४४ (११) १. वलाहकवग्गो

(११) १. वलाहकवग्गो

१-२. वलाहकसुत्तद्वयवण्णना

१०१-२. ततियपण्णासकस्स पठमे गज्जिताति थनिता। तत्थ गज्जित्वा नोवस्सनभावो नाम पापको। मनुस्सा हि यदा देवो गज्जति, तदा ‘‘सुवुट्ठिता भविस्सती’’ति बीजानि नीहरित्वा वपन्ति। अथ देवे अवस्सन्ते खेत्ते बीजानि खेत्तेयेव नस्सन्ति, गेहे बीजानि गेहेयेव नस्सन्तीति दुब्भिक्खं होति। नोगज्जित्वा वस्सनभावोपि पापको। मनुस्सा हि इमस्मिं काले ‘‘दुब्बुट्ठिका भविस्सती’’ति निन्नट्ठानेसुयेव वप्पं करोन्ति। अथ देवो वस्सित्वा सब्बबीजानि महासमुद्दं पापेति, दुब्भिक्खमेव होति। गज्जित्वा वस्सनभावो पन भद्दको। तदा हि सुभिक्खं होति। नोगज्जित्वा नोवस्सनभावो एकन्तपापकोव। भासिता होति नो कत्ताति ‘‘इदानि गन्थधुरं पूरेस्सामि, वासधुरं पूरेस्सामी’’ति कथेतियेव, न उद्देसं गण्हाति, न कम्मट्ठानं भावेति।
कत्ता होति नो भासिताति ‘‘गन्थधुरं पूरेस्सामि, वासधुरं वा’’ति न भासति, सम्पत्ते पन काले समत्तं सम्पादेति। इमिना नयेन इतरेपि वेदितब्बा। अथ वा सब्बं पनेतं पच्चयदायकेहेव कथितम्। एको हि ‘‘असुकदिवसे नाम दानं दस्सामी’’ति सङ्घं निमन्तेति, सम्पत्ते काले नो करोति। अयं पुग्गलो पुञ्ञेन परिहायति, भिक्खुसङ्घो पन लाभेन परिहायति। अपरो सङ्घं अनिमन्तेत्वा सक्कारं कत्वा ‘‘भिक्खू आनेस्सामी’’ति न लभि, सब्बे अञ्ञत्थ निमन्तिता होन्ति। अयम्पि पुञ्ञेन परिहायति, सङ्घोपि लाभेन परिहायति। अपरो पठमं सङ्घं निमन्तेत्वा पच्छा सक्कारं कत्वा दानं देति, अयं किच्चकारी होति। अपरो नेव सङ्घं निमन्तेति, न दानं देति, अयं पापपुग्गलोति वेदितब्बो। दुतियं उत्तानमेव।
वलाहकसुत्तद्वयवण्णना निट्ठिता।

३. कुम्भसुत्तवण्णना

१०३. ततिये रित्तकोति अन्तो रित्तो। पिहितमुखोति पिदहित्वा ठपितो। अपारुतमुखोति विवरित्वा ठपितो, उपमितपुग्गलेसु पनेत्थ अन्तोगुणसारविरहितो च तुच्छो, बाहिरसोभनताय पिहितो पुग्गलोति वेदितब्बो। सेसेसुपि एसेव नयो।
कुम्भसुत्तवण्णना निट्ठिता।

४. उदकरहदसुत्तवण्णना

१०४. चतुत्थे उदकरहदो जण्णुकमत्तेपि उदके सति पण्णरससम्भिन्नवण्णत्ता वा बहलत्ता वा उदकस्स अपञ्ञायमानतलो उत्तानो गम्भीरोभासो नाम होतीति आह ‘‘पुराणपण्णरस…पे॰… गम्भीरोभासो नामा’’ति। तिपोरिसचतुपोरिसे पन उदके सति अच्छत्ता उदकस्स पञ्ञायमानतलो गम्भीरो उत्तानोभासो नाम होतीति आह ‘‘अच्छविप्पसन्नमणिवण्णउदको उत्तानोभासो नामा’’ति। उभयकारणसम्भवतो पन इतरे द्वे वेदितब्बा। पुग्गलेपि किलेसुस्सदभावतो गुणगम्भीरताय च अभावतो गुणगम्भीरानं सदिसेहि अभिक्कमनादीहि युत्तो उत्तानो गम्भीरोभासो नाम। इमिना नयेन सेसा वेदितब्बा।
उदकरहदसुत्तवण्णना निट्ठिता।

५-६. अम्बसुत्तादिवण्णना

१०५-६. पञ्चमे आमकं हुत्वाति अन्तो आमं हुत्वा। पक्कं आमवण्णीति अन्तो पक्कं बहि आमसदिसम्। तत्थ यथा अम्बे अपक्कभावो आमता होति, एवं पुग्गलेपि पुथुज्जनता। यथा च तत्थ पक्कसदिसता पक्कवण्णिता, एवं पुग्गलेपि अरियानं अभिक्कमनादिसदिसता पक्कवण्णिताति इमिना नयेन सेसा वेदितब्बा। छट्ठं उत्तानमेव।
अम्बसुत्तादिवण्णना निट्ठिता।

७. मूसिकसुत्तवण्णना

१०७. सत्तमे आवाटं खनतीति अत्तनो आसयं बिलकूपं खनति। न च तत्थ वसतीति तत्थ अवसित्वा किस्मिञ्चिदेव ठाने वसति, एवं बिळारादिअमित्तवसं गच्छति। वसिता नो गाधं कत्ताति सयं न खनति, परेन कते बिले वसति, एवं जीवितं रक्खति। ततिया द्वेपि करोन्ती जीवितं रक्खति। चतुत्थी द्वेपि अकरोन्ती अमित्तवसं गच्छति। इमाय पन उपमाय उपमितेसु पुग्गलेसु पठमो यथा सा मूसिका गाधं खनति, एवं नवङ्गं सत्थुसासनं उग्गण्हाति। यथा पन सा तत्थ न वसति, किस्मिञ्चिदेव ठाने वसन्ती अमित्तवसं गच्छति, तथा अयम्पि परियत्तिवसेन ञाणं पेसेत्वा चतुसच्चधम्मं न पटिविज्झति, लोकामिसट्ठानेसु विचरन्तो मच्चुमारकिलेसमारदेवपुत्तमारसङ्खातानं वसं गच्छति। दुतियो यथा मूसिका गाधं न खनति, एवं नवङ्गं सत्थुसासनं न उग्गण्हाति। यथा पन परेन खनिते बिले वसन्ती जीवितं रक्खति, एवं परस्स कथं सुत्वा चतुसच्चधम्मं पटिविज्झित्वा तिण्णं मारानं वसं अतिक्कमति। इमिना नयेन ततियचतुत्थेसुपि ओपम्मसंसन्दनं वेदितब्बम्।
मूसिकसुत्तवण्णना निट्ठिता।

८. बलीबद्दसुत्तवण्णना

१०८. अट्ठमे बलीबद्दो ताव यो अत्तनो गोगणं घट्टेति उब्बेजेति, परगोणे पन सूरतो सुखसीलो होति, अयं सगवचण्डो नो परगवचण्डो नाम। पुग्गलोपि अत्तनो परिसं घट्टेन्तो विज्झन्तो फरुसे समुदाचरन्तो, परपरिसाय पन सोरच्चं निवातवुत्तितं आपज्जन्तो सगवचण्डो नामाति इमिना नयेन सेसापि वेदितब्बा।
बलीबद्दसुत्तवण्णना निट्ठिता।

९. रुक्खसुत्तवण्णना

१०९. नवमे रुक्खो ताव फेग्गु सारपरिवारोति वनजेट्ठकरुक्खो सयं फेग्गु होति, परिवाररुक्खा पनस्स सारा होन्ति। इमिना नयेन सेसा वेदितब्बा। पुग्गलेसु पन सीलसारविरहिततो फेग्गुता, सीलाचारसमन्नागमेन च सारता वेदितब्बा।
रुक्खसुत्तवण्णना निट्ठिता।

१०. आसीविससुत्तवण्णना

११०. दसमे यस्स विसं पज्जलिततिणुक्काय अग्गि विय सीघं अभिरुहित्वा अक्खीनि गहेत्वा खन्धं गहेत्वा सीसं गहेत्वा ठितन्ति वत्तब्बतं आपज्जति मणिसप्पादीनं विसं विय, मन्तं पन परिवत्तेत्वा कण्णवातं दत्वा दण्डकेन पहटमत्ते ओतरित्वा दट्ठट्ठानेयेव तिट्ठति, अयं आगतविसो न घोरविसो नाम। यस्स पन विसं सणिकं अभिरुहति, आरुळ्हारुळ्हट्ठाने पन आसित्तउदकं विय होति उदकसप्पादीनं विय, द्वादसवस्सच्चयेनपि कण्णविद्धखन्धपिट्ठिकादीसु पञ्ञायति, मन्तपरिवत्तनादीसु च करियमानेसु सीघं न ओतरति, अयं घोरविसो न आगतविसो नाम। यस्स पन विसं सीघं अभिरुहति, न सीघं ओतरति अनेळकसप्पादीनं विसं विय, अयं आगतविसो च घोरविसो च। अनेळकसप्पो नाम महाआसीविसो। यस्स विसं मन्दं होति, ओहारियमानम्पि सुखेनेव ओतरति नीलसप्पधमनिसप्पादीनं विसं विय, अयं नेव आगतविसो न घोरविसो। नीलसप्पो नाम साखवण्णो रुक्खग्गादीसु विचरणसप्पो।
आसीविससुत्तवण्णना निट्ठिता।
वलाहकवग्गवण्णना निट्ठिता।