०१. आनिसंसवग्गो

१. आनिसंसवग्गो

१. किमत्थियसुत्तवण्णना

१. दसकनिपातस्स पठमे अविप्पटिसारत्थानीति अविप्पटिसारप्पयोजनानि। अविप्पटिसारानिसंसानीति अविप्पटिसारुदयानि। एतेन अविप्पटिसारो नाम सीलस्स्स उदयमत्तं, संवद्धितस्स रुक्खस्स छायापुप्फसदिसं, अञ्ञो एव पनानेन निप्फादेतब्बो समाधिआदिगुणोति दस्सेति। ‘‘याव मग्गामग्गञाणदस्सनविसुद्धि, ताव तरुणविपस्सना’’ति हि वचनतो उपक्किलेसविमुत्तउदयब्बयञाणतो परं अयञ्च विपस्सना विरज्जति योगावचरो विरत्तो पुरिसो विय भरियाय सङ्खारतो एतेनाति विरागो।
किमत्थियसुत्तवण्णना निट्ठिता।

२-५. चेतनाकरणीयसुत्तादिवण्णना

२-५. दुतिये संसारमहोघस्स परतीरभावतो यो नं अधिगच्छति, तं पारेति गमेतीति पारं, निब्बानम्। तब्बिदूरताय नत्थि एत्थ पारन्ति अपारं, संसारो। तेनाह ‘‘ओरिमतीरभूता तेभूमकवट्टा’’तिआदि। ततियादीसु नत्थि वत्तब्बम्।
चेतनाकरणीयसुत्तादिवण्णना निट्ठिता।

६. समाधिसुत्तवण्णना

६. छट्ठे सन्तं सन्तन्ति अप्पेत्वा निसिन्नस्सातिआदीसु सन्तं सन्तं पणीतं पणीतन्तिआदीनि वदति। इमिना पन आकारेन तं पटिविज्झित्वा तत्थ चित्तं उपसंहरतो फलसमापत्तिसङ्खातो चित्तुप्पादो तथा पवत्ततीति वेदितब्बो। सेसं सब्बत्थ उत्तानमेव।
समाधिसुत्तवण्णना निट्ठिता।
आनिसंसवग्गवण्णना निट्ठिता।