॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
अङ्गुत्तरनिकाये
पञ्चकनिपात-टीका
१. पठमपण्णासकम्
१. सेखबलवग्गो
१. संखित्तसुत्तवण्णना
१. पञ्चकनिपातस्स पठमे कामं सम्पयुत्तधम्मेसु थिरभावोपि बलट्ठो एव, पटिपक्खेहि पन अकम्पनीयत्तं सातिसयं बलट्ठोति वुत्तं – ‘‘अस्सद्धिये न कम्पती’’ति।
संखित्तसुत्तवण्णना निट्ठिता।
२-६. वित्थतसुत्तादिवण्णना
२-६. दुतिये हिरीयतीति लज्जति विरज्जति। यस्मा हिरी पापजिगुच्छनलक्खणा, तस्मा ‘‘जिगुच्छतीति अत्थो’’ति वुत्तम्। ओत्तप्पतीति उत्रसति। पापुत्रासलक्खणञ्हि ओत्तप्पम्।
पग्गहितवीरियोति सङ्कोचं अनापन्नवीरियो। तेनाह ‘‘अनोसक्कितमानसो’’ति। पहानत्थायाति समुच्छिन्नत्थाय। कुसलानं धम्मानं उपसम्पदा नाम समधिगमो एवाति आह ‘‘पटिलाभत्थाया’’ति।
गतिअत्था धातुसद्दा बुद्धिअत्था होन्तीति आह ‘‘उदयञ्च वयञ्च पटिविज्झितुं समत्थाया’’ति। मिस्सकनयेनायं देसना गताति आह ‘‘विक्खम्भनवसेन च समुच्छेदवसेन चा’’ति। तेनाह ‘‘विपस्सनापञ्ञाय चेव मग्गपञ्ञाय चा’’ति। विपस्सनापञ्ञाय विक्खम्भनकिरियतो सा च खो पदेसिकाति निप्पदेसिकं कत्वा दस्सेतुं ‘‘मग्गपञ्ञाय पटिलाभसंवत्तनतो’’ति वुत्तम्। दुक्खक्खयगामिनिभावेपि एसेव नयो। सम्माति याथावतो। अकुप्पधम्मताय हि मग्गपञ्ञाय खेपितं खेपितमेव, नास्स पुन खेपनकिच्चं अत्थीति उपायेन ञायेन सा पवत्ततीति आह ‘‘हेतुना नयेना’’ति। ततियादीसु नत्थि वत्तब्बम्।
वित्थतसुत्तादिवण्णना निट्ठिता।
७. कामसुत्तवण्णना
७. सत्तमे असन्ति लूनन्ति तेनाति असितं, दात्तम्। विविधा आभञ्जन्ति भारं ओलम्बेन्ति तेनाति ब्याभङ्गी, विधम्। कुलपुत्तोति एत्थ दुविधो कुलपुत्तो जातिकुलपुत्तो, आचारकुलपुत्तो च। तत्थ ‘‘तेन खो पन समयेन रट्ठपालो नाम कुलपुत्तो तस्मिंयेव थुल्लकोट्ठिके अग्गकुलिकस्स पुत्तो’’ति (म॰ नि॰ २.२९४) एवं आगतो उच्चकुलप्पसुतो जातिकुलपुत्तो नाम। ‘‘ये ते कुलपुत्ता सद्धा अगारस्मा अनगारियं पब्बजिता’’ति (म॰ नि॰ १.३४) एवं आगता पन यत्थ कत्थचि कुले पसुतापि आचारसम्पन्ना आचारकुलपुत्तो नाम। इध पन आचारकुलपुत्तो अधिप्पेतो। तेनाह ‘‘कुलपुत्तोति आचारकुलपुत्तो’’ति। युत्तन्ति अनुच्छविकं, एवं वत्तब्बतं अरहतीति अत्थो। सेसमेत्थ उत्तानमेव।
कामसुत्तवण्णना निट्ठिता।
८. चवनसुत्तवण्णना
८. अट्ठमे सद्धायाति इमिना अधिगमसद्धा दस्सिता। चतुब्बिधा हि सद्धा – आगमनीयसद्धा, अधिगमसद्धा, पसादसद्धा, ओकप्पनसद्धाति। तत्थ आगमनीयसद्धा सब्बञ्ञुबोधिसत्तानं पवत्ता होति। आगमनीयप्पटिपदाय आगता हि सद्धा सातिसया महाबोधिसत्तानं परोपदेसेन विना सद्धेय्यवत्थुं अविपरीततो गहेत्वा अधिमुच्चनतो। सच्चप्पटिवेधतो आगतसद्धा अधिगमसद्धा सुप्पबुद्धादीनं विय। ‘‘सम्मासम्बुद्धो भगवा’’तिआदिना बुद्धादीसु उप्पज्जनकप्पसादो पसादसद्धा महाकप्पिनराजादीनं विय। ‘‘एवमेत’’न्ति ओक्कन्दित्वा पक्खन्दित्वा सद्दहनवसेन कप्पनं ओकप्पनं, तदेव सद्धाति ओकप्पनसद्धा। तत्थ पसादसद्धा परनेय्यरूपा होति, सवनमत्तेनपि पसीदनतो। ओकप्पनसद्धा सद्धेय्यं वत्थुं ओगाहित्वा अनुपविसित्वा ‘‘एवमेत’’न्ति पच्चक्खं करोन्ती विय पवत्तति।
चवनसुत्तवण्णना निट्ठिता।
९. पठमअगारवसुत्तवण्णना
९. नवमे अप्पतिस्सयोति अप्पतिस्सवो व-कारस्स य-कारं कत्वा निद्देसो। गरुना किस्मिञ्चि वुत्तो गारववसेन पतिस्सवनं, पतिस्सवो, पतिस्सवभूतं, तंसभावञ्च यं किञ्चि गारवम्। नत्थि एतस्मिं पतिस्सवोति अप्पतिस्सवो, गारवविरहितो। तेनाह ‘‘अजेट्ठको अनीचवुत्ती’’ति।
पठमअगारवसुत्तवण्णना निट्ठिता।
१०. दुतियअगारवसुत्तवण्णना
१०. दसमे वुद्धिन्तिआदीसु सीलेन वुद्धिं, मग्गेन विरुळ्हिं, निब्बानेन वेपुल्लम्। सीलसमाधीहि वा वुद्धिं, विपस्सनामग्गेहि विरुळ्हिं, फलनिब्बानेहि वेपुल्लम्। एत्थ च यस्स चतुब्बिधं सीलं अखण्डादिभावप्पवत्तिया सुपरिसुद्धं विसेसभागियत्ता अप्पकसिरेनेव मग्गफलावहं सङ्घरक्खितत्थेरस्स विय, सो तादिसेन सीलेन इमस्मिं धम्मविनये वुद्धिं आपज्जिस्सति। तेन वुत्तं – ‘‘सीलेन वुद्धि’’न्ति। यस्स पन अरियमग्गो उप्पन्नो, सो विरूळ्हमूलो विय पादपो सुप्पतिट्ठितत्ता सासने विरूळ्हिं आपन्नो नाम होति। तेन वुत्तं – ‘‘मग्गेन विरूळ्हि’’न्ति। यो सब्बकिलेसनिब्बानप्पत्तो, सो अरहा सीलादिधम्मक्खन्धपारिपूरिया सति वेपुल्लप्पत्तो होति। तेन वुत्तं ‘‘निब्बानेन वेपुल्ल’’न्ति। दुतियविकप्पे अत्थो वुत्तनयानुसारेन वेदितब्बो।
दुतियअगारवसुत्तवण्णना निट्ठिता।
सेखबलवग्गवण्णना निट्ठिता।