(२१) १. किमिलवग्गो
१-४. किमिलसुत्तादिवण्णना
२०१-४. पञ्चमस्स पठमदुतियानि उत्तानत्थानेव। ततिये अधिवासनं खमनं, परेसं दुक्कटं दुरुत्तञ्च पटिविरोधाकरणेन अत्तनो उपरि आरोपेत्वा वासनं अधिवासनं, तदेव खन्तीति अधिवासनक्खन्ति। सुभे रतोति सूरतो, सुट्ठु वा पापतो ओरतो विरतो सोरतो, तस्स भावो सोरच्चम्। तेनाह ‘‘सोरच्चेनाति सुचिसीलताया’’ति। सा हि सोभनकम्मरतता, सुट्ठु वा पापतो ओरतभावो विरतता। चतुत्थे नत्थि वत्तब्बम्।
किमिलसुत्तादिवण्णना निट्ठिता।
५. चेतोखिलसुत्तवण्णना
२०५. पञ्चमे चेतोखिला नाम अत्थतो विचिकिच्छा कोधो च। ते पन यस्मिं सन्ताने उप्पज्जन्ति, तस्स खरभावो कक्खळभावो हुत्वा उपतिट्ठन्ति, पगेव अत्तना सम्पयुत्तचित्तस्साति आह ‘‘चित्तस्स थद्धभावा’’ति। यथा लक्खणपारिपूरिया गहिताय सब्बा सत्थु रूपकायसिरी गहिता एव नाम होति एवं सब्बञ्ञुताय सब्बधम्मकायसिरी गहिता एव नाम होतीति तदुभयवत्थुकमेव कङ्खं दस्सेन्तो ‘‘सरीरे कङ्खमानो’’तिआदिमाह। विचिनन्तोति धम्मसभावं वीमंसन्तो। किच्छतीति किलमति। विनिच्छेतुं न सक्कोतीति सन्निट्ठातुं न सक्कोति। आतपति किलेसेति आतप्पं, सम्मावायामोति आह ‘‘आतप्पायाति किलेससन्तापनवीरियकरणत्थाया’’ति। पुनप्पुनं योगायाति भावनं पुनप्पुनं युञ्जनाय। सततकिरियायाति भावनाय निरन्तरप्पयोगाय।
पटिवेधधम्मे कङ्खमानोति एत्थ कथं लोकुत्तरधम्मे कङ्खा पवत्तीति? न आरम्मणकरणवसेन , अनुस्सुताकारपरिवितक्कलद्धे परिकप्पितरूपे कङ्खा पवत्ततीति दस्सेन्तो आह ‘‘विपस्सना…पे॰… वदन्ति, तं अत्थि नु खो नत्थीति कङ्खती’’ति। सिक्खाति चेत्थ पुब्बभागसिक्खा वेदितब्बा। कामञ्चेत्थ विसेसुप्पत्तिया महासावज्जताय चेव संवासनिमित्तं घटनाहेतु अभिण्हुप्पत्तिकताय च सब्रह्मचारीसूति कोपस्स विसयो विसेसेत्वा वुत्तो, अञ्ञत्थापि कोपो न चेतोखिलोति न सक्का विञ्ञातुन्ति केचि। यदि एवं विचिकिच्छायपि अयं नयो आपज्जति, तस्मा यथारुतवसेन गहेतब्बम्।
चेतोखिलसुत्तवण्णना निट्ठिता।
६-८. विनिबन्धसुत्तादिवण्णना
२०६-८. छट्ठे पवत्तितुं अप्पदानवसेन कुसलचित्तं विनिबन्धन्तीति चेतसोविनिबन्धा। तं पन विनिबन्धन्ता मुट्ठिग्गाहं गण्हन्ता विय होन्तीति आह ‘‘चित्तं विनिबन्धित्वा’’तिआदि। कामगिद्धो पुग्गलो वत्थुकामेपि किलेसकामेपि अस्सादेति अभिनन्दतीति वुत्तं ‘‘वत्थुकामेपि किलेसकामेपी’’ति। अत्तनो कायेति अत्तनो नामकाये, अत्तभावे वा। बहिद्धारूपेति परेसं काये अनिन्द्रियबद्धरूपे च। उदरं अवदिहति उपचिनोति पूरेतीति उदरावदेहकम्। सेय्यसुखन्ति सेय्याय सयनवसेन उप्पज्जनकसुखम्। सम्परिवत्तकन्ति सम्परिवत्तित्वा। पणिधायाति तण्हावसेनेव पणिदहित्वा। इति पञ्चविधोपि लोभविसेसो एव ‘‘चेतोविनिबन्धो’’ति वुत्तोति वेदितब्बो। सत्तमट्ठमेसु नत्थि वत्तब्बम्।
विनिबन्धसुत्तादिवण्णना निट्ठिता।
९-१०. गीतस्सरसुत्तादिवण्णना
२०९-२१०. नवमे आयतको नाम गीतस्सरो तं तं वत्तं भिन्दित्वा अक्खरानि विनासेत्वा पवत्तोति आह ‘‘आयतकेना’’तिआदि। धम्मेहि सुत्तवत्तं नाम अत्थि, गाथावत्तं नाम अत्थि, तं विनासेत्वा अतिदीघं कातुं न वट्टति। धम्मञ्हि भासन्तेन चतुरस्सेन वत्तेन परिमण्डलानि पदब्यञ्जनानि दस्सेतब्बानि। ‘‘अनुजानामि, भिक्खवे, सरभञ्ञ’’न्ति (चूळव॰ २४९) च वचनतो सरेन धम्मं भणितुं वट्टति। सरभञ्ञे किर तरङ्गवत्तधोतकवत्तभागग्गहकवत्तादीनि द्वत्तिंस वत्तानि अत्थि। तेसु यं इच्छति, तं कातुं लभतीति। दसमे नत्थि वत्तब्बम्।
गीतस्सरसुत्तादिवण्णना निट्ठिता।
किमिलवग्गवण्णना निट्ठिता।