२. सीहनादवग्गो
१. सीहनादसुत्तवण्णना
११. दुतियस्स पठमे अवापुरेन्ति विवरन्ति द्वारं एतेनाति अवापुरणम्। रजं हरन्ति एतेनाति रजोहरणम्। कळोपिहत्थोति विलीवमयभाजनहत्थो, ‘‘चम्ममयभाजनहत्थो’’ति च वदन्ति। छिन्नानि विसाणानि एतस्साति छिन्नविसाणो, उसभो च सो छिन्नविसाणो चाति उसभछिन्नविसाणो। विसेसनपरोयं समासो। अहिकुणपेन वातिआदि अतिजेगुच्छप्पटिकूलकुणपदस्सनत्थं वुत्तम्। कण्ठे आसत्तेनाति केनचिदेव पच्चत्थिकेन आनेत्वा कण्ठे बद्धेन, ओमुक्केनाति अत्थो। अट्टो आतुरो दुग्गन्धपीळाय पीळितो। अच्चयस्स पटिग्गण्हनं वा अधिवासनम्। एवञ्हि सो कारणे देसियमाने ततो विगतो नाम होति। तेनाह ‘‘पटिग्गण्हतूति खमतू’’ति। सेसमेत्थ सुविञ्ञेय्यमेव।
सीहनादसुत्तवण्णना निट्ठिता।
२. सउपादिसेससुत्तवण्णना
१२. दुतिये भवस्स अप्पमत्तकता नाम इत्तरकालतायाति आह ‘‘अच्छरासङ्घातमत्तम्पी’’ति।
सउपादिसेससुत्तवण्णना निट्ठिता।
३. कोट्ठिकसुत्तवण्णना
१३. ततिये दिट्ठधम्मो वुच्चति पच्चक्खभूतो अत्तभावो, तस्मिं वेदितब्बं फलं दिट्ठधम्मवेदनीयम्। तेनाह ‘‘इमस्मिंयेव अत्तभावे’’ति। चतुप्पञ्चक्खन्धफलताय सञ्ञाभवूपगं कम्मं बहुवेदनीयम्। एकक्खन्धफलत्ता असञ्ञाभवूपगं कम्मं ‘‘अप्पवेदनीय’’न्ति वुत्तम्। केचि पन ‘‘अरूपावचरकम्मं बहुकालं वेदितब्बफलत्ता बहुवेदनीयं, इतरं अप्पवेदनीयम्। रूपारूपावचरकम्मं वा बहुवेदनीयं, परित्तं कम्मं अप्पवेदनीय’’न्ति वदन्ति। वेदनीयन्ति पच्चयन्तरसमवाये विपाकुप्पादनसमत्थं, न आरद्धविपाकमेव। अवेदनीयन्ति पच्चयवेकल्लेन विपच्चितुं असमत्थं अहोसिकम्मादिभेदम्।
कोट्ठिकसुत्तवण्णना निट्ठिता।
४. समिद्धिसुत्तवण्णना
१४. चतुत्थे समिद्धीति थेरस्स किर अत्तभावो समिद्धो अभिरूपो पासादिको, तस्मा समिद्धीत्वेव सङ्खातो। तेनाह ‘‘अत्तभावसमिद्धताया’’तिआदि। रूपधातुआदीसूति आदि-सद्देन सद्दधातुआदिं सङ्गण्हाति।
समिद्धिसुत्तवण्णना निट्ठिता।
५-९. गण्डसुत्तादिवण्णना
१५-१९. पञ्चमे मातापेत्तिकसम्भवस्साति मातितो च पितितो च निब्बत्तेन मातापेत्तिकेन सुक्कसोणितेन सम्भूतस्स। उच्छादनधम्मस्साति उच्छादेतब्बसभावस्स। परिमद्दनधम्मस्साति परिमद्दितब्बसभावस्स। एत्थ च ओदनकुम्मासूपचयउच्छादनपदेहि वड्ढि कथिता, अनिच्चभेदनविद्धंसनपदेहि हानि। पुरिमेहि वा समुदयो, पच्छिमेहि अत्थङ्गमोति एवं चातुमहाभूतिकस्स कायस्स वड्ढिपरिहानिनिब्बत्तिभेदा दस्सिता। सेसं सुविञ्ञेय्यमेव। छट्ठादीनि उत्तानत्थानि।
गण्डसुत्तादिवण्णना निट्ठिता।
१०. वेलामसुत्तवण्णना
२०. दसमे सकुण्डकभत्तन्ति सकुण्डकं उत्तण्डुलभत्तम्। परित्तेहि सकुण्डेहि तण्डुलेहिपि सद्धिं विपक्कभत्तं उत्तण्डुलमेव होति। बिळङ्गं वुच्चति आरनाळं, बिळङ्गतो निब्बत्तनतो तदेव कञ्जियतो जातन्ति कञ्जियं, तं दुतियं एतस्साति बिळङ्गदुतियं, तं कञ्जियदुतियन्ति वुत्तम्। असक्करित्वाति देय्यधम्मम्पि पुग्गलम्पि असक्करित्वा। देय्यधम्मस्स असक्करणं असम्पन्नकारो, पुग्गलस्स असक्करणं अगरुकरणम्। देय्यधम्मं असक्करोन्तो हि उत्तण्डुलादिदोससमन्नागतं आहारं देति, न सम्पन्नं करोति। पुग्गलं असक्करोन्तो निसीदनट्ठानं असम्मज्जित्वा यत्थ तत्थ वा निसीदापेत्वा यं वा तं वा दारकं पेसेत्वा देति। अचित्तीकत्वाति न चित्तिं कत्वा, न पूजेत्वाति अत्थो। पूजेन्तो हि पूजेतब्बवत्थुं चित्ते ठपेति, न ततो बहि करोति। चित्तं वा अच्छरियं कत्वा पटिपत्ति चित्तीकरणं सम्भावनकिरिया, तप्पटिक्खेपतो अचित्तीकरणं असम्भावनकिरिया। अपविद्धन्ति उच्छिट्ठादिछड्डनीयधम्मं विय अवखित्तकम्। यो हि छड्डेतुकामो हुत्वा रोगिनो सरीरे ओदनादीनि मज्जित्वा वम्मिके रोगं पक्खिपन्तो विय देति, अयं अपविद्धं देति नाम। अनागमनदिट्ठिकोति ‘‘अद्धा इमस्स दानस्स फलं मम आगच्छती’’ति एवं यस्स कम्मस्सकतदिट्ठि अत्थि, सो आगमनदिट्ठिको। अयं पन न तादिसोति अनागमनदिट्ठिको, फलं पाटिकङ्खं हुत्वा न देतीति अत्थो। तेनाह ‘‘न कम्मञ्च फलञ्च सद्दहित्वा देती’’ति।
वेलामोति एत्थ मा-सद्दो पटिसेधवचनो। जातिगोत्तरूपभोगादिगुणानं वेला मरियादा नत्थि एतस्मिन्ति वेलामो। अथ वा यथावुत्तगुणानं वेला मरियादा अमति ओसानं गच्छति एतस्मिन्ति वेलामो, वेलं वा मरियादं अमति गच्छति अतिक्कमतीति वेलामो। तेनाह ‘‘जातिगोत्त…पे॰… एवंलद्धनामो’’ति। दीयतीति दानं, दानवत्थु। तं अग्गीयति निस्सज्जीयति एत्थाति दानग्गम्। दानं वा गण्हन्ति एत्थाति दानग्गं, एवं भत्तग्गं, परिवेसनट्ठानम्। दुकूलसन्दनानीति रजतभाजनादिनिस्सिते दुकूले खीरस्स सन्दनं एतेसन्ति दुकूलसन्दनानि। कंसूपधारणानीति रजतमयदोहभाजनानि। तेनाह ‘‘रजतमयखीरपटिच्छकानी’’ति। रजतमयानि खीरपटिच्छकानि खीरपटिग्गहभाजनानि एतेसन्ति रजतमयखीरपटिच्छकानि। सोधेय्याति महप्फलभावकरणेन विसोधेय्य। महप्फलभावप्पत्तिया हि दक्खिणा विसुज्झति नाम।
मग्गेनागतं अनिवत्तनसरणन्ति इमिना लोकुत्तरसरणगमनं दीपेति। अपरेतिआदिना लोकियसरणगमनं वुत्तम्। सरणं नाम तिण्णं रतनानं जीवितपरिच्चागमयं पुञ्ञं सब्बसम्पत्तिं देति, तस्मा महप्फलतरन्ति अधिप्पायो। इदञ्च – ‘‘सचे त्वं यथा गहितं सरणं न भिन्दिस्ससि, एवाहं तं मारेमी’’ति यदिपि कोचि तिण्हेन सत्थेन जीविता वोरोपेय्य, तथापि ‘‘नेवाहं बुद्धं न बुद्धोति, धम्मं न धम्मोति, सङ्घं न सङ्घोति वदामी’’ति दळ्हतरं कत्वा गहितस्स वसेन वुत्तम्। मग्गेनागतन्ति लोकुत्तरसीलं सन्धाय वदति। अपरेतिआदिना पन लोकियसीलं वुत्तम्। सब्बेसं सत्तानं जीवितदानादिनिहितदण्डताय सकललोकियलोकुत्तरगुणाधिट्ठानतो चस्स महप्फलमहानिसंसता वेदितब्बा।
उपसिङ्घनमत्तन्ति घायनमत्तम्। गद्दोहनमत्तन्ति पाठन्तरे गोदोहनमत्तं कालन्ति अत्थो। सो च न सकलो गोदोहनक्खणो अधिप्पेतोति दस्सेतुं ‘‘गाविया एकवारं थनअञ्छनमत्त’’न्ति अत्थो वुत्तो। अञ्छनमत्तन्ति आकड्ढनमत्तम्। गाविया थनं गहेत्वा एकखीरबिन्दुदुहनकालमत्तम्पि गद्दुहनमत्तन्ति वदन्ति। एत्तकम्पि हि कालं यो वसनगब्भपरिवेणविहारूपचारपरिच्छेदेन वा अपरिमाणासु लोकधातूसु सब्बसत्ते हितफरणं मेत्तचित्तं भावेतुं सक्कोति। इदं ततो यथावुत्तदानादितो महप्फलतरम्।
वेलामसुत्तवण्णना निट्ठिता।
सीहनादवग्गवण्णना निट्ठिता।