानमेव।
सत्तावाससुत्तादिवण्णना निट्ठिता।

६. सिलायूपसुत्तवण्णना

२६. छट्ठे पमाणमज्झिमस्स पुरिसस्स चतुवीसतङ्गुलिको हत्थो कुक्कु, ‘‘कक्कू’’तिपि तस्सेव नामम्। अट्ठ कुक्कू उपरि नेमस्साति अट्ठ हत्था आवाटस्स उपरि उग्गन्त्वा ठिता भवेय्युम्। सेसमेत्थ उत्तानमेव।
सिलायूपसुत्तवण्णना निट्ठिता।

७. पठमवेरसुत्तवण्णना

२७. सत्तमे (सं॰ नि॰ टी॰ २.२४१) यतोति यस्मिं काले। अयञ्हि तो-सद्दो दा-सद्दो विय इध कालविसयो, यदाति वुत्तं होति। भयानि वेरानीति भीयते भयं, भयेन योगा, भायितब्बेन वा भयं एव वेरप्पसवट्ठेन वेरन्ति च लद्धनामा चेतनादयो। पाणातिपातादयो हि यस्स पवत्तन्ति, यञ्च उद्दिस्स पवत्तीयन्ति, उभयेसञ्च वेरावहा, ततो एव चेते भायितब्बा वेरसञ्जनका नामाति। सोतस्स अरियमग्गस्स आदितो पज्जनं पटिपत्ति अधिगमो सोतापत्ति। तदत्थाय तत्थ पतिट्ठितस्स च अङ्गानि सोतापत्तियङ्गानि। दुविधञ्हि (सं॰ नि॰ अट्ठ॰ २.२.४१) सोतापत्तियङ्गं सोतापत्तिअत्थाय च अङ्गं कारणं, यं सोतापत्तिमग्गप्पटिलाभतो पुब्बभागे सोतापत्तिप्पटिलाभाय संवत्तति, ‘‘सप्पुरिससंसेवो सद्धम्मस्सवनं योनिसोमनसिकारो धम्मानुधम्मपटिपत्ती’’ति (दी॰ नि॰ ३.३११) एवं आगतम्। पटिलद्धगुणस्स च सोतापत्तिं पत्वा ठितस्स अङ्गं, यं ‘‘सोतापन्नस्स अङ्ग’’न्तिपि वुच्चति ‘‘सोतापन्नो अङ्गीयति ञायति एतेना’’ति कत्वा, बुद्धे अवेच्चप्पसादादीनं एतं अधिवचनम्। इदमिधाधिप्पेतम्।
खीणनिरयोतिआदीसु आयतिं तत्थ अनुप्पज्जनताय खीणो निरयो मय्हति, सो अहं खीणनिरयो। एस नयो सब्बत्थ। सोतापन्नोति मग्गसोतं आपन्नो। अविनिपातधम्मोति न विनिपातसभावो। नियतोति पठममग्गसङ्खातेन सम्मत्तनियामेन नियतो। सम्बोधिपरायणोति उपरिमग्गत्तयसङ्खातो सम्बोधि परं अयनं मय्हन्ति सोहं सम्बोधिपरायणो, सम्बोधिं अवस्सं अभिसम्बुज्झनकोति अत्थो।
पाणातिपातपच्चयाति पाणातिपातकम्मस्स करणहेतु। भयं वेरन्ति अत्थतो एकम्। वेरं वुच्चति विरोधो, तदेव भायितब्बतो ‘‘भय’’न्ति वुच्चति। तञ्च पनेतं दुविधं होति – बाहिरं, अज्झत्तिकन्ति। एकेन हि एकस्स पिता मारितो होति। सो चिन्तेति ‘‘एतेन किर मे पिता मारितो, अहम्पि तंयेव मारेस्सामी’’ति निसितं सत्थं आदाय चरति। या तस्स अब्भन्तरे उप्पन्ना वेरचेतना, इदं बाहिरं वेरं नाम तस्स वेरस्स मूलभूततो वेरकारकपुग्गलतो बहिभावत्ता। या पन इतरस्स ‘‘अयं किर मं मारेस्सामीति चरति, अहमेव नं पठमतरं मारेस्सामी’’ति चेतना उप्पज्जति, इदं अज्झत्तिकं वेरं नाम। इदं ताव उभयम्पि दिट्ठधम्मिकमेव। या पन तं निरये उप्पन्नं दिस्वा ‘‘एतं पहरिस्सामी’’ति जलितं अयमुग्गरं गण्हन्तस्स निरयपालस्स चेतना उप्पज्जति, इदमस्स सम्परायिकं बाहिरं वेरम्। या चस्स ‘‘अयं निद्दोसं मं पहरिस्सामीति आगच्छति, अहमेव नं पठमतरं पहरिस्सामी’’ति चेतना उप्पज्जति, इदमस्स सम्परायिकं अज्झत्तं वेरम्। यं पनेतं बाहिरं वेरं, तं अट्ठकथासु ‘‘पुग्गलवेर’’न्ति वुच्चति। दुक्खं दोमनस्सन्ति अत्थतो एकमेव। यथा चेत्थ, एवं सेसेसुपि ‘‘इमिना मम भण्डं हटं, मय्हं दारेसु चारित्तं आपन्नं, मुसा वत्वा अत्थो भग्गो, सुरामदमत्तेन इदं नाम कत’’न्तिआदिना नयेन वेरप्पवत्ति वेदितब्बा।
अवेच्चप्पसादेनाति अधिगतेन अचलप्पसादेन। अरियकन्तेहीति पञ्चहि सीलेहि। तानि हि अरियानं कन्तानि पियानि भवन्ति, भवन्तरगतापि अरिया तानि न विजहन्ति, तस्मा ‘‘अरियकन्तानी’’ति वुच्चन्ति। सेसमेत्थ यं वत्तब्बं सिया, तं सब्बं विसुद्धिमग्गे अनुस्सतिनिद्देसे वुत्तन्ति वेदितब्बम्।
पठमवेरसुत्तवण्णना निट्ठिता।

९. आघातवत्थुसुत्तवण्णना

२९. नवमे वसति एत्थ फलं तन्निमित्तताय पवत्ततीति वत्थु, कारणन्ति आह ‘‘आघातवत्थूनी’’ति। कोपो नामायं यस्मिं वत्थुस्मिं उप्पज्जति, न तत्थ एकवारमेव उप्पज्जति, अथ खो पुनपि उप्पज्जतेवाति वुत्तं ‘‘बन्धती’’ति। अथ वा यो पच्चयविसेसेन उप्पज्जमानो आघातो सविसये बद्धो विय न विगच्छति, पुनपि उप्पज्जतेव। तं सन्धायाह ‘‘आघातं बन्धती’’ति। तं पनस्स पच्चयवसेन निब्बत्तनं उप्पादनमेवाति वुत्तं ‘‘उप्पादेती’’ति।
आघातवत्थुसुत्तवण्णना निट्ठिता।

१०. आघातपटिविनयसुत्तवण्णना

३०. दसमे तं कुतेत्थ लब्भाति एत्थ तन्ति किरियापरामसनम्। पदज्झाहारेन च अत्थो वेदितब्बोति ‘‘तं अनत्थचरणं मा अहोसी’’तिआदिमाह। केन कारणेन लद्धब्बं निरत्थकभावतो। कम्मस्सका हि सत्ता। ते कस्स रुचिया दुक्खिता सुखिता वा भवन्ति, तस्मा केवलं तस्मिं मय्हं अनत्थचरणं, तं कुतेत्थ लब्भाति अधिप्पायो। अथ वा तं कोपकारणं एत्थ पुग्गले कुतो लब्भा परमत्थतो कुज्झितब्बस्स कुज्झनकस्स च अभावतो। सङ्खारमत्तञ्हेतं, यदिदं खन्धपञ्चकं यं ‘‘सत्तो’’ति वुच्चति, ते सङ्खारा इत्तरखणिका, कस्स को कुज्झतीति अत्थो। लाभा नाम के सियुं अञ्ञत्र अनत्थुप्पत्तितो।
आघातपटिविनयसुत्तवण्णना निट्ठिता।

११. अनुपुब्बनिरोधसुत्तवण्णना

३१. एकादसमे अनुपुब्बनिरोधाति अनुपुब्बेन अनुक्कमेन पवत्तेतब्बनिरोधा। तेनाह ‘‘अनुपटिपाटिनिरोधा’’ति।
अनुपुब्बनिरोधसुत्तवण्णना निट्ठिता।
सत्तावासवग्गवण्णना निट्ठिता।