(२०) ५. ब्राह्मणवग्गो
१. सोणसुत्तवण्णना
१९१. पञ्चमस्स पठमे सम्पियेनेवाति अञ्ञमञ्ञपेमेनेव कायेन च चित्तेन च मिस्सीभूता सङ्घट्टिता संसट्ठा हुत्वा संवासं वत्तेन्ति, न अप्पियेन निग्गहेन वाति वुत्तं होति। तेनाह ‘‘पिय’’न्तिआदि। उदरं अवदिहति उपचिनोति पूरेतीति उदरावदेहकम्। भावनपुंसकञ्चेतं, उदरावदेहकं कत्वा उदरं पूरेत्वाति अत्थो। तेनाह ‘‘उदरं अवदिहित्वा’’तिआदि।
सोणसुत्तवण्णना निट्ठिता।
२. दोणब्राह्मणसुत्तवण्णना
१९२. दुतिये पवत्तारोति (दी॰ नि॰ टी॰ १.२८५) पावचनभावेन वत्तारो। यस्मा ते तेसं मन्तानं पवत्तनका, तस्मा आह ‘‘पवत्तयितारो’’ति। सुद्दे बहि कत्वा रहोभासितब्बट्ठेन मन्ता एव तंतंअत्थप्पटिपत्तिहेतुताय मन्तपदम्। अनुपनीतासाधारणताय रहस्सभावेन वत्तब्बकिरियाय अधिगमूपायम्। सज्झायितन्ति गायनवसेन सज्झायितम्। तं पन उदत्तानुदत्तादीनं सरानं सम्पदावसेनेव इच्छितन्ति आह ‘‘सरसम्पत्तिवसेना’’ति। अञ्ञेसं वुत्तन्ति पावचनभावेन अञ्ञेसं वुत्तम्। समुपब्यूळ्हन्ति सङ्गहेत्वा उपरूपरि सञ्ञूळ्हम्। रासिकतन्ति इरुवेदयजुवेदसामवेदादिवसेन, तत्थापि पच्चेकं मन्तब्रह्मादिवसेन, अज्झायानुवाकादिवसेन च रासिकतम्। तेसन्ति मन्तानं कत्तूनम्। दिब्बेन चक्खुना ओलोकेत्वाति दिब्बचक्खुपरिभण्डेन यथाकम्मूपगञाणेन सत्तानं कम्मस्सकतादिं, पच्चक्खतो दस्सनट्ठेन दिब्बचक्खुसदिसेन पुब्बेनिवासञाणेन अतीतकप्पे ब्राह्मणानं मन्तज्झेनविधिञ्च ओलोकेत्वा। पावचनेन सह संसन्देत्वाति कस्सपसम्मासम्बुद्धस्स यं वचनं वट्टसन्निस्सितं, तेन सह अविरुद्धं कत्वा। न हि तेसं विवट्टसन्निस्सितो अत्थो पच्चक्खो होति। अपरापरेति अट्ठकादीहि अपरापरे पच्छिमा ओक्काकराजकालादीसु उप्पन्ना। पक्खिपित्वाति अट्ठकादीहि गन्थितमन्तपदेसु किलेससन्निस्सितपदानं तत्थ तत्थ पदे पक्खिपनं कत्वा। विरुद्धे अकंसूति ब्राह्मणधम्मिकसुत्तादीसु (सु॰ नि॰ ब्राह्मणधम्मिकसुत्तं २८६ आदयो) आगतनयेन संकिलेसत्थदीपनतो पच्चनीकभूते अकंसु।
उसूनं असनकम्मं इस्सत्थं, धनुसिप्पेन जीविका। इध पन इस्सत्थं वियाति इस्सत्थं, सब्बआवुधजीविकाति आह ‘‘योधाजीवकम्मेना’’ति, आवुधं गहेत्वा उपट्ठानकम्मेनाति अत्थो। राजपोरिसं नाम विना आवुधेन पोरोहेच्चामच्चकम्मादिराजकम्मं कत्वा राजुपट्ठानम्। सिप्पञ्ञतरेनाति गहितावसेसेन हत्थिअस्ससिप्पादिना। कुमारभावतो पभुति चरणेन कोमारब्रह्मचरियम्।
उदकं पातेत्वा देन्तीति द्वारे ठितस्सेव ब्राह्मणस्स हत्थे उदकं आसिञ्चन्ता ‘‘इदं ते, ब्राह्मण, भरियं पोसापनत्थाय देमा’’ति वत्वा देन्ति। कस्मा पन ते एवं ब्रह्मचरियं चरित्वापि दारं परियेसन्ति, न यावजीवं ब्रह्मचारिनो होन्तीति? मिच्छादिट्ठिवसेन। तेसञ्ही एवं दिट्ठि होति ‘‘यो पुत्तं न उप्पादेति, सो कुलवंसच्छेदकरो होति, ततो निरये पच्चती’’ति। चत्तारो किर अभायितब्बं भायन्ति गण्डुप्पादको, किकी, कोन्तिनी, ब्राह्मणोति। गण्डुप्पादा किर महापथविया खयनभयेन मत्तभोजना होन्ति, न बहुं मत्तिकं खादन्ति। किकी सकुणिका आकासपतनभयेन अण्डस्स उपरि उत्ताना सेति। कोन्तिनी सकुणी पथवीकम्पनभयेन पादेहि भूमिं न सुट्ठु अक्कमति। ब्राह्मणा कुलवंसूपच्छेदभयेन दारं परियेसन्ति। आहु चेत्थ –
‘‘गण्डुप्पादो किकी चेव, कोन्ती ब्राह्मणधम्मिको।
एते अभयं भायन्ति, सम्मूळ्हा चतुरो जना’’ति॥ (सु॰ नि॰ अट्ठ॰ २.२९३)।
सेसमेत्थ उत्तानमेव।
दोणब्राह्मणसुत्तवण्णना निट्ठिता।
३. सङ्गारवसुत्तवण्णना
१९३. ततिये (सं॰ नि॰ टी॰ २.५.२३६) पठमञ्ञेवाति पुरेतरंयेव, असज्झायकतानं मन्तानं अप्पटिभानं पगेव पठमंयेव सिद्धं, तत्थ वत्तब्बमेव नत्थीति अधिप्पायो। परियुट्ठानं नाम अभिभवो गहणन्ति आह ‘‘कामरागपरियुट्ठितेनाति कामरागग्गहितेना’’ति। विक्खम्भेति अपनेतीति विक्खम्भनं, पटिपक्खतो निस्सरति एतेनाति निस्सरणम्। विक्खम्भनञ्च तं निस्सरणञ्चाति विक्खम्भननिस्सरणम्। तेनाह ‘‘तत्था’’तिआदि। सेसपदद्वयेपि एसेव नयो। अत्तना अरणीयो पत्तब्बो अत्थो अत्तत्थो। तथा परत्थो वेदितब्बो।
‘‘अनिच्चतो अनुपस्सन्तो निच्चसञ्ञं पजहती’’तिआदीसु (पटि॰ म॰ १.५२) ब्यापादादीनं अनागतत्ता ब्यापादवारे तदङ्गनिस्सरणं न गहितम्। किञ्चापि न गहितं, पटिसङ्खानवसेन तस्स विनोदेतब्बताय तदङ्गनिस्सरणम्पि लब्भतेवाति सक्का विञ्ञातुम्। आलोकसञ्ञा उपचारप्पत्ता वा अप्पनाप्पत्ता वा। यो कोचि कसिणज्झानादिभेदो समथो। धम्मववत्थानं उपचारप्पनाप्पत्तवसेन गहेतब्बम्।
कुधितोति तत्तो। उस्सूरकजातोति तस्सेव कुधितभावस्स उस्सूरकं अच्चुण्हतं पत्तो। तेनाह ‘‘उसुमकजातो’’ति। तिलबीजकादिभेदेनाति तिलबीजकण्णिककेसरादिभेदेन सेवालेन। पणकेनाति उदकपिच्छिल्लेन। अप्पसन्नो आकुलताय। असन्निसिन्नो कललुप्पत्तिया। अनालोकट्ठानेति आलोकरहिते ठाने।
सङ्गारवसुत्तवण्णना निट्ठिता।
४. कारणपालीसुत्तवण्णना
१९४. चतुत्थे पण्डितो मञ्ञेति एत्थ मञ्ञेति इदं ‘‘मञ्ञती’’ति इमिना समानत्थं निपातपदम्। तस्स इति-सद्दं आनेत्वा अत्थं दस्सेन्तो ‘‘पण्डितोति मञ्ञती’’ति आह। अनुमतिपुच्छावसेन चेतं वुत्तम्। तेनेवाह ‘‘उदाहु नो’’ति। ‘‘तं किं मञ्ञति भवं पिङ्गियानी समणस्स गोतमस्स पञ्ञावेय्यत्तिय’’न्ति वुत्तमेवत्थं पुन गण्हन्तो ‘‘पण्डितो मञ्ञे’’ति आह, तस्मा वुत्तं ‘‘भवं पिङ्गियानी समणं गोतमं पण्डितोति मञ्ञति उदाहु नो’’ति, यथा ते खमेय्य, तथा नं कथेहीति अधिप्पायो। अहं को नाम, मम अविसयो एसोति दस्सेति। को चाति हेतुनिस्सक्के पच्चत्तवचनन्ति आह ‘‘कुतो चा’’ति। तथा चाह ‘‘केन कारणेन जानिस्सामी’’ति, येन कारणेन समणस्स गोतमस्स पञ्ञावेय्यत्तियं जानेय्यं , तं कारणं मयि नत्थीति अधिप्पायो। बुद्धोयेव भवेय्य अबुद्धस्स सब्बथा बुद्धञाणानुभावं जानितुं असक्कुणेय्यत्ताति। वुत्तञ्हेतं – ‘‘अप्पमत्तकं पनेतं, भिक्खवे, ओरमत्तकं सीलमत्तकं, येन पुथुज्जनो तथागतस्स वण्णं वदमानो वदेय्य (दी॰ नि॰ १.७)। अत्थि, भिक्खवे, अञ्ञेव धम्मा गम्भीरा दुद्दसा दुरनुबोधा…पे॰… येहि तथागतस्स यथाभूतं वण्णं सम्मा वदमानो वदेय्या’’ति (दी॰ नि॰ १.२८) च। एत्थाति ‘‘सोपि नूनस्स तादिसो’’ति एतस्मिं पदे।
पसत्थप्पसत्थोति पसत्थेहि पासंसेहि अत्तनो गुणेहेव सो पसत्थो, न तस्स कित्तिना, पसंसासभावेनेव पासंसोति अत्थो। तेनाह ‘‘सब्बगुणान’’न्तिआदि। मणिरतनन्ति चक्कवत्तिनो मणिरतनम्।
सदेवके पासंसानम्पि पासंसोति दस्सेतुं ‘‘पसत्थेहि वा’’ति दुतियविकप्पो गहितो। अरणीयतो अत्थो, सो एव वसतीति वसोति अत्थवसो। तस्स तस्स पयोगस्स आनिसंसभूतं फलन्ति आह ‘‘अत्थवसन्ति अत्थानिसंस’’न्ति। अत्थो वा फलं तदधीनवुत्तिताय वसो एतस्साति अत्थवसो, कारणम्।
खुद्दकमधूति खुद्दकमक्खिकाहि कतदण्डकमधु। अनेळकन्ति निद्दोसं अपगतमक्खिकण्डकम्।
उदाहरीयति उब्बेगपीतिवसेनाति उदानं, तथा वा उदाहरणं उदानम्। तेनाह ‘‘उदाहारं उदाहरी’’ति। यथा पन तं वचनं उदानन्ति वुच्चति, तं दस्सेतुं ‘‘यथा ही’’तिआदि वुत्तम्। सेसं सुविञ्ञेय्यमेव।
कारणपालीसुत्तवण्णना निट्ठिता।
५. पिङ्गियानीसुत्तवण्णना
१९५. पञ्चमे सब्बसङ्गाहिकन्ति सरीरगतस्स चेव वत्थालङ्कारगतस्स चाति सब्बस्स नीलभावस्स सङ्गाहकवचनम्। तस्सेवाति नीलादिसब्बसङ्गाहिकवसेन वुत्तअत्थस्सेव। विभागदस्सनन्ति पभेददस्सनम्। यथा ते लिच्छविराजानो अपीतादिवण्णा एव केचि केचि विलेपनवसेन पीतादिवण्णा खायिंसु, एवं अनीलादिवण्णा एव केचि विलेपनवसेन नीलादिवण्णा खायिंसु। ते किर सुवण्णविचित्तेहि मणिओभासेहि एकनीला विय खायन्ति।
कोकनदन्ति वा पदुमविसेसनं यथा ‘‘कोकासक’’न्ति। तं किर बहुपत्तं वण्णसम्पन्नं अतिविय सुगन्धञ्च होति। अयञ्हेत्थ अत्थो – यथा कोकनदसङ्खातं पदुमं पातो सूरियुग्गमनवेलाय फुल्लं विकसितं अवीतगन्धं सिया विरोचमानं, एवं सरीरगन्धेन गुणगन्धेन च सुगन्धं, सरदकाले अन्तलिक्खे आदिच्चमिव अत्तनो तेजसा तपन्तं, अङ्गेहि निच्छरन्तजुतिताय अङ्गीरसं सम्बुद्धं पस्साति।
पिङ्गियानीसुत्तवण्णना निट्ठिता।
६. महासुपिनसुत्तवण्णना
१९६. छट्ठे धातुक्खोभकरणपच्चयो नाम विसभागभेसज्जसेनासनाहारादिपच्चयो। अत्थकामताय वा अनत्थकामताय वाति पसन्ना अत्थकामताय, कुद्धा अनत्थकामताय। अत्थाय वा अनत्थाय वाति सभावतो भवितब्बाय अत्थाय वा अनत्थाय वा। उपसंहरन्तीति अत्तनो देवानुभावेन उपनेन्ति। बोधिसत्तमाता विय पुत्तपटिलाभनिमित्तन्ति तदा किर पुरे पुण्णमाय सत्तमदिवसतो पट्ठाय विगतसुरापानं मालागन्धादिविभूतिसम्पन्नं नक्खत्तकीळं अनुभवमाना बोधिसत्तमाता सत्तमे दिवसे पातोव उट्ठाय गन्धोदकेन नहायित्वा सब्बालङ्कारभूसिता वरभोजनं भुञ्जित्वा उपोसथङ्गानि अधिट्ठाय सिरिगब्भं पविसित्वा सिरिसयने निपन्ना निद्दं ओक्कममाना इमं सुपिनं अद्दस – चत्तारो किर नं महाराजानो सयनेनेव सद्धिं उक्खिपित्वा अनोतत्तदहं नेत्वा नहापेत्वा दिब्बवत्थं निवासेत्वा दिब्बगन्धेहि विलिम्पेत्वा दिब्बपुप्फानि पिळन्धेत्वा ततो अविदूरे रजतपब्बतो, तस्स अन्तो कनकविमानं अत्थि, तस्मिं पाचीनतो सीसं कत्वा निपज्जापेसुम्। अथ बोधिसत्तो सेतवरवारणो हुत्वा ततो अविदूरे एको सुवण्णपब्बतो, तत्थ चरित्वा ततो ओरुय्ह रजतपब्बतं आरुहित्वा कनकविमानं पविसित्वा मातरं पदक्खिणं कत्वा दक्खिणपस्सं फालेत्वा कुच्छिं पविट्ठसदिसो अहोसि। इमं सुपिनं सन्धाय एतं वुत्तं ‘‘बोधिसत्तमाता विय पुत्तपटिलाभनिमित्त’’न्ति।
कोसलराजा विय सोळस सुपिनेति –
‘‘उसभा रुक्खा गावियो गवा च,
अस्सो कंसो सिङ्गाली च कुम्भो।
पोक्खरणी च अपाकचन्दनं,
लाबूनि सीदन्ति सिलाप्लवन्ति॥
‘‘मण्डूकियो कण्हसप्पे गिलन्ति,
काकं सुवण्णा परिवारयन्ति।
तसा वका एळकानं भया ही’’ति॥ (जा॰ १.१.७७) –
इमे सोळस सुपिने पस्सन्तो कोसलराजा विय।
१. एकदिवसं किर कोसलमहाराजा रत्तिं निद्दूपगतो पच्छिमयामे सोळस महासुपिने पस्सि (जा॰ अट्ठ॰ १.१.७६ महासुपिनजातकवण्णना)। तत्थ चत्तारो अञ्जनवण्णा काळउसभा ‘‘युज्झिस्सामा’’ति चतूहि दिसाहि राजङ्गणं आगन्त्वा ‘‘उसभयुद्धं पस्सिस्सामा’’ति महाजने सन्निपतिते युज्झनाकारं दस्सेत्वा नदित्वा गज्जित्वा अयुज्झित्वाव पटिक्कन्ता। इमं पठमं सुपिनं अद्दस।
२. खुद्दका रुक्खा चेव गच्छा च पथविं भिन्दित्वा विदत्थिमत्तम्पि रतनमत्तम्पि अनुग्गन्त्वाव पुप्फन्ति चेव फलन्ति च। इमं दुतियं अद्दस।
३. गावियो तदहुजातानं वच्छानं खीरं पिवन्तियो अद्दस। अयं ततियो सुपिनो।
४. धुरवाहे आरोहपरिणाहसम्पन्ने महागोणे युगपरम्पराय अयोजेत्वा तरुणे गोदम्मे धुरे योजेन्ते अद्दस। ते धुरं वहितुं असक्कोन्ता छड्डेत्वा अट्ठंसु, सकटानि नप्पवत्तिंसु। अयं चतुत्थो सुपिनो।
५. एकं उभतोमुखं अस्सं अद्दस। तस्स उभोसु पस्सेसु यवसं देन्ति, सो द्वीहिपि मुखेहि खादति। अयं पञ्चमो सुपिनो।
६. महाजनो सतसहस्सग्घनिकं सुवण्णपातिं सम्मज्जित्वा ‘‘इध पस्सावं करोही’’ति एकस्स जरसिङ्गालस्स उपनामेसि। तं तत्थ पस्सावं करोन्तं अद्दस। अयं छट्ठो सुपिनो।
७. एको पुरिसो रज्जुं वट्टेत्वा पादमूले निक्खिपति। तेन निसिन्नपीठस्स हेट्ठा सयिता छातसिङ्गाली तस्स अजानन्तस्सेव तं खादति। इमं सत्तमं सुपिनं अद्दस।
८. राजद्वारे बहूहि तुच्छकुम्भेहि परिवारेत्वा ठपितं एकं महन्तं पूरितकुम्भं अद्दस। चत्तारोपि पन वण्णा चतूहि दिसाहि चतूहि अनुदिसाहि च घटेहि उदकं आनेत्वा पूरितकुम्भमेव पूरेन्ति, पूरितं पूरितं उदकं उत्तरित्वा पलायति। तेपि पुनप्पुनं तत्थेव उदकं आसिञ्चन्ति, तुच्छकुम्भे ओलोकेन्तापि नत्थि। अयं अट्ठमो सुपिनो।
९. एकं पञ्चपदुमसञ्छन्नं गम्भीरं सब्बतोतित्थं पोक्खरणिं अद्दस। समन्ततो द्विपदचतुप्पदा ओतरित्वा तत्थ पानीयं पिवन्ति। तस्स मज्झे गम्भीरट्ठाने उदकं आविलं, तीरप्पदेसे द्विपदचतुप्पदानं अक्कमनट्ठाने अच्छं विप्पसन्नमनाविलम्। अयं नवमो सुपिनो।
१०. एकिस्सायेव कुम्भिया पच्चमानं ओदनं अपाकं अद्दस। ‘‘अपाक’’न्ति विचारेत्वा विभजित्वा ठपितं विय तीहाकारेहि पच्चमानं एकस्मिं पस्से अतिकिलिन्नो होति, एकस्मिं उत्तण्डुलो, एकस्मिं सुपक्कोति। अयं दसमो सुपिनो।
११. सतसहस्सग्घनकं चन्दनसारं पूतितक्केन विक्किणन्ते अद्दस। अयं एकादसमो सुपिनो।
१२. तुच्छलाबूनि उदके सीदन्तानि अद्दस। अयं द्वादसमो सुपिनो।
१३. महन्तमहन्ता कूटागारप्पमाणा घनसिला नावा विय उदके प्लवमाना अद्दस। अयं तेरसमो सुपिनो।
१४. खुद्दकमधुकपुप्फप्पमाणा मण्डूकियो महन्ते कण्हसप्पे वेगेन अनुबन्धित्वा उप्पलनाळे विय छिन्दित्वा मंसं खादित्वा गिलन्तियो अद्दस। अयं चुद्दसमो सुपिनो।
१५. दसहि असद्धम्मेहि समन्नागतं गामगोचरं काकं कञ्चनवण्णवण्णताय ‘‘सुवण्णा’’ति लद्धनामे सुवण्णराजहंसे परिवारेन्ते अद्दस। अयं पन्नरसमो सुपिनो।
१६. पुब्बे दीपिनो एळके खादन्ति। ते पन एळके दीपिनो अनुबन्धित्वा मुरमुराति खादन्ते अद्दस। अथञ्ञे तसा वका एळके दूरतोव दिस्वा तसिता तासप्पत्ता हुत्वा एळकानं भया पलायित्वा गुम्बगहनानि पविसित्वा निलीयिंसु। अयं सोळसमो सुपिनो।
१. तत्थ अधम्मिकानं राजूनं, अधम्मिकानञ्च मनुस्सानं काले लोके विपरिवत्तमाने कुसले ओसन्ने अकुसले उस्सन्ने लोकस्स परिहानकाले देवो न सम्मा वसिस्सति, मेघपादा पच्छिज्जिस्सन्ति, सस्सानि मिलायिस्सन्ति, दुब्भिक्खं भविस्सति, वस्सितुकामा विय चतूहि दिसाहि मेघा उट्ठहित्वा इत्थिकाहि आतपे पत्थटानं वीहिआदीनं तेमनभयेन अन्तोपवेसितकाले पुरिसेसु कुदालपिटके आदाय आळिबन्धनत्थाय निक्खन्तेसु वस्सनाकारं दस्सेत्वा गज्जित्वा विज्जुलता निच्छारेत्वा उसभा विय अयुज्झित्वा अवस्सित्वाव पलायिस्सन्ति। अयं पठमस्स विपाको।
२. लोकस्स परिहीनकाले मनुस्सानं परित्तायुककाले सत्ता तिब्बरागा भविस्सन्ति, असम्पत्तवयाव कुमारियो पुरिसन्तरं गन्त्वा उतुनियो चेव गब्भिनियो च हुत्वा पुत्तधीताहि वड्ढिस्सन्ति। खुद्दकरुक्खानं पुप्फं विय हि तासं उतुनिभावो, फलं विय च पुत्तधीतरो भविस्सन्ति। अयं दुतियस्स विपाको।
३. मनुस्सानं जेट्ठापचायिककम्मस्स नट्ठकाले सत्ता मातापितूसु वा सस्सुससुरेसु वा लज्जं अनुपट्ठपेत्वा सयमेव कुटुम्बं संविदहन्ताव घासच्छादनमत्तम्पि महल्लकानं दातुकामा दस्सन्ति, अदातुकामा न दस्सन्ति। महल्लका अनाथा हुत्वा असयंवसी दारके आराधेत्वा जीविस्सन्ति तदहुजातानं वच्छकानं खीरं पिवन्तियो महागावियो विय। अयं ततियस्स विपाको।
४. अधम्मिकराजूनं काले अधम्मिकराजानो पण्डितानं पवेणिकुसलानं कम्मनित्थरणसमत्थानं महामत्तानं यसं न दस्सन्ति, धम्मसभायं विनिच्छयट्ठानेपि पण्डिते वोहारकुसले महल्लके अमच्चे न ठपेस्सन्ति, तब्बिपरीतानं पन तरुणतरुणानं यसं दस्सन्ति, तथारूपे एव च विनिच्छयट्ठाने ठपेस्सन्ति। ते राजकम्मानि चेव युत्तायुत्तञ्च अजानन्ता नेव तं यसं उक्खिपितुं सक्खिस्सन्ति, न राजकम्मानि नित्थरितुम्। ते असक्कोन्ता कम्मधुरं छड्डेस्सन्ति, महल्लकापि पण्डितामच्चा यसं अलभन्ता किच्चानि नित्थरितुं समत्थापि ‘‘किं अम्हाकं एतेहि, मयं बाहिरका जाता, अब्भन्तरिका तरुणदारका जानिस्सन्ती’’ति उप्पन्नानि कम्मानि न करिस्सन्ति। एवं सब्बथापि तेसं राजूनं हानियेव भविस्सति, धुरं वहितुं असमत्थानं वच्छदम्मानं धुरे योजितकालो विय दूरवाहानञ्च महागोणानं युगपरम्पराय अयोजितकालो विय भविस्सति। अयं चतुत्थस्स विपाको।
५. अधम्मिकराजकालेयेव अधम्मिकबालराजानो अधम्मिके लोलमनुस्से विनिच्छये ठपेस्सन्ति, ते पापपुञ्ञेसु अनादरा बाला सभायं निसीदित्वा विनिच्छयं देन्ता उभिन्नम्पि अत्थपच्चत्थिकानं हत्थतो लञ्जं गहेत्वा खादिस्सन्ति अस्सो विय द्वीहि मुखेहि यवसम्। अयं पञ्चमस्स विपाको।
६. अधम्मिकायेव विजातिराजानो जातिसम्पन्नानं कुलपुत्तानं आसङ्काय यसं न दस्सन्ति, अकुलीनानंयेव दस्सन्ति। एवं महाकुलानि दुग्गतानि भविस्सन्ति, लामककुलानि इस्सरानि। ते च कुलीनपुरिसा जीवितुं असक्कोन्ता ‘‘इमे निस्साय जीविस्सामा’’ति अकुलीनानं धीतरो दस्सन्ति, इति तासं कुलधीतानं अकुलीनेहि सद्धिं संवासो जरसिङ्गालस्स सुवण्णपातियं पस्सावकरणसदिसो भविस्सति। अयं छट्ठस्स विपाको।
७. गच्छन्ते गच्छन्ते काले इत्थियो पुरिसलोला सुरालोला अलङ्कारलोला विसिखालोला आमिसलोला भविस्सन्ति दुस्सीला दुराचारा। ता सामिकेहि कसिगोरक्खादीनि कम्मानि कत्वा किच्छेन कसिरेन सम्भतं धनं जारेहि सद्धिं सुरं पिवन्तियो मालागन्धविलेपनं धारयमाना अन्तोगेहे अच्चायिकम्पि किच्चं अनोलोकेत्वा गेहपरिक्खेपस्स उपरिभागेनपि छिद्दट्ठानेहिपि जारे उपधारयमाना स्वे वपितब्बयुत्तकं बीजम्पि कोट्टेत्वा यागुभत्तखज्जकानि पचित्वा खादमाना विलुम्पिस्सन्ति हेट्ठापीठके निपन्नछातसिङ्गाली विय वट्टेत्वा वट्टेत्वा पादमूले निक्खित्तरज्जुम्। अयं सत्तमस्स विपाको।
८. गच्छन्ते गच्छन्ते काले लोको परिहायिस्सति, रट्ठं निरोजं भविस्सति, राजानो दुग्गता कपणा भविस्सन्ति। यो इस्सरो भविस्सति, तस्स भण्डागारे सतसहस्समत्ता भविस्सन्ति। ते एवंदुग्गता सब्बे जानपदे अत्तनोव कम्मं कारेस्सन्ति, उपद्दुता मनुस्सा सके कम्मन्ते छड्डेत्वा राजूनंयेव अत्थाय पुब्बण्णापरण्णानि वपन्ता रक्खन्ता लायन्ता मद्दन्ता पवेसेन्ता उच्छुक्खेत्तानि करोन्ता यन्तानि वाहेन्ता फाणितादीनि पचन्ता पुप्फारामे फलारामे च करोन्ता तत्थ तत्थ निप्फन्नानि पुब्बण्णादीनि आहरित्वा रञ्ञो कोट्ठागारमेव पूरेस्सन्ति। अत्तनो गेहेसु तुच्छकोट्ठे ओलोकेन्तापि न भविस्सन्ति, तुच्छकुम्भे अनोलोकेत्वा पूरितकुम्भपूरणसदिसमेव भविस्सति। अयं अट्ठमस्स विपाको।
९. गच्छन्ते गच्छन्ते काले राजानो अधम्मिका भविस्सन्ति, छन्दादिवसेन अगतिं गच्छन्ता रज्जं कारेस्सन्ति, धम्मेन विनिच्छयं नाम न दस्सन्ति लञ्जवित्तका भविस्सन्ति धनलोला, रट्ठवासिकेसु तेसं खन्तिमेत्तानुद्दया नाम न भविस्सन्ति, कक्खळा फरुसा उच्छुयन्ते उच्छुभण्डिका विय मनुस्से पीळेन्ता नानप्पकारं बलिं उप्पादेत्वा धनं गण्हिस्सन्ति। मनुस्सा बलिपीळिता किञ्चि दातुं असक्कोन्ता गामनिगमादयो छड्डेत्वा पच्चन्तं गन्त्वा वासं कप्पेस्सन्ति। मज्झिमजनपदो सुञ्ञो भविस्सति, पच्चन्तो घनवासो सेय्यथापि पोक्खरणिया मज्झे उदकं आविलं परियन्ते विप्पसन्नम्। अयं नवमस्स विपाको।
१०. गच्छन्ते गच्छन्ते काले राजानो अधम्मिका भविस्सन्ति, तेसु अधम्मिकेसु राजयुत्तापि ब्राह्मणगहपतिकापि नेगमजानपदापीति समणब्राह्मणे उपादाय सब्बे मनुस्सा अधम्मिका भविस्सन्ति। ततो तेसं आरक्खदेवता, बलिपटिग्गाहिकदेवता, रुक्खदेवता, आकासट्ठदेवताति एवं देवतापि अधम्मिका भविस्सन्ति। अधम्मिकराजूनं रज्जे वाता विसमा खरा वायिस्सन्ति, ते आकासट्ठकविमानानि कम्पेस्सन्ति। तेसु कम्पितेसु देवता कुपिता देवं वस्सितुं न दस्सन्ति। वस्समानोपि सकलरट्ठे एकप्पहारेनेव न वस्सिस्सति, वस्समानोपि सब्बत्थ कसिकम्मस्स वा वप्पकम्मस्स वा उपकारो हुत्वा न वस्सिस्सति। यथा च रट्ठे, एवं जनपदेपि गामेपि एकतळाकसरेपि एकप्पहारेन न वस्सिस्सति, तळाकस्स उपरिभागे वस्सन्तो हेट्ठाभागे न वस्सिस्सति, हेट्ठा वस्सन्तो उपरि न वस्सिस्सति। एकस्मिं भागे सस्सं अतिवस्सेन नस्सिस्सति, एकस्मिं अवस्सनेन मिलायिस्सति, एकस्मिं सम्मा वस्समानो सम्पादेस्सति। एवं एकस्स रञ्ञो रज्जे वुत्तसस्सा विपाको। तिप्पकारा भविस्सन्ति एककुम्भिया ओदनो विय। अयं दसमस्स विपाको।
११. गच्छन्ते गच्छन्तेयेव काले सासने परिहायन्ते पच्चयलोला अलज्जिका बहू भिक्खू भविस्सन्ति। ते भगवता पच्चयलोलुप्पं निम्मथेत्वा कथितधम्मदेसनं चीवरादिचतुपच्चयहेतु परेसं देसेस्सन्ति। पच्चयेहि मुच्छित्वा नित्थरणपक्खे ठिता निब्बानाभिमुखं कत्वा देसेतुं न सक्खिस्सन्ति। केवलं ‘‘पदब्यञ्जनसम्पत्तिञ्चेव मधुरसद्दञ्च सुत्वा महग्घानि चीवरादीनि दस्सन्ति’’इच्चेवं देसेस्सन्ति। अपरे अन्तरवीथिचतुक्कराजद्वारादीसु निसीदित्वा कहापणअड्ढकहापणपादमासकरूपादीनिपि निस्साय देसेस्सन्ति। इति भगवता निब्बानग्घनकं कत्वा देसितं धम्मं चतुपच्चयत्थाय चेव कहापणादिअत्थाय च विक्किणित्वा देसेन्ता सतसहस्सग्घनकं चन्दनसारं पूतितक्केन विक्किणन्ता विय भविस्सन्ति। अयं एकादसमस्स विपाको।
१२. अधम्मिकराजकाले लोके विपरिवत्तन्तेयेव राजानो जातिसम्पन्नानं कुलपुत्तानं यसं न दस्सन्ति, अकुलीनानञ्ञेव दस्सन्ति। ते इस्सरा भविस्सन्ति, इतरा दलिद्दा। राजसम्मुखेपि राजद्वारेपि अमच्चसम्मुखेपि विनिच्छयट्ठानेपि तुच्छलाबुसदिसानं अकुलीनानंयेव कथा ओसीदित्वा ठिता विय निच्चला सुप्पतिट्ठिता भविस्सति। सङ्घसन्निपातेपि सङ्घकम्मगणकम्मट्ठानेसु चेव पत्तचीवरपरिवेणादिविनिच्छयट्ठानेसु च दुस्सीलानं पापपुग्गलानंयेव कथा निय्यानिका भविस्सति, न लज्जिभिक्खूनन्ति एवं सब्बत्थापि तुच्छलाबूनं सीदनकालो विय भविस्सति। अयं द्वादसमस्स विपाको।
१३. तादिसेयेव काले अधम्मिकराजानो अकुलीनानं यसं दस्सन्ति। ते इस्सरा भविस्सन्ति, कुलीना दुग्गता। तेसु न केचि गारवं करिस्सन्ति, इतरेसुयेव करिस्सन्ति। राजसम्मुखे वा अमच्चसम्मुखे वा विनिच्छयट्ठाने वा विनिच्छयकुसलानं घनसिलासदिसानं कुलपुत्तानं कथा न ओगाहित्वा पतिट्ठहिस्सति। तेसु कथेन्तेसु ‘‘किं इमे कथेन्ती’’ति इतरे परिहासमेव करिस्सन्ति। भिक्खुसन्निपातेपि वुत्तप्पकारेसु ठानेसु नेव पेसले भिक्खू गरुकातब्बे मञ्ञिस्सन्ति, नापि नेसं कथा परियोगाहित्वा पतिट्ठहिस्सति, सिलानं प्लवनकालो विय भविस्सति। अयं तेरसमस्स विपाको।
१४. लोके परिहायन्तेयेव मनुस्सा तिब्बरागादिजातिका किलेसानुवत्तका हुत्वा तरुणानं अत्तनो भरियानं वसे वत्तिस्सन्ति। गेहे दासकम्मकारादयोपि गोमहिंसादयोपि हिरञ्ञसुवण्णम्पि सब्बं तासंयेव आयत्तं भविस्सति। ‘‘असुकं हिरञ्ञसुवण्णं वा परिच्छदादिजातं वा कह’’न्ति वुत्ते ‘‘यत्थ वा तत्थ वा होतु, किं तुय्हिमिना ब्यापारेन, त्वं मय्हं घरे सन्तं वा असन्तं वा जानितुकामो जातो’’ति वत्वा नानप्पकारेहि अक्कोसित्वा मुखसत्तीहि कोट्टेत्वा दासचेटके विय वसे कत्वा अत्तनो इस्सरियं पवत्तेस्सन्ति। एवं मधुकपुप्फप्पमाणानं मण्डूकीनं आसिविसे कण्हसप्पे गिलनकालो विय भविस्सति। अयं चुद्दसमस्स विपाको।
१५. दुब्बलराजकाले पन राजानो हत्थिसिप्पादीसु अकुसला युद्धेसु अविसारदा भविस्सन्ति। ते अत्तनो राजाधिपच्चं आसङ्कमाना समानजातिकानं कुलपुत्तानं इस्सरियं अदत्वा अत्तनो पादमूलिकनहापनकप्पकादीनं दस्सन्ति। जातिगोत्तसम्पन्ना कुलपुत्ता राजकुले पतिट्ठं अलभमाना जीविकं कप्पेतुं असमत्था हुत्वा इस्सरिये ठिते जातिगोत्तहीने अकुलीने उपट्ठहन्ता विचरिस्सन्ति, सुवण्णराजहंसेहि काकस्स परिवारितकालो विय भविस्सति। अयं पन्नरसमस्स विपाको।
१६. अधम्मिकराजकालेयेव च अकुलीनाव राजवल्लभा इस्सरा भविस्सन्ति, कुलीना अपञ्ञाता दुग्गता। ते राजानं अत्तनो कथं गाहापेत्वा विनिच्छयट्ठानादीसु बलवन्तो हुत्वा दुब्बलानं पवेणिआगतानि खेत्तवत्थादीनि ‘‘अम्हाकं सन्तकानी’’ति अभियुञ्जित्वा ते ‘‘न तुम्हाकं, अम्हाक’’न्ति आगन्त्वा विनिच्छयट्ठानादीसु विवदन्ते वेत्तलतादीहि पहरापेत्वा गीवायं गहेत्वा अपकड्ढापेत्वा ‘‘अत्तनो पमाणं न जानाथ, अम्हेहि सद्धिं विवदथ, इदानि वो पहरापेत्वा रञ्ञो कथेत्वा हत्थपादच्छेदादीनि कारेस्सामा’’ति सन्तज्जेस्सन्ति। ते तेसं भयेन अत्तनो सन्तकानि वत्थूनि ‘‘तुम्हाकंयेव तानि, गण्हथा’’ति निय्यातेत्वा अत्तनो गेहानि पविसित्वा भीता निपज्जिस्सन्ति। पापभिक्खूपि पेसले भिक्खू यथारुचि विहेठेस्सन्ति। पेसला भिक्खू पटिसरणं अलभमाना अरञ्ञं पविसित्वा गहनट्ठानेसु निलीयिस्सन्ति। एवं हीनजच्चेहि चेव पापभिक्खूहि च उपद्दुतानं जातिमन्तकुलपुत्तानञ्चेव पेसलभिक्खूनञ्च एळकानं भयेन तसवकानं पलायनकालो विय भविस्सति। अयं सोळसमस्स विपाको। एवं तस्स तस्स अनत्थस्स पुब्बनिमित्तभूते सोळस महासुपिने पस्सि। तेन वुत्तं ‘‘कोसलराजा विय सोळस सुपिने’’ति। एत्थ च पुब्बनिमित्ततो अत्तनो अत्थानत्थनिमित्तं सुपिनं पस्सन्तो अत्तनो कम्मानुभावेन पस्सति। कोसलराजा विय लोकस्स अत्थानत्थनिमित्तं सुपिनं पस्सन्तो पन सब्बसत्तसाधारणकम्मानुभावेन पस्सतीति वेदितब्बम्।
कुद्धा हि देवताति महानागविहारे महाथेरस्स कुद्धा देवता विय। रोहणे किर महानागविहारे महाथेरो भिक्खुसङ्घं अनपलोकेत्वाव एकं नागरुक्खं छिन्दापेसि। रुक्खे अधिवत्था देवता थेरस्स कुद्धा पठममेव नं सच्चसुपिनेन पलोभेत्वा पच्छा ‘‘इतो ते सत्तदिवसमत्थके उपट्ठाको राजा मरिस्सती’’ति सुपिने आरोचेसि। थेरो तं कथं आहरित्वा राजोरोधानं आचिक्खि। ता एकप्पहारेनेव महाविरवं विरविंसु। राजा ‘‘किं एत’’न्ति पुच्छि। ता ‘‘एवं थेरेन वुत्त’’न्ति आरोचयिंसु। राजा दिवसं गणापेत्वा सत्ताहे वीतिवत्ते थेरस्स हत्थपादे छिन्दापेसि। एकन्तं सच्चमेव होतीति फलस्स सच्चभावतो वुत्तं, दस्सनं पन विपल्लत्थमेव । तेनेव पहीनविपल्लासा पुब्बनिमित्तभूतम्पि सुपिनं न पस्सन्ति। द्वीहि तीहिपि कारणेहि कदाचि सुपिनं पस्सतीति आह ‘‘संसग्गभेदतो’’ति। ‘‘असेखा न पस्सन्ति पहीनविपल्लासत्ता’’ति वचनतो चतुन्नम्पि कारणानं विपल्लासा एव मूलकारणन्ति दट्ठब्बम्।
तन्ति सुपिनकाले पवत्तं भवङ्गचित्तम्। रूपनिमित्तादिआरम्मणन्ति कम्मकम्मनिमित्तगतिनिमित्ततो अञ्ञं रूपनिमित्तादिआरम्मणं न होति। ईदिसानीति पच्चक्खतो अनुभूतपुब्बपरिकप्पितरूपादिआरम्मणानि चेव रागादिसम्पयुत्तानि च। सब्बोहारिकचित्तेनाति पकतिचित्तेन।
द्वीहि अन्तेहि मुत्तोति कुसलाकुसलसङ्खातेहि द्वीहि अन्तेहि मुत्तो। आवज्जनतदारम्मणक्खणेति इदं याव तदारम्मणुप्पत्ति, ताव पवत्तचित्तवारं सन्धाय वुत्तम्। ‘‘सुपिनेनेव दिट्ठं विय मे, सुतं विय मेति कथनकाले पन अब्याकतोयेव आवज्जनमत्तस्सेव उप्पज्जनतो’’ति वदन्ति। एवं वदन्तेहि पञ्चद्वारे दुतियमोघवारे विय मनोद्वारेपि आवज्जनं द्वत्तिक्खत्तुं उप्पज्जित्वा जवनट्ठाने ठत्वा भवङ्गं ओतरतीति अधिप्पेतन्ति दट्ठब्बं एकचित्तक्खणिकस्स आवज्जनस्स उप्पत्तियं ‘‘दिट्ठं विय मे, सुतं विय मे’’ति कप्पनाय असम्भवतो। एत्थ च ‘‘सुपिनन्तेपि तदारम्मणवचनतो पच्चुप्पन्नवसेन अतीतवसेन वा सभावधम्मा सुपिनन्ते आरम्मणं होन्ती’’ति वदन्ति। ‘‘यदिपि सुपिनन्ते विभूतं हुत्वा उपट्ठिते रूपादिवत्थुम्हि तदारम्मणं वुत्तं, तथापि सुपिनन्ते उपट्ठितनिमित्तस्स परिकप्पवसेन गहेतब्बताय दुब्बलभावतो दुब्बलवत्थुकत्ताति वुत्त’’न्ति वदन्ति। केचि पन ‘‘करजकायस्स निरुस्साहसन्तभावप्पत्तितो तन्निस्सितहदयवत्थु न सुप्पसन्नं होति, ततो तन्निस्सितापि चित्तप्पवत्ति न सुप्पसन्ना असुप्पसन्नवट्टिनिस्सितदीपप्पभा विय, तस्मा दुब्बलवत्थुकत्ताति एत्थ दुब्बलहदयवत्थुकत्ता’’ति अत्थं वदन्ति। वीमंसित्वा युत्ततरं गहेतब्बम्।
सुपिनन्तचेतनाति मनोद्वारिकजवनवसेन पवत्ता सुपिनन्तचेतना। सुपिनञ्हि पस्सन्तो मनोद्वारिकेनेव जवनेन पस्सति, न पञ्चद्वारिकेन। पटिबुज्झन्तो च मनोद्वारिकेनेव पटिबुज्झति, न पञ्चद्वारिकेन। निद्दायन्तस्स हि महावट्टिं जालेत्वा दीपे चक्खुसमीपं उपनीते पठमं चक्खुद्वारिकं आवज्जनं भवङ्गं न आवट्टेति, मनोद्वारिकमेव आवट्टेति। अथ जवनं जवित्वा भवङ्गं ओतरति। दुतियवारे चक्खुद्वारिकआवज्जनं भवङ्गं आवट्टेति , ततो चक्खुविञ्ञाणादीनि जवनपरियोसानानि पवत्तन्ति, तदनन्तरं भवङ्गं पवत्तति। ततियवारे मनोद्वारिकआवज्जनेन भवङ्गे आवट्टिते मनोद्वारिकजवनं जवति। तेन चित्तेन ‘‘किं अयं इमस्मिं ठाने आलोको’’ति जानाति। तथा निद्दायन्तस्स कण्णसमीपे तूरियेसु पग्गहितेसु , घानसमीपे सुगन्धेसु वा दुग्गन्धेसु वा पुप्फेसु उपनीतेसु, मुखे सप्पिम्हि वा फाणिते वा पक्खित्ते, पिट्ठियं पाणिना पहारे दिन्ने पठमं सोतद्वारिकादीनि आवज्जनानि भवङ्गं न आवट्टेन्ति, मनोद्वारिकमेव आवट्टेति, अथ जवनं जवित्वा भवङ्गं ओतरति। दुतियवारे सोतद्वारिकादीनि आवज्जनानि भवङ्गं आवट्टेन्ति, ततो सोतघानजिव्हाकायविञ्ञाणादीनि जवनपरियोसानानि पवत्तन्ति, तदनन्तरं भवङ्गं वत्तति। ततियवारे मनोद्वारिकआवज्जनेन भवङ्गे आवट्टिते मनोद्वारिकजवनं जवति, तेन चित्तेन ञत्वा ‘‘किं अयं इमस्मिं ठाने सद्दो, सङ्खसद्दो भेरिसद्दो’’ति वा ‘‘किं अयं इमस्मिं ठाने गन्धो, मूलगन्धो’’ति वा ‘‘किं इदं मय्हं मुखं पक्खित्तं, सप्पीति वा फाणित’’न्ति वा ‘‘केनम्हि पिट्ठियं पहटो, अतिबद्धो मे पहारो’’ति वा वत्ता होति। एवं मनोद्वारिकजवनेनेव पटिबुज्झति, न पञ्चद्वारिकेन। सुपिनम्पि तेनेव पस्सति, न पञ्चद्वारिकेन। सेसमेत्थ सुविञ्ञेय्यमेव।
महासुपिनसुत्तवण्णना निट्ठिता।
७. वस्ससुत्तवण्णना
१९७. सत्तमे उतुसमुट्ठानन्ति वस्सिके चत्तारो मासे उप्पन्नम्। अकालेपीति चित्तवेसाखमासेसुपि। वस्सवलाहकदेवपुत्तानञ्हि अत्तनो रतिया कीळितुकामताचित्ते उप्पन्ने अकालेपि देवो वस्सति। तत्रिदं वत्थु – एको किर वस्सवलाहकदेवपुत्तो वाकरकुटकवासिखीणासवत्थेरस्स सन्तिकं गन्त्वा वन्दित्वा अट्ठासि। थेरो ‘‘कोसि त्व’’न्ति पुच्छि। अहं, भन्ते, वस्सवलाहकदेवपुत्तोति। तुम्हाकं किर चित्तेन देवो वस्सतीति। आम, भन्तेति। पस्सितुकामा मयन्ति। तेमिस्सथ, भन्तेति। मेघसीसं वा गज्जितं वा न पञ्ञायति, कथं तेमिस्सामाति। भन्ते, अम्हाकं चित्तेन देवो वस्सति, तुम्हे पण्णसालं पविसथाति। ‘‘साधु, देवपुत्ता’’ति पादे धोवित्वा पण्णसालं पाविसि। देवपुत्तो तस्मिं पविसन्तेयेव एकं गीतं गायित्वा हत्थं उक्खिपि, समन्ता तियोजनट्ठानं एकमेघं अहोसि। थेरो अद्धतिन्तो पण्णसालं पविट्ठोति।
वस्ससुत्तवण्णना निट्ठिता।
८-९. वाचासुत्तादिवण्णना
१९८-९. अट्ठमे अङ्गेहीति कारणेहि। अङ्गीयन्ति हेतुभावेन ञायन्तीति अङ्गानि, कारणानि। कारणत्थे च अङ्ग-सद्दो। पञ्चहीति हेतुम्हि निस्सक्कवचनम्। समन्नागताति समनुआगता पवत्ता युत्ता च। वाचाति समुल्लपन-वाचा। या ‘‘वाचा गिरा ब्यप्पथो’’ति (ध॰ स॰ ६३६) च, ‘‘नेला कण्णसुखा’’ति (दी॰ नि॰ १.९) च आगच्छति। या पन ‘‘वाचाय चे कतं कम्म’’न्ति (ध॰ स॰ अट्ठ॰ १ कायकम्मद्वार) एवं विञ्ञत्ति च, ‘‘या चतूहि वचीदुच्चरितेहि आरति…पे॰… अयं वुच्चति सम्मावाचा’’ति (ध॰ स॰ २९९) एवं विरति च, ‘‘फरुसवाचा, भिक्खवे, आसेविता भाविता बहुलीकता निरयसंवत्तनिका होती’’ति (अ॰ नि॰ ८.४०) एवं चेतना च वाचाति आगता, न सा इध अधिप्पेता। कस्मा? अभासितब्बतो। ‘‘सुभासिता होति, नो दुब्भासिता’’ति हि वुत्तम्। सुभासिताति सुट्ठु भासिता। तेनस्सा अत्थावहतं दीपेति। अनवज्जाति रागादिअवज्जरहिता। इमिनास्स कारणसुद्धिं अगतिगमनादिप्पवत्तदोसाभावञ्च दीपेति। रागदोसादिविमुत्तञ्हि यं भासतो अनुरोधविवज्जनतो अगतिगमनं दुरसमुस्सितमेवाति। अननुवज्जाति अनुवादविमुत्ता। इमिनास्सा सब्बाकारसम्पत्तिं दीपेति। सति हि सब्बाकारसम्पत्तियं अननुवज्जताति। विञ्ञूनन्ति पण्डितानम्। तेन निन्दापसंसासु बाला अप्पमाणाति दीपेति।
इमेहि खोतिआदीनि तानि अङ्गानि पच्चक्खतो दस्सेन्तो तं वाचं निगमेति। यञ्च अञ्ञे पटिञ्ञादीहि अवयवेहि, नामादीहि पदेहि, लिङ्गवचनविभत्तिकालकारकसम्पत्तीहि च समन्नागतं मुसावादादिवाचम्पि सुभासितन्ति मञ्ञन्ति, तं पटिसेधेति। अवयवादिसमन्नागतापि हि तथारूपी वाचा दुब्भासिताव होति अत्तनो च परेसञ्च अनत्थावहत्ता। इमेहि पन पञ्चहङ्गेहि समन्नागता सचेपि मिलक्खुभासापरियापन्ना घटचेटिकागीतिकपरियापन्नापि होति, तथापि सुभासिताव लोकियलोकुत्तरहितसुखावहत्ता। तथा हि मग्गपस्से सस्सं रक्खन्तिया सीहळचेटिकाय सीहळकेनेव जातिजरामरणयुत्तं गीतिकं गायन्तिया सद्दं सुत्वा मग्गं गच्छन्ता सट्ठिमत्ता विपस्सकभिक्खू अरहत्तं पापुणिंसु।
तथा तिस्सो नाम आरद्धविपस्सको भिक्खु पदुमस्सरसमीपेन गच्छन्तो पदुमस्सरे पदुमानि भञ्जित्वा –
‘‘पातोव फुल्लितकोकनदं,
सूरियालोकेन भिज्जियते।
एवं मनुस्सत्तं गता सत्ता,
जराभिवेगेन मद्दीयन्ती’’ति॥ (सं॰ नि॰ अट्ठ॰ १.१.२१३; सु॰ नि॰ अट्ठ॰ २.४५२ सुभासितसुत्तवण्णना) –
इमं गीतिं गायन्तिया चेटिकाय सुत्वा अरहत्तं पत्तो।
बुद्धन्तरेपि अञ्ञतरो पुरिसो सत्तहि पुत्तेहि सद्धिं अटवितो आगम्म अञ्ञतराय इत्थिया मुसलेन तण्डुले कोट्टेन्तिया –
‘‘जराय परिमद्दितं एतं, मिलातचम्मनिस्सितम्।
मरणेन भिज्जति एतं, मच्चुस्स घासमामिसं॥
‘‘किमीनं आलयं एतं, नानाकुणपेन पूरितम्।
असुचिभाजनं एतं, तदलिक्खन्धसमं इद’’न्ति॥ (सं॰ नि॰ अट्ठ॰ १.१.२१३; सु॰ नि॰ अट्ठ॰ २.४५२ सुभासितसुत्तवण्णना) –
इमं गीतं सुत्वा पच्चवेक्खन्तो सह पुत्तेहि पच्चेकबोधिं पत्तो। एवं इमेहि पञ्चहि अङ्गेहि समन्नागता वाचा सचेपि मिलक्खुभासाय परियापन्ना घटचेटिकागीतिकपरियापन्ना वाचा होति, तथापि सुभासिताति वेदितब्बा। सुभासिता एव अनवज्जा अननुवज्जा च विञ्ञूनं अत्थत्थिकानं कुलपुत्तानं अत्थप्पटिसरणानं, नो ब्यञ्जनप्पटिसरणानन्ति। नवमं उत्तानमेव।
वाचासुत्तादिवण्णना निट्ठिता।
१०. निस्सारणीयसुत्तवण्णना
२००. दसमे निस्सरन्तीति निस्सरणीयाति वत्तब्बे दीघं कत्वा निद्देसो। कत्तरि हेस अनीय-सद्दो यथा ‘‘निय्यानिया’’ति। तेनाह ‘‘निस्सटा’’ति। कुतो पन निस्सटा? यथासकं पटिपक्खतो। निज्जीवट्ठेन धातुयोति आह ‘‘अत्तसुञ्ञसभावा’’ति। अत्थतो पन धम्मधातुमनोविञ्ञाणधातुविसेसो । तादिसस्स भिक्खुनो किलेसवसेन कामेसु मनसिकारो नत्थीति आह ‘‘वीमंसनत्थ’’न्ति, ‘‘नेक्खम्मनियतं इदानि मे चित्तं, किं नु खो कामवितक्कोपि उप्पज्जिस्सती’’ति वीमंसन्तस्साति अत्थो। पक्खन्दनं नाम अनुप्पवेसो। सो पन तत्थ नत्थीति आह ‘‘नप्पविसती’’ति। पसीदनं नाम अभिरुचि। सन्तिट्ठनं पतिट्ठानम्। विमुच्चनं अधिमुच्चनन्ति। तं सब्बं पटिक्खिपन्तो वदति ‘‘पसादं नापज्जती’’तिआदि। एवंभूतं पनस्स चित्तं तस्स कथं तिट्ठतीति आह ‘‘यथा’’तिआदि।
तन्ति पठमज्झानम्। अस्साति भिक्खुनो। चित्तं पक्खन्दतीति परिकम्मचित्तेन सद्धिं झानचित्तं एकत्तवसेन एकज्झं कत्वा वदति। गोचरे गतत्ताति अत्तनो आरम्मणे एव पवत्तत्ता। अहानभागियत्ताति ठितिभागियत्ता। सुट्ठु विमुत्तन्ति विक्खम्भनविमुत्तिया सम्मदेव विमुत्तम्। चित्तस्स च कायस्स च विहननतो विघातो। दुक्खं परिदहनतो परिळाहो। कामवेदनं न वेदियति अनुप्पज्जनतो। निस्सरन्ति ततोति निस्सरणम्। के निस्सरन्ति? कामा। एवञ्च कामानन्ति कत्तुसामिवचनं सुट्ठु युज्जति। यदग्गेन कामा ततो निस्सटाति वुच्चन्ति, तदग्गेन झानम्पि कामतो निस्सटन्ति वत्तब्बतं लभतीति वुत्तं ‘‘कामेहि निस्सटत्ता’’ति। एवं विक्खम्भनवसेन कामनिस्सरणं वत्वा इदानि समुच्छेदवसेन अच्चन्ततो निस्सरणं दस्सेतुं ‘‘यो पना’’तिआदि वुत्तम्। सेसपदेसूति सेसकोट्ठासेसु।
अयं पन विसेसोति विसेसं वदन्तेन तं झानं पादकं कत्वातिआदिको अविसेसोति कत्वा दुतियततियवारेसु सब्बसो अनामट्ठो, चतुत्थवारे पन अयम्पि विसेसोति दस्सेतुं ‘‘अच्चन्तनिस्सरणञ्चेत्थ अरहत्तफलं योजेतब्ब’’न्ति वुत्तम्। यस्मा अरूपज्झानं पादकं कत्वा अग्गमग्गं अधिगन्त्वा अरहत्ते ठितस्स चित्तं सब्बसो रूपेहि निस्सटं नाम होति। तस्स हि फलसमापत्तितो वुट्ठाय वीमंसनत्थं रूपाभिमुखं चित्तं पेसेन्तस्स। इदमक्खातन्ति समथयानिकानं वसेन हेट्ठा चत्तारो वारा गहिता। इदं पन सुक्खविपस्सकस्स वसेनाति आह ‘‘सुद्धसङ्खारे’’तिआदि। ‘‘पुन सक्कायो नत्थी’’ति उप्पन्नन्ति ‘‘इदानि मे सक्कायप्पबन्धो नत्थी’’ति वीमंसन्तस्स उप्पन्नम्।
निस्सारणीयसुत्तवण्णना निट्ठिता।
ब्राह्मणवग्गवण्णना निट्ठिता।
चतुत्थपण्णासकं निट्ठितम्।
५. पञ्चमपण्णासकं