०२. नाथवग्गो

२. नाथवग्गो

१-४. सेनासनसुत्तादिवण्णना

११-१४. दुतियस्स पठमे नातिदूरन्ति गोचरट्ठानतो अड्ढगावुततो ओरभागताय नातिदूरम्। नाच्चासन्नन्ति पच्छिमेन पमाणेन गोचरट्ठानतो पञ्चधनुसतिकताय न अतिआसन्नम्। ताय च पन नातिदूरनाच्चासन्नताय गोचरट्ठानपटिपरिस्सयादिरहितमग्गताय च गमनस्स च आगमनस्स च युत्तरूपत्ता गमनागमनसम्पन्नम्। दिवसभागे महाजनसंकिण्णताभावेन दिवा अप्पाकिण्णम्। अभावत्थो हि अयं अप्प-सद्दो ‘‘अप्पिच्छो’’तिआदीसु विय। रत्तियं मनुस्ससद्दाभावेन रत्तिं अप्पसद्दम्। सब्बदापि जनसन्निपातनिग्घोसाभावेन अप्पनिग्घोसम्।
अप्पकसिरेनाति अकसिरेन सुखेनेव। सीलादिगुणानं थिरभावप्पत्तिया थेरा। सुत्तगेय्यादि बहु सुतं एतेसन्ति बहुस्सुता। तमुग्गहधारणेन सम्मदेव गरूनं सन्तिके आगमितभावेन च आगतो परियत्तिधम्मसङ्खातो आगमो एतेसन्ति आगतागमा। सुत्ताभिधम्मसङ्खातस्स धम्मस्स धारणेन धम्मधरा। विनयस्स धारणेन विनयधरा। तेसं धम्मविनयानं मातिकाय धारणेन मातिकाधरा। तत्थ तत्थ धम्मपरिपुच्छाय परिपुच्छति। अत्थपरिपुच्छाय परिपञ्हति वीमंसति विचारेति। इदं, भन्ते, कथं, इमस्स को अत्थोति परिपुच्छापरिपञ्हाकारदस्सनम्। अविवटञ्चेव पाळिया अत्थं पदेसन्तरपाळिदस्सनेन आगमतो विवरन्ति। अनुत्तानीकतञ्च युत्तिविभावनेन उत्तानिं करोन्ति। कङ्खाठानियेसु धम्मेसु संसयुप्पत्तिया हेतुताय गण्ठिट्ठानभूतेसु पाळिप्पदेसेसु याथावतो विनिच्छयप्पदानेन कङ्खं पटिविनोदेन्ति।
एत्थ च नातिदूरं नाच्चासन्नं गमनागमनसम्पन्नन्ति एकं अङ्गं, दिवा अप्पाकिण्णं, रत्तिं अप्पसद्दं, अप्पनिग्घोसन्ति एकं, अप्पडंसमकसवातातपसरीसपसम्फस्सन्ति एकं, तस्मिं खो पन सेनासने विहरन्तस्स…पे॰… परिक्खाराति एकं, तस्मिं खो पन सेनासने थेरा…पे॰… कङ्खं पटिविनोदेन्तीति एकम्। एवं पञ्च अङ्गानि वेदितब्बानि। दुतियादीनि उत्तानत्थानि।
सेनासनसुत्तादिवण्णना निट्ठिता।

५-६. अप्पमादसुत्तादिवण्णना

१५-१६. पञ्चमे कारापकअप्पमादो नाम ‘‘इमे अकुसला धम्मा पहातब्बा, इमे कुसला धम्मा उपसम्पादेतब्बा’’ति तंतंपरिवज्जेतब्बवज्जनसम्पादेतब्बसम्पादनवसेन पवत्तो अप्पमादो। एसाति अप्पमादो। लोकियोव न लोकुत्तरो। अयञ्चाति च एसाति च अप्पमादमेव वदति। तेसन्ति चातुभूमकधम्मानम्। पटिलाभकत्तेनाति पटिलाभापनकत्तेन।
जङ्गलानन्ति जङ्गलचारीनम्। जङ्गल-सद्दो चेत्थ खरभावसामञ्ञेन पथवीपरियायो, न अनुपट्ठानविदूरदेसवाची। तेनाह ‘‘पथवीतलचारीन’’न्ति। पदानं वुच्चमानत्ता ‘‘सपादकपाणान’’न्ति विसेसेत्वा वुत्तम्। समोधानन्ति अन्तोगधभावम्। तेनाह ‘‘ओधानं पक्खेप’’न्ति। ‘‘उपक्खेप’’न्तिपि पठन्ति, उपनेत्वा पक्खिपितब्बन्ति अत्थो। वस्सिकाय पुप्फं वस्सिकं यथा ‘‘आमलकिया फलं आमलक’’न्ति। महातलस्मिन्ति उपरिपासादे। छट्ठं उत्तानमेव।
अप्पमादसुत्तादिवण्णना निट्ठिता।

७-८. पठमनाथसुत्तादिवण्णना

१७-१८. सत्तमे येहि सीलादीहि समन्नागतो भिक्खु धम्मसरणताय धम्मेनेव नाथति आसीसति अभिभवतीति नाथो वुच्चति, ते तस्स नाथभावकरा धम्मा नाथकरणाति वुत्ताति आह ‘‘अत्तनो सनाथभावकरा पतिट्ठकराति अत्थो’’ति। तत्थ अत्तनो पतिट्ठकराति यस्स नाथभावकरा, तस्स अत्तनो पतिट्ठाविधायिनो। अप्पतिट्ठो अनाथो, सप्पतिट्ठो सनाथोति पतिट्ठत्थो नाथ-सद्दो। कल्याणगुणयोगतो कल्याणाति दस्सेन्तो ‘‘सीलादिगुणसम्पन्ना’’ति आह। मिज्जनलक्खणा मेत्ता एतस्स अत्थीति मित्तो। सो वुत्तनयेन कल्याणो अस्स अत्थीति तस्स अत्थितामत्तं कल्याणमित्तपदेन वुत्तम्। अस्स तेन सब्बकालं अविजहितवासोति तं दस्सेतुं ‘‘कल्याणसहायो’’ति वुत्तन्ति आह ‘‘तेवस्सा’’ति। ते एव कल्याणमित्ता अस्स भिक्खुनो। सह अयनतोति सह पवत्तनतो। असमोधाने चित्तेन, समोधाने पन चित्तेन चेव कायेन च सम्पवङ्को। सुखं वचो एतस्मिं अनुकूलगाहिम्हि आदरगारववति पुग्गलेति सुवचो। तेनाह ‘‘सुखेन वत्तब्बो’’तिआदि। खमोति खन्तो। तमेवस्स खमभावं दस्सेतुं ‘‘गाळ्हेना’’तिआदि वुत्तम्। वामतोति मिच्छा, अयोनिसो वा गण्हाति। पटिप्फरतीति पटाणिकभावेन तिट्ठति। पदक्खिणं गण्हातीति सम्मा, योनिसो वा गण्हाति।
उच्चावचानीति विपुलखुद्दकानि। तत्रुपगमनियायाति तत्र तत्र महन्ते खुद्दके च कम्मे साधनवसेन उपायेन उपगच्छन्तिया, तस्स तस्स कम्मस्स निप्फादने समत्थायाति अत्थो। तत्रुपायायाति वा तत्र तत्र कम्मे साधेतब्बे उपायभूताय।
धम्मे अस्स कामोति धम्मकामोति ब्यधिकरणानम्पि बाहिरत्थो समासो होतीति कत्वा वुत्तम्। कामेतब्बतो वा पियायितब्बतो कामो, धम्मो। धम्मो कामो अस्साति धम्मकामो। धम्मोति परियत्तिधम्मो अधिप्पेतोति आह ‘‘तेपिटकं बुद्धवचनं पियायतीति अत्थो’’ति। समुदाहरणं कथनं समुदाहारो, पियो समुदाहारो एतस्साति पियसमुदाहारो। सयञ्चाति एत्थ च-सद्देन ‘‘सक्कच्च’’न्ति पदं अनुकड्ढति। तेन सयञ्च सक्कच्चं देसेतुकामो होतीति योजना। अभिधम्मो सत्त पकरणानि ‘‘अधिको अभिविसिट्ठो च परियत्तिधम्मो’’ति कत्वा। विनयो उभतोविभङ्गा विनयनतो कायवाचानम्। अभिविनयो खन्धकपरिवारा विसेसतो आभिसमाचारिकधम्मकित्तनतो। आभिसमाचारिकधम्मपारिपूरिवसेनेव हि आदिब्रह्मचरियकधम्मपारिपूरी। धम्मो एव पिटकद्वयस्सपि परियत्तिधम्मभावतो। मग्गफलानि अभिधम्मो ‘‘निब्बानधम्मस्स अभिमुखो’’ति कत्वा। किलेसवूपसमकरणं पुब्बभागिया तिस्सो सिक्खा सङ्खेपतो विवट्टनिस्सितो समथो विपस्सना च। उळारपामोज्जोति बलवपामोज्जो। कारणत्थेति निमित्तत्थे। कुसलधम्मनिमित्तं हिस्स वीरियारम्भो। तेनाह ‘‘तेसं अधिगमत्थाया’’ति। कुसलेसु धम्मेसूति वा निप्फादेतब्बे भुम्मं यथा ‘‘चेतसो अवूपसमे अयोनिसोमनसिकारपदट्ठान’’न्ति। अट्ठमे नत्थि वत्तब्बम्।
पठमनाथसुत्तादिवण्णना निट्ठिता।

९. पठमअरियावाससुत्तवण्णना

१९. नवमे अरियानं एव आवासाति अरियावासा अनरियानं तादिसानं असम्भवतो। अरियाति चेत्थ उक्कट्ठनिद्देसेन खीणासवा गहिता। ते च यस्मा तेहि सब्बकालं अविजहितवासा एव, तस्मा वुत्तं ‘‘ते आवसिंसु आवसन्ति आवसिस्सन्ती’’ति। तत्थ आवसिंसूति निस्साय आवसिंसु। पञ्चङ्गविप्पहीनतादयो हि अरियानं अपस्सया। तेसु पञ्चङ्गविप्पहानपच्चेकसच्चपनोदनएसनाओसट्ठानि, ‘‘सङ्खायेकं पटिसेवति, अधिवासेति परिवज्जेति विनोदेती’’ति (दी॰ नि॰ ३.३०८; म॰ नि॰ २.१६८; अ॰ नि॰ १०.२०) वुत्तेसु अपस्सेनेसु विनोदनञ्च मग्गकिच्चानेव, इतरे मग्गेन च समिज्झन्तीति।
पठमअरियावाससुत्तवण्णना निट्ठिता।

१०. दुतियअरियावाससुत्तवण्णना

२०. दसमे कस्मा पन भगवा कुरुसु विहरन्तो इमं सुत्तं अभासीति आह ‘‘यस्मा’’तिआदि। कुरुरट्ठं किर तदा तन्निवासिसत्तानं योनिसोमनसिकारवन्ततादिना येभुय्येन सुप्पटिपन्नताय पुब्बे च कतपुञ्ञताबलेन वा तदा उतुआदिसम्पत्तियुत्तमेव अहोसि। केचि पन ‘‘पुब्बे पवत्तकुरुवत्तधम्मानुट्ठानवासनाय उत्तरकुरु विय येभुय्येन उतुआदिसम्पन्नमेव होति। भगवतो काले सातिसयं उतुसप्पायादियुत्तं रट्ठं अहोसी’’ति वदन्ति। तत्थ भिक्खू भिक्खुनियो उपासका उपासिकायो उतुपच्चयादिसम्पन्नत्ता तस्स रट्ठस्स सप्पायउतुपच्चयसेवनेन निच्चं कल्लसरीरा कल्लचित्ता च होन्ति। ते चित्तसरीरकल्लताय अनुग्गहितपञ्ञाबला गम्भीरकथं पटिग्गहेतुं समत्था पटिच्चसमुप्पादनिस्सितानं गम्भीरपञ्ञानञ्च कारका होन्ति। तेनाह ‘‘कुरुरट्ठवासिनो भिक्खू गम्भीरपञ्ञाकारका’’तिआदि।
युत्तप्पयुत्ताति सतिपट्ठानभावनाय युत्ता चेव पयुत्ता च। तस्मिञ्हि (दी॰ नि॰ अट्ठ॰ २.३७३; म॰ नि॰ अट्ठ॰ १.१०६) जनपदे चतस्सो परिसा पकतियाव सतिपट्ठानभावनानुयोगमनुयुत्ता विहरन्ति, अन्तमसो दासकम्मकरपरिजनापि सतिपट्ठानप्पटिसंयुत्तमेव कथं कथेन्ति। उदकतित्थसुत्तकन्तनट्ठानादीसुपि निरत्थककथा नाम नप्पवत्तति। सचे काचि इत्थी, ‘‘अम्म, त्वं कतरं सतिपट्ठानभावनं मनसि करोसी’’ति पुच्छिता ‘‘न किञ्ची’’ति वदति, तं गरहन्ति ‘‘धीरत्थु तव जीवितं, जीवमानापि त्वं मतसदिसा’’ति। अथ नं ‘‘मा दानि पुन एवमकासी’’ति ओवदित्वा अञ्ञतरं सतिपट्ठानं उग्गण्हापेन्ति। या पन ‘‘अहं असुकं सतिपट्ठानं नाम मनसि करोमी’’ति वदति, तस्सा ‘‘साधु साधू’’ति साधुकारं दत्वा ‘‘तव जीवितं सुजीवितं, त्वं नाम मनुस्सत्तं पत्ता, तवत्थाय सम्मासम्बुद्धो उप्पन्नो’’तिआदीहि पसंसन्ति। न केवलञ्चेत्थ मनुस्सजातिकायेव सतिपट्ठानमनसिकारयुत्ता, ते निस्साय विहरन्ता तिरच्छानगतापि।
तत्रिदं वत्थु – एको किर नटको सुवपोतकं गहेत्वा सिक्खापेन्तो विचरति। सो भिक्खुनिउपस्सयं उपनिस्साय वसित्वा गमनकाले सुवपोतकं पमुस्सित्वा गतो। तं सामणेरियो गहेत्वा पटिजग्गिंसु, ‘‘बुद्धरक्खितो’’ति चस्स नामं अकंसु। तं एकदिवसं पुरतो निसिन्नं दिस्वा महाथेरी आह ‘‘बुद्धरक्खिता’’ति। किं, अय्योति। अत्थि ते कोचि भावनामनसिकारोति? नत्थय्येति। आवुसो , पब्बजितानं सन्तिके वसन्तेन नाम विस्सट्ठअत्तभावेन भवितुं न वट्टति, कोचिदेव मनसिकारो इच्छितब्बो, त्वं पन अञ्ञं न सक्खिस्ससि, ‘‘अट्ठि अट्ठी’’ति सज्झायं करोहीति। सो थेरिया ओवादे ठत्वा ‘‘अट्ठि अट्ठी’’ति सज्झायन्तो चरति।
तं एकदिवसं पातोव तोरणग्गे निसीदित्वा बालातपं तपमानं एको सकुणो नखपञ्जरेन अग्गहेसि। सो ‘‘किरि किरी’’ति सद्दमकासि। सामणेरियो सुत्वा, ‘‘अय्ये, बुद्धरक्खितो सकुणेन गहितो, मोचेम न’’न्ति लेड्डुआदीनि गहेत्वा अनुबन्धित्वा मोचेसुम्। तं आनेत्वा पुरतो ठपितं थेरी आह, ‘‘बुद्धरक्खित, सकुणेन गहितकाले किं चिन्तेसी’’ति। अय्ये, न अञ्ञं चिन्तेसिं, ‘‘अट्ठिपुञ्जोव अट्ठिपुञ्जं गहेत्वा गच्छति, कतरस्मिं ठाने विप्पकिरिस्सती’’ति एवं, अय्ये, अट्ठिपुञ्जमेव चिन्तेसिन्ति। साधु साधु, बुद्धरक्खित , अनागते भवक्खयस्स ते पच्चयो भविस्सतीति। एवं तत्थ तिरच्छानगतापि सतिपट्ठानमनसिकारयुत्ता।
दीघनिकायादीसु महानिदानादीनीति दीघनिकाये महानिदानं (दी॰ नि॰ २.९५ आदयो) सतिपट्ठानं (दी॰ नि॰ २.३७२ आदयो) मज्झिमनिकाये सतिपट्ठानं (म॰ नि॰ १.१०५ आदयो) सारोपमं (म॰ नि॰ १.३०७ आदयो) रुक्खोपमं रट्ठपालं मागण्डियं आनेञ्जसप्पायन्ति (म॰ नि॰ ३.६६ आदयो) एवमादीनि।
ञाणादयोति ञाणञ्चेव तंसम्पयुत्तधम्मा च। तेनाह ‘‘ञाणन्ति वुत्ते’’तिआदि। ञाणसम्पयुत्तचित्तानि लब्भन्ति तेहि विना सम्पजानताय असम्भवतो। महाचित्तानीति अट्ठपि महाकिरियचित्तानि लब्भन्ति ‘‘सततविहारा’’ति वचनतो ञाणुप्पत्तिपच्चयरहितकालेपि पवत्तिजोतनतो। दस चित्तानीति अट्ठ महाकिरियचित्तानि हसितुप्पादवोट्ठब्बनचित्तेहि सद्धिं दस चित्तानि लब्भन्ति। अरज्जनादुस्सनवसेन पवत्ति तेसम्पि साधारणाति। ‘‘उपेक्खको विहरती’’ति वचनतो छळङ्गुपेक्खावसेन आगतानं इमेसं सततविहारानं सोमनस्सं कथं लब्भतीति आह ‘‘आसेवनवसेन लब्भती’’ति। किञ्चापि खीणासवो इट्ठानिट्ठेपि आरम्मणे मज्झत्तो विय बहुलं उपेक्खको विहरति अत्तनो परिसुद्धपकतिभावाविजहनतो। कदाचि पन तथा चेतोभिसङ्खाराभावे यं तं सभावतो इट्ठं आरम्मणं , तत्थ याथावसभावग्गहणवसेनपि अरहतो चित्तं सोमनस्ससहगतं हुत्वा पवत्ततेव, तञ्च खो पुब्बासेवनवसेन। तेन वुत्तं ‘‘आसेवनवसेन लब्भती’’ति। आरक्खकिच्चं साधेति सतिवेपुल्लप्पत्तत्ता। चरतोतिआदिना निच्चसमादानं दस्सेति, तं विक्खेपाभावेन दट्ठब्बम्।
पब्बज्जूपगताति यं किञ्चि पब्बज्जं उपगता, न समितपापा। भोवादिनोति जातिमत्तब्राह्मणे वदति। पाटेक्कसच्चानीति तेहि तेहि दिट्ठिगतिकेहि पाटियेक्कं गहितानि ‘‘इदमेव सच्च’’न्ति अभिनिविट्ठानि दिट्ठिसच्चादीनि। तानिपि हि ‘‘इदमेव सच्च’’न्ति गहणं उपादाय ‘‘सच्चानी’’ति वोहरीयन्ति। तेनाह ‘‘इदमेवा’’तिआदि। नीहटानीति अत्तनो सन्तानतो नीहरितानि अपनीतानि। गहितग्गहणस्साति अरियमग्गाधिगमतो पुब्बे गहितस्स दिट्ठिग्गाहस्स। विस्सट्ठभाववेवचनानीति अरियमग्गेन सब्बसो परिच्चागभावस्स अधिवचनानि।
नत्थि एतासं वयो वेकल्लन्ति अवयाति आह ‘‘अनूना’’ति, अनवसेसोति अत्थो। एसनाति कामेसनादयो। मग्गस्स किच्चनिप्फत्ति कथिता रागादीनं पहीनभावदीपनतो। पच्चवेक्खणफलं कथितन्ति पच्चवेक्खणमुखेन अरियफलं कथितम्। अधिगते हि अग्गफले सब्बसो रागादीनं अनुप्पादधम्मतं पजानाति, तञ्च पजाननं पच्चवेक्खणञाणन्ति।
दुतियअरियावाससुत्तवण्णना निट्ठिता।
नाथवग्गवण्णना निट्ठिता।