०१. मेत्तावग्गो

॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
अङ्गुत्तरनिकाये
अट्ठकनिपात-टीका
१. पठमपण्णासकम्
१. मेत्तावग्गो

१. मेत्तासुत्तवण्णना

१. अट्ठकनिपातस्स पठमे वड्ढितायाति भावनापारिपूरिवसेन परिब्रूहिताय। पुनप्पुनं कतायाति भावनाय बहुलीकरणेन अपरापरं पवत्तिताय। युत्तयानसदिसकतायाति यथा युत्तआजञ्ञयानं छेकेन सारथिना अधिट्ठितं यथारुचि पवत्तति, एवं यथारुचि पवत्तारहतं गमिताय। पतिट्ठानट्ठेनाति सब्बसम्पत्तिअधिट्ठानट्ठेन। पच्चुपट्ठितायाति भावनाबहुलीकारेहि पति पति उपट्ठिताय अविजहिताय। समन्ततो चितायाति सब्बभागेन भावनानुरूपं चयं गमिताय। तेनाह ‘‘उपचिताया’’ति। सुट्ठु समारद्धायाति अतिविय सम्मदेव निब्बत्तिगताय।
यो च मेत्तं भावयतीतिआदीसु यो कोचि गहट्ठो वा पब्बजितो वा। मेत्तन्ति मेत्ताझानम्।
अप्पमाणन्ति भावनावसेन आरम्मणवसेन च अप्पमाणम्। असुभभावनादयो विय हि आरम्मणे एकदेसग्गहणं अकत्वा अनवसेसफरणवसेन अनोधिसो फरणवसेन च, अप्पमाणारम्मणताय पगुणभावनावसेन च अप्पमाणम्। तनू संयोजना होन्तीति मेत्तं पादकं कत्वा सम्मसित्वा हेट्ठिमे अरियमग्गे अधिगच्छन्तस्स सुखेनेव पटिघसंयोजनादयो पहीयमाना तनू होन्तीति एवमेत्थ अत्थो दट्ठब्बो।
एवं किलेसप्पहानञ्च निब्बानाधिगमञ्च मेत्ताभावनाय सिखाप्पत्तमानिसंसं दस्सेत्वा इदानि अञ्ञेपि आनिसंसे दस्सेतुं ‘‘एकम्पि चे’’तिआदि वुत्तम्। तत्थ अदुट्ठचित्तोति मेत्ताबलेन सुट्ठु विक्खम्भितब्यापादताय ब्यापादेन अदूसितचित्तो। मेत्तायतीति हितफरणवसेन मेत्तं करोति। कुसलीति अतिसयेन कुसलवा महापुञ्ञो, पटिघादिअनत्थविगमेन खेमी। सब्बे च पाणेति च-सद्दो ब्यतिरेको। मनसानुकम्पीति चित्तेन अनुकम्पन्तो। इदं वुत्तं होति – एकसत्तविसयापि ताव मेत्ता महाकुसलरासि, सब्बे पन पाणे अत्तनो पुत्तं विय हितफरणेन मनसा अनुकम्पन्तो पहुकं पहुं अनप्पकं अपरियन्तं चतुसट्ठिमहाकप्पेपि अत्तनो विपाकप्पबन्धं पवत्तेतुं समत्थं उळारं पुञ्ञं अरियो परिसुद्धचित्तो पुग्गलोव करोति निप्फादेतीति। सत्तभरितन्ति सत्तेहि अविरळं, आकिण्णमनुस्सन्ति अत्थो।
सङ्गहवत्थूनीति (सं॰ नि॰ टी॰ १.१.१२०) लोकस्स सङ्गण्हनकारणानि। निप्फन्नसस्सतो नव भागे कस्सकस्स दत्वा रञ्ञं एकभागग्गहणं दसमभागग्गहणम्। एवं कस्सका हट्ठतुट्ठा सस्सानि सम्पादेन्तीति आह ‘‘सस्ससम्पादने मेधाविताति अत्थो’’ति। ततो ओरभागे किर छभागग्गहणं जातम्। छमासिकन्ति छन्नं छन्नं मासानं पहोनकम्। पासेतीति पासगते विय करोति। वाचाय पियं वाचापियं, तस्स कम्मं वाचापेय्यम्। सब्बसो रट्ठस्स इद्धादिभावतो खेमम्। निरब्बुदं चोरियाभावतो। इद्धञ्हि रट्ठं अचोरियम्। ‘‘निरग्गळ’’न्ति वुच्चति अपारुतघरभावतो।
उद्धंमूलकं कत्वाति उम्मूलं कत्वा। द्वीहि परियञ्ञेहीति महायञ्ञस्स पुब्बभागे पच्छा च पवत्तेतब्बेहि द्वीहि परिवारयञ्ञेहि। सत्त…पे॰… भीसनस्साति सत्तनवुताधिकानं पञ्चन्नं पसुसतानं मारणेन भेरवस्स पापभीरुकानं भयावहस्स। तथा हि वदन्ति –
‘‘छसतानि नियुज्जन्ति, पसूनं मज्झिमे हनि।
अस्समेधस्स यञ्ञस्स, ऊनानि पसूहि तीही’’ति॥ (सं॰ नि॰ टी॰ १.१.१२०; अ॰ नि॰ टी॰ २.४.३९)।
सम्मन्ति युगच्छिद्दे पक्खिपितब्बदण्डकम्। पासन्तीति खिपन्ति। संहारिमेहीति सकटेहि वहितब्बेहि। पुब्बे किर एको राजा सम्मापासं यजन्तो सरस्सतिनदितीरे पथविया विवरे दिन्ने निमुग्गोयेव अहोसि। अन्धबालब्राह्मणा गतानुगतिगता ‘‘अयं तस्स सग्गगमनमग्गो’’ति सञ्ञाय तत्थ सम्मापासं यञ्ञं पट्ठपेन्ति। तेन वुत्तं ‘‘निमुग्गोकासतो पभुती’’ति । अयूपो अप्पकदिवसो यागो, सयूपो बहुदिवसं साधेय्यो सत्रयागो। मन्तपदाभिसङ्खतानं सप्पिमधूनं ‘‘वाज’’मिति समञ्ञा। हिरञ्ञसुवण्णगोमहिंसादि सत्तरसकदक्खिणस्स। सारगब्भकोट्ठागारादीसु नत्थि एत्थ अग्गळाति निरग्गळो। तत्थ किर यञ्ञे अत्तनो सापतेय्यं अनवसेसतो अनिगूहित्वा निय्यातीयति।
चन्दप्पभाति (इतिवु॰ अट्ठ॰ २७) चन्दिमस्सेव पभाय। तारागणाव सब्बेति यथा सब्बेपि तारागणा चन्दिमसोभाय सोळसिम्पि कलं नाग्घन्ति, एवं ते अस्समेधादयो यञ्ञा मेत्तस्स चित्तस्स वुत्तलक्खणेन सुभावितस्स सोळसिम्पि कलं नानुभवन्ति, न पापुणन्ति, नाग्घन्तीति अत्थो।
इदानि अपरेपि दिट्ठधम्मिकसम्परायिके मेत्ताभावनाय आनिसंसे दस्सेतुं ‘‘यो न हन्ती’’तिआदि वुत्तम्। तत्थ योति मेत्ताब्रह्मविहारभावनानुयुत्तो पुग्गलो। न हन्तीति तेनेव मेत्ताभावनानुभावेन दूरविक्खम्भितब्यापादताय न कञ्चि सत्तं हिंसति, लेड्डुदण्डादीहि न विबाधति वा। न घातेतीति परं समादपेत्वा न सत्ते मारापेति न विबाधापेति च। न जिनातीति सारम्भविग्गाहिककथादिवसेन न कञ्चि जिनाति सारम्भस्सेव अभावतो, जानिकरणवसेन वा अट्टकरणादिना न कञ्चि जिनाति। तेनाह ‘‘न अत्तना परस्स जानिं करोती’’ति। न जापयेति परेहि पयोजेत्वा परेसम्पि धनजानिं न कारापेय्य। तेनाह ‘‘न परेन परस्स जानिं कारेती’’ति। मेत्ताय वा अंसो अविहेठनट्ठेन अवयवभूतोति मेत्तंसो।
मेत्तासुत्तवण्णना निट्ठिता।

२-४. पञ्ञासुत्तादिवण्णना

२-४. दुतिये आदिब्रह्मचरियिकायाति आदिब्रह्मचरियमेव आदिब्रह्मचरियिका। तेनाह ‘‘मग्गब्रह्मचरियस्स आदिभूताया’’ति। अरियोति निद्दोसो परिसुद्धो। तुण्हीभावो न तित्थियानं मूगब्बतगहणं विय अपरिसुद्धोति अरियो तुण्हीभावो। चतुत्थज्झानन्ति उक्कट्ठनिद्देसेनेतं वुत्तं, पठमज्झानादीनिपि अरियो तुण्हीभावोत्वेव सङ्खं गच्छन्ति। जानन्ति इदं कम्मसाधनन्ति आह ‘‘जानितब्बकं जानाती’’ति। यथा वा एकच्चो विपरीतं गण्हन्तो जानन्तोपि न जानाति, पस्सन्तोपि न पस्सति, न एवमयम्। अयं पन जानन्तो जानाति, पस्सन्तो पस्सतीति एवमेत्थ दट्ठब्बो। ततियादीनि सुविञ्ञेय्यानि।
पञ्ञासुत्तादिवण्णना निट्ठिता।

५. पठमलोकधम्मसुत्तवण्णना

५. पञ्चमे लोकस्स धम्माति सत्तलोकस्स अवस्संभाविधम्मा। तेनाह ‘‘एतेहि मुत्ता नाम नत्थि’’तिआदि। घासच्छादनादीनं लद्धि लाभो, तानि एव वा लद्धब्बतो लाभो, तदभावो अलाभो, लाभग्गहणेन चेत्थ तब्बिसयो अनुरोधो गहितो, अलाभग्गहणेन विरोधो। यस्मा लोहिते सति तदुपघातवसेन पुब्बो विय अनुरोधो लद्धावसरो एव होति, तस्मा वुत्तं ‘‘लाभे आगते अलाभो आगतोयेवा’’ति। एस नयो यसादीसुपि। सेसं सुविञ्ञेय्यमेव।
पठमलोकधम्मसुत्तवण्णना निट्ठिता।

६-८. दुतियलोकधम्मसुत्तादिवण्णना

६-८. छट्ठे अधिकं पयसति पयुज्जति एतेनाति अधिप्पयासो, सविसेसं इतिकत्तब्बकिरिया। तेनाह ‘‘अधिकप्पयोगो’’ति। सत्तमट्ठमेसु नत्थि वत्तब्बम्।
दुतियलोकधम्मसुत्तादिवण्णना निट्ठिता।

९. नन्दसुत्तवण्णना

९. नवमे दुविधा कुलपुत्ता जातिकुलपुत्ता आचारकुलपुत्ता च। तत्थ ‘‘तेन खो पन समयेन रट्ठपालो कुलपुत्तो तस्मिंयेव थुल्लकोट्ठिके अग्गकुलिकस्स पुत्तो’’ति (म॰ नि॰ २.२९४) एवं आगता उच्चाकुलपुत्ता जातिकुलपुत्ता। ‘‘सद्धायेते कुलपुत्ता अगारस्मा अनगारियं पब्बजिता’’ति (म॰ नि॰ ३.७८) एवं आगता पन यत्थ कत्थचि कुले पसुतापि आचारकुलपुत्ता नाम। इध पन उच्चाकुलप्पसुततं सन्धाय ‘‘कुलपुत्तोति, भिक्खवे, नन्दं सम्मा वदमानो वदेय्या’’ति भगवता वुत्तन्ति आह ‘‘जातिकुलपुत्तो’’ति। उभोहिपि पन कारणेहि तस्स कुलपुत्तभावोयेव। सेसमेत्थ उत्तानमेव।
नन्दसुत्तवण्णना निट्ठिता।

१०. कारण्डवसुत्तवण्णना

१०. दसमे पटिचरतीति पटिच्छादनवसेन चरति पवत्तति। पटिच्छादनट्ठो एव वा चरति-सद्दो अनेकत्थत्ता धातूनन्ति आह ‘‘पटिच्छादेती’’ति। अञ्ञेनाञ्ञन्ति पन पटिच्छादनाकारदस्सनन्ति आह ‘‘अञ्ञेन कारणेना’’तिआदि। तत्थ अञ्ञं कारणं वचनं वाति यं चोदकेन चुदितकस्स दोसविभावनं कारणं, वचनं वा वुत्तं, तं ततो अञ्ञेनेव कारणेन, वचनेन वा पटिच्छादेति। कारणेनाति चोदनाय अमूलाय अमूलिकभावदीपनिया युत्तिया वा। वचनेनाति तदत्थबोधकेन वचनेन। ‘‘को आपन्नो’’तिआदिना चोदनं विस्सज्जेत्वाव विक्खेपापज्जनं अञ्ञेनाञ्ञं पटिचरणम्। बहिद्धा कथापनामना नाम ‘‘इत्थन्नामं आपत्तिं आपन्नोसी’’ति वुत्ते – ‘‘पाटलिपुत्तं गतोम्ही’’तिआदिना चोदनं विस्सज्जेत्वाति अयमेव विसेसो। यो हि ‘‘आपत्तिं आपन्नोसी’’ति वुत्तो ‘‘को आपन्नो, किं आपन्नो, किस्मिं आपन्ना, कं भणथ, किं भणथा’’ति वा वदति, ‘‘एवरूपं किञ्चि तया दिट्ठ’’न्ति वुत्ते ‘‘न सुणामी’’ति सोतं वा उपनेति, अयं अञ्ञेनाञ्ञं पटिचरति नाम। यो पन ‘‘इत्थन्नामं नाम आपत्तिं आपन्नोसी’’ति पुट्ठो ‘‘पाटलिपुत्तं गतोम्ही’’ति वत्वा पुन ‘‘न तव पाटलिपुत्तगमनं पुच्छाम, आपत्तिं पुच्छामा’’ति वुत्ते ततो ‘‘राजगहं गतोम्हि। राजगहं वा याहि ब्राह्मणगहं वा, आपत्तिं आपन्नोसीति। तं तत्थ मे सूकरमंसं लद्ध’’न्तिआदीनि वदति, अयं बहिद्धा कथं अपनामेति नाम । समणकचवरोति समणवेसधारणेन समणप्पतिरूपकताय समणानं कचवरभूतम्।
कारण्डवं (सु॰ नि॰ अट्ठ॰ २.२८३-२८४) निद्धमथाति विपन्नसीलताय कचवरभूतं पुग्गलं कचवरमिव अनपेक्खा अपनेथ। कसम्बुं अपकस्सथाति कसम्बुभूतञ्च नं खत्तियादीनं मज्झगतं पभिन्नपग्घरितकुट्ठं चण्डालं विय अपकड्ढथ। किं कारणं? सङ्घारामो नाम सीलवन्तानं कतो, न दुस्सीलानम्। यतो एतदेव सन्धायाह ‘‘ततो पलापे वाहेथ, अस्समणे समणमानिने’’ति। यथा पलापा अन्तोसाररहिता अतण्डुला बहि थुसेन वीही विय दिस्सन्ति, एवं पापभिक्खू अन्तो सीलरहितापि बहि कासावादिपरिक्खारेन भिक्खू विय दिस्सन्ति, तस्मा ‘‘पलापा’’ति वुच्चन्ति। ते पलापे वाहेथ ओपुनथ विधमथ, परमत्थतो अस्समणे समणवेसमत्तेन समणमानिने। कप्पयव्होति कप्पेथ, करोथाति वुत्तं होति। पतिस्सताति सप्पतिस्सा। वट्टदुक्खस्स अन्तं करिस्सथ, परिनिब्बानं पापुणिस्सथाति अत्थो।
कारण्डवसुत्तवण्णना निट्ठिता।
मेत्तावग्गवण्णना निट्ठिता।