(१९) ४. ब्राह्मणवग्गो
१-३. योधाजीवसुत्तादिवण्णना
१८१-१८३. चतुत्थस्स पठमादीनि उत्तानत्थानेव।
४. अभयसुत्तवण्णना
१८४. चतुत्थे सोचतीति चित्ते उप्पन्नबलवसोकेन सोचति, चित्तसन्तापेन अन्तो निज्झायतीति अत्थो। किलमतीति तस्सेव सोकस्स वसेन काये च उप्पन्नदुक्खेन किलमति। परिदेवतीति सोकुद्देहकवसेन तं तं विप्पलपन्तो वाचाय परिदेवति। उरत्ताळिन्ति उरत्ताळं, उरं ताळेत्वाति अत्थो। तेनाह ‘‘उरं ताळेत्वा’’ति। कङ्खाविचिकिच्छाति एत्थ ‘‘एकमेविदं पञ्चमं नीवरणम्। किं नु खो इद’’न्ति आरम्मणं कङ्खनतो कङ्खा, ‘‘इदमेव वर’’न्ति निच्छेतुं असमत्थभावतो ‘‘विचिकिच्छा’’ति वुच्चति – ‘‘धम्मसभावं विचिनन्तो किच्छति, विगता चिकिच्छा’’ति वा कत्वा।
अभयसुत्तवण्णना निट्ठिता।
५. ब्राह्मणसच्चसुत्तवण्णना
१८५. पञ्चमे एत्थाति एतस्मिं सुञ्ञतानुपस्सनाधिकारे। क्वचीति कत्थचि ठाने, काले, धम्मे वा। अथ वा क्वचीति अज्झत्तं बहिद्धा वा। अत्तनो अत्तानन्ति सकत्तानं ‘‘अयं खो, भो ब्रह्मा, महाब्रह्मा…पे॰… वसी पिता भूतभब्यान’’न्तिआदिना (दी॰ नि॰ १.४२) परेहि परिकप्पितं अत्तानञ्च कस्सचि किञ्चनभूतं न पस्सतीति दस्सेन्तो ‘‘कस्सची’’तिआदिमाह। तत्थ परस्साति परजाति परो पुरिसोति वा एवं गहितस्स। न च मम क्वचनीति एत्थ मम-सद्दो अट्ठानप्पयुत्तोति आह ‘‘मम-सद्दं ताव ठपेत्वा’’ति। परस्स चाति अत्तनो अञ्ञस्स। परो पुरिसो नाम अत्थि ममत्थाय ठितो। तस्स वसेन मय्हं सब्बं इज्झतीति एकच्चदिट्ठिगतिकपरिकप्पितवसेन परं अत्तानं तञ्च अत्तनो किञ्चनभूतं न पस्सतीति दस्सेन्तो ‘‘न च क्वचनी’’तिआदिमाह। एत्थ च नाहं क्वचनीति सकअत्तनो सब्भावं न पस्सति। न कस्सचि किञ्चनतस्मिन्ति सकअत्तनो एव कस्सचि अत्तनियतं न पस्सति। न च ममाति एतं द्वयं यथारहं सम्बन्धितब्बं, अत्थि-पदं पच्चेकम्। न च क्वचनि परस्स अत्ता अत्थीति परस्स अत्तनो अभावं पस्सति। तस्स परस्स अत्तनो मम किञ्चनता नत्थीति परस्स अत्तनो अनत्तनियतं पस्सति। एवं अज्झत्तं बहिद्धा खन्धानं अत्तत्तनियसुञ्ञता-सुद्धसङ्खारपुञ्जता-चतुकोटिकसुञ्ञतापरिग्गण्हनेन निट्ठा होति। सेसमेत्थ सुविञ्ञेय्यमेव।
ब्राह्मणसच्चसुत्तवण्णना निट्ठिता।
६. उम्मग्गसुत्तवण्णना
१८६. छट्ठे आकड्ढीयतीति चित्तवसिको लोको तत्थ तत्थ उपकड्ढीयति। तेसंयेवेत्थ गहणं वेदितब्बन्ति ये अपरिञ्ञातवत्थुका चित्तस्स वसं गच्छन्ति, तेसंयेव गहणम्। न हि परिञ्ञातक्खन्धा पहीनकिलेसा चित्तस्स वसं गच्छन्ति, चित्तं पन अत्तनो वसे वत्तेन्ति। सह सीलेनाति चारित्तवारित्तसीलेन सद्धिम्। पुब्बभागपटिपदन्ति धुतङ्गमादिं कत्वा याव गोत्रभुञाणं, ताव पवत्तेतब्बं समथविपस्सनासङ्खातं सम्मापटिपदम्। सेसं सुविञ्ञेय्यमेव।
उम्मग्गसुत्तवण्णना निट्ठिता।
७. वस्सकारसुत्तवण्णना
१८७. सत्तमे वस्सकारो ब्राह्मणो मगधमहामत्तोति एत्थ वस्सकारोति तस्स ब्राह्मणस्स नामम्। महतिया इस्सरियमत्ताय समन्नागतो महामत्तो। इस्सरियमत्तायाति च इस्सरियप्पमाणेनाति अत्थो, इस्सरियेन चेव वित्तूपकरणेन चाति एवं वा एत्थ अत्थो दट्ठब्बो, उपभोगूपकरणानिपि हि लोके ‘‘मत्ता’’ति वुच्चन्ति। मगधरञ्ञो, मगधरट्ठे वा महामत्तोति मगधमहामत्तो। तुदिसञ्ञितो गामो निवासो एतस्साति तोदेय्यो। तेनेवाह ‘‘तुदिगामवासिकस्सा’’ति। तुदिगामवासिता चस्स तत्थ अधिपतिभावेनाति दट्ठब्बा। सो हि तं गामं सोणदण्डो विय, चम्पं कूटदन्तो विय, खाणुमतं अधिपतिभावेन अज्झावसति। महद्धनो होति पञ्चचत्तालीसकोटिविभवो। परिसतीति परिसायं, जनसमूहेति अत्थो। तेनाह ‘‘सन्निपतिताय परिसाया’’ति। अभिप्पसन्नोति एत्थ अभिक्कमनत्थो अभि-सद्दोति आह ‘‘अतिक्कम्म पसन्नो’’ति, पसादनीयं ठानं अतिक्कमित्वा अप्पसादनीयट्ठाने पसन्नोति अधिप्पायो। तं तं किच्चं अत्थं पस्सतीति अत्थदसा, अलं समत्था पटिबला अत्थदसा अलमत्थदसा, अलमत्थदसे अतिसयन्तीति अलमत्थदसतरा। तेनाह ‘‘अत्थे पस्सितुं समत्था’’तिआदि। नेव सप्पुरिसं न असप्पुरिसं जानाति सप्पुरिसधम्मानं असप्पुरिसधम्मानञ्च याथावतो अजाननतो। सेसमेत्थ उत्तानमेव।
वस्सकारसुत्तवण्णना निट्ठिता।
८. उपकसुत्तवण्णना
१८८. अट्ठमे निब्बत्तिवसेन निरयं अरहति, निरयसंवत्तनियेन वा कम्मुना निरये नियुत्तोति नेरयिको। अवीचिम्हि उप्पज्जित्वा तत्थ आयुकप्पसञ्ञितं अन्तरकप्पं तिट्ठतीति कप्पट्ठो। निरयूपपत्तिं परिहरणवसेन तिकिच्छितुं असक्कुणेय्योति अतेकिच्छो। अपरियादिन्नावाति अपरिक्खीणायेव। सचे हि एको भिक्खु कायानुपस्सनं पुच्छति, अञ्ञो वेदनानुपस्सनं…पे॰… चित्तानुपस्सनम्। ‘‘इमिना पुट्ठे अहं पुच्छामी’’ति एको एकं न ओलोकेति, एवं सन्तेपि तेसं वारो पञ्ञायति एव, बुद्धानं पन वारो न पञ्ञायति। विदत्थिचतुरङ्गुलं छायं अतिक्कमनतो पुरेतरंयेव भगवा चुद्दसविधेन कायानुपस्सनं, नवविधेन वेदनानुपस्सनं, सोळसविधेन चित्तानुपस्सनं, पञ्चविधेन धम्मानुपस्सनं कथेति। तिट्ठन्तु वा एवं चत्तारो। सचे हि अञ्ञे चत्तारो सम्मप्पधानेसु, अञ्ञे इद्धिपादेसु, अञ्ञे पञ्चिन्द्रियेसु , अञ्ञे पञ्चबलेसु, अञ्ञे सत्तबोज्झङ्गेसु, अञ्ञे अट्ठमग्गङ्गेसु पञ्हे पुच्छेय्युं, तम्पि भगवा कथेय्य। तिट्ठन्तु वा एते अट्ठ। सचे अञ्ञे सत्ततिंस जना बोधिपक्खियेसु पञ्हे पुच्छेय्युं, तम्पि भगवा तावदेव कथेय्य। कस्मा? यावता हि लोकियमहाजने एकं पदं कथेन्ते ताव आनन्दत्थेरो अट्ठ पदानि कथेति। आनन्दत्थेरे पन एकं पदं कथेन्तेयेव भगवा सोळस पदानि कथेति। कस्मा? भगवतो हि जिव्हा मुदु, दन्तावरणं सुफुसितं, वचनं अगळितं, भवङ्गपरिवासो लहुको। तेन वुत्तं – ‘‘अपरियादिन्नावस्स तथागतस्स धम्मदेसना, अपरियादिन्नं धम्मपदब्यञ्जन’’न्ति।
तत्थ धम्मदेसनाति तन्तिट्ठपना। धम्मपदब्यञ्जनन्ति एत्थ धम्मोति पाळि। पज्जति अत्थो एतेनाति पदम्। वाक्यञ्च पदेनेव सङ्गहितम्। अत्थं ब्यञ्जेतीति ब्यञ्जनं, अक्खरम्। तञ्हि पदवाक्यं परिच्छिज्जमानं तं तं अत्थं ब्यञ्जेति पकासेति। एतेन अपरापरेहि पदब्यञ्जनेहि सुचिरम्पि कालं कथेन्तस्स तथागतस्स न कदाचि तेसं परियादानं अत्थीति दस्सेति। गुणधंसीति गुणधंसनसीलो। पगब्बोति वाचापागब्बियेन समन्नागतो।
उपकसुत्तवण्णना निट्ठिता।
९. सच्छिकरणीयसुत्तवण्णना
१८९. नवमे नामकायेनाति सहजातनामकायेन। सेसमेत्थ उत्तानमेव।
सच्छिकरणीयसुत्तवण्णना निट्ठिता।
१०. उपोसथसुत्तवण्णना
१९०. दसमे तुण्हीभूतं तुण्हीभूतन्ति आमेडितवचनं ब्यापनिच्छावसेन वुत्तन्ति आह ‘‘यतो यतो अनुविलोकेती’’ति। अनुविलोकेत्वाति एत्थ अनु-सद्दोपि ब्यापनिच्छावचनमेवाति अनु अनु विलोकेत्वाति अत्थो, पञ्चपसादप्पटिमण्डितानि अक्खीनि उम्मीलेत्वा ततो ततो विलोकेत्वाति वुत्तं होति। अलन्ति युत्तं, ओपायिकन्ति अत्थो ‘‘अलमेव निब्बिन्दितु’’न्तिआदीसु (दी॰ नि॰ २.२७२; सं॰ नि॰ २.१२४-१२६) विय। पुटबन्धनेन परिहरित्वा असितब्बं पुटोसं सम्बलं अ-कारस्स ओ-कारं कत्वा। तेनाह ‘‘पाथेय्य’’न्ति। सेसमेत्थ सुविञ्ञेय्यमेव।
उपोसथसुत्तवण्णना निट्ठिता।
ब्राह्मणवग्गवण्णना निट्ठिता।