५७ (२५) ५. आपत्तिभयवग्गो

(२५) ५. आपत्तिभयवग्गो

१. सङ्घभेदकसुत्तवण्णना

२४३. पञ्चमस्स पठमे विवादाधिकरणादीसूति विवादाधिकरणं अनुवादाधिकरणं आपत्ताधिकरणं किच्चाधिकरणन्ति इमेसु चतूसु। तत्थ धम्मोति वा अधम्मोति वा अट्ठारसहि वत्थूहि विवदन्तानं भिक्खूनं यो विवादो, इदं विवादाधिकरणं नाम। सीलविपत्तिया वा आचारदिट्ठिआजीवविपत्तिया वा अनुवदन्तानं यो अनुवादो उपवदना चेव चोदना च, इदं अनुवादाधिकरणं नाम। मातिकाय आगता पञ्च, विभङ्गे द्वेति सत्तपि आपत्तिक्खन्धा, इदं आपत्ताधिकरणं नाम। सङ्घस्स अपलोकनादीनं चतुन्नं कम्मानं करणं, इदं किच्चाधिकरणं नाम। सेसमेत्थ उत्तानमेव।
सङ्घभेदकसुत्तवण्णना निट्ठिता।

२-३. आपत्तिभयसुत्तादिवण्णना

२४४-५. दुतिये भस्सति निरत्थकभावेन खिपीयतीति भस्मं, छारिका। तस्स पुटं भण्डिका भस्मपुटम्। तेनाह ‘‘भस्मपुटन्ति छारिकाभण्डिक’’न्ति। ततियं उत्तानत्थमेव।
आपत्तिभयसुत्तादिवण्णना निट्ठिता।

४-७. सेय्यासुत्तादिवण्णना

२४६-९. चतुत्थे पेताति पेच्चभावं गता। ते पन यस्मा इध कतकालकिरिया कालेन कतजीवितुच्छेदा होन्ति, तस्मा वुत्तं ‘‘कालकता वुच्चन्ती’’ति, मताति अत्थो। अथ वा पेच्चभवं गता, पेतूपपत्तिवसेन निब्बत्तिं उपगताति अत्थो। तेनाह ‘‘अथ वा पेतविसये निब्बत्ता पेता नामा’’ति। एकेन पस्सेन सयितुं न सक्कोन्ति दुक्खुप्पत्तितो।
तेजुस्सदत्ताति इमिना सीहस्स अभीरुकभावं दस्सेति। भीरुका सेसमिगा अत्तनो आसयं पविसित्वा सन्तासपुब्बकं यथा तथा सयन्ति, सीहो पन अभीरुको सभावतो सतोकारी भिक्खु विय सतिं उपट्ठपेत्वाव सयति। तेनाह ‘‘द्वे पुरिमपादे’’तिआदि। दक्खिणे पुरिमपादे वामस्स पुरिमपादस्स ठपनवसेन द्वे पुरिमपादे एकस्मिं ठाने ठपेत्वा। पच्छिमपादे वुत्तनयेनेव इधापि एकस्मिं ठाने ठपनं वेदितब्बं, ठितोकाससल्लक्खणं अभीरुकवसेनेव। सीसं पन उक्खिपित्वातिआदिना वुत्तसीहकिरिया अनुत्रस्तप्पबुज्झना विय अभीरुभावसिद्धधम्मतावसेनेवाति वेदितब्बा। सीहविजम्भनं अतिवेलं एकाकारे ठपितानं सरीरावयवानं गमनादिकिरियासु योग्यभावापादनत्थम्। तिक्खत्तुं सीहनादनदनं अप्पेसक्खमिगराजेहि परित्तासपरिहरणत्थम्।
अयं वुच्चति, भिक्खवे, तथागतसेय्याति इमिना चतुत्थज्झानसेय्या तथागतसेय्या नामाति दस्सेति। सेति अब्यावटभावेन पवत्तति एत्थाति सेय्या, चतुत्थज्झानमेव सेय्या चतुत्थज्झानसेय्या। किं पन तं चतुत्थज्झानन्ति? आनापानचतुत्थज्झानम्। तत्थ हि ठत्वा विपस्सनं वड्ढेत्वा भगवा अनुक्कमेन अग्गमग्गं अधिगन्त्वा तथागतो जातोति। तयिदं पदट्ठानं नाम न सेय्या, तथापि यस्मा ‘‘चतुत्थज्झानसमनन्तरा भगवा परिनिब्बायी’’ति महापरिनिब्बाने (दी॰ नि॰ २.२१९) आगतं, तस्मा लोकियचतुत्थज्झानसमापत्ति एव तथागतसेय्याति केचि। एवं सति परिनिब्बानकालिकाव तथागतसेय्या आपज्जति, न च भगवा लोकियचतुत्थज्झानसमापज्जनबहुलो विहासि। अग्गफलवसेन पवत्तं पनेत्थ चतुत्थज्झानं वेदितब्बम्। तत्थ यथा सत्तानं निद्दूपगमलक्खणा सेय्या भवङ्गचित्तवसेन होति, सा पन नेसं पठमजातिसमन्वया येभुय्यवुत्तिका, एवं भगवतो अरियजातिसमन्वयं येभुय्यवुत्तिकं अग्गफलभूतं चतुत्थज्झानं तथागतसेय्याति वेदितब्बम्। पञ्चमादीनि उत्तानत्थानि।
सेय्यासुत्तादिवण्णना निट्ठिता।

८. पठमवोहारसुत्तवण्णना

२५०-२५३. अट्ठमे अनरियानन्ति असाधूनं निहीनानम्। वोहाराति संवोहारा अभिलापा वा, ‘‘दिट्ठं मया’’ति एवंवादिता। एत्थ च तंतंसमुट्ठापकचेतनावसेन अत्थो वेदितब्बो। नवमादीसु नत्थि वत्तब्बम्।
पठमवोहारसुत्तवण्णना निट्ठिता।
आपत्तिभयवग्गवण्णना निट्ठिता।
पञ्चमपण्णासकं निट्ठितम्।