६. अब्याकतवग्गो
१-२. अब्याकतसुत्तादिवण्णना
५४-५५. छट्ठवग्गस्स पठमं सुविञ्ञेय्यमेव। दुतिये अतीते अत्तभावे निब्बत्तकं कम्मन्ति ‘‘पुरिमकम्मभवस्मिं मोहो अविज्जा, आयूहना सङ्खारा, निकन्ति तण्हा, उपगमनं उपादानं, चेतना भवो’’ति एवमागतं सपरिक्खारं पञ्चविधं कम्मवट्टमाह। एतरहि मे अत्तभावो न सियाति विञ्ञाणनामरूपसळायतनफस्सवेदनासहितं पच्चुप्पन्नं पञ्चविधं विपाकवट्टमाह। यं अत्थिकन्ति यं परमत्थतो विज्जमानकम्। तेनाह ‘‘भूत’’न्ति। तञ्हि पच्चयनिब्बत्तताय ‘‘भूत’’न्ति वुच्चति। तं पजहामीति तप्पटिबद्धच्छन्दरागप्पहानेन ततो एव आयतिं अनुप्पत्तिधम्मतापादनवसेन पजहामि परिच्चजामि। हरितन्तन्ति (म॰ नि॰ अट्ठ॰ १.३०३) हरितमेव। अन्त-सद्देन पदवड्ढनं कतं यथा ‘‘वनन्तं सुत्तन्त’’न्ति, अल्लतिणादीनि आगम्म निब्बायतीति अत्थो। पथन्तन्ति महामग्गम्। सेलन्तन्ति पब्बतम्। उदकन्तन्ति उदकम्। रमणीयं वा भूमिभागन्ति तिणगुम्बादिरहितं विवित्तं अब्भोकासभूमिभागम्। अनाहाराति अपच्चया निरुपादाना। सेसमेत्थ उत्तानमेव।
अब्याकतसुत्तादिवण्णना निट्ठिता।
३. तिस्सब्रह्मासुत्तवण्णना
५६. ततिये विवित्तानि तादिसानि पन परियन्तानि अतिदूरानि होन्तीति आह ‘‘अन्तिमपरियन्तिमानी’’ति। अन्ते भवानि अन्तिमानि, अन्तिमानियेव परियन्तिमानि। उभयेनपि अतिदूरतं दस्सेति। समन्नाहारे ठपयमानोति इन्द्रियं समाकारेन वत्तेन्तो इन्द्रियसमतं पटिपादेन्तो नाम होति। विपस्सनाचित्तसम्पयुत्तो समाधि, सतिपि सङ्खारनिमित्ताविरहे निच्चनिमित्तादिविरहतो ‘‘अनिमित्तो’’ति वुच्चतीति आह ‘‘अनिमित्तन्ति बलवविपस्सनासमाधि’’न्ति।
तिस्सब्रह्मासुत्तवण्णना निट्ठिता।
४-७. सीहसेनापतिसुत्तादिवण्णना
५७-६०. चतुत्थे कुच्छितो अरियो कदरियो। थद्धमच्छरियसदिसं हि कुच्छितं सब्बनिहीनं नत्थि सब्बकुसलानं आदिभूतस्स निसेधनतो। सेसमेत्थ पञ्चमादीनि च उत्तानत्थानेव।
सीहसेनापतिसुत्तादिवण्णना निट्ठिता।
८. पचलायमानसुत्तवण्णना
६१. अट्ठमे आलोकसञ्ञं मनसि करेय्यासीति दिवा वा रत्तिं वा सूरियपज्जोतचन्दमणिआदीनं आलोकं ‘‘आलोको’’ति मनसि करेय्यासि। इदं वुत्तं होति – सूरियचन्दालोकादिं दिवा रत्तिञ्च उपलद्धं यथालद्धवसेनेव मनसि करेय्यासि, चित्ते ठपेय्यासि। यथा ते सुभावितालोककसिणस्स विय कसिणालोको यदिच्छकं यावदिच्छकञ्च सो आलोको रत्तियं उपतिट्ठति, येन तत्थ दिवासञ्ञं ठपेय्यासि, दिवा विय विगतथिनमिद्धोव भवेय्यासीति। तेनाह ‘‘यथा दिवा तथा रत्ति’’न्ति। इति विवटेन चेतसाति एवं अपिहितेन चित्तेन थिनमिद्धपिधानेन अपिहितत्ता। अपरियोनद्धेनाति समन्ततो अनोनद्धेन असञ्छादितेन। सहोभासन्ति सञाणोभासम्। थिनमिद्धविनोदनआलोकोपि वा होतु कसिणालोकोपि वा परिकम्मालोकोपि वा, उपक्किलेसालोको विय सब्बोयं आलोको ञाणसमुट्ठानोवाति। येसं अकरणे पुग्गलो महाजानियो होति, तानि अवस्सं कातब्बानि। यानि अकातुम्पि वट्टन्ति, सति समवाये कातब्बतो तानि करणीयानीति आह ‘‘इतरानि करणीयानी’’ति। अथ वा कत्तब्बानि कम्मानि करणं अरहन्तीति करणीयानि। इतरानि किच्चानीतिपि वदन्ति।
आदिनयप्पवत्ता विग्गाहिककथाति ‘‘न त्वं इमं धम्मविनयं आजानासि, अहं इमं धम्मविनयं आजानामि, किं त्वं इमं धम्मविनयं आजानिस्ससि, मिच्छापटिपन्नो त्वमसि, अहमस्मि सम्मापटिपन्नो, सहितं मे, असहितं ते, पुरेवचनीयं पच्छा अवच, पच्छावचनीयं पुरे अवच, अधिचिण्णं ते विपरावत्तं, आरोपितो ते वादो, निग्गहितो त्वमसि। चर वादप्पमोक्खाय, निब्बेठेहि वा सचे पहोसी’’ति (दी॰ नि॰ १.१८; म॰ नि॰ ३.४१) एवंपवत्ता कथा। तत्थ सहितं मेति (दी॰ नि॰ अट्ठ॰ १.१८) मय्हं वचनं सहितं सिलिट्ठं, अत्थयुत्तं कारणयुत्तन्ति अत्थो। सहितन्ति वा पुब्बापराविरुद्धम्। असहितं तेति तुय्हं वचनं असहितं असिलिट्ठम्। अधिचिण्णं ते विपरावत्तन्ति यं तुय्हं दीघरत्ताचिण्णवसेन सुप्पगुणं, तं मय्हं एकवचनेनेव विपरावत्तं परिवत्तित्वा ठितं, न किञ्चि जानासीति अत्थो। आरोपितो ते वादोति मया तव वादे दोसो आरोपितो। चर वादप्पमोक्खायाति दोसमोचनत्थं चर विचर, तत्थ तत्थ गन्त्वा सिक्खाति अत्थो। निब्बेठेहि वा सचे पहोसीति अथ सयं पहोसि, इदानि एव निब्बेठेहीति अत्थो।
तण्हा सब्बसो खीयन्ति एत्थाति तण्हासङ्खयो, तस्मिम्। तण्हासङ्खयेति च इदं विसये भुम्मन्ति आह ‘‘तं आरम्मणं कत्वा’’ति। विमुत्तचित्ततायाति सब्बसंकिलेसेहि विप्पयुत्तचित्तताय। अपरभागे पटिपदा नाम अरियसच्चाभिसमयो। सा सासनचारिगोचरा पच्चत्तं वेदितब्बतोति आह ‘‘पुब्बभागप्पटिपदं संखित्तेन देसेथाति पुच्छती’’ति। अकुप्पधम्मताय खयवयसङ्खातं अन्तं अतीताति अच्चन्ता, सो एव अपरिहायनसभावत्ता अच्चन्ता निट्ठा अस्साति अच्चन्तनिट्ठा। तेनाह ‘‘एकन्तनिट्ठो सततनिट्ठोति अत्थो’’ति। न हि पटिविद्धस्स लोकुत्तरधम्मस्स दस्सन्नं कुप्पन्नं नाम अत्थि। अच्चन्तमेव चतूहि योगेहि खेमो एतस्स अत्थीति अच्चन्तयोगक्खेमी। मग्गब्रह्मचरियस्स वुसितत्ता तस्स च अपरिहायनसभावत्ता अच्चन्तं ब्रह्मचारीति अच्चन्तब्रह्मचारी। तेनाह ‘‘निच्चब्रह्मचारीति अत्थो’’ति। परियोसानन्ति मग्गब्रह्मचरियपरियपरियोसानं वट्टदुक्खपरियोसानञ्च।
पञ्चक्खन्धाति पञ्चुपादानक्खन्धा। सक्कायसब्बञ्हि सन्धाय इध ‘‘सब्बे धम्मा’’ति वुत्तं विपस्सनाविसयस्स अधिप्पेतत्ता। तस्मा आयतनधातुयोपि तग्गतिका एव दट्ठब्बा। तेनाह भगवा ‘‘नालं अभिनिवेसाया’’ति। न युत्ता अभिनिवेसाय ‘‘एतं मम, एसो मे अत्ता’’ति अज्झोसानाय। ‘‘अलमेव निब्बिन्दितुं अलं विरज्जितु’’न्तिआदीसु (दी॰ नि॰ २.२७२; सं॰ नि॰ २.१२४, १२८, १३४, १४३) विय अलं-सद्दो युत्तत्थोपि होतीति आह ‘‘न युत्ता’’ति। सम्पज्जन्तीति भवन्ति। यदिपि ‘‘ततिया चतुत्थी’’ति इदं विसुद्धिद्वयं अभिञ्ञापञ्ञा, तस्स पन सपच्चयनामरूपदस्सनभावतो सति च पच्चयपरिग्गहे सपच्चयत्ता अनिच्चन्ति, नामरूपस्स अनिच्चताय दुक्खं, दुक्खञ्च अनत्ताति अत्थतो लक्खणत्तयं सुपाकटमेव होतीति आह ‘‘अनिच्चं दुक्खं अनत्ताति ञातपरिञ्ञाय अभिजानाती’’ति। तथेव तीरणपरिञ्ञायाति इमिना अनिच्चादिभावेन नालं अभिनिवेसायाति नामरूपस्स उपसंहरति, न अभिञ्ञापञ्ञानं सम्भारधम्मानम्। पुरिमाय हि अत्थतो आपन्नं लक्खणत्तयं गण्हाति सलक्खणसल्लक्खणपरत्ता तस्सा। दुतियाय सरूपतो तस्सा लक्खणत्तयारोपनवसेन सम्मसनभावतो। एकचित्तक्खणिकताय अभिनिपातमत्तताय च अप्पमत्तकम्पि। रूपपरिग्गहस्स ओळारिकभावतो अरूपपरिग्गहं दस्सेति। दस्सेन्तो च वेदनाय आसन्नभावतो, विसेसतो सुखसारागिताय, भवस्सादगधितमानसताय च थेरस्स वेदनावसेन निब्बत्तेत्वा दस्सेति।
खयविरागोति खयसङ्खातो विरागो सङ्खारानं पलुज्जना। यं आगम्म सब्बसो सङ्खारेहि विरज्जना होति, तं निब्बानं अच्चन्तविरागो। निरोधानुपस्सिम्हिपीति निरोधानुपस्सिपदेपि। एसेव नयोति अतिदिसित्वा तं एकदेसेन विवरन्तो ‘‘निरोधोपि हि…पे॰… दुविधोयेवा’’ति आह। खन्धानं परिच्चजनं तप्पटिबद्धकिलेसप्पहानवसेनाति येनाकारेन विपस्सना किलेसे पजहति, तेनाकारेन तंनिमित्तक्खन्धे च पजहतीति वत्तब्बतं अरहतीति आह ‘‘सा हि…पे॰… वोस्सज्जती’’ति। आरम्मणतोति किच्चसाधनवसेन आरम्मणकरणतो। एवञ्हि मग्गतो अञ्ञेसं निब्बानारम्मणानं पक्खन्दनवोस्सग्गाभावो सिद्धोव होति। परिच्चजनेन पक्खन्दनेन चाति द्वीहिपि वा कारणेहि। सोति मग्गो। सब्बेसं खन्धानं वोस्सज्जनं तप्पटिबद्धसंकिलेसप्पहानेन दट्ठब्बम्। यस्मा वा विपस्सनाचित्तं पक्खन्दतीति मग्गसम्पयुत्तचित्तं सन्धायाह। मग्गो च समुच्छेदवसेन किलेसे खन्धे च परिच्चजति, तस्मा यथाक्कमं विपस्सनामग्गानञ्च वसेन पक्खन्दनपरिच्चागवोस्सग्गापि वेदितब्बा। तदुभयसमङ्गीति विपस्सनासमङ्गी मग्गसमङ्गी च। ‘‘अनिच्चानुपस्सनाय निच्चसञ्ञं पजहती’’तिआदिवचनतो (पटि॰ म॰ १.५२) हि यथा विपस्सनाय किलेसानं परिच्चागप्पटिनिस्सग्गो लब्भति, एवं आयतिं तेहि किलेसेहि उप्पादेतब्बक्खन्धानम्पि परिच्चागपटिनिस्सग्गो वत्तब्बो। पक्खन्दनपटिनिस्सग्गो पन मग्गे लब्भमानाय एकन्तकारणभूताय वुट्ठानगामिनिविपस्सनाय वसेन वेदितब्बो। मग्गे पन तदुभयम्पि ञायागतमेव निप्परियायतोव लब्भमानत्ता। तेनाह ‘‘तदुभयसमङ्गीपुग्गलो’’तिआदि। पुच्छन्तस्स अज्झासयवसेन ‘‘न किञ्चि लोके उपादियती’’ति एत्थ कामुपादानवसेन उपादियनं पटिक्खिपतीति आह ‘‘तण्हावसेन न उपादियती’’ति। तण्हावसेन वा असति उपादियने दिट्ठिवसेन उपादियनं अनवकासमेवाति ‘‘तण्हावसेन’’इच्चेव वुत्तम्। न परामसतीति नादियति। दिट्ठिपरामासवसेन वा ‘‘निच्च’’न्तिआदिना न परामसति। संखित्तेनेव कथेसीति तस्स अज्झासयवसेन पपञ्चं अकत्वा कथेसि।
पचलायमानसुत्तवण्णना निट्ठिता।
९. मेत्तसुत्तवण्णना
६२. नवमे मा, भिक्खवे, पुञ्ञानन्ति (इतिवु॰ अट्ठ॰ ६२) एत्थ माति पटिसेधे निपातो। पुञ्ञ-सद्दो ‘‘कुसलानं, भिक्खवे, धम्मानं समादानहेतु एवमिदं पुञ्ञं पवड्ढती’’तिआदीसु (दी॰ नि॰ ३.८०) पुञ्ञफले आगतो। ‘‘अविज्जागतोयं, भिक्खवे, पुरिसपुग्गलो पुञ्ञञ्चे सङ्खारं अभिसङ्खरोती’’तिआदीसु (सं॰ नि॰ २.५१) कामरूपावचरसुचरितेसु। ‘‘पुञ्ञूपगं होति विञ्ञाण’’न्तिआदीसु (सं॰ नि॰ २.५१) सुगतिविसेसभूते उपपत्तिभवे। ‘‘तीणिमानि, भिक्खवे, पुञ्ञकिरियवत्थूनि दानमयं पुञ्ञकिरियवत्थु, सीलमयं पुञ्ञकिरियवत्थु, भावनामयं पुञ्ञकिरियवत्थू’’तिआदीसु (इतिवु॰ ६०; दी॰ नि॰ ३.३०५; अ॰ नि॰ ८.३६) कुसलचेतनायम्। इध पन तेभूमककुसलधम्मे वेदितब्बो। भायित्थाति एत्थ दुविधं भयं ञाणभयं, सारज्जभयन्ति। तत्थ ‘‘येपि ते, भिक्खवे, देवा दीघायुका वण्णवन्तो सुखबहुला उच्चेसु विमानेसु चिरट्ठितिका, तेपि तथागतस्स धम्मदेसनं सुत्वा येभुय्येन भयं संवेगं सन्तासं आपज्जन्ती’’ति (अ॰ नि॰ ४.३३) आगतं ञाणभयम्। ‘‘अहुदेव भयं, अहु छम्भितत्तं, अहु लोमहंसो’’तिआदीसु (दी॰ नि॰ २.३१८) आगतं सारज्जभयम्। इधापि सारज्जभयमेव। अयञ्हेत्थ अत्थो – भिक्खवे, दीघरत्तं कायवचीसंयमो वत्तप्पटिवत्तपूरणं एकासनं एकसेय्यं इन्द्रियदमो धुतधम्मेहि चित्तस्स निग्गहो सतिसम्पजञ्ञं कम्मट्ठानानुयोगवसेन वीरियारम्भोति एवमादीनि यानि भिक्खुना निरन्तरं पवत्तेतब्बानि पुञ्ञानि, तेहि मा भायित्थ, मा भयं सन्तासं आपज्जित्थ। एकच्चस्स दिट्ठधम्मसुखस्स उपरोधभयेन सम्परायिकनिब्बानसुखदायकेहि पुञ्ञेहि मा भायित्थाति। निस्सक्के इदं सामिवचनम्।
इदानि ततो अभायितब्बभावे कारणं दस्सेन्तो ‘‘सुखस्सेत’’न्तिआदिमाह। तत्थ सुख-सद्दो ‘‘सुखो बुद्धानमुप्पादो, सुखा विरागता लोके’’तिआदीसु (ध॰ प॰ १९४) सुखमूले आगतो। ‘‘यस्मा च खो, महालि, रूपं सुखं सुखानुपतितं सुखावक्कन्त’’न्तिआदीसु (सं॰ नि॰ ३.६०) सुखारम्मणे। ‘‘यावञ्चिदं, भिक्खवे, न सुकरं अक्खानेन पापुणितुं याव सुखा सग्गा’’तिआदीसु (म॰ नि॰ ३.२५५) सुखपच्चयट्ठाने। ‘‘सुखो पुञ्ञस्स उच्चयो’’तिआदीसु (ध॰ प॰ ११८) सुखहेतुम्हि। ‘‘दिट्ठधम्मसुखविहारा एते धम्मा’’तिआदीसु (म॰ नि॰ १.८२) अब्यापज्जे। ‘‘निब्बानं परमं सुख’’न्तिआदीसु (म॰ नि॰ २.२१५; ध॰ प॰ २०३, २०४) निब्बाने। ‘‘सुखस्स च पहाना’’तिआदीसु (दी॰ नि॰ १.२३२; म॰ नि॰ १.२७१; सं॰ नि॰ २.१५२) सुखवेदनायम्। ‘‘अदुक्खमसुखं सन्तं, सुखमिच्चेव भासित’’न्तिआदीसु (सं॰ नि॰ ४.२५३; इतिवु॰ ५३) उपेक्खावेदनायम्। ‘‘द्वेपि मया, आनन्द, वेदना वुत्ता परियायेन सुखा वेदना दुक्खा वेदना’’तिआदीसु (म॰ नि॰ २.८९) इट्ठसुखेसु। ‘‘सुखो विपाको पुञ्ञान’’न्तिआदीसु (पेटको॰ २३) इट्ठविपाके। इधापि इट्ठविपाके एव दट्ठब्बो। इट्ठस्सातिआदीसु इच्छितब्बतो चेव अनिट्ठप्पटिपक्खतो च इट्ठस्स। कमनीयतो मनस्मिञ्च कमनतो पविसनतो कन्तस्स। पियायितब्बतो सन्तप्पनतो च पियस्स। मननीयतो मनस्स वड्ढनतो च मनापस्साति अत्थो वेदितब्बो। यदिदं पुञ्ञानीति पुञ्ञानीति यदिदं वचनं, एतं सुखस्स इट्ठस्स विपाकस्स अधिवचनं नामम्। सुखस्सेतं यदिदं पुञ्ञानीति फलेन कारणस्स अभेदोपचारं वदति। तेन कतूपचितानं पुञ्ञानं अवस्संभाविफलं सुत्वा अप्पमत्तेन सक्कच्चं पुञ्ञानि कत्तब्बानीति पुञ्ञकिरियायं नियोजेति, आदरञ्च नेसं तत्थ उप्पादेति।
इदानि अत्तना सुनेत्तकाले कतेन पुञ्ञकम्मेन दीघरत्तं पच्चनुभूतं भवन्तरप्पटिच्छन्नं उळारतरं पुञ्ञविपाकं उदाहरित्वा तमत्थं पाकटतरं करोन्तो ‘‘अभिजानामि खो पनाह’’न्तिआदिमाह। तत्थ अभिजानामीति अभिविसिट्ठेन ञाणेन जानामि, पच्चक्खतो बुज्झामि। दीघरत्तन्ति चिरकालम्। पुञ्ञानन्ति दानादीनं कुसलधम्मानम्। सत्त वस्सानीति सत्त संवच्छरानि। मेत्तचित्तन्ति मिज्जतीति मेत्ता, सिनिय्हतीति अत्थो। मित्ते भवा, मित्तस्स वा एसा पवत्तीतिपि मेत्ता। लक्खणादितो पन हिताकारप्पवत्तिलक्खणा, हितूपसंहाररसा, आघातविनयपच्चुपट्ठाना, सत्तानं मनापभावदस्सनपदट्ठाना। ब्यापादूपसमो एतिस्सा सम्पत्ति, सिनेहसम्भवो विपत्ति। मेत्तचित्तं भावेत्वाति मेत्तासहगतं चित्तं, चित्तसीसेन समाधि वुत्तोति मेत्तासमाधिं मेताब्रह्मविहारं उप्पादेत्वा चेव वड्ढेत्वा च।
सत्त संवट्टविवट्टकप्पेति सत्त महाकप्पे। संवट्टविवट्टग्गहणेनेव हि संवट्टट्ठायिविवट्टट्ठायिनोपि गहिता। इमं लोकन्ति कामलोकम्। संवट्टमाने सुदन्ति संवट्टमाने, सुदन्ति निपातमत्तं, विपज्जमानेति अत्थो। ‘‘वरसंवत्तट्ठाने सुद’’न्तिपि पठन्ति। कप्पेति काले। कप्पसीसेन हि कालो वुत्तो, काले खीयमाने सब्बोपि खीयतेव। यथाह – ‘‘कालो घसति भूतानि, सब्बानेव सहत्तना’’ति (जा॰ १.२.१९०)। ‘‘आभस्सरूपगो होमी’’ति वुत्तत्ता तेजोसंवट्टवसेनेत्थ कप्पवुट्ठानं वेदितब्बम्। आभस्सरूपगोति तत्थ पटिसन्धिग्गहणवसेन आभस्सरब्रह्मलोकं उपगच्छामीति आभस्सरूपगो होमि। विवट्टमानेति सण्ठहमानेति अत्थो। सुञ्ञं ब्रह्मविमानं उपपज्जामीति कस्सचि सत्तस्स तत्थ निब्बत्तस्स अभावतो सुञ्ञं यं पठमज्झानभूमिसङ्खातं ब्रह्मविमानं आदितो निब्बत्तति, तं पटिसन्धिग्गहणवसेन उपपज्जामि उपेमि।
ब्रह्माति कामावचरसत्तेहि विसिट्ठट्ठेन तथा तथा ब्रूहितगुणताय ब्रह्मविहारतो निब्बत्तनट्ठेन च ब्रह्मा। ब्रह्मपारिसज्जब्रह्मपुरोहितेहि महन्तो ब्रह्माति महाब्रह्मा, ततो एव ते अभिभवित्वा ठितत्ता अभिभू। तेहि न केनचिपि गुणेन अभिभूतोति अनभिभूतो। अञ्ञदत्थूति एकंसवचने निपातो। दस्सनतो दसो, अतीतानागतपच्चुप्पन्नानं दस्सनसमत्थो अभिञ्ञाञाणेन पस्सितब्बं पस्सामीति अत्थो। सेसब्रह्मानं इद्धिपादभावनाबलेन अत्तनो चित्तञ्च मम वसे वत्तेमीति वसवत्ती होमीति योजेतब्बम्। तदा किर बोधिसत्तो अट्ठसमापत्तिलाभीपि समानो तथा सत्तहितं अत्तनो पारमिपूरणञ्च ओलोकेन्तो तासु एव द्वीसु झानभूमीसु निकन्ति उप्पादेत्वा मेत्ताब्रह्मविहारवसेन अपरापरं संसरि। तेन वुत्तं ‘‘सत्त वस्सानि…पे॰… वसवत्ती’’ति।
एवं भगवा रूपावचरपुञ्ञस्स विपाकमहन्ततं पकासेत्वा इदानि कामावचरपुञ्ञस्सपि विपाकं दस्सेन्तो ‘‘छत्तिंसक्खत्तु’’न्तिआदिमाह। तत्थ सक्को अहोसिन्ति छत्तिंसक्खत्तुं छत्तिंसवारे अञ्ञत्थ अनुपपज्जित्वा निरन्तरं सक्को देवानमिन्दो तावतिंसदेवराजा अहोसिम्। राजा अहोसिन्तिआदीसु चतूहि अच्छरियधम्मेहि चतूहि सङ्गहवत्थूहि च लोकं रञ्जेतीति राजा। चक्करतनं वत्तेति, चतूहि सम्पत्तिचक्केहि वत्तति, तेहि च परं वत्तेति, परहिताय च इरियापथचक्कानं वत्तो एतस्मिं अत्थीति चक्कवत्ती। ‘‘राजा’’ति चेत्थ सामञ्ञं, ‘‘चक्कवत्ती’’ति विसेसम्। धम्मेन चरतीति धम्मिको, ञायेन समेन वत्ततीति अत्थो। धम्मेनेव रज्जं लभित्वा राजा जातोति धम्मराजा, दसविधे कुसलधम्मे अगरहिते च राजधम्मे नियुत्तोति धम्मिको। तेन च धम्मेन सकलं लोकं रञ्जेतीति धम्मराजा। परहितधम्मकरणेन वा धम्मिको, अत्तहितधम्मकरणेन धम्मराजा। यस्मा चक्कवत्ती धम्मेन ञायेन रज्जं अधिगच्छति, न अधम्मेन, तस्मा वुत्तं ‘‘धम्मेन लद्धरज्जत्ता धम्मराजा’’ति।
चतूसु दिसासु समुद्दपरियोसानताय चातुरन्ता नाम तत्थ तत्थ दीपे महापथवीति आह ‘‘पुरत्थिम…पे॰… इस्सरो’’ति। विजितावीति विजेतब्बस्स विजितवा, कामकोधादिकस्स अब्भन्तरस्स पटिराजभूतस्स बाहिरस्स च अरिगणस्स विजयी विजिनित्वा ठितोति अत्थो। कामं चक्कवत्तिनो केनचि युद्धं नाम नत्थि, युद्धेन पन साधेतब्बस्स विजयस्स सिद्धिया ‘‘विजितसङ्गामो’’ति वुत्तम्। जनपदो वा चतुब्बिधअच्छरियधम्मेन समन्नागतो अस्मिं राजिनि थावरियं केनचि असंहारियं दळ्हभत्तिभावं पत्तो, जनपदे वा अत्तनो धम्मिकाय पटिपत्तिया थावरियं थिरभावं पत्तोति जनपदत्थावरियप्पत्तो। चण्डस्स हि रञ्ञो बलिदण्डादीहि लोकं पीळयतो मनुस्सा मज्झिमजनपदं छड्डेत्वा पब्बतसमुद्दतीरकन्दरादीनि निस्साय पच्चन्ते वासं कप्पेन्ति। अतिमुदुकस्स रञ्ञो चोरेहि साहसिकधनविलोपपीळिता मनुस्सा पच्चन्तं पहाय जनपदमज्झे वासं कप्पेन्ति। इति एवरूपे राजिनि जनपदो थिरभावं न पापुणाति।
सत्तरतनसमन्नागतोति चक्करतनादीहि सत्तहि रतनेहि समुपेतो। तेसु हि राजा चक्कवत्ती चक्करतनेन अजितं जिनाति, हत्थिअस्सरतनेहि विजिते सुखेनेव अनुविचरति, परिणायकरतनेन विजितमनुरक्खति, अवसेसेहि उपभोगसुखमनुभवति। पठमेन चस्स उस्साहसत्तियोगो, पच्छिमेन मन्तसत्तियोगो, हत्थिअस्सगहपतिरतनेहि पभुसत्तियोगो सुपरिपुण्णो होति। इत्थिमणिरतनेहि उपभोगसुखमनुभवति, सेसेहि इस्सरियसुखम्। विसेसतो चस्स पुरिमानि तीणि अदोसकुसलमूलजनितकम्मानुभावेन सम्पज्जन्ति, मज्झिमानि अलोभकुसलमूलजनितकम्मानुभावेन, पच्छिममेकं अमोहकुसलमूलजनितकम्मानुभावेनाति।
सूराति सत्तिवन्तो, निब्भयाति अत्थोति आह ‘‘अभीरुनो’’ति। अङ्गन्ति कारणम्। येन कारणेन ‘‘वीरा’’ति वुच्चेय्युं, तं वीरङ्गम्। तेनाह ‘‘वीरियस्सेतं नाम’’न्ति। याव चक्कवाळपब्बता चक्कस्स वत्तनतो ‘‘चक्कवाळपब्बतं सीमं कत्वा ठितसमुद्दपरियन्त’’न्ति वुत्तम्। अदण्डेनाति इमिना धनदण्डस्स सरीरदण्डस्स च अकरणं वुत्तम्। असत्थेनाति इमिना पन सेनाय युज्झनस्साति तदुभयं दस्सेतुं ‘‘न दण्डेना’’तिआदि वुत्तम्। इदं वुत्तं होति – ये कतापराधे सत्ते सतम्पि सहस्सम्पि गण्हन्ति, ते धनदण्डेन रज्जं कारेन्ति। ये छेज्जभेज्जं अनुसासन्ति, ते सत्थदण्डेन। अहं पन दुविधम्पि दण्डं पहाय अदण्डेन अज्झावसिम्। ये एकतोधारादिना सत्थेन परं विहेठेन्ति, ते सत्थेन रज्जं कारेन्ति नाम। अहं पन सत्थेन खुद्दकमक्खिकाय पिवनमत्तम्पि लोहितं कस्सचि अनुप्पादेत्वा धम्मेनेव ‘‘एहि खो, महाराजा’’ति एवं पटिराजूहि सम्पटिच्छितागमनो वुत्तप्पकारं पथविं अभिजिनित्वा अज्झावसिं, अभिविजिनित्वा सामी हुत्वा वसिन्ति।
इति भगवा अत्तानं कायसक्खिं कत्वा पुञ्ञानं विपाकमहन्ततं पकासेत्वा इदानि तमेवत्थं गाथाबन्धनेन दस्सेन्तो ‘‘पस्स, पुञ्ञानं विपाक’’न्तिआदिमाह। सुखेसिनोति आलपनवचनमेतं, तेन सुखपरियेसके सत्ते आमन्तेति। पाळियं पन ‘‘पस्सथा’’ति वत्तब्बे ‘‘पस्सा’’ति वचनब्यत्तयो कतोति दट्ठब्बो। मनुस्सानं उरे सत्थं ठपेत्वा इच्छितधनहरणादिना वा साहसकारिताय साहसिका, तेसं कम्मं साहसिककम्मम्। पथविया इस्सरो पथब्योति आह ‘‘पुथविसामिको’’ति।
मेत्तसुत्तवण्णना निट्ठिता।
१०. भरियासुत्तवण्णना
६३. दसमे उच्चासद्दा महासद्दा उद्धं उग्गतत्ता उच्चं पत्थटत्ता महन्तं अविनिब्भोगं विनिभुञ्जित्वा गहेतुं असक्कुणेय्यं सद्दं करोन्ता वदन्ति। वचीघोसोपि हि बहूहि एकज्झं पवत्तितो अत्थतो च सद्दतो च दुरवबोधो केवलं महानिग्घोसो एव हुत्वा सोतपथमागच्छति। मच्छविलोपेति मच्छे विलुम्पित्वा विय गहणे, मच्छानं वा विलुम्पने। केवट्टानञ्हि मच्छपच्छिट्ठपितट्ठाने महाजनो सन्निपतित्वा ‘‘इध अञ्ञं एकं मच्छं देहि, एकं मच्छफालं देहि, एतस्स ते महा दिन्नो, मय्हं खुद्दको’’ति एवं उच्चासद्दमहासद्दं करोन्ति। तं सन्धायेतं वुत्तं ‘‘केवट्टानं मच्छपच्छिं ओतारेत्वा ठितट्ठाने’’ति। मच्छग्गहणत्थं जाले पक्खित्तेपि तस्मिं ठाने केवट्टा चेव अञ्ञे च ‘‘पविट्ठो न पविट्ठो , गहितो न गहितो’’ति महासद्दं करोन्ति। तं सन्धायेतं वुत्तं ‘‘जाले वा…पे॰… महासद्दो होती’’ति। कत्तब्बवत्तन्ति पादपरिकम्मादिकत्तब्बकिच्चम्। खराति चित्तेन वाचाय च कक्खळा। सेसमेत्थ उत्तानमेव।
भरियासुत्तवण्णना निट्ठिता।
११. कोधनसुत्तवण्णना
६४. एकादसमे सपत्तकरणाति वा सपत्तेहि कातब्बा। कोधनन्ति कुज्झनसीलम्। कोधनोयन्ति कुज्झनो अयम्। अयन्ति च निपातमत्तम्। कोधपरेतोति कोधेन अनुगतो, पराभिभूतो वा। दुब्बण्णोव होतीति पकतिया वण्णवापि अलङ्कतप्पटियत्तोपि मुखविकारादिवसेन विरूपो एव होति। एतरहि आयतिञ्चाति कोधाभिभूतस्स एकन्तमिदं फलन्ति दीपेतुं ‘‘दुब्बण्णोवा’’ति अवधारणं कत्वा पुन ‘‘कोधाभिभूतो’’ति वुत्तम्।
अयसभावन्ति अकित्तिमभावम्। अत्तनो परेसञ्च अनत्थं जनेतीति अनत्थजननो। अन्तरतोति अब्भन्तरतो, चित्ततो वा। तं जनो नावबुज्झतीति कोधसङ्खातं अन्तरतो अब्भन्तरे अत्तनो चित्तेयेव जातं अनत्थजननचित्तप्पकोपनादिभयं भयहेतुं अयं बालमहाजनो न जानाति। यन्ति यत्थ। भुम्मत्थे हि एतं पच्चत्तवचनम्। यस्मिं काले कोधो सहते नरं, अन्धतमं तदा होतीति सम्बन्धो। यन्ति वा कारणवचनं, यस्मा कोधो उप्पज्जमानो नरं सहते अभिभवति, तस्मा अन्धतमं तदा होति, यदा कुद्धोति अत्थो यं-तं-सद्दानं एकन्तसम्बन्धभावतो। अथ वा यन्ति किरियापरामसनम्। सहतेति यदेतं कोधस्स सहनं अभिभवनं, एतं अन्धतमं भवनन्ति अत्थो। अथ वा यं नरं कोधो सहते अभिभवति, तस्स अन्धतमं तदा होति। ततो च कुद्धो अत्थं न जानाति, कुद्धो धम्मं न पस्सतीति।
भूनं वुच्चति वुद्धि, तस्स हननं घातो एतेसन्ति भूनहच्चानि। तेनाह ‘‘हतवुद्धीनी’’ति। दम-सद्देन वुत्तमेवत्थं विभावेतुं पञ्ञावीरियेन दिट्ठियाति वुत्तन्ति दस्सेन्तो ‘‘कतरेन दमेना’’तिआदिमाह। अनेकत्थो हि दम-सद्दो। ‘‘सच्चेन दन्तो दमसा उपेतो, वेदन्तगू वुसितब्रह्मचरियो’’ति (सं॰ नि॰ १.१९५; सु॰ नि॰ ४६७) एत्थ हि इन्द्रियसंवरो दमोति वुत्तो ‘‘मनच्छट्ठानि इन्द्रियानि दमेती’’ति कत्वा। ‘‘यदि सच्चा दमा चागा, खन्त्या भिय्योध विज्जती’’ति (सं॰ नि॰ १.२४६; सु॰ नि॰ १९१) एत्थ पञ्ञा दमो ‘‘संकिलेसं दमेति पजहती’’ति कत्वा। ‘‘दानेन दमेन संयमेन सच्चवज्जेन अत्थि पुञ्ञं, अत्थि पुञ्ञस्स आगमो’’ति (सं॰ नि॰ ४.३६५) एत्थ उपोसथकम्मं दमो ‘‘उपवसनवसेन कायकम्मादीनि दमेती’’ति कत्वा। ‘‘सक्खिस्ससि खो त्वं, पुण्ण, इमिना दमूपसमेन समन्नागतो सुनापरन्तस्मिं जनपदन्तरे विहरितु’’न्ति (म॰ नि॰ ३.३९६; सं॰ नि॰ ४.८८) एत्थ अधिवासनक्खन्ति दमो ‘‘कोधूपनाहमक्खादिके दमेति विनोदेती’’ति कत्वा। ‘‘न मानकामस्स दमो इधत्थि, न मोनमत्थि असमाहितस्सा’’ति (सं॰ नि॰ १.९) एत्थ अभिसम्बोज्झङ्गादिको समाधिपक्खिको धम्मो दमो ‘‘दम्मति चित्तं एतेना’’ति कत्वा। इधापि ‘‘तं दमेन समुच्छिन्दे, पञ्ञावीरियेन दिट्ठिया’’ति वचनतो दम-सद्देन पञ्ञावीरियदिट्ठियो वुत्ता।
कोधनसुत्तवण्णना निट्ठिता।
अब्याकतवग्गवण्णना निट्ठिता।