२. बलवग्गो
१. अननुस्सुतसुत्तवण्णना
११. दुतियस्स पठमे अभिजानित्वाति अभिविसिट्ठेन ञाणेन जानित्वा। अट्ठहि कारणेहि तथागतस्साति ‘‘तथा आगतोति तथागतो। तथा गतोति तथागतो। तथलक्खणं आगतोति तथागतो। तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो। तथदस्सिताय तथागतो। तथावादिताय तथागतो। तथाकारिताय तथागतो। अभिभवनट्ठेन तथागतो’’ति एवं वुत्तेहि अट्ठहि कारणेहि। उसभस्स इदन्ति आसभं, सेट्ठट्ठानम्। तेनाह ‘‘आसभं ठानन्ति सेट्ठट्ठान’’न्ति। परतो दस्सितबलयोगेन ‘‘दसबलोह’’न्ति अभीतनादं नदति। ब्रह्मचक्कन्ति एत्थ सेट्ठपरियायो। ब्रह्मसद्दोति आह ‘‘सेट्ठचक्क’’न्ति। चक्कञ्चेतं धम्मचक्कं अधिप्पेतम्।
अननुस्सुतसुत्तवण्णना निट्ठिता।
३. संखित्तसुत्तवण्णना
१३. ततिये कामं सम्पयुत्तधम्मेसु थिरभावोपि बलट्ठो एव, पटिपक्खेहि पन अकम्पनीयत्तं सातिसयं बलट्ठोति वुत्तं ‘‘मुट्ठस्सच्चे न कम्पती’’ति।
संखित्तसुत्तवण्णना निट्ठिता।
४. वित्थतसुत्तवण्णना
१४. चतुत्थे सतिनेपक्केनाति सतिया नेपक्केन, तिक्खविसदसूरभावेनाति अत्थो। अट्ठकथायं पन नेपक्कं नाम पञ्ञाति अधिप्पायेन ‘‘नेपक्कं वुच्चति पञ्ञा’’ति वुत्तम्। एवं सति अञ्ञो निद्दिट्ठो नाम होति। सतिमाति च इमिना सविसेसा सति गहिताति परतोपि ‘‘चिरकतम्पि चिरभासितम्पि सरिता अनुस्सरिता’’ति सतिकिच्चमेव निद्दिट्ठं, न पञ्ञाकिच्चं, तस्मा सतिनेपक्केनाति सतिया नेपक्कभावेनाति सक्का विञ्ञातुं लब्भतेव। पच्चयविसेसवसेन अञ्ञधम्मनिरपेक्खो सतिया बलवभावो। तथा हि ञाणविप्पयुत्तचित्तेनपि सज्झायनसम्मसनानि सम्भवन्ति।
चिरकतम्पीति अत्तना वा परेन वा कायेन चिरकतं चेतियङ्गणवत्तादिमहावत्तप्पटिपत्तिपूरणम्। चिरभासितम्पीति अत्तना वा परेन वा वाचाय चिरभासितं सक्कच्चं उद्दिसनउद्दिसापनधम्मासारणधम्मदेसनाउपनिसिन्नकपरिकथाअनुमोदनीयादिवसेन पवत्तितं वचीकम्मम्। सरिता अनुस्सरिताति तस्मिं कायेन चिरकते कायो नाम कायविञ्ञत्ति, चिरभासिते वाचा नाम वचीविञ्ञत्ति, तदुभयम्पि रूपं, तंसमुट्ठापका चित्तचेतसिका अरूपम्। इति इमे रूपारूपधम्मा एवं उप्पज्जित्वा एवं निरुद्धाति सरति चेव अनुस्सरति च, सतिसम्बोज्झङ्गं समुट्ठापेतीति अत्थो। बोज्झङ्गसमुट्ठापिका हि सति इध अधिप्पेता। ताय सतिया एस सकिं सरणेन सरिता, पुनप्पुनं सरणेन अनुस्सरिताति वेदितब्बा।
वित्थतसुत्तवण्णना निट्ठिता।
५-१०. दट्ठब्बसुत्तादिवण्णना
१५-२०. पञ्चमे सविसयस्मिंयेवाति अत्तनो अत्तनो विसये एव। लोकियलोकुत्तरधम्मे कथेतुन्ति लोकियधम्मे लोकुत्तरधम्मे च तेन तेन पवत्तिविसेसेन कथेतुम्। चतूसु सोतापत्तियङ्गेसूति सप्पुरिससंसेवो सद्धम्मस्सवनं योनिसोमनसिकारो धम्मानुधम्मप्पटिपत्तीति इमेसु चतूसु सोतापत्तिमग्गकारणेसु। कामञ्च तेसु सतिआदयोपि धम्मा इच्छितब्बाव तेहि विना तेसं असम्भवतो , तथापि चेत्थ सद्धा विसेसतो किच्चकारीति वेदितब्बा। सद्धो एव हि सप्पुरिसे पयिरुपासति, सद्धम्मं सुणाति, योनिसो च अनिच्चादितो मनसि करोति, अरियमग्गस्स च अनुधम्मं पटिपज्जति, तस्मा वुत्तं ‘‘एत्थ सद्धाबलं दट्ठब्ब’’न्ति। इमिना नयेन सेसबलेसुपि अत्थो दट्ठब्बो।
चतूसु सम्मप्पधानेसूति चतुब्बिधसम्मप्पधानभावनाय। चतूसु सतिपट्ठानेसूतिआदीसुपि एसेव नयो। एत्थ च सोतापत्तिअङ्गेसु सद्धा विय, सम्मप्पधानभावनाय वीरियं विय च सतिपट्ठानभावनाय यस्मा ‘‘विनेय्य लोके अभिज्झादोमनस्स’’न्ति (दी॰ नि॰ २.३७३; म॰ नि॰ १.१०६) वचनतो पुब्बभागे किच्चतो सति अधिका इच्छितब्बा, एवं समाधिकम्मिकस्स समाधि, ‘‘अरियसच्चभावना पञ्ञाभावना’’ति कत्वा तत्थ पञ्ञा पुब्बभागे अधिका इच्छितब्बाति पाकटोयमत्थो। अधिगमक्खणे पन समाधिपञ्ञानं विय सब्बेसम्पि बलानं सद्धादीनं समताव इच्छितब्बा। तथा हि ‘‘एत्थ सद्धाबल’’न्तिआदिना तत्थ तत्थ एत्थग्गहणं कतम्।
इदानि सद्धादीनं तत्थ तत्थ अतिरेककिच्चतं उपमाय विभावेतुं ‘‘यथा ही’’तिआदि वुत्तम्। तत्रिदं उपमा संसन्दनं – राजपञ्चमसहाया विय विमुत्तिपरिपाचकानि पञ्च बलानि। नेसं कीळनत्थं एकज्झं वीथिओतरणं विय बलानं एकज्झं विपस्सनावीथिओतरणं, सहायेसु पठमादीनं यथासकं गेहेव विचारणा विय सद्धादीनं सोतापत्तिअङ्गादीनि पत्वा पुब्बङ्गमता। सहायेसु इतरेसं तत्थ तत्थ तुण्हीभावो विय सेसबलानं तत्थ तत्थ तदन्वयता, तस्स पुब्बङ्गमस्स बलस्स किच्चानुगता। न हि तदा तेसं ससम्भारपथवीआदीसु आपादीनं विय किच्चं पाकटं होति, सद्धादीनंयेव पन किच्चं विभूतं हुत्वा तिट्ठति पुरेतरं तथापच्चयेहि चित्तसन्तानस्स अभिसङ्खतत्ता। एत्थ च विपस्सनाकम्मिकस्स भावना विसेसतो पञ्ञुत्तराति दस्सनत्थं राजानं निदस्सनं कत्वा पञ्ञिन्द्रियं वुत्तम्। छट्ठादीनि सुविञ्ञेय्यानि।
दट्ठब्बसुत्तादिवण्णना निट्ठिता।
बलवग्गवण्णना निट्ठिता।