०५. मुण्डराजवग्गो

५. मुण्डराजवग्गो

१-२. आदियसुत्तादिवण्णना

४१-४२. पञ्चमस्स पठमे उट्ठानवीरियाधिगतेहीति वा उट्ठानेन च वीरियेन च अधिगतेहि। तत्थ उट्ठानन्ति कायिकं वीरियम्। वीरियन्ति चेतसिकन्ति वदन्ति। उट्ठानन्ति वा भोगुप्पादने युत्तप्पयुत्तता। वीरियं तज्जो उस्साहो। पीणितन्ति धातं सुतित्तम्। तथाभूतो पन यस्मा थूलसरीरो होति, तस्मा ‘‘थूलं करोती’’ति वुत्तम्। दुतियं उत्तानमेव।
आदियसुत्तादिवण्णना निट्ठिता।

३. इट्ठसुत्तवण्णना

४३. ततिये अप्पमादं पसंसन्तीति ‘‘एतानि आयुआदीनि पत्थयन्तेन अप्पमादो कातब्बो’’ति अप्पमादमेव पसंसन्ति पण्डिता। यस्मा वा पुञ्ञकिरियासु पण्डिता अप्पमादं पसंसन्ति, तस्मा आयुआदीनि पत्थयन्तेन अप्पमादोव कातब्बोति अत्थो। पुरिमस्मिं अत्थविकप्पे ‘‘पुञ्ञकिरियासू’’ति पदस्स ‘‘अप्पमत्तो’’ति इमिना सम्बन्धो। यस्मा पण्डिता अप्पमादं पसंसन्ति, यस्मा च पुञ्ञकिरियासु अप्पमत्तो उभो अत्थे अधिगतो होति, तस्मा आयुआदीनि पत्थयन्तेन अप्पमादोव कातब्बो। दुतियस्मिं अत्थविकप्पे पण्डिता अप्पमादं पसंसन्ति। कत्थाति? पुञ्ञकिरियासु। कस्माति चे? यस्मा अप्पमत्तो उभो अत्थे अधिग्गण्हाति पण्डितो, तस्माति अत्थो। अत्थप्पटिलाभेनाति दिट्ठधम्मिकादिहितप्पटिलाभेन।
इट्ठसुत्तवण्णना निट्ठिता।

४. मनापदायीसुत्तवण्णना

४४. चतुत्थे झानमनेन निब्बत्तं मनोमयन्ति आह ‘‘सुद्धावासेसु एकं झानमनेन निब्बत्तं देवकाय’’न्ति। सतिपि हि सब्बसत्तानं अभिसङ्खारमनसा निब्बत्तभावे बाहिरपच्चयेहि विना मनसाव निब्बत्तत्ता ‘‘मनोमया’’ति वुच्चन्ति रूपावचरसत्ता। यदि एवं कामभवे ओपपातिकसत्तानम्पि मनोमयभावो आपज्जतीति चे? न, तत्थ बाहिरपच्चयेहि निब्बत्तेतब्बतासङ्काय एव अभावतो ‘‘मनसाव निब्बत्ता’’ति अवधारणासम्भवतो। निरुळ्हो वायं लोके मनोमयवोहारो रूपावचरसत्तेसु। तथा हि ‘‘अन्नमयो, पाणमयो, मनोमयो, आनन्दमयो, विञ्ञाणमयो’’ति पञ्चधा अत्तानं वेदवादिनोपि वदन्ति। उच्छेदवादिनोपि वदन्ति ‘‘दिब्बो रूपी मनोमयो’’ति (दी॰ नि॰ १.८७)। तीसु वा कुलसम्पत्तीसूति ब्राह्मणखत्तियवेस्ससङ्खातेसु सम्पन्नकुलेसु। छसु वा कामसग्गेसूति छसु कामावचरदेवेसु।
मनापदायीसुत्तवण्णना निट्ठिता।

५-६. पुञ्ञाभिसन्दसुत्तादिवण्णना

४५-४६. पञ्चमे असङ्खेय्योति आळ्हकगणनाय असङ्खेय्यो। योजनवसेन पनस्स सङ्खा अत्थि हेट्ठा महापथविया उपरि आकासेन परिसमन्ततो चक्कवाळपब्बतेन मज्झे तत्थ तत्थ ठितकेहि दीपपब्बतपरियन्तेहि परिच्छिन्नत्ता जानन्तेन योजनतो सङ्खातुं सक्काति कत्वा। महासरीरमच्छकुम्भीलयक्खरक्खसमहानागदानवादीनं सविञ्ञाणकानं बलवामुखपातालादीनं अविञ्ञाणकानं भेरवारम्मणानं वसेन बहुभेरवम्। पुथूति बहू। सवन्तीति सन्दमाना। उपयन्तीति उपगच्छन्ति। छट्ठं उत्तानमेव।
पुञ्ञाभिसन्दसुत्तादिवण्णना निट्ठिता।

७-८. धनसुत्तादिवण्णना

४७-४८. सत्तमे सद्धाति मग्गेनागता सद्धा। सीलञ्च यस्स कल्याणन्ति कल्याणसीलं नाम अरियसावकस्स अरियकन्तं सीलं वुच्चति। तत्थ किञ्चापि अरियसावकस्स एकसीलम्पि अकन्तं नाम नत्थि, इमस्मिं पनत्थे भवन्तरेपि अप्पहीनं पञ्चसीलं अधिप्पेतम्। अट्ठमं उत्तानमेव।
धनसुत्तादिवण्णना निट्ठिता।

९. कोसलसुत्तवण्णना

४९. नवमे पतितक्खन्धोति सम्मुखा किञ्चि ओलोकेतुं असमत्थताय अधोमुखो। निप्पटिभानोति सहधम्मिकं किञ्चि वत्तुं अविसहनतो निप्पटिभानो पटिभानरहितो।
कोसलसुत्तवण्णना निट्ठिता।

१०. नारदसुत्तवण्णना

५०. दसमे अज्झोमुच्छितोति अधिमत्ताय तण्हामुच्छाय मुच्छितो, मुच्छं मोहं पमादं आपन्नो। तेनाह ‘‘गिलित्वा…पे॰… अतिरेकमुच्छाय तण्हाय समन्नागतो’’ति। महच्चाति महतिया। लिङ्गविपल्लासेन चेतं वुत्तम्। तेनाह ‘‘महता राजानुभावेना’’ति।
नारदसुत्तवण्णना निट्ठिता।
मुण्डराजवग्गवण्णना निट्ठिता।
पठमपण्णासकं निट्ठितम्।
२. दुतियपण्णासकं