३. गहपतिवग्गो
१-७. पठमउग्गसुत्तादिवण्णना
२१-२७. ततियस्स पठमदुतियेसु नत्थि वत्तब्बम्। ततिये ‘‘हत्थगो’’ति वत्तब्बे ‘‘हत्थको’’ति वुत्तम्। सो हि राजपुरिसानं हत्थतो यक्खस्स हत्थं, यक्खस्स हत्थतो भगवतो हत्थं , भगवतो हत्थतो पुन राजपुरिसानं हत्थं गतत्ता नामतो हत्थको आळवकोति जातो। तेनाह ‘‘आळवकयक्खस्स हत्थतो हत्थेहि सम्पटिच्छितत्ता हत्थकोति लद्धनामो राजकुमारो’’ति। चतुत्थादीनि उत्तानत्थानेव।
पठमउग्गसुत्तादिवण्णना निट्ठिता।
८. दुतियबलसुत्तवण्णना
२८. अट्ठमे खीणासवस्स सब्बेसं सङ्खारानं अनिच्चता असम्मोहवसेन किच्चतो मग्गपञ्ञाय सुप्पटिविद्धा, विपस्सनाय आरम्मणकरणवसेनपीति दस्सेन्तो आह ‘‘सहविपस्सनाय मग्गपञ्ञाया’’ति। इमे कामाति द्वेपि कामे वदति। किलेसवसेन उप्पज्जमानो हि परिळाहो वत्थुकामसन्निस्सयो वत्थुकामविसयो वाति द्वेपि सपरिळाहट्ठेन अङ्गारकासु वियाति ‘‘अङ्गारकासूपमा’’ति वुत्ता। अन्तो वुच्चति लामकट्ठेन तण्हा, ब्यन्तं विगतन्तं भूतन्ति ब्यन्तिभूतन्ति आह ‘‘विगतन्तभूत’’न्ति, नित्तण्हन्ति अत्थो।
दुतियबलसुत्तवण्णना निट्ठिता।
९. अक्खणसुत्तवण्णना
२९. नवमे यस्मा महिद्धिकपेता देवासुरानं आवाहं गच्छन्ति, विवाहं न गच्छन्ति, तस्मा पेत्तिविसयेनेव असुरकायो गहितोति वेदितब्बो। पेतासुरा पन पेता एवाति तेसं पेतेहि सङ्गहो अवुत्तसिद्धोव।
अक्खणसुत्तवण्णना निट्ठिता।
१०. अनुरुद्धमहावितक्कसुत्तवण्णना
३०. दसमे अप्पिच्छस्साति न इच्छस्स। अभावत्थो हेत्थ अप्पसद्दो ‘‘अप्पडंसमकसवातातपा’’तिआदीसु (अ॰ नि॰ १०.११) विय। पच्चयेसु अप्पिच्छो पच्चयप्पिच्छो, चीवरादिपच्चयेसु इच्छारहितो। अधिगमप्पिच्छोति झानादिअधिगमविभावने इच्छारहितो । परियत्तिअप्पिच्छोति परियत्तियं बाहुसच्चविभावने इच्छारहितो। धुतङ्गप्पिच्छोति धुतङ्गेसु अप्पिच्छो धुतङ्गभावविभावने इच्छारहितो। सन्तगुणनिगुहनेनाति अत्तनि संविज्जमानानं झानादिगुणानञ्चेव बाहुसच्चगुणस्स धुतङ्गगुणस्स च निगुहनेन छादनेन। सम्पज्जतीति निप्फज्जति सिज्झति। नो महिच्छस्साति महतिया इच्छाय समन्नागतस्स नो सम्पज्जति अनुधम्मस्सपि अनिप्फज्जनतो। पविवित्तस्साति पकारेहि विवित्तस्स। तेनाह ‘‘कायचित्तउपधिविवेकेहि विवित्तस्सा’’ति। आरम्भवत्थुवसेनाति भावनाभियोगवसेन एकीभावोव कायविवेकोति अधिप्पेतो, न गणसङ्गणिकाभावमत्तन्ति दस्सेति। कम्मन्ति योगकम्मम्।
सत्तेहि किलेसेहि च सङ्गणनं समोधानं सङ्गणिका, सा आरमितब्बट्ठेन आरामो एतस्साति सङ्गणिकारामो, तस्स। तेनाह ‘‘गणसङ्गणिकाय चेवा’’तिआदि। आरद्धवीरियस्साति पग्गहितवीरियस्स। तञ्च खो उपधिविवेके निन्नतावसेन ‘‘अयं धम्मो’’ति वचनतो। एस नयो इतरेसुपि। विवट्टनिस्सितंयेव हि समाधानं इधाधिप्पेतं, तथा पञ्ञापि। कम्मस्स-कतपञ्ञाय हि ठितो कम्मवसेन भवेसु नानप्पकारो अनत्थोति जानन्तो कम्मक्खयकरं ञाणं अभिपत्थेति, तदत्थञ्च उस्साहं करोति। मानादयो सत्तसन्तानं संसारे पपञ्चेन्ति वित्थारेन्तीति पपञ्चाति आह ‘‘तण्हामानदिट्ठिपपञ्चरहितत्ता’’तिआदि। सेसमेत्थ सुविञ्ञेय्यमेव।
अनुरुद्धमहावितक्कसुत्तवण्णना निट्ठिता।
गहपतिवग्गवण्णना निट्ठिता।