३. महावग्गो
१. सीहनादसुत्तवण्णना
२१. ततियस्स पठमे विसमट्ठानेसूति पपातादीसु विसमट्ठानेसु। ‘‘अञ्ञेहि असाधारणानी’’ति कस्मा वुत्तं, ननु चेतानि सावकानम्पि एकच्चानं उप्पज्जन्तीति? कामं उप्पज्जन्ति, यादिसानि पन बुद्धानं ठानाट्ठानञाणादीनि, न तादिसानि तदञ्ञेसं कदाचिपि उप्पज्जन्तीति अञ्ञेहि असाधारणानीति । तेनाह ‘‘तथागतस्सेव बलानी’’ति। इममेव हि यथावुत्तलेसं अपेक्खित्वा तदभावतो आसयानुसयञाणादीसु एव असाधारणसमञ्ञा निरुळ्हा। कामं ञाणबलानं ञाणसम्भारो विसेसपच्चयो, पुञ्ञसम्भारोपि पन नेसं पच्चयो एव। ञाणसम्भारस्सपि वा पुञ्ञसम्भारभावतो ‘‘पुञ्ञुस्सयसम्पत्तिया आगतानी’’ति वुत्तम्।
पकतिहत्थिकुलन्ति (सं॰ नि॰ टी॰ २.२.२२) गिरिचरनदिचरवनचरादिप्पभेदा गोचरियकालावकनामा सब्बापि बलेन पाकतिका हत्थिजाति। दसन्नं पुरिसानन्ति थाममज्झिमानं दसन्नं पुरिसानम्। एकस्स तथागतस्स कायबलन्ति आनेत्वा सम्बन्धो। एकस्साति च तथा हेट्ठा कथायं आगतत्ता देसनासोतेन वुत्तम्। नारायनसङ्घातबलन्ति एत्थ नारा वुच्चन्ति रस्मियो। ता बहू नानाविधा इतो उप्पज्जन्तीति नारायनं, वजिरं, तस्मा नारायनसङ्घातबलन्ति वजिरसङ्घातबलन्ति अत्थो। ञाणबलं पन पाळियं आगतमेव, न कायबलं विय अट्ठकथारुळ्हमेवाति अधिप्पायो।
संयुत्तके (सं॰ नि॰ २.३३) आगतानि तेसत्तति ञाणानि, सत्तसत्तति ञाणानीति वुत्तं, तत्थ (विभ॰ मूलटी॰ ७६०) पन निदानवग्गे सत्तसत्तति आगतानि चतुचत्तारीसञ्च। तेसत्तति पन पटिसम्भिदामग्गे (पटि॰ म॰ १.१) सुतमयादीनि आगतानि दिस्सन्ति, न संयुत्तके। अञ्ञानिपीति एतेन ञाणवत्थुविभङ्गे (विभ॰ ७५१ आदयो) एककादिवसेन वुत्तानि, अञ्ञत्थ च ‘‘पुब्बन्ते ञाण’’न्तिआदिना (ध॰ स॰ १०६३) ब्रह्मजालादीसु च ‘‘तयिदं तथागतो पजानाति ‘इमानि दिट्ठिट्ठानानि एवं गहितानी’ति’’आदिना (दी॰ नि॰ १.३६) वुत्तानि अनेकानि ञाणप्पभेदानि सङ्गण्हाति। याथावप्पटिवेधतो सयञ्च अकम्पियं पुग्गलञ्च तंसमङ्गिनं नेय्येसु अधिबलं करोतीति आह ‘‘अकम्पियट्ठेन उपत्थम्भनट्ठेन चा’’ति।
उसभस्स इदन्ति आसभं, सेट्ठट्ठानम्। सब्बञ्ञुतापटिजाननवसेन अभिमुखं गच्छन्ति, अट्ठ वा परिसा उपसङ्कमन्तीति आसभा, पुब्बबुद्धा। इदं पनाति बुद्धानं ठानं सब्बञ्ञुतमेव वदति। तिट्ठमानोवाति अवदन्तोपि तिट्ठमानोव पटिजानाति नामाति अत्थो। उपगच्छतीति अनुजानाति।
अट्ठसु परिसासूति ‘‘अभिजानामि खो पनाहं, सारिपुत्त, अनेकसतं खत्तियपरिसं…पे॰… तत्र वत मं भयं वा सारज्जं वा ओक्कमिस्सतीति निमित्तमेतं, सारिपुत्त, न समनुपस्सामी’’ति (म॰ नि॰ १.१५१) वुत्तासु अट्ठसु परिसासु। अभीतनादं नदतीति परतो दस्सितञाणयोगेन दसबलोहन्ति अभीतनादं नदति।
पटिवेधनिट्ठत्ता अरहत्तमग्गञाणं पटिवेधोति ‘‘फलक्खणे उप्पन्नं नामा’’ति वुत्तम्। तेन पटिलद्धस्सपि देसनाञाणस्स किच्चनिप्फत्ति परस्स अवबुज्झनमत्तेन होतीति ‘‘अञ्ञासिकोण्डञ्ञस्स सोतापत्तिफलक्खणे पवत्तं नामा’’ति वुत्तम्। ततो परं पन याव परिनिब्बाना देसनाञाणपवत्ति तस्सेव पवत्तितस्स धम्मचक्कस्स ठानन्ति वेदितब्बं पवत्तितचक्कस्स चक्कवत्तिनो चक्करतनस्स ठानं विय।
तिट्ठतीति वुत्तं, किं भूमियं पुरिसो विय, नोति आह ‘‘तदायत्तवुत्तिताया’’ति। ठानन्ति चेत्थ अत्तलाभो धरमानता च, न गतिनिवत्तीति आह ‘‘उप्पज्जति चेव पवत्तति चा’’ति। यत्थ पनेतं दसबलञाणं वित्थारितं, तं दस्सेन्तो ‘‘अभिधम्मे पना’’तिआदिमाह। सेसेसुपि एसेव नयो।
समादियन्तीति समादानानि, तानि पन समादियित्वा कतानि होन्तीति आह ‘‘समादियित्वा कतान’’न्ति। कम्ममेव वा कम्मसमादानन्ति एतेन समादानसद्दस्स अपुब्बत्थाभावं दस्सेति मुत्तगतसद्दे गतसद्दस्स विय। गतीति निरयादिगतियो। उपधीति अत्तभावो। कालोति कम्मस्स विपच्चनारहकालो। पयोगोति विपाकुप्पत्तिया पच्चयभूता किरिया।
अगतिगामिनिन्ति निब्बानगामिनिम्। वुत्तञ्हि ‘‘निब्बानञ्चाहं, सारिपुत्त, पजानामि निब्बानगामिनिञ्च पटिपद’’न्ति (म॰ नि॰ १.१५३)। बहूसुपि मनुस्सेसु एकमेव पाणं घातेन्तेसु कामं सब्बेसम्पि चेतना तस्सेवेकस्स जीवितिन्द्रियारम्मणा, तं पन कम्मं तेसं नानाकारम्। तेसु (विभ॰ अट्ठ॰ ८११) हि एको आदरेन छन्दजातो करोति, एको ‘‘एहि त्वम्पि करोही’’ति परेहि निप्पीळितो करोति, एको समानच्छन्दो विय हुत्वा अप्पटिबाहमानो विचरति। तेसु एको तेनेव कम्मेन निरये निब्बत्तति, एको तिरच्छानयोनियं, एको पेत्तिविसये। तं तथागतो आयूहनक्खणेयेव ‘‘इमिना नीहारेन आयूहितत्ता एस निरये निब्बत्तिस्सति, एस तिरच्छानयोनियं, एस पेत्तिविसये’’ति जानाति। निरये निब्बत्तमानम्पि ‘‘एस महानिरये निब्बत्तिस्सति, एस उस्सदनिरये’’ति जानाति। तिरच्छानयोनियं निब्बत्तमानम्पि ‘‘एस अपादको भविस्सति, एस द्विपादको, एस चतुप्पदो, एस बहुप्पदो’’ति जानाति। पेत्तिविसये निब्बत्तमानम्पि ‘‘एस निज्झामतण्हिको भविस्सति, एस खुप्पिपासिको, एस परदत्तूपजीवी’’ति जानाति। तेसु च कम्मेसु ‘‘इदं कम्मं पटिसन्धिं आकड्ढिस्सति, इदं अञ्ञेन दिन्नाय पटिसन्धिया उपधिवेपक्कं भविस्सती’’ति जानाति।
तथा सकलगामवासिकेसु एकतो पिण्डपातं ददमानेसु कामं सब्बेसम्पि चेतना पिण्डपातारम्मणाव, तं पन कम्मं तेसं नानाकारम्। तेसु हि एको आदरेन करोतीति सब्बं पुरिमसदिसं, तस्मा तेसु केचि देवलोके निब्बत्तन्ति, केचि मनुस्सलोके। तं तथागतो आयूहनक्खणेयेव जानाति। ‘‘इमिना नीहारेन आयूहितत्ता एस मनुस्सलोके निब्बत्तिस्सति, एस देवलोके। तत्थापि एस खत्तियकुले, एस ब्राह्मणकुले, एस वेस्सकुले, एस सुद्दकुले, एस परनिम्मितवसवत्तीसु, एस निम्मानरतीसु, एस तुसितेसु, एस यामेसु, एस तावतिंसेसु, एस चातुमहाराजिकेसु, एस भुम्मदेवेसू’’तिआदिना तत्थ तत्थ हीनपणीतसुवण्णदुब्बण्णअप्पपरिवारमहापरिवारतादिभेदं तं तं विसेसं आयूहनक्खणेयेव जानाति।
तथा विपस्सनं पट्ठपेन्तेसुयेव ‘‘इमिना नीहारेन एस किञ्चि सल्लक्खेतुं न सक्खिस्सति, एस महाभूतमत्तमेव ववत्थपेस्सति, एस रूपपरिग्गहेयेव ठस्सति, एस अरूपपरिग्गहेयेव, एस नामरूपपरिग्गहेयेव, एस पच्चयपरिग्गहेयेव, एस लक्खणारम्मणिकविपस्सनायमेव, एस पठमफलेयेव, एस दुतियफलेयेव, एस ततियफलेयेव, एस अरहत्तं पापुणिस्सती’’ति जानाति। कसिणपरिकम्मं करोन्तेसुपि ‘‘इमस्स परिकम्ममत्तमेव भविस्सति, एस निमित्तं उप्पादेस्सति, एस अप्पनं एव पापुणिस्सति, एस झानं पादकं कत्वा विपस्सनं पट्ठपेत्वा अरहत्तं गण्हिस्सती’’ति जानाति। तेनाह ‘‘इमस्स चेतना’’तिआदि।
कामनतो कामेतब्बतो कामप्पटिसंयुत्ततो च धातु कामधातु। आदि-सद्देन ब्यापादधातुरूपधातुआदीनं सङ्गहो। विलक्खणतायाति विसदिससभावताय। खन्धायतनधातुलोकन्ति अनेकधातुं नानाधातुं खन्धलोकं आयतनलोकं धातुलोकं यथाभूतं पजानातीति योजना। ‘‘अयं रूपक्खन्धो नाम…पे॰… अयं विञ्ञाणक्खन्धो नाम। तेसुपि एकविधेन रूपक्खन्धो, एकादसविधेन रूपक्खन्धो। एकविधेन वेदनाक्खन्धो, बहुविधेन वेदनाक्खन्धो। एकविधेन सञ्ञाक्खन्धो…पे॰… सङ्खारक्खन्धो…पे॰… विञ्ञाणक्खन्धो, बहुविधेन विञ्ञाणक्खन्धो’’ति एवं ताव खन्धलोकस्स, ‘‘इदं चक्खायतनं नाम…पे॰… इदं धम्मायतनं नाम। तत्थ दसायतना कामावचरा, द्वे चातुभूमका’’तिआदिना आयतनलोकस्स, ‘‘अयं चक्खुधातु नाम…पे॰… अयं मनोविञ्ञाणधातु नाम। तत्थ सोळस धातुयो कामावचरा, द्वे चातुभूमका’’तिआदिना धातुलोकस्स अनेकसभावं नानासभावञ्च पजानाति। न केवलं उपादिन्नसङ्खारलोकस्सेव, अथ खो अनुपादिन्नकसङ्खारलोकस्सपि ‘‘इमाय नाम धातुया उस्सन्नत्ता इमस्स रुक्खस्स खन्धो सेतो, इमस्स काळो, इमस्स मट्ठो, इमस्स सकण्टको, इमस्स बहलत्तचो, इमस्स तनुत्तचो, इमस्स पत्तं वण्णसण्ठानादिवसेन एवरूपं, इमस्स पुप्फं नीलं पीतं लोहितं ओदातं सुगन्धं दुग्गन्धं, इमस्स फलं खुद्दकं महन्तं दीघं वट्टं सुसण्ठानं दुस्सण्ठानं मट्ठं फरुसं सुगन्धं दुग्गन्धं मधुरं तित्तकं कटुकं अम्बिलं कसावं, इमस्स कण्टको तिखिणो कुण्ठो उजुको कुटिलो तम्बो काळो ओदातो होती’’तिआदिना पजानाति। सब्बञ्ञुबुद्धानं एव हि एतं बलं, न अञ्ञेसम्।
नानाधिमुत्तिकतन्ति नानज्झासयतम्। अधिमुत्ति नाम अज्झासयधातु अज्झासयसभावो। सो पन हीनपणीततासामञ्ञेन पाळियं द्विधाव वुत्तोपि हीनपणीतादिभेदेन अनेकविधोति आह ‘‘हीनादीहि अधिमुत्तीहि नानाधिमुत्तिकभाव’’न्ति। तत्थ ये ये सत्ता यंयंअधिमुत्तिका, ते ते तंतदधिमुत्तिके एव सेवन्ति भजन्ति पयिरुपासन्ति धातुसभागतो। यथा गूथादीनं धातूनं सभावो एसो, यं गूथादीहि एव संसन्दन्ति समेन्ति, एवं हीनज्झासया दुस्सीलादीहेव संसन्दन्ति समेन्ति, सम्पन्नसीलादयो च सम्पन्नसीलादीहेव। तं नेसं नानाधिमुत्तिकतं भगवा यथाभूतं पजानातीति।
वुद्धिं हानिञ्चाति पच्चयविसेसेन सामत्थियतो अधिकतं अनधिकतञ्च। इन्द्रियपरोपरियत्तञाणनिद्देसे (विभ॰ ८१४; पटि॰ म॰ ११३) ‘‘आसयं जानाति, अनुसयं जानाती’’ति आसयादिजाननं कस्मा निद्दिट्ठन्ति? आसयजाननादिना येहि इन्द्रियेहि परोपरेहि सत्ता कल्याणपापासयादिका होन्ति, तेसं जाननस्स विभावनतो। एवञ्च कत्वा इन्द्रियपरोपरियत्तआसयानुसयञाणानं विसुं असाधारणता, इन्द्रियपरोपरियत्तनानाधिमुत्तिकताञाणानं विसुं बलवता च सिद्धा होति। तत्थ आसयन्ति यत्थ सत्ता निवसन्ति, तं तेसं निवासट्ठानं, दिट्ठिगतं वा यथाभूतञाणं वा आसयो, अनुसयो अप्पहीनभावेन थामगतो किलेसो। तं पन भगवा सत्तानं आसयं जानन्तो तेसं तेसं दिट्ठिगतानं विपस्सनामग्गञाणानञ्च अप्पवत्तिक्खणेपि जानाति। वुत्तञ्हेतं –
‘‘कामं सेवन्तंयेव भगवा जानाति – ‘अयं पुग्गलो कामगरुको कामासयो कामाधिमुत्तो’ति। कामं सेवन्तंयेव जानाति – ‘अयं पुग्गलो नेक्खम्मगरुको नेक्खम्मासयो नेक्खम्माधिमुत्तो’ति। नेक्खम्मं सेवन्तंयेव जानाति। ब्यापादं, अब्यापादं, थिनमिद्धं, आलोकसञ्ञं सेवन्तंयेव जानाति – ‘अयं पुग्गलो थिनमिद्धगरुको थिनमिद्धासयो थिनमिद्धाधिमुत्तो’’’ति (पटि॰ म॰ १.११३)।
पठमादीनं चतुन्नं झानानन्ति रूपावचरानं पठमादीनं पच्चनीकज्झापनट्ठेन आरम्मणूपनिज्झापनट्ठेन च झानानम्। चतुक्कनयेन हेतं वुत्तम्। अट्ठन्नं विमोक्खानन्ति एत्थ पटिपाटिया सत्त अप्पितप्पितक्खणे पच्चनीकधम्मेहि विमुच्चनतो आरम्मणे च अधिमुच्चनतो विमोक्खा नाम। अट्ठमो पन सब्बसो सञ्ञावेदयितेहि विमुत्तत्ता अपगमविमोक्खो नाम। चतुक्कनयपञ्चकनयेसु पठमज्झानसमाधि सवितक्कसविचारो नाम। पञ्चकनये दुतियज्झानसमाधि अवितक्कविचारमत्तो। नयद्वयेपि उपरि तीसु झानेसु समाधि अवितक्कअविचारो। समापत्तीसु पटिपाटिया अट्ठन्नं समाधीतिपि नामं, समापत्तीतिपि चित्तेकग्गतासब्भावतो, निरोधसमापत्तिया तदभावतो न समाधीति नामम्। हानभागियधम्मन्ति अप्पगुणेहि पठमज्झानादीहि वुट्ठितस्स सञ्ञामनसिकारानं कामादिअनुपक्खन्दनम्। विसेसभागियधम्मन्ति पगुणेहि पठमज्झानादीहि वुट्ठितस्स सञ्ञामनसिकारानं दुतियज्झानादिपक्खन्दनम्। इति सञ्ञामनसिकारानं कामादिदुतियज्झानादिपक्खन्दनानि हानभागियविसेसभागिया धम्माति दस्सितानि। तेहि पन झानानं तंसभावता च धम्मसद्देन वुत्ता। तस्माति वुत्तमेवत्थं हेतुभावेन पच्चामसति। वोदानन्ति पगुणतासङ्खातं वोदानम्। तञ्हि पठमज्झानादीहि वुट्ठहित्वा दुतियज्झानादिअधिगमस्स पच्चयत्ता ‘‘वुट्ठान’’न्ति वुत्तम्। केचि पन ‘‘निरोधतो फलसमापत्तिया वुट्ठानन्ति पाळि नत्थी’’ति वदन्ति। ते ‘‘निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो’’ति इमाय पाळिया (पट्ठा॰ १.१.४१७) पटिसेधेतब्बा। यो समापत्तिलाभी समानो एव ‘‘न लाभीम्ही’’ति, कम्मट्ठानं समानं एव ‘‘न कम्मट्ठान’’न्ति सञ्ञी होति, सो सम्पत्तिंयेव समानं ‘‘विपत्ती’’ति पच्चेतीति वेदितब्बो।
न तथा दट्ठब्बन्ति यथा परवादिना वुत्तं, तथा न दट्ठब्बम्। सकसककिच्चमेव जानातीति ठानाट्ठानजाननादिसकसकमेव किच्चं कातुं जानाति, यथासकमेव विसयं पटिविज्झतीति अत्थो। तम्पीति तेहि दसबलञाणेहि जानितब्बम्पि। कम्मविपाकन्तरमेवाति कम्मन्तरस्स विपाकन्तरमेव जानाति। चेतनाचेतनासम्पयुत्तधम्मे निरयादिनिब्बानगामिनिप्पटिपदाभूते कम्मन्ति गहेत्वा आह ‘‘कम्मपरिच्छेदमेवा’’ति। धातुनानत्तञ्च धातुनानत्तकारणञ्च धातुनानत्तकारणन्ति एकदेससरूपेकसेसो दट्ठब्बो। तञ्हि ञाणं तदुभयम्पि जानाति। ‘‘इमाय नाम धातुया उस्सन्नत्ता’’तिआदिना (विभ॰ अट्ठ॰ ८१२) तथा चेव संवण्णितम्। सच्चपरिच्छेदमेवाति परिञ्ञाभिसमयादिवसेन सच्चानं परिच्छिन्नमेव। अप्पेतुं न सक्कोति अट्ठमनवमबलानि विय तंसदिसं, इद्धिविधञाणमिव विकुब्बितुम्। एतेनस्स बलसदिसतञ्च निवारेति। झानादिञाणं विय वा अप्पेतुं विकुब्बितुञ्च। यदिपि हि झानादिपच्चवेक्खणञाणं सत्तमबलन्ति तस्स सवितक्कसविचारता वुत्ता, तथापि झानादीहि विना पच्चवेक्खणा नत्थीति झानादिसहगतं ञाणं तदन्तोगधं कत्वा एवं वुत्तन्ति वेदितब्बम्। अथ वा सब्बञ्ञुतञ्ञाणं झानादिकिच्चं विय न सब्बं बलकिच्चं कातुं सक्कोतीति दस्सेतुं ‘‘झानं हुत्वा अप्पेतुं, इद्धि हुत्वा विकुब्बितुञ्च न सक्कोती’’ति वुत्तं, न पन कस्सचि बलस्स झानइद्धिभावतोति दट्ठब्बम्।
एवं किच्चविसेसवसेनपि दसबलञाणसब्बञ्ञुतञ्ञाणविसेसं दस्सेत्वा इदानि वितक्कत्तिकभूमन्तरवसेनपि तं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तम्। पटिपाटियातिआदितो पट्ठाय पटिपाटिया।
अनुपदवण्णनं ञत्वा वेदितब्बानीति सम्बन्धो। किलेसावरणं नियतमिच्छादिट्ठि। किलेसावरणस्स अभावो आसवक्खयञाणाधिगमस्स ठानं, तब्भावो अट्ठानम्। अनधिगमस्स पन तदुभयम्पि यथाक्कमं अट्ठानं ठानञ्चाति तत्थ कारणं दस्सेन्तो ‘‘लोकिय…पे॰… दस्सनतो चा’’ति आह। तत्थ लोकियसम्मादिट्ठिया ठिति आसवक्खयाधिगमस्स ठानं किलेसावरणाभावस्स कारणत्ता। सा हि तस्मिं सति न होति, असति च होति। एतेन तस्सा अट्ठितिया तस्स अट्ठानता वुत्ता एव। नेसं वेनेय्यसत्तानम्। धातुवेमत्तदस्सनतोति कामधातुआदीनं पवत्तिभेददस्सनतो, यदग्गेन धातुवेमत्तं जानाति, तदग्गेन चरियादिविसेसम्पि जानाति। धातुवेमत्तदस्सनतोति वा धम्मधातुवेमत्तदस्सनतो। सब्बापि हि चरिया धम्मधातुपरियापन्ना एवाति। पयोगं अनादियित्वापि सन्ततिमहामत्तादीनं विय। दिब्बचक्खानुभावतो पत्तब्बेनाति एत्थ दिब्बचक्खुना परस्स हदयवत्थुसन्निस्सयलोहितवण्णदस्सनमुखेन तदा पवत्तमानचित्तजाननत्थं परिकम्मकरणं नाम सावकानं, तञ्च खो आदिकम्मिकानं, यतो दिब्बचक्खुआनुभावतो चेतोपरियञाणस्स पत्तब्बता सिया। बुद्धानं पन यदिपि आसवक्खयञाणाधिगमतो पगेव दिब्बचक्खुञाणाधिगमो, तथापि तथापरिकम्मकरणं नत्थि विज्जात्तयसिद्धिया सिज्झनतो। सेसाभिञ्ञात्तये चेतोपरियञाणं दिब्बचक्खुञाणाधिगमेन पत्तन्ति च वत्तब्बतं लभतीति तथा वुत्तन्ति दट्ठब्बम्।
सीहनादसुत्तवण्णना निट्ठिता।
२-४. अधिवुत्तिपदसुत्तादिवण्णना
२२-२४. दुतिये अधिवचनपदानन्ति पञ्ञत्तिपदानम्। दासादीसु सिरिवड्ढकादिसद्दा विय वचनमत्तमेव अधिकारं कत्वा पवत्तिया अधिवचनं पञ्ञत्ति। अथ वा अधिसद्दो उपरिभागे। वुच्चतीति वचनं, उपरि वचनं अधिवचनं, उपादाभूतरूपादीनं उपरि पञ्ञपियमाना उपादापञ्ञत्तीति अत्थो, तस्मा पञ्ञत्तिदीपकपदानीति अत्थो दट्ठब्बो। तस्स पदानि पदट्ठानानि अधिवचनपदानि। तेनाह ‘‘तेसं ये’’तिआदि। तेसन्ति अधिवचनानम्। येति खन्धादयो। अधिवुत्तिताय अधिवुत्तियोति दिट्ठियो वुच्चन्ति। अधिकञ्हि सभावधम्मेसु सस्सतादिं, पकतिआदिं, द्रब्यादिं, जीवादिं, कायादिञ्च, अभूतं अत्थं अज्झारोपेत्वा दिट्ठियो पवत्तन्तीति। तेनाह ‘‘अथ वा’’तिआदि। ततियचतुत्थानि सुविञ्ञेय्यानि।
अधिवुत्तिपदसुत्तादिवण्णना निट्ठिता।
५. कसिणसुत्तवण्णना
२५. पञ्चमे सकलट्ठेनाति निस्सेसट्ठेन। अनवसेसफरणवसेन चेत्थ सकलट्ठो वेदितब्बो, असुभनिमित्तादीसु विय एकदेसे अट्ठत्वा अनवसेसतो गहेतब्बट्ठेनाति अत्थो। तदारम्मणानं धम्मानन्ति तं कसिणं आरब्भ पवत्तनकधम्मानम्। खेत्तट्ठेनाति उप्पत्तिट्ठानट्ठेन। अधिट्ठानट्ठेनाति पवत्तिट्ठानभावेन। यथा खेत्तं सस्सानं उप्पत्तिट्ठानं वड्ढनट्ठानञ्च, एवमेव तं त झानं सम्पयुत्तधम्मानन्ति। योगिनो वा सुखविसेसानं कारणभावेन। परिच्छिन्दित्वाति इदं ‘‘उद्धं अधो तिरिय’’न्ति एत्थापि योजेतब्बम्। परिच्छिन्दित्वा एव हि सब्बत्थ कसिणं वड्ढेतब्बम्। तेन तेन वा कारणेनाति तेन तेन उपरिआदीसु कसिणवड्ढनकारणेन। यथा किन्ति आह ‘‘आलोकमिव रूपदस्सनकामो’’ति। यथा दिब्बचक्खुना उद्धं चे रूपं दट्ठुकामो, उद्धं आलोकं पसारेति। अधो चे, अधो। समन्ततो चे रूपं दट्ठुकामो, समन्ततो आलोकं पसारेति, एवं सब्बकसिणन्ति अत्थो। एकस्साति पथवीकसिणादीसु एकेकस्स। अञ्ञभावानुपगमनत्थन्ति अञ्ञकसिणभावानुपगमनदीपनत्थं, अञ्ञस्स वा कसिणभावानुपगमनदीपनत्थम्। न हि अञ्ञेन पसारितकसिणं ततो अञ्ञेन पसारितकसिणभावं उपगच्छति, एवम्पि नेसं अञ्ञकसिणसम्भेदाभावो वेदितब्बो। न अञ्ञं पथवीआदि। न हि उदकेन ठितट्ठाने ससम्भारपथवी अत्थि। अञ्ञकसिणसम्भेदोति आपोकसिणादिना सङ्करो। सब्बत्थाति सब्बेसु सेसकसिणेसु।
एकदेसे अट्ठत्वा अनवसेसफरणं पमाणस्स अग्गहणतो अप्पमाणम्। तेनेव हि नेसं कसिणसमञ्ञा। तथा चाह ‘‘तञ्ही’’तिआदि। तत्थ चेतसा फरन्तोति भावनाचित्तेन आरम्मणं करोन्तो। भावनाचित्तञ्हि कसिणं परित्तं वा विपुलं वा सकलमेव मनसि करोति, न एकदेसम्। कसिणुग्घाटिमाकासे पवत्तविञ्ञाणं फरणअप्पमाणवसेन विञ्ञाणकसिणन्ति वुत्तम्। तथा हि तं विञ्ञाणन्ति वुच्चति। कसिणवसेनाति उग्घाटितकसिणवसेन कसिणुग्घाटिमाकासे उद्धंअधोतिरियता वेदितब्बा। यत्तकञ्हि ठानं कसिणं पसारितं, तत्तकं आकासभावनावसेन आकासं होतीति। एवं यत्तकं ठानं आकासं हुत्वा उपट्ठितं, तत्तकं सकलमेव फरित्वा विञ्ञाणस्स पवत्तनतो आगमनवसेन विञ्ञाणकसिणेपि उद्धंअधोतिरियता वुत्ताति आह ‘‘कसिणुग्घाटिमाकासवसेन तत्थ पवत्तविञ्ञाणे उद्धंअधोतिरियता वेदितब्बा’’ति।
कसिणसुत्तवण्णना निट्ठिता।
६. काळीसुत्तवण्णना
२६. छट्ठे अत्थस्स पत्तिन्ति एकन्ततो हितानुप्पत्तिम्। हदयस्स सन्तिन्ति परमचित्तूपसमम्। किलेससेनन्ति कामगुणसङ्खातं पठमं किलेससेनम्। सा हि किलेससेना अच्छरासङ्घातसभावापि पटिपत्थयमाना पियायितब्बइच्छितब्बरूपसभावतो पियरूपसातरूपा नाम अत्तनो किच्चवसेन। अहं एकोव झायन्तोति अहं गणसङ्गणिकाय किलेससङ्गणिकाय च अभावतो एको असहायो लक्खणूपनिज्झानेन झायन्तो। अनुबुज्झिन्ति अनुक्कमेन मग्गपटिपाटिया बुज्झिं पटिविज्झिम्। इदं वुत्तं होति – पियरूपं सातरूपं सेनं जिनित्वा अहं एकोव झायन्तो ‘‘अत्थस्स पत्तिं हदयस्स सन्ति’’न्ति सङ्खं गतं अरहत्तसुखं पटिविज्झिं, तस्मा जनेन मित्तसन्थवं न करोमि, तेनेव च मे कारणेन केनचि सद्धिं सक्खी न सम्पज्जतीति। अत्थाभिनिब्बत्तेसुन्ति इतिसद्दलोपेनायं निद्देसोति आह ‘‘अत्थोति गहेत्वा’’ति।
काळीसुत्तवण्णना निट्ठिता।
७. पठममहापञ्हसुत्तवण्णना
२७. सत्तमे वुच्चेथाति वुच्चेय्य। दुतियपदेपीति ‘‘अनुसासनिया वा अनुसासनि’’न्ति एवं दुतियवाक्येपि। ते किर भिक्खू। न चेव सम्पायिस्सन्तीति न चेव सम्मदेव पकारेहि गहेस्सन्ति ञापेस्सन्ति। तेनाह ‘‘सम्पादेत्वा कथेतुं न सक्खिस्सन्ती’’ति। यस्मा अविसये पञ्हं पुच्छिता होन्ति, तस्मा विघातं आपज्जिस्सन्तीति योजना। अञ्ञथा आराधनं नाम नत्थीति इमिना सपच्चयनामरूपानं याथावतो अवबोधो एव इतो बाहिरकानं नत्थि, कुतो पवेदनाति दस्सेति। आराधनन्ति याथावपवेदनेन चित्तस्स परितोसनम्।
एको पञ्होति एको पञ्हमग्गो, एकं पञ्हगवेसनन्ति अत्थो। एको उद्देसोति एकं उद्दिसनं अत्थस्स संखित्तवचनम्। वेय्याकरणन्ति निद्दिसनं अत्थस्स विवरित्वा कथनम्। हेतुनाति ‘‘अन्तवन्ततो अनच्चन्तिकतो तावकालिकतो निच्चप्पटिक्खेपतो’’ति एवमादिना नयेन यथा इमे सङ्खारा एतरहि, एवं अतीते अनागते च अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्माति अतीतानागतेसु नयेन।
सब्बे सत्ताति अनवसेसा सत्ता। ते पन भवभेदतो सङ्खेपेनेव भिन्दित्वा दस्सेन्तो ‘‘कामभवादीसू’’तिआदिमाह । ब्यधिकरणानम्पि बाहिरत्थसमासो होति यथा ‘‘उरसिलोमो’’ति आह ‘‘आहारतो ठिति एतेसन्ति आहारट्ठितिका’’ति। तिट्ठति एतेनाति वा ठिति, आहारो ठिति एतेसन्ति आहारट्ठितिकाति एवं वा एत्थ समासविग्गहो दट्ठब्बो। आहारट्ठितिकाति पच्चयट्ठितिका, पच्चयायत्तवुत्तिकाति अत्थो। पच्चयत्थो हेत्थ आहारसद्दो ‘‘अयमाहारो अनुप्पन्नस्स वा कामच्छन्दस्स उप्पादाया’’तिआदीसु (सं॰ नि॰ ४.२३२) विय। एवञ्हि ‘‘सब्बे सत्ता’’ति इमिना असञ्ञसत्ता परिग्गहिता होन्ति। सा पनायं आहारट्ठितिकता निप्परियायतो सङ्खारधम्मो। तेनाहु अट्ठकथाचरिया ‘‘आहारट्ठितिकाति आगतट्ठाने सङ्खारलोको वेदितब्बो’’ति (पारा॰ अट्ठ॰ १.१ वेरञ्जकण्डवण्णना; विसुद्धि॰ १.१३६)। यदि एवं ‘‘सब्बे सत्ता’’ति इदं कथन्ति? पुग्गलाधिट्ठानदेसनाति नायं दोसो। तेनेवाह – ‘‘एकधम्मे, भिक्खवे, भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति। कतमस्मिं एकधम्मे? सब्बे सत्ता आहारट्ठितिका’’ति। य्वायं पुग्गलाधिट्ठानाय कथाय सब्बेसं सङ्खारानं पच्चयायत्तवुत्तिताय आहारपरियायेन सामञ्ञतो पच्चयधम्मो वुत्तो, अयं आहारो नाम एको धम्मो।
चोदको वुत्तम्पि अत्थं याथावतो अप्पटिविज्झमानो नेय्यत्थं सुत्तपदं नीतत्थतो दहन्तो ‘‘सब्बे सत्ता’’ति वचनमत्ते ठत्वा ‘‘ननु चा’’तिआदिना चोदेति। आचरियो अविपरीतं तत्थ यथाधिप्पेतमत्थं पवेदेन्तो ‘‘न विरुज्झती’’ति वत्वा ‘‘तेसञ्हि झानं आहारो होती’’ति आह। झानन्ति एकवोकारभवावहं सञ्ञाय विरज्जनवसेन पवत्तरूपावचरचतुत्थज्झानम्। पाळियं पन ‘‘अनाहारा’’ति वचनं असञ्ञभवे चतुन्नं आहारानं अभावं सन्धाय वुत्तं, न पच्चयाहारस्स अभावतो। एवं सन्तेपीति इदं सासने येसु धम्मेसु विसेसतो आहारसद्दो निरुळ्हो, ‘‘आहारट्ठितिका’’ति एत्थ यदि तेयेव गय्हन्ति, अब्यापितदोसमापन्नो। अथ सब्बोपि पच्चयधम्मो आहारोति अधिप्पेतो, इमाय आहारपाळिया विरोधो आपन्नोति दस्सेतुं आरद्धम्। ‘‘न विरुज्झती’’ति येनाधिप्पायेन वुत्तं, तं विवरन्तो ‘‘एतस्मिञ्हि सुत्ते’’तिआदिमाह। कबळीकाराहारादीनं ओजट्ठमकरूपाहरणादि निप्परियायेन आहारभावो। यथा हि कबळीकाराहारो ओजट्ठमकरूपाहरणेन रूपकायं उपत्थम्भेन्ति, एवं फस्सादयो वेदनादिआहरणेन नामकायं उपत्थम्भेति, तस्मा सतिपि जनकभावे उपत्थम्भकभावो ओजादीसु सातिसयो लब्भमानो मुख्यो आहारट्ठोति ते एव निप्परियायेन आहारलक्खणा धम्मा वुत्ता।
इधाति इमस्मिं सुत्ते परियायेन पच्चयो आहारोति वुत्तो, सब्बो पच्चयधम्मो अत्तनो फलं आहरतीति इमं परियायं लभतीति। तेनाह ‘‘सब्बधम्मानञ्ही’’तिआदि। तत्थ सब्बधम्मानन्ति सब्बेसं सङ्खतधम्मानम्। इदानि यथावुत्तमत्थं सुत्तेन समत्थेतुं ‘‘तेनेवाहा’’तिआदि वुत्तम्। अयन्ति पच्चयाहारो। निप्परियायाहारोपि गहितोव होतीति यावता सोपि पच्चयभावेनेव जनको उपत्थम्भको च हुत्वा तं तं फलं आहरतीति वत्तब्बतं लभतीति।
तत्थाति परियायाहारो, निप्परियायाहारोति द्वीसु आहारेसु असञ्ञभवे यदिपि निप्परियायाहारो न लब्भति, परियायाहारो पन लब्भतेव। इदानि तमेवत्थं वित्थारतो दस्सेतुं ‘‘अनुप्पन्ने हि बुद्धे’’तिआदि वुत्तम्। उप्पन्ने बुद्धे तित्थकरमतनिस्सितानं झानभावनाय असिज्झनतो ‘‘अनुप्पन्ने बुद्धे’’ति वुत्तम्। सासनिका तादिसं झानं न निब्बत्तेन्तीति ‘‘तित्थायतने पब्बजिता’’ति वुत्तम्। तित्थिया हि उपपत्तिविसेसे विमुत्तिसञ्ञिनो सञ्ञाविरागाविरागेसु आदीनवानिसंसदस्सिनोव हुत्वा असञ्ञसमापत्तिं निब्बत्तेत्वा अक्खणभूमियं उप्पज्जन्ति, न सासनिका। वायोकसिणे परिक्कम्मं कत्वाति वायोकसिणे पठमादीनि तीणि झानानि निब्बत्तेत्वा ततियज्झाने चिण्णवसी हुत्वा ततो वुट्ठाय चतुत्थज्झानाधिगमाय परिकम्मं कत्वा। तेनेवाह ‘‘चतुत्थज्झानं निब्बत्तेत्वा’’ति।
कस्मा (दी॰ नि॰ टी॰ १.६८-७३; दी॰ नि॰ अभि॰ टी॰ १.६८-७३) पनेत्थ वायोकसिणेयेव परिकम्मं वुत्तन्ति? वुच्चते, यथेव हि रूपपटिभागभूतेसु कसिणविसेसेसु रूपविभावनेन रूपविरागभावनासङ्खातो अरूपसमापत्तिविसेसो सच्छिकरीयति, एवं अपरिब्यत्तविग्गहताय अरूपपटिभागभूते कसिणविसेसे अरूपविभावनेन अरूपविरागभावना सङ्खातो रूपसमापत्तिविसेसो अधिगमीयतीति। एत्थ च ‘‘सञ्ञा रोगो, सञ्ञा गण्डो’’तिआदिना (म॰ नि॰ ३.२४), ‘‘धि चित्तं, धि वतेतं चित्त’’न्तिआदिना च नयेन अरूपप्पवत्तिया आदीनवदस्सनेन तदभावे च सन्तपणीतभावसन्निट्ठानेन रूपसमापत्तिया अभिसङ्खरणं अरूपविरागभावना। रूपविरागभावना पन सद्धिं उपचारेन अरूपसमापत्तियो, तत्थापि विसेसेन पठमारुप्पज्झानम्। यदि एवं ‘‘परिच्छिन्नाकासकसिणेपी’’ति वत्तब्बं, तस्सापि अरूपपटिभागता लब्भतीति? इच्छितमेवेतं, केसञ्चि अवचनं पनेत्थ पुब्बाचरियेहि अग्गहितभावेन। यथा हि रूपविरागभावना विरज्जनीयधम्माभावमत्तेन परिनिप्फन्ना, विरज्जनीयधम्मपरिभासभूते च विसयविसेसे पातुभवति, एवं अरूपविरागभावनापीति वुच्चमाने न कोचि विरोधो। तित्थियेहेव पन तस्सा समापत्तिया पटिपज्जितब्बताय तेसञ्च विसयपथे सूपनिबन्धनस्सेव तस्स झानस्स पटिपत्तितो दिट्ठिवन्तेहि पुब्बाचरियेहि चतुत्थेयेव भूतकसिणे अरूपविरागभावनापरिकम्मं वुत्तन्ति दट्ठब्बम्। किञ्च वण्णकसिणेसु विय पुरिमभूतकसिणत्तयेपि वण्णप्पटिच्छायाव पण्णत्ति आरम्मणं झानस्स लोकवोहारानुरोधेनेव पवत्तितो। एवञ्च कत्वा विसुद्धिमग्गे (विसुद्धि॰ १.५७) पथवीकसिणस्स आदासचन्दमण्डलूपमवचनञ्च समत्थितं होति, चतुत्थं पन भूतकसिणं भूतप्पटिच्छायमेव झानस्स गोचरभावं गच्छतीति तस्सेवं अरूपपटिभागता युत्ताति वायोकसिणेयेव परिकम्मं वुत्तन्ति वेदितब्बम्।
धीति जिगुच्छनत्थे निपातो, तस्मा धि चित्तन्ति चित्तं जिगुच्छामि। धि वतेतं चित्तन्ति एतं मम चित्तं जिगुच्छितं वत होतु। वताति सम्भावने। तेन जिगुच्छनं सम्भावेन्तो वदति। नामाति च सम्भावने एव। तेन चित्तस्स अभावं सम्भावेति। चित्तस्स भावाभावेसु आदीनवानिसंसे दस्सेतुं ‘‘चित्तञ्ही’’तिआदि वुत्तम्। खन्तिं रुचिं उप्पादेत्वाति चित्तस्स अभावो एव साधु सुट्ठूति इमं दिट्ठिनिज्झानक्खन्तिं तत्थ च अभिरुचिं उप्पादेत्वा। तथा भावितस्स झानस्स ठितिभागियभावप्पत्तिया अपरिहीनज्झाना। तित्थायतने पब्बजितस्सेव तथा झानभावना होतीति आह ‘‘मनुस्सलोके’’ति। पणिहितो अहोसीति मरणस्स आसन्नकाले ठपितो अहोसि। यदि ठानादिना आकारेन निब्बत्तेय्य कम्मबलेन, याव भेदा तेनेवाकारेन तिट्ठेय्याति आह ‘‘तेन इरियापथेना’’तिआदि। एवरूपानम्पीति एवं अचेतनानम्पि। पि-सद्देन पगेव सचेतनानन्ति दस्सेति। कथं पन अचेतनानं नेसं पच्चयाहारस्स उपकप्पनन्ति चोदनं सन्धाय तत्थ निदस्सनं दस्सेन्तो ‘‘यथा’’तिआदिमाह। तेन न केवलमागमोयेव, अयमेत्थ युत्तीति दस्सेति। ताव तिट्ठन्तीति उक्कंसतो पञ्च महाकप्पसतानि तिट्ठन्ति।
ये उट्ठानवीरियेन दिवसं वीतिनामेत्वा तस्स निस्सन्दफलमत्तं किञ्चिदेव लभित्वा जीविकं कप्पेन्ति, ते उट्ठानफलूपजीविनो। ये पन अत्तनो पुञ्ञफलमेव उपजीवन्ति, ते पुञ्ञफलूपजीविनो। नेरयिकानं पन नेव उट्ठानवीरियवसेन जीविककप्पनं, पुञ्ञफलस्स पन लेसोपि नत्थीति वुत्तं ‘‘ये पन नेरयिका…पे॰… जीवीति वुत्ता’’ति। पटिसन्धिविञ्ञाणस्स आहरणेन मनोसञ्चेतना आहारोति वुत्ता, न यस्स कस्सचि फलस्साति अधिप्पायेन ‘‘किं पञ्च आहारा अत्थी’’ति चोदेति। आचरियो निप्परियायाहारे अधिप्पेते ‘‘सिया तव चोदना अवसरा, सा पन एत्थ अनवसरा’’ति च दस्सेन्तो ‘‘पञ्च, न पञ्चाति इदं न वत्तब्ब’’न्ति वत्वा परियायाहारस्सेव पनेत्थ अधिप्पेतभावं दस्सेन्तो ‘‘ननु पच्चयो आहारो’ति वुत्तमेत’’न्ति आह। तस्माति यस्स कस्सचि पच्चयस्स आहारोति इच्छितत्ता। इदानि वुत्तमेवत्थं पाळिया समत्थेन्तो ‘‘यं सन्धाया’’तिआदिमाह।
मुख्याहारवसेनपि नेरयिकानं आहारट्ठितिकतं दस्सेतुं ‘‘कबळीकाराहारं…पे॰… साधेती’’ति वुत्तम्। यदि एवं नेरयिका सुखप्पटिसंवेदिनोपि होन्तीति? नोति दस्सेतुं ‘‘खेळो ही’’तिआदि वुत्तम्। तयोति तयो अरूपाहारा कबळीकाराहारस्स अभावतो। अवसेसानन्ति असञ्ञसत्तेहि अवसेसानं कामभवादीसु निब्बत्तसत्तानम्। पच्चयाहारो हि सब्बेसं साधारणोति।
पठममहापञ्हसुत्तवण्णना निट्ठिता।
८-९. दुतियमहापञ्हसुत्तादिवण्णना
२८-२९. अट्ठमे एवंनामकेति कजङ्गलाति एवं इत्थिलिङ्गवसेन लद्धनामके मज्झिमप्पदेसस्स मरियादभूते नगरे। ‘‘निगमे’’तिपि वदन्ति, ‘‘निचुलवने’’तिपि वदन्ति। निचुलं नाम एका रुक्खजाति, ‘‘नीपरुक्खो’’तिपि वदन्ति। तेन सञ्छन्नो महावनसण्डो, तत्थ विहरतीति अत्थो। हेतुना नयेनाति च हेट्ठा वुत्तमेव। ननु च ‘‘एसो चेव तस्स अत्थो’’ति कस्मा वुत्तम्। भगवता हि चत्तारोतिआदिपञ्हब्याकरणा चत्तारो आहारा, पञ्चुपादानक्खन्धा, छ अज्झत्तिकानि आयतनानि, सत्त विञ्ञाणट्ठितियो, अट्ठ लोकधम्मा दस्सिता। भिक्खुनिया पन चत्तारो सतिपट्ठाना, पञ्चिन्द्रियानि, छ निस्सारणीया धातुयो, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गोति दस्सितधम्मा अञ्ञोयेवत्थो भिक्खुनिया दस्सितोति चोदनं सन्धायाह ‘‘किञ्चापी’’तिआदि। नवमे नत्थि वत्तब्बम्।
दुतियमहापञ्हसुत्तादिवण्णना निट्ठिता।
१०. दुतियकोसलसुत्तवण्णना
३०. दसमे उग्गन्त्वा युज्झति एतायाति उय्योधिका, सत्थप्पहारेहि युज्झितस्सेतं अधिवचनम्। उग्गन्त्वा युज्झनं वा उय्योधिको, सत्थप्पहारो। तेनाह ‘‘युद्धतो निवत्तो’’ति। उपस्सुतिवसेन युज्झितब्बाकारं ञत्वाति जेतवने किर दत्तत्थेरो धनुग्गहतिस्सत्थेरोति द्वे महल्लकत्थेरा विहारपच्चन्ते पण्णसालाय वसन्ति। तेसु धनुग्गहतिस्सत्थेरो पच्छिमयामे पबुज्झित्वा उट्ठाय निसिन्नो दत्तत्थेरं आमन्तेत्वा ‘‘अयं ते महोदरो कोसलो भुत्तभत्तमेव पूतिं करोति, युद्धविचारणं पन किञ्चि न जानाति, पराजितोत्वेव वदापेती’’ति वत्वा तेन ‘‘किं पन कातुं वट्टती’’ति वुत्ते – ‘‘भन्ते, युद्धो नाम पदुमब्यूहो चक्कब्यूहो सकटब्यूहोति तयो ब्यूहा होन्ति, अजातसत्तुं गण्हितुकामेन असुकस्मिं नाम पब्बतकुच्छिस्मिं द्वीसु पब्बतभित्तीसु मनुस्से ठपेत्वा पुरतो दुब्बलं दस्सेत्वा पब्बतन्तरं पविट्ठभावं जानित्वा पविट्ठमग्गं रुन्धित्वा पुरतो च पच्छतो च उभोसु पब्बतभित्तीसु वग्गित्वा नदित्वा जालपक्खित्तमच्छं विय कत्वा सक्का गहेतु’’न्ति। तस्मिं खणे ‘‘भिक्खूनं कथासल्लापं सुणाथा’’ति रञ्ञो पेसितचरपुरिसा तं सुत्वा रञ्ञो आरोचेसुम्। तं सुत्वा राजा सङ्गामभेरिं पहरापेत्वा गन्त्वा सकटब्यूहं कत्वा अजातसत्तुं जीवग्गाहं गण्हि। तेन वुत्तं ‘‘उपस्सुतिवसे…पे॰.. अजातसत्तुं गण्ही’’ति।
दोणपाकन्ति दोणतण्डुलानं पक्कभत्तम्। दोणन्ति चतुनाळिकानमेतमधिवचनम्। मनुजस्साति सत्तस्स। तनुकस्साति तनुका अप्पिका अस्स पुग्गलस्स, भुत्तपच्चया विसभागवेदना न होन्ति। सणिकन्ति मन्दं मुदुकं, अपरिस्सयमेवाति अत्थो। जीरतीति परिभुत्ताहारो पच्चति। आयु पालयन्ति निरोगो अवेदनो जीवितं रक्खन्तो। अथ वा सणिकं जीरतीति सो भोजने मत्तञ्ञू पुग्गलो परिमिताहारताय सणिकं चिरेन जीरति जरं पापुणाति जीवितं पालयन्तो।
इमं ओवादं अदासीति एकस्मिं किर (ध॰ प॰ अट्ठ॰ २.२०३ पसेनदिकोसलवत्थु) समये राजा तण्डुलदोणस्स ओदनं तदुपियेन सूपब्यञ्जनेन भुञ्जति। सो एकदिवसं भुत्तपातरासो भत्तसम्मदं अविनोदेत्वा सत्थु सन्तिकं गन्त्वा किलन्तरूपो इतो चितो च सम्परिवत्तति, निद्दाय अभिभुय्यमानोपि लहुकं निपज्जितुं असक्कोन्तो एकमन्तं निसीदि। अथ नं सत्था आह ‘‘किं, महाराज, अविस्समित्वाव आगतोसी’’ति। आम, भन्ते, भुत्तकालतो पट्ठाय मे महादुक्खं होतीति। अथ नं सत्था, ‘‘महाराज, अतिबहुभोजीनं एतं दुक्खं होती’’ति वत्वा –
‘‘मिद्धी यदा होति महग्घसो च,
निद्दायिता सम्परिवत्तसायी।
महावराहोव निवापपुट्ठो,
पुनप्पुनं गब्भमुपेति मन्दो’’ति॥ (ध॰ प॰ ३२५; नेत्ति॰ २६, ९०) –
इमाय गाथाय ओवदित्वा, ‘‘महाराज, भोजनं नाम मत्ताय भुञ्जितुं वट्टति, मत्तभोजिनो हि सुखं होती’’ति उत्तरिपि पुन ओवदन्तो ‘‘मनुजस्स सदा सतीमतो’’ति (सं॰ नि॰ १.१२४) इमं गाथमाह।
राजा पन गाथं उग्गण्हितुं नासक्खि, समीपे ठितं पन भागिनेय्यं सुदस्सनं नाम माणवं ‘‘इमं गाथं उग्गण्ह ताता’’ति आह। सो तं गाथं उग्गण्हित्वा ‘‘किं करोमि, भन्ते’’ति सत्थारं पुच्छि। अथ नं सत्था आह, ‘‘माणव, इमं गाथं नटो विय पत्तपत्तट्ठाने मा अवच, रञ्ञो पातरासं भुञ्जनट्ठाने ठत्वा पठमपिण्डादीसुपि अवत्वा अवसाने पिण्डे गहिते वदेय्यासि, राजा सुत्वा भत्तपिण्डं छड्डेस्सति। अथ रञ्ञो हत्थेसु धोतेसु पातिं अपनेत्वा सित्थानि गणेत्वा तदुपियं ब्यञ्जनं ञत्वा पुनदिवसे तावतके तण्डुले हारेय्यासि। पातरासे च वत्वा सायमासे मा वदेय्यासी’’ति। सो ‘‘साधू’’ति पटिस्सुणित्वा तं दिवसं रञ्ञो पातरासं भुत्वा गतत्ता सायमासे भगवतो अनुसिट्ठिनियामेन गाथं अभासि। राजा दसबलस्स वचनं सरित्वा भत्तपिण्डं पातियंयेव छड्डेसि। रञ्ञो हत्थेसु धोतेसु पातिं अपनेत्वा सित्थानि गणेत्वा पुनदिवसे तत्तके तण्डुले हरिंसु, सोपि माणवो दिवसे दिवसे तथागतस्स सन्तिकं गच्छति। दसबलस्स विस्सासिको अहोसि। अथ नं एकदिवसं पुच्छि ‘‘राजा कित्तकं भुञ्जती’’ति? सो ‘‘नाळिकोदन’’न्ति आह। वट्टिस्सति एत्तावता पुरिसभागो एस, इतो पट्ठाय गाथं मा वदीति। राजा तथेव सण्ठासि। तेन वुत्तं ‘‘नाळिकोदनपरमताय सण्ठासी’’ति। रत्तञ्ञुताय वड्ढितं सीलं अस्स अत्थीति वड्ढितसीलो। अपोथुज्जनिकेहि सीलेहीति चतुपारिसुद्धिसीलेहि सीलं अरियं सुद्धम्। तेन वुत्तं ‘‘अरियसीलो’’ति। तदेकं अनवज्जट्ठेन कुसलम्। तेन वुत्तं ‘‘कुसलसीलो’’ति।
दुतियकोसलसुत्तवण्णना निट्ठिता।
महावग्गवण्णना निट्ठिता।