०५ (६) १. नीवरणवग्गो

(६) १. नीवरणवग्गो

१-२. आवरणसुत्तादिवण्णना

५१-५२. दुतियस्स पठमे आवरन्तीति आवरणा, नीवारयन्तीति नीवरणा। एत्थ च आवरन्तीति कुसलधम्मुप्पत्तिं आदितो परिवारेन्ति। नीवारयन्तीति निरवसेसतो वारयन्तीति अत्थो, तस्मा आवरणवसेनाति आदितो कुसलुप्पत्तिवारणवसेन। नीवरणवसेनाति निरवसेसतो वारणवसेनाति एवमेत्थ अत्थो दट्ठब्बो। यस्मा पञ्च नीवरणा उप्पज्जमाना अनुप्पन्नाय लोकियलोकुत्तराय पञ्ञाय उप्पज्जितुं न देन्ति, उप्पन्नापि अट्ठ समापत्तियो पञ्च वा अभिञ्ञा उपच्छिन्दित्वा पातेन्ति, तस्मा ‘‘पञ्ञाय दुब्बलीकरणा’’ति वुच्चन्ति। उपच्छिन्दनं पातनञ्चेत्थ तासं पञ्ञानं अनुप्पन्नानं उप्पज्जितुं अप्पदानमेव। इति महग्गतानुत्तरपञ्ञानं एकच्चाय च परित्तपञ्ञाय अनुप्पत्तिहेतुभूता नीवरणधम्मा इतरासं समत्थतं विहनन्तियेवाति पञ्ञाय दुब्बलीकरणा वुत्ता। भावनामनसिकारेन विना पकतिया मनुस्सेहि निब्बत्तेतब्बो धम्मोति मनुस्सधम्मो, मनुस्सत्तभावावहो वा धम्मो मनुस्सधम्मो, अनुळारं परित्तकुसलम्। यं असतिपि बुद्धुप्पादे वत्तति, यञ्च सन्धायाह ‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जती’’ति (जा॰ १.८.७५)। अलं अरियाय अरियभावायाति अलमरियो, अरियभावाय समत्थोति वुत्तं होति। ञाणदस्सनमेव ञाणदस्सनविसेसो, अलमरियो च सो ञाणदस्सनविसेसो चाति अलमरियञाणदस्सनविसेसो।
ञाणदस्सनन्ति च दिब्बचक्खुपि विपस्सनापि मग्गोपि फलम्पि पच्चवेक्खणञाणम्पि सब्बञ्ञुतञ्ञाणम्पि वुच्चति। ‘‘अप्पमत्तो समानो ञाणदस्सनं आराधेती’’ति (म॰ नि॰ १.३११) हि एत्थ दिब्बचक्खु ञाणदस्सनं नाम। ‘‘ञाणदस्सनाय चित्तं अभिनीहरति अभिनिन्नामेती’’ति (दी॰ नि॰ १.२३४) एत्थ विपस्सनाञाणम्। ‘‘अभब्बा ते ञाणाय दस्सनाय अनुत्तराय सम्बोधाया’’ति (अ॰ नि॰ ४.१९६) एत्थ मग्गो। ‘‘अयमञ्ञो उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति (म॰ नि॰ १.३२८) एत्थ फलम्। ‘‘ञाणञ्च पन मे दस्सनं उदपादि, अकुप्पा मे विमुत्ति, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’ति (सं॰ नि॰ ५.१०८१; महाव॰ १६; पटि॰ म॰ २.३०) एत्थ पच्चवेक्खणञाणम्। ‘‘ञाणञ्च पन मे दस्सनं उदपादि ‘सत्ताहकालकतो आळारो कालामो’’’ति (म॰ नि॰ १.२८४; २.३४०) एत्थ सब्बञ्ञुतञ्ञाणम्। इध पन लोकुत्तरधम्मो अधिप्पेतो। एत्थ च रूपायतनं जानाति चक्खुविञ्ञाणं विय पस्सति चाति ञाणदस्सनं, दिब्बचक्खु। सम्मसनूपचारे च धम्मलक्खणत्तयञ्च तथा जानाति पस्सति चाति ञाणदस्सनं, विपस्सना। निब्बानं चत्तारि वा सच्चानि असम्मोहप्पटिवेधतो जानाति पस्सति चाति ञाणदस्सनं, मग्गो। फलं पन निब्बानवसेनेव योजेतब्बम्। पच्चवेक्खणा मग्गाधिगतस्स अत्थस्स सब्बसो जोतनट्ठेन ञाणदस्सनम्। सब्बञ्ञुता अनावरणताय समन्तचक्खुताय च ञाणदस्सनम्। ब्यादिण्णकालोति परियादिन्नकालो। दुतियं उत्तानमेव।
आवरणसुत्तादिवण्णना निट्ठिता।

३-४. पधानियङ्गसुत्तादिवण्णना

५३-५४. ततिये पदहतीति पदहनो, भावनमनुयुत्तो योगी, तस्स भावो भावनानुयोगो पदहनभावो। पधानमस्स अत्थीति पधानिको, क-कारस्स य-कारं कत्वा ‘‘पधानियो’’ति वुत्तम्। ‘‘अभिनीहारतो पट्ठाय आगतत्ता’’ति वुत्तत्ता पच्चेकबोधिसत्तसावकबोधिसत्तानम्पि पणिधानतो पभुति आगतसद्धा आगमनसद्दा एव, उक्कट्ठनिद्देसेन पन ‘‘सब्बञ्ञुबोधिसत्तान’’न्ति वुत्तम्। अधिगमतो समुदागतत्ता अग्गमग्गफलसम्पयुत्ता चापि अधिगमसद्धा नाम, या सोतापन्नस्स अङ्गभावेन वुत्ता। अचलभावेनाति पटिपक्खेन अनधिभवनीयत्ता निच्चलभावेन। ओकप्पनन्ति ओक्कन्दित्वा अधिमुच्चनं, पसादुप्पत्तिया पसादनीयवत्थुस्मिं पसीदनमेव। सुप्पटिविद्धन्ति सुट्ठु पटिविद्धम्। यथा तेन पटिविद्धेन सब्बञ्ञुतञ्ञाणं हत्थगतं अहोसि, तथा पटिविद्धम्। यस्स बुद्धसुबुद्धताय सद्धा अचला असम्पवेधि, तस्स धम्मसुधम्मताय सङ्घसुप्पटिपन्नताय तेन पटिवेधेन सद्धा न तथाति अट्ठानमेतं अनवकासो। तेनाह भगवा – ‘‘यो, भिक्खवे, बुद्धे पसन्नो धम्मे पसन्नो सङ्घे पसन्नो’’तिआदि। पधानवीरियं इज्झति ‘‘अद्धा इमाय पटिपदाय जरामरणतो मुच्चिस्सामी’’ति सक्कच्चं पदहनतो।
अप्प-सद्दो अभावत्थो ‘‘अप्पसद्दस्स…पे॰… खो पना’’तिआदीसु वियाति आह ‘‘अरोगो’’ति। समवेपाकिनियाति यथाभुत्तमाहारं समाकारेनेव पचनसीलाय। दळ्हं कत्वा पचन्ती हि गहणी घोरभावेन पित्तविकारादिवसेन रोगं जनेति, सिथिलं कत्वा पचन्ती मन्दभावेन वातविकारादिवसेन तेनाह ‘‘नातिसीताय नाच्चुण्हाया’’ति। गहणितेजस्स मन्दपटुतावसेन सत्तानं यथाक्कमं सीतुण्हसहताति आह ‘‘अतिसीतलग्गहणिको’’तिआदि। याथावतो अच्चयदेसना अत्तनो आविकरणं नामाति आह ‘‘यथाभूतं अत्तनो अगुणं पकासेता’’ति। उदयत्थगामिनियाति सङ्खारानं उदयञ्च वयञ्च पटिविज्झन्तियाति अयमेत्थ अत्थोति आह ‘‘उदयञ्चा’’तिआदि। परिसुद्धायाति निरुपक्किलेसाय। निब्बिज्झितुं समत्थायाति तदङ्गवसेन सविसेसं पजहितुं समत्थाय। तस्स दुक्खस्स खयगामिनियाति यं दुक्खं इमस्मिं ञाणे अनधिगते पवत्तिरहं, अधिगते न पवत्ति, तं सन्धाय वदति। तथाहेस योगावचरो ‘‘चूळसोतापन्नो’’ति वुच्चति। चतुत्थं उत्तानमेव।
पधानियङ्गसुत्तादिवण्णना निट्ठिता।

५. मातापुत्तसुत्तवण्णना

५५. पञ्चमे विस्सासोति विसच्छायसन्तानो भावो। ओतारोति तत्थ चित्तस्स अनुप्पवेसो। गहेत्वाति अत्तनो एव ओकासं गहेत्वा। खेपेत्वाति कुसलवारं खेपेत्वा।
घट्टेय्याति अक्कमनादिवसेन बाधेय्य। तीहि परिञ्ञाहीति ञाततीरणप्पहानसङ्खाताहि तीहि परिञ्ञाहि। नत्थि एतेसं कुतोचि भयन्ति अकुतोभया, निब्भयाति अत्थो। चतुन्नं ओघानं, संसारमहोघस्सेव वा पारं परियन्तं गता। तेनाह ‘‘पारं वुच्चति निब्बान’’न्तिआदि।
मातापुत्तसुत्तवण्णना निट्ठिता।

६. उपज्झायसुत्तवण्णना

५६. छट्ठे मधुरकभावो नाम सरीरस्स थम्भितत्तं, तं पन गरुभावपुब्बकन्ति आह ‘‘सञ्जातगरुभावो’’ति । न पक्खायन्तीति नप्पकासेन्ति, नानाकारणतो न उपट्ठहन्ति। तेनाह ‘‘चतस्सो दिसा च अनुदिसा च मय्हं न उपट्ठहन्ती’’ति। सेसमेत्थ उत्तानमेव।
उपज्झायसुत्तवण्णना निट्ठिता।

७. अभिण्हपच्चवेक्खितब्बट्ठानसुत्तवण्णना

५७. सत्तमे जराधम्मोति धम्म-सद्दो ‘‘असम्मोसधम्मो निब्बान’’न्तिआदीसु (सु॰ नि॰ ७६३) विय पकतिपरियायो, तस्मा जरापकतिको जिण्णसभावोति अत्थो। तेनाह ‘‘जरासभावो’’तिआदि। सेसपदेसुपि एसेव नयो। कम्मुना दातब्बं आदियतीति कम्मदायादो, अत्तना यथूपचितकम्मफलभागीति अत्थो। तं पन दायज्जं कारणूपचारेन वदन्तो ‘‘कम्मं मय्हं दायज्जं सन्तकन्ति अत्थो’’ति आह यथा ‘‘कुसलानं, भिक्खवे, धम्मानं समादानहेतु, एवमिदं पुञ्ञं वड्ढती’’ति (दी॰ नि॰ ३.८०)। योनीहि फलं सभावतो भिन्नम्पि अभिन्नं विय मिस्सितं होति। तेनाह ‘‘कम्मं मय्हं योनि कारण’’न्ति। ममत्तवसेन बज्झन्तीति बन्धू, ञाति सालोहितो च, कम्मं पन एकन्तसम्बन्धवाति आह ‘‘कम्मं मय्हं बन्धू’’ति। पतिट्ठाति अवस्सयो। कम्मसदिसो हि सत्तानं अवस्सयो नत्थि।
योब्बनं आरब्भ उप्पन्नमदोति ‘‘महल्लककाले पुञ्ञं करिस्साम, दहरम्ह तावा’’ति योब्बनं अपस्साय मानकरणम्। ‘‘अहं निरोगो सट्ठि वा सत्तति वा वस्सानि अतिक्कन्तानि, न मे हरीतकखण्डम्पि खादितब्बं, इमे पनञ्ञे ‘असुकं नो ठानं रुज्जति, भेसज्जं खादामा’ति विचरन्ति, को अञ्ञो मया सदिसो निरोगो नामा’’ति एवं मानकरणं आरोग्यमदो। सब्बेसम्पि जीवितं नाम पभङ्गुरं दुक्खानुबन्धञ्च, तदुभयं अनोलोकेत्वा पबन्धट्ठितिं पच्चयसुलभतञ्च निस्साय ‘‘चिरं जीविं, चिरं जीवामि, चिरं जीविस्सामि, सुखं जीविं, सुखं जीवामि, सुखं जीविस्सामी’’ति एवं मानकरणं जीवितमदो।
उपधिरहितन्ति कामूपधिरहितम्। चत्तारो हि उपधी – कामूपधि, खन्धूपधि, किलेसूपधि, अभिसङ्खारूपधीति। कामापि ‘‘यं पञ्च कामगुणे पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं कामानं अस्सादो’’ति (म॰ नि॰ १.१६६) एवं वुत्तस्स सुखस्स अधिट्ठानभावतो ‘‘उपधियति एत्थ सुख’’न्ति इमिना वचनत्थेन ‘‘उपधी’’ति वुच्चति, खन्धापि खन्धमूलकस्स दुक्खस्स अधिट्ठानभावतो, किलेसापि अपायदुक्खस्स अधिट्ठानभावतो, अभिसङ्खारापि भवदुक्खस्स अधिट्ठानभावतो। सेसं सुविञ्ञेय्यमेव।
अभिण्हपच्चवेक्खितब्बट्ठानसुत्तवण्णना निट्ठिता।

८-१०. लिच्छविकुमारकसुत्तादिवण्णना

५८-६०. अट्ठमे सापतेय्यन्ति एत्थ सं वुच्चति धनं, तस्स पतीति सपति, धनसामिको। तस्स हितावहत्ता सापतेय्यं, द्रब्यं, धनन्ति अत्थो। अत्तनो रुचिवसेन गामकिच्चं नेतीति गामनियो, गामनियोयेव गामणिको।
अन्वाय उपनिस्साय जीवनसीला अनुजीविनोति आह ‘‘ये च एतं उपनिस्साय जीवन्ती’’ति। एकं महाकुलं निस्साय पण्णासम्पि सट्ठिपि कुलानि जीवन्ति, ते मनुस्से सन्धायेतं वुत्तम्। सेसं सुविञ्ञेय्यमेव। नवमादीनि उत्तानत्थानेव।
लिच्छविकुमारकसुत्तादिवण्णना निट्ठिता।
नीवरणवग्गवण्णना निट्ठिता।