१६ (१७) २. आघातवग्गो

(१७) २. आघातवग्गो

१-५. पठमआघातपटिविनयसुत्तादिवण्णना

१६१-१६५. दुतियस्स पठमे नत्थि वत्तब्बम्। दुतिये आघातो पटिविनयति एत्थ, एतेहीति वा आघातपटिविनया। तेनाह ‘‘आघातो एतेहि पटिविनेतब्बो’’तिआदि।
नन्तकन्ति अनन्तकं, अन्तविरहितं वत्थखण्डम्। यदि हि तस्स अन्तो भवेय्य, ‘‘पिलोतिका’’ति सङ्खं न गच्छेय्य।
सेवालेनाति बीजकण्णिककेसरादिभेदेन सेवालेन। उदकपप्पटकेनाति नीलमण्डूकपिट्ठिवण्णेन उदकपिट्ठिं छादेत्वा निब्बत्तेन उदकपिट्ठिकेन। घम्मेन अनुगतोति घम्मेन फुट्ठो अभिभूतो। चित्तुप्पादन्ति पटिघसम्पयुत्तचित्तुप्पादम्।
विसभागवेदनुप्पत्तिया ककचेनेव इरियापथपवत्तिनिवारणेन छिन्दन्तो आबाधति पीळेतीति आबाधो, सो अस्स अत्थीति आबाधिको। तंसमुट्ठानेन दुक्खितो सञ्जातदुक्खो। बाळ्हगिलानोति अधिमत्तगिलानो। गामन्तनायकस्साति गामन्तसम्पापकस्स।
पसन्नभावेन उदकस्स अच्छभावो वेदितब्बोति आह ‘‘अच्छोदकाति पसन्नोदका’’ति। सादुरसताय सातताति आह ‘‘मधुरोदका’’ति। तनुकमेव सलिलं विसेसतो सीतलं, न बहलाति आह ‘‘तनुसीतसलिला’’ति। सेतकाति निक्कद्दमा। सचिक्खल्लादिवसेन हि उदकस्स विवण्णता। सभावतो पन तं सेतवण्णमेव। ततियादीनि उत्तानत्थानेव।
पठमआघातपटिविनयसुत्तादिवण्णना निट्ठिता।

६. निरोधसुत्तवण्णना

१६६. छट्ठे अमरिसनत्थेति असहनत्थे। अनागतवचनं कतन्ति अनागतसद्दप्पयोगो कतो, अत्थो पन वत्तमानकालिकोव। अक्खरचिन्तका (पाणिनि॰ ३.३.१४५-१४६) हि ईदिसेसु ठानेसु अनोकप्पनामरिसनत्थवसेन अत्थिसद्दे उपपदे वत्तमानकालेपि अनागतवचनं करोन्ति।
निरोधसुत्तवण्णना निट्ठिता।

७-९. चोदनासुत्तादिवण्णना

१६७-९. सत्तमे वत्थुसन्दस्सनाति यस्मिं वत्थुस्मिं आपत्ति, तस्स सरूपतो दस्सनम्। आपत्तिसन्दस्सनाति यं आपत्तिं सो आपन्नो, तस्सा दस्सनम्। संवासप्पटिक्खेपोति उपोसथप्पवारणादिसंवासस्स पटिक्खिपनं अकरणम्। सामीचिप्पटिक्खेपोति अभिवादनादिसामीचिकिरियाय अकरणम्। चोदयमानेनाति चोदेन्तेन। चुदितकस्स कालोति चुदितकस्स चोदेतब्बकालो। पुग्गलन्ति चोदेतब्बपुग्गलम्। उपपरिक्खित्वाति ‘‘अयं चुदितकलक्खणे तिट्ठति, न तिट्ठती’’ति वीमंसित्वा। अयसं आरोपेतीति ‘‘इमे मं अभूतेन अब्भाचिक्खन्ता अयसं ब्यसनं उप्पादेन्ती’’ति भिक्खूनं अयसं उप्पादेति। अट्ठमनवमानि उत्तानत्थानेव।
चोदनासुत्तादिवण्णना निट्ठिता।

१०. भद्दजिसुत्तवण्णना

१७०. दसमे अभिभवित्वा ठितो इमे सत्तेति अधिप्पायो। यस्मा पन सो ‘‘पासंसभावेन उत्तमभावेन च ते सत्ते अभिभवित्वा ठितो’’ति अत्तानं मञ्ञति, तस्मा वुत्तं ‘‘जेट्ठको’’ति। अञ्ञदत्थु दसोति दस्सने अन्तरायाभाववचनेन ञेय्यविसेसपरिग्गाहिकभावेन च अनावरणदस्सावितं पटिजानातीति आह ‘‘सब्बं पस्सतीति अधिप्पायो’’ति।
भद्दजिसुत्तवण्णना निट्ठिता।
आघातवग्गवण्णना निट्ठिता।