४७ (१४) ४. पुग्गलवग्गो

(१४) ४. पुग्गलवग्गो

१. संयोजनसुत्तवण्णना

१३१. चतुत्थस्स पठमे उपपत्तिप्पटिलाभं संवत्तनिकानीति उपपत्तिपटिलाभियानि। भवपटिलाभियानीति एत्थापि एसेव नयो। येहीति येहि संयोजनेहि हेतुभूतेहि, करणभूतेहि वा। ननु च सोतापन्नस्सपि ओरम्भागियानि संयोजनानि अप्पहीनानि, कस्मा पन सकदागामीयेव इध गहितोति आह ‘‘सकदागामिस्साति इदं अप्पहीनसंयोजनेसु अरियेसु उत्तमकोटिया गहित’’न्ति। तत्थ अप्पहीनसंयोजनेसूति अप्पहीनओरम्भागियसंयोजनेसु। उत्तमकोटिया गहितन्ति उक्कट्ठपरिच्छेदेन गहितम्। सकदागामितो परञ्हि अप्पहीनओरम्भागियसंयोजनो अरियो नाम नत्थि। ननु च सकदागामिस्स पहीनानिपि ओरम्भागियानि संयोजनानि अत्थि दिट्ठिविचिकिच्छासीलब्बतपरामाससंयोजनानं पहीनत्ता, तस्मा ‘‘ओरम्भागियानि संयोजनानि अप्पहीनानी’’ति कस्मा वुत्तन्ति आह ‘‘ओरम्भागियेसु च अप्पहीनं उपादाया’’तिआदि। यस्मा कामरागब्यापादसंयोजनानि सकदागामिस्स अप्पहीनानि, तस्मा तानि अप्पहीनानि उपादाय ‘‘ओरम्भागियानि संयोजनानि अप्पहीनानी’’ति वुत्तं, न सब्बेसं अप्पहीनत्ताति अधिप्पायो।
संयोजनसुत्तवण्णना निट्ठिता।

२. पटिभानसुत्तवण्णना

१३२. दुतिये पटिभानं वुच्चति ञाणम्पि ञाणस्स उपट्ठितवचनम्पि, तं इध अधिप्पेतं, अत्थयुत्तं कारणयुत्तञ्च पटिभानमस्साति युत्तप्पटिभानो। पुच्छानन्तरमेव सीघं ब्याकातुं असमत्थताय नोमुत्तप्पटिभानमस्साति नोमुत्तप्पटिभानो। इमिना नयेन सेसा वेदितब्बा। एत्थ पन पठमो कञ्चि कालं वीमंसित्वा युत्तमेव पेक्खति तिपिटकचूळनागत्थेरो विय। सो पन पञ्हं पुट्ठो परिग्गहेत्वा युत्तप्पत्तकारणमेव कथेति। दुतियो पुच्छानन्तरमेव येन वा तेन वा वचनेन पटिबाहति, वीमंसित्वापि च युत्तं न पक्खेति चतुनिकायिकपिण्डतिस्सत्थेरो विय। सो पन पञ्हं पुट्ठो पञ्हपरियोसानम्पि नागमेति, यं वा तं वा कथेतियेव, वचनत्थं पनस्स वीमंसियमानं कत्थचि न लगति। ततियो पुच्छासमकालमेव युत्तं पेक्खति, तंखणंयेव च नं ब्याकरोति तिपिटकचूळाभयत्थेरो विय। सो पन पञ्हं पुट्ठो सीघमेव कथेति, युत्तप्पत्तकारणो च होति। चतुत्थो पुट्ठो समानो नेव युत्तं पेक्खति, न येन वा तेन वा पटिबाहितुं सक्कोति, तिब्बन्धकारनिमुग्गो विय होति लाळुदायित्थेरो विय।
पटिभानसुत्तवण्णना निट्ठिता।

३-४. उग्घटितञ्ञूसुत्तादिवण्णना

१३३-४. ततिये उग्घटितञ्ञूति एत्थ उग्घटनं नाम ञाणुग्घटनं, ञाणेन उग्घटितमत्तेयेव जानातीति अत्थो। सह उदाहटवेलायाति उदाहारे उदाहटमत्तेयेव। धम्माभिसमयो होतीति चतुसच्चधम्मस्स ञाणेन सद्धिं अभिसमयो। अयं वुच्चतीति अयं ‘‘चत्तारो सतिपट्ठाना’’तिआदिना (विभ॰ ३५५) नयेन संखित्तेन मातिकाय ठपियमानाय देसनानुसारेन ञाणं पेसेत्वा अरहत्तं गण्हितुं समत्थो पुग्गलो ‘‘उग्घटितञ्ञू’’ति वुच्चति। विपञ्चितं वित्थारितमेव अत्थं जानातीति विपञ्चितञ्ञू। अयं वुच्चतीति अयं संखित्तेन मातिकं ठपेत्वा वित्थारेन अत्थे भाजियमाने अरहत्तं पापुणितुं समत्थो पुग्गलो ‘‘विपञ्चितञ्ञू’’ति वुच्चति । उद्देसादीहि नेतब्बोति नेय्यो। अनुपुब्बेन धम्माभिसमयोति अनुक्कमेन अरहत्तप्पत्ति। ब्यञ्जनपदमेव परमं अस्साति पदपरमो। न ताय जातिया धम्माभिसमयो होतीति तेन अत्तभावेन झानं वा विपस्सनं वा मग्गं वा फलं वा निब्बत्तेतुं न सक्कोतीति अत्थो। चतुत्थं उत्तानमेव।
उग्घटितञ्ञूसुत्तादिवण्णना निट्ठिता।

५-८. सावज्जसुत्तादिवण्णना

१३५-८. पञ्चमे सावज्जोति सदोसो। सावज्जेन कायकम्मेनाति सदोसेन पाणातिपातादिना कायकम्मेन। इतरेसुपि एसेव नयो। अयं वुच्चतीति अयं पुग्गलो तीहि द्वारेहि आयूहनकम्मस्स सदोसत्ता गूथकुणपादिभरितो पदेसो विय ‘‘सावज्जो’’ति वुच्चति। सावज्जेन बहुलन्ति यस्स सावज्जमेव कायकम्मं बहुलं होति, अप्पं अनवज्जम्। सो ‘‘सावज्जेन बहुलं कायकम्मेन समन्नागतो अप्पं अनवज्जेना’’ति वुच्चति। इतरेसुपि एसेव नयो। को पन एवरूपो होतीति? यो गामधम्मताय वा निगमधम्मताय वा कदाचि करहचि उपोसथं समादियति, सीलानि पूरेति। अयं वुच्चतीति अयं पुग्गलो तीहि द्वारेहि आयूहनकम्मेसु सावज्जस्सेव बहुलताय अनवज्जस्स अप्पताय ‘‘वज्जबहुलो’’ति वुच्चति। यथा हि एकस्मिं पदेसे दुब्बण्णानि दुग्गन्धानि पुप्फानि रासिकतानस्सु, तेसं उपरि तहं तहं अधिमुत्तकवस्सिकपाटलानि पतितानि भवेय्युं, एवरूपो अयं पुग्गलो वेदितब्बो। यथा पन एकस्मिं पदेसे अधिमुत्तकवस्सिकपाटलानि रासिकतानस्सु, तेसं उपरि तहं तहं दुग्गन्धानि बदरपुप्फादीनि पतितानि भवेय्युम्। एवरूपो ततियो पुग्गलो वेदितब्बो। चतुत्थो पन तीहि द्वारेहि आयूहनकम्मस्स निद्दोसत्ता च चतुमधुरभरितसुवण्णवाति विय दट्ठब्बो। छट्ठादीनि उत्तानत्थानेव।
सावज्जसुत्तादिवण्णना निट्ठिता।

९-१०. धम्मकथिकसुत्तादिवण्णना

१३९-१४०. नवमे अप्पञ्च भासतीति सम्पत्तपरिसाय थोकमेव कथेति। असहितञ्चाति कथेन्तो च पन न अत्थयुत्तं कालयुत्तं कथेति। परिसा चस्स न कुसला होतीति सोतुं निसिन्नपरिसा चस्स युत्तायुत्तं कारणाकारणं सिलिट्ठासिलिट्ठं न जानातीति अत्थो। एवरूपोति अयं एवंजातिको बालधम्मकथिको एवंजातिकाय बालपरिसाय धम्मकथिकोत्वेव नामं लभति। इमिना नयेन सब्बत्थ अत्थो वेदितब्बो। एत्थ च द्वेयेव जना सभावधम्मकथिका, न इतरे। इतरे पन धम्मकथिकानं अन्तो पविट्ठत्ता एवं वुत्ता। दसमं उत्तानमेव।
धम्मकथिकसुत्तादिवण्णना निट्ठिता।
पुग्गलवग्गवण्णना निट्ठिता।