(१३) ३. भयवग्गो
१. अत्तानुवादसुत्तवण्णना
१२१. ततियस्स पठमे अत्तानं अनुवदन्तस्स उप्पज्जनकभयन्ति अत्तानं अनुवदन्तस्स पापकम्मिनो उप्पज्जनकभयम्। द्वत्तिंसकम्मकारणे पटिच्च उप्पज्जनकभयन्ति अगारिकानं वसेन वुत्तं , अनगारिकानं पन विनयदण्डं पटिच्च उप्पज्जनकभयम्पि दण्डभयन्तेव सङ्खं गच्छति। सेसं सुविञ्ञेय्यमेव।
अत्तानुवादसुत्तवण्णना निट्ठिता।
२. ऊमिभयसुत्तवण्णना
१२२. दुतिये कोधूपायासस्सेतं अधिवचनन्ति एत्थ कुज्झनट्ठेन कोधो, स्वेव चित्तस्स कायस्स च अतिप्पमद्दनमथनुप्पादनेहि दळ्हआयासट्ठेन उपायासो। अनेकवारं पवत्तित्वा अत्तना समवेतं सत्तं अज्झोत्थरित्वा सीसं उक्खिपितुं अदत्वा ऊमिसदिसता दट्ठब्बा। यथा हि बाहिरं उदकं ओतिण्णो ऊमीसु ओसीदित्वा मरति, एवं इमस्मिं सासने कोधूपायासे ओसीदित्वा विब्भमति, तस्मा कोधूपायासो ‘‘ऊमिभय’’न्ति वुत्तो। ओदरिकत्तस्सेतं अधिवचनन्ति यथा हि बाहिरं उदकं ओतिण्णो कुम्भीलेन खादितो मरति, एवं इमस्मिं सासने ओदरिकत्तेन ओदरिकभावेन आमिसगेधेन मिच्छाजीवेन जीविककप्पनेन नासितसीलादिगुणताय खादितधम्मसरीरो विब्भमति, तस्मा ओदरिकत्तं ‘‘कुम्भीलभय’’न्ति वुत्तम्।
अनुपट्ठिताय सतियाति कायगतं सतिं अनुट्ठापेत्वा। असंवुतेहीति अपिहितेहि। पञ्चन्नेतं कामगुणानं अधिवचनन्ति यथा हि बाहिरं उदकं ओतिण्णो आवट्टे निमुज्जित्वा मरति, एवं इमस्मिं सासने पब्बजितो पञ्चकामगुणावट्टे निमुज्जित्वा विब्भमति। कामरागाभिभूतो हि सत्तो इतो च एत्तो, एत्तो च इतोति एवं मनापियरूपादिविसयसङ्खाते आवट्टे अत्तानं संसारेत्वा यथा ततो बहिभूते नेक्खम्मे चित्तम्पि न उप्पादेति, एवं आवट्टेत्वा ब्यसनापादनेन कामगुणानं आवट्टसदिसता दट्ठब्बा।
अनुद्धंसेतीति किलमेति विलोलति। रागानुद्धंसितेनाति रागेन अनुद्धंसितेन। मातुगामस्सेतं अधिवचनन्ति। यथा हि बाहिरं उदकं ओतिण्णो चण्डमच्छं आगम्म लद्धप्पहारो मरति, एवं इमस्मिं सासने मातुगामं आरब्भ उप्पन्नकामरागो विब्भमति, तस्मा मातुगामो ‘‘सुसुकाभय’’न्ति वुत्तो। मातुगामो हि योनिसोमनसिकाररहितं अधीरपुरिसं इत्थिकुत्तभूतेहि अत्तनो हासभावविलासेहि अभिभुय्य गहेत्वा धीरजातिकम्पि अत्तनो रूपादीहि सम्पलोभनवसेन अनवसेसं अत्तनो उपकारधम्मे सीलादिके सम्पादेतुं असमत्थं करोन्तो अनयब्यसनं पापेति।
इमानि पन चत्तारि भयानि भायित्वा यथा उदकं अनोरोहन्तस्स उदकं निस्साय उदकपिपासाविनयनं सरीरसुद्धिपरिळाहूपसमो कायउतुग्गाहापनन्ति, एवमादि आनिसंसो नत्थि, एवमेवं इमानि चत्तारि भयानि भायित्वा सासने अपब्बजन्तस्सपि इमं सासनं निस्साय सङ्खेपतो वट्टदुक्खूपसमो, वित्थारतो पन सीलानिसंसादिवसेन अनेकविधो आनिसंसो नत्थि। यथा पन इमानि चत्तारि भयानि अभायित्वा उदकं ओरोहन्तस्स वुत्तप्पकारो आनिसंसो होति, एवं इमानि अभायित्वा सासने पब्बजन्तस्सपि वुत्तप्पकारो आनिसंसो होति। महाधम्मरक्खितत्थेरो पनाह ‘‘चत्तारि भयानि भायित्वा उदकं अनोतरन्तो सोतं छिन्दित्वा परतीरं पापुणितुं न सक्कोति, अभायित्वा ओतरन्तो सक्कोति, एवमेवं भायित्वा सासने अपब्बजन्तोपि तण्हासोतं छिन्दित्वा निब्बानपारं दट्ठुं न सक्कोति, अभायित्वा पब्बजन्तो सक्कोती’’ति।
ऊमिभयसुत्तवण्णना निट्ठिता।
३. पठमनानाकरणसुत्तवण्णना
१२३. ततिये ब्रह्मकायिकानं देवानन्ति एत्थ ब्रह्मानं कायो समूहोति ब्रह्मकायो, तप्परियापन्नताय तत्थ गताति ब्रह्मकायिका। एताय च सब्बस्सपि ब्रह्मकायस्स समञ्ञाय भवितब्बम्। आभस्सरानं देवानन्तिआदिना पन दुतियज्झानभूमिकादीनं उपरि गहितत्ता गोबलीबद्दञ्ञायेन तदवसिट्ठानं अयं समञ्ञा, तस्मा ‘‘ब्रह्मकायिकानं देवान’’न्ति पठमज्झानभूमिकानंयेव गहणं वेदितब्बम्। सह ब्ययति गच्छतीति सहब्यो, सहवत्तनको। तस्स भावो सहब्यता, सहपवत्तीति आह ‘‘सहभावं उपगच्छती’’ति। कप्पो आयुप्पमाणन्ति एत्थ यदिपि ब्रह्मपारिसज्जादीनं आयुनो अन्तरं अत्थि, उक्कट्ठपरिच्छेदेन पनेतं वुत्तन्ति दस्सेन्तो ‘‘पठमज्झानं अत्थि हीन’’न्तिआदिमाह।
द्वे कप्पा आयुप्पमाणन्ति एत्थ पन हीनज्झानेन निब्बत्तानं वसेन अयं परिच्छेदो कतोति दस्सेतुं ‘‘दुतियज्झानं वुत्तनयेनेव तिविधं होती’’तिआदि आरद्धम्। चत्तारो कप्पाति एत्थ पन उक्कट्ठपरिच्छेदेन चतुसट्ठि कप्पा वत्तब्बाति दस्सेन्तो ‘‘यं हेट्ठा वुत्तं ‘कप्पो द्वे कप्पा’ति , कम्पि आहरित्वा अत्थो वेदितब्बो’’ति आह। कथं पनेत्थ अयमत्थो लब्भतीति आह ‘‘कप्पोति च गुणस्सपि नाम’’न्ति। तत्थ पठमं वुत्तो कप्पो, ततो एकेन गुणेन, एकस्मिं वारे गणनायाति अत्थो। द्वे कप्पा होन्तीति एकवारगणनाय कप्पस्स द्विगुणितत्ता द्वे महाकप्पा होन्तीति अत्थो। दुतियेनाति दुतियवारगणनाय। चत्तारोति दुतियवारगणनाय द्वीसु कप्पेसु द्विगुणितेसु चत्तारो महाकप्पा होन्तीति अत्थो। पुन ते चत्तारो कप्पाति वुत्तनयेन द्वे वारे गुणेत्वा ये चत्तारो कप्पा दस्सिता, पुन ते चत्तारो कप्पा चतुग्गुणा होन्तीति अत्थो। इदं वुत्तं होति – द्वे वारे गुणेत्वा ये चत्तारो कप्पा दस्सिता, तेसु चतुक्खत्तुं गुणितेसु चतुसट्ठि कप्पा सम्पज्जन्तीति। तथा हि चत्तारो एकस्मिं वारे गुणिता अट्ठ होन्ति, पुन ते अट्ठ दुतियवारे गुणिता सोळस होन्ति, पुन ते सोळस ततियवारे गुणिता द्वत्तिंस होन्ति, पुन ते द्वत्तिंस चतुत्थवारे गुणिता चतुसट्ठि होन्ति। तेनेवाह ‘‘इमेहि चतूहि गुणेहि गुणिता एकेन गुणेन अट्ठ होन्ती’’तिआदि। एत्थ च हेट्ठा उपोसथसुत्ते (अ॰ नि॰ ३.७१) –
‘‘यानि मानुसकानि पञ्ञास वस्सानि, चातुमहाराजिकानं देवानं एसो एको रत्तिन्दिवो’’ति –
आदिना कामावचरदेवानमेव आयुप्पमाणं दस्सितम्। हेट्ठायेव –
‘‘तयोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिम्। कतमे तयो? इध, भिक्खवे, एकच्चो पुग्गलो सब्बसो रूपसञ्ञानं समतिक्कमा…पे॰… आकासानञ्चायतनूपगानं देवानं सहब्यतं उपपज्जति। आकासानञ्चायतनूपगानं, भिक्खवे, देवानं वीसति कप्पसहस्सानि आयुप्पमाण’’न्ति (अ॰ नि॰ ३.११७) –
आदिना अरूपावचरानंयेव आयुप्पमाणं वुत्तम्। इध पन रूपावचरानमेव आयुप्पमाणं दस्सितम्। विभङ्गपाळियं (विभ॰ १०२२) पन ‘‘मनुस्सानं कित्तकं आयुप्पमाणं, वस्ससतं अप्पं वा भिय्यो’’तिआदिना देवमनुस्सानञ्चेव रूपारूपावचरसत्तानञ्च आयुप्पमाणं दस्सितम्।
तत्थ सम्मासम्बुद्धेन मनुस्सानं देवानञ्च आयुं परिच्छिन्दमानेन चतूसु अपायेसु भुम्मदेवेसु च आयु न परिच्छिन्नम्। तं कस्माति? निरये ताव कम्ममेव पमाणम्। याव कम्मं न खीयति, ताव पच्चन्ति। तथा सेसअपायेसु। भुम्मदेवानम्पि कम्ममेव पमाणम्। तत्थ निब्बत्ता हि केचि सत्ताहमत्तं तिट्ठन्ति, केचि अड्ढमासं, कप्पं तिट्ठमानापि अत्थियेव। तत्थ मनुस्सेसु गिहिभावे ठितायेव सोतापन्नापि होन्ति, सकदागामिफलं अनागामिफलं अरहत्तम्पि पापुणन्ति, तेसु सोतापन्नादयो यावजीवं तिट्ठन्ति, खीणासवा पन परिनिब्बायन्ति वा पब्बजन्ति वा। कस्मा? अरहत्तं नाम सेट्ठगुणं, गिहिलिङ्गं हीनं, तं हीनताय उत्तमं गुणं धारेतुं न सक्कोति, तस्मा ते परिनिब्बातुकामा वा होन्ति पब्बजितुकामा वा। भुम्मदेवा पन अरहत्तं पत्तापि यावजीवं तिट्ठन्ति, छसु कामावचरेसु देवेसु सोतापन्नसकदागामिनो यावजीवं तिट्ठन्ति, अनागामिना रूपभवं गन्तुं वट्टति खीणासवेन परिनिब्बातुम्। कस्मा? निलीयनोकासस्स अभावा। रूपावचरारूपावचरेसु सब्बेपि यावजीवं तिट्ठन्ति, तत्थ रूपावचरे निब्बत्ता सोतापन्नसकदागामिनो न पुन इधागच्छन्ति, तत्थेव परिनिब्बायन्ति। एते हि झानअनागामिनो नाम।
अट्ठसमापत्तिलाभीनं पन किं नियमेति? पगुणज्झानम्। यदेवस्स पगुणं होति, तेन उपपज्जति। सब्बेसु पगुणेसु किं नियमेति? नेवसञ्ञानासञ्ञायतनसमापत्ति। एकंसेनेव हि सो नेवसञ्ञानासञ्ञायतने उपपज्जति। नवसु ब्रह्मलोकेसु निब्बत्तअरियसावकानं तत्रूपपत्तिपि उपरूपपत्तिपि, न हेट्ठूपपत्ति। पुथुज्जनानं पन तत्रूपपत्तिपि होति, उपरूपपत्तिपि, हेट्ठूपपत्तिपि। पञ्चसु सुद्धावासेसु चतूसु च अरूपेसु अरियसावकानं तत्रूपपत्तिपि होति उपरूपपत्तिपि। पठमज्झानभूमियं निब्बत्तो अनागामी नव ब्रह्मलोके सोधेत्वा मत्थके ठितो परिनिब्बाति। वेहप्फलं, अकनिट्ठं, नेवसञ्ञानासञ्ञायतनन्ति इमे तयो देवलोका सेट्ठभवा नाम। इमेसु तीसु ठानेसु निब्बत्तअनागामिनो नेव उद्धं गच्छन्ति, न अधो, तत्थ तत्थेव परिनिब्बायन्तीति इदं पकिण्णकं वेदितब्बम्।
पठमनानाकरणसुत्तवण्णना निट्ठिता।
४-६. दुतियनानाकरणसुत्तादिवण्णना
१२४-६. चतुत्थे ते धम्मेति ते ‘‘रूपगत’’न्तिआदिना नयेन वुत्ते रूपादयो धम्मे। अनिच्चतोति इमिना निच्चप्पटिक्खेपतो तेसं अनिच्चतमाह, ततो एव च उदयवयवन्ततो विपरिणामतो तावकालिकतो च ते अनिच्चाति जोतितं होति। यञ्हि निब्बत्तं होति, तं उदयवयपरिच्छिन्नम्। जराय मरणेन च तदेव विपरीतं, इत्तरक्खणमेव च होतीति। दुक्खतोति इमिना सुखप्पटिक्खेपतो तेसं दुक्खतमाह। ततो एव च अभिण्हप्पटिपीळनतो दुक्खवत्थुतो च ते दुक्खाति जोतितं होति। उदयवयवन्तताय हि ते अभिण्हप्पटिपीळनतो निरन्तरदुक्खताय दुक्खस्सेव च अधिट्ठानभूता। पच्चययापनीयताय रोगमूलताय च रोगतो। दुक्खतासूलयोगतो किलेसासुचिपग्घरणतो उप्पादजराभङ्गेहि उद्धुमातपरिपक्कपभिन्नतो च गण्डतो। पीळाजननतो, अन्तोतुदनतो, दुन्नीहरणतो च सल्लतो। अवड्ढिआवहनतो अघवत्थुतो च अघतो। असेरिभावजननतो आबाधपदट्ठानताय च आबाधतो। अवसवत्तनतो अविधेय्यताय च परतो। ब्याधिजरामरणेहि पलुज्जनीयताय पलोकतो। सामिनिवासिकारकवेदकअधिट्ठायकविरहतो सुञ्ञतो। अत्तप्पटिक्खेपट्ठेन अनत्ततो। रूपादिधम्मा हि न एत्थ अत्ता अत्थीति अनत्ता। एवं सयम्पि अत्ता न होन्तीति अनत्ता। तेन अब्यापारतो निरीहतो तुच्छतो अनत्ताति दीपितं होति। लक्खणत्तयमेव सुखावबोधनत्थं एकादसहि पदेहि विभजित्वा गहितन्ति दस्सेतुं ‘‘तत्था’’तिआदि वुत्तम्। पञ्चमछट्ठानि उत्तानत्थानेव।
दुतियनानाकरणसुत्तादिवण्णना निट्ठिता।
७. पठमतथागतअच्छरियसुत्तवण्णना
१२७. सत्तमे वत्तमानसमीपे वत्तमाने विय वोहरितब्बन्ति ‘‘ओक्कमती’’ति आह ‘‘ओक्कन्तो होतीति अत्थो’’ति। दससहस्सचक्कवाळपत्थरणो समुज्जलभावेन उळारो। देवानुभावन्ति देवानं पभानुभावम्। देवानञ्हि पभं सो ओभासो अधिभवति, न देवे। तेनाह ‘‘देवान’’न्तिआदि। रुक्खगच्छादिना केनचि न हञ्ञतीति अघा, असम्बाधा। तेनाह ‘‘निच्चविवरा’’ति। असंवुताति हेट्ठा उपरि केनचि अपिहिता। तेनाह ‘‘हेट्ठापि अप्पतिट्ठा’’ति। तत्थ पि-सद्देन यथा हेट्ठा उदकस्स पिधायिका सन्धारिका पथवी नत्थि असंवुता लोकन्तरिका, एवं उपरिपि चक्कवाळेसु देवविमानानं अभावतो असंवुता अप्पतिट्ठाति दस्सेति। अन्धकारो एत्थ अत्थीति अन्धकारा। चक्खुविञ्ञाणं न जायति आलोकस्स अभावतो, न चक्खुनो। तथा हि ‘‘तेनोभासेन अञ्ञमञ्ञं सञ्जानन्ती’’ति वुत्तम्। जम्बुदीपे ठितमज्झन्हिकवेलाय पुब्बविदेहवासीनं अत्थङ्गमवसेन उपड्ढं सूरियमण्डलं पञ्ञायति, अपरगोयानवासीनं उग्गमनवसेन। एवं सेसदीपेसुपीति आह ‘‘एकप्पहारेनेव तीसु दीपेसु पञ्ञायन्ती’’ति। इतो अञ्ञथा द्वीसु एव दीपेसु पञ्ञायन्ति। एकेकाय दिसाय नवनवयोजनसतसहस्सानि अन्धकारविधमनम्पि इमिनाव नयेन दट्ठब्बम्। पभाय नप्पहोन्तीति अत्तनो पभाय ओभासितुं नाभिसम्भुणन्ति। युगन्धरपब्बतमत्थकसमप्पमाणे आकासे विचरणतो ‘‘चक्कवाळपब्बतस्स वेमज्झेन चरन्ती’’ति वुत्तम्।
ब्यावटाति खादनत्थं गण्हितुं उपक्कमन्ता। विपरिवत्तित्वाति विवट्टित्वा। छिज्जित्वाति मुच्छापवत्तिया ठितट्ठानतो मुच्चित्वा, अङ्गपच्चङ्गछेदनवसेन वा छिज्जित्वा। अच्चन्तखारेति आतपसन्तपाभावेन अतिसीतभावं सन्धाय अच्चन्तखारता वुत्ता सिया। न हि तं कप्पसण्ठानउदकं सम्पत्तिकरमहामेघवुट्ठं पथविसन्धारकं कप्पविनासकउदकं विय खारं भवितुमरहति, तथा सति पथवीपि विलीयेय्य, तेसं वा पापकम्मफलेन पेतानं पकतिउदकस्स पुब्बखेळभावापत्ति विय तस्स उदकस्स खारभावापत्ति होतीति वुत्तं ‘‘अच्चन्तखारे उदके’’ति।
पठमतथागतअच्छरियसुत्तवण्णना निट्ठिता।
८. दुतियतथागतअच्छरियसुत्तवण्णना
१२८. अट्ठमे आलीयन्ति आरमितब्बट्ठेन सेवीयन्तीति आलया, पञ्च कामगुणा। आरमन्तीति रतिं विन्दन्ति कीळन्ति लळन्ति। आलीयन्ति वा अल्लीयन्ता अभिरमणवसेन सेवन्तीति आलया, तण्हाविचरितानि। तेहि आलयेहि रमन्तीति आलयारामा। यथेव हि सुसज्जितं पुप्फफलभरितरुक्खादिसम्पन्नउय्यानं पविट्ठो राजा ताय सम्पत्तिया रमति, सम्मुदितो आमोदितप्पमोदितो होति, न उक्कण्ठेति, सायम्पि निक्खमितुं न इच्छति, एवमिमेहि कामालयतण्हालयेहि सत्ता रमन्ति, संसारवट्टे पमुदिता अनुक्कण्ठिता वसन्ति। तेन तेसं भगवा दुविधम्पि आलयं उय्यानभूमिं विय दस्सेन्तो ‘‘आलयारामा’’तिआदिमाह। सेसमेत्थ उत्तानमेव।
दुतियतथागतअच्छरियसुत्तवण्णना निट्ठिता।
९-१०. आनन्दअच्छरियसुत्तादिवण्णना
१२९-१३०. नवमे पटिसन्थारधम्मन्ति पकतिचारित्तवसेन वुत्तं, उपगतानं पन भिक्खूनं भिक्खुनीनञ्च पुच्छाविस्सज्जनवसेन चेव चित्तरुचिवसेन च यथाकालं धम्मं देसेतियेव, उपासकउपासिकानं पन उपनिसिन्नककथावसेन। दसमं उत्तानमेव।
आनन्दअच्छरियसुत्तादिवण्णना निट्ठिता।
भयवग्गवण्णना निट्ठिता।