४० (७) २. पत्तकम्मवग्गो

(७) २. पत्तकम्मवग्गो

१-४. पत्तकम्मसुत्तादिवण्णना

६१-६४. दुतियस्स पठमे ये अनिट्ठा न होन्ति, ते इट्ठाति अधिप्पेताति आह ‘‘अनिट्ठपटिक्खेपेन इट्ठा’’ति। इट्ठाति च परियिट्ठा वा होतु मा वा, इट्ठारम्मणभूताति अत्थो। गवेसितम्पि हि इट्ठन्ति वुच्चति, तं इध नाधिप्पेतम्। मनेति मनस्मिम्। कन्ताति वा कमनीया, कामेतब्बाति अत्थो। मनं अप्पायन्तीति इट्ठभावेन मनं वड्ढेन्ति। कम्मसाधनो इध भोग-सद्दोति आह ‘‘भोगाति भुञ्जितब्बा’’तिआदि। धम्मूपघातं कत्वा कुसलधम्मं विनोदेत्वा। उपनिज्झायीयन्तीति उपज्झायाति आह ‘‘सुखदुक्खेसु उपनिज्झायितब्बत्ता’’ति, सुखदुक्खेसु उप्पन्नेसु अनुस्सरितब्बत्ताति अत्थो। सन्दिट्ठसम्भत्तेहीति एत्थ तत्थ तत्थ सङ्गम्म दिट्ठमत्ता नातिदळ्हमित्ता सन्दिट्ठा, सुट्ठु भत्ता सिनेहवन्तो दळ्हमित्ता सम्भत्ता।
विसमलोभन्ति बलवलोभम्। सुखितन्ति सञ्जातसुखम्। पीणितन्ति धातं सुहितम्। तथाभूतो पन यस्मा बलसम्पन्नो होति, तस्मा ‘‘बलसम्पन्नं करोती’’ति वुत्तम्।
सोभने कायिकवाचसिककम्मे रतोति सूरतो उकारस्स दीघं कत्वा, तस्स भावो सोरच्चं, कायिकवाचसिको अवीतिक्कमो। सो पन अत्थतो सुसीलभावोति आह ‘‘खन्तिसोरच्चे निविट्ठाति अधिवासनक्खन्तियञ्च सुसीलताय च निविट्ठा’’ति। एकमत्तानन्ति एकं चित्तन्ति अत्थो। रागादीनञ्हि पुब्बभागियं दमनादि पच्चेकं इच्छितब्बं, न मग्गक्खणे विय एकज्झं पटिसङ्खानमुखेन पजहनतो। एकमत्तानन्ति वा विवेकवसेन एकं एकाकिनं अत्तानम्। तेनेवाह ‘‘एकं अत्तनोव अत्तभाव’’न्तिआदि। उपरूपरिभूमीसूति छकामसग्गसङ्खातासु उपरूपरिकामभूमीसु। कम्मस्स फलं अग्गं नाम। तं पनेत्थ उच्चगामीति आह ‘‘उद्धमग्गमस्सा’’ति। सुवग्गे नियुत्ता, सुवग्गप्पयोजनाति वा सोवग्गिका। दसन्नं विसेसानन्ति दिब्बआयुवण्णयससुखआधिपतेय्यानञ्चेव इट्ठरूपादीनञ्च फलविसेसानम्। वण्णग्गहणेन चेत्थ सको अत्तभाववण्णो गहितो, रूपग्गहणेन बहिद्धा रूपारम्मणम्। दुतियततियचतुत्थानि उत्तानत्थानेव।
पत्तकम्मसुत्तादिवण्णना निट्ठिता।

५. रूपसुत्तवण्णना

६५. पञ्चमे पमिनोति उळारतादिविसेसं एतेनाति पमाणं, रुपकायो पमाणं एतस्साति रूपप्पमाणो। ततो एव रूपे पसन्नोति रूपप्पसन्नो। घोसोति चेत्थ थुतिघोसो। लूखन्ति पच्चयलूखता। धम्माति सीलादयो गुणधम्मा अधिप्पेता। इमेसं पन चतुन्नं पुग्गलानं नानाकरणं पाळियंयेव आगतम्। वुत्तञ्हेतं –
‘‘कतमो च पुग्गलो रूपप्पमाणो रूपप्पसन्नो? इधेकच्चो पुग्गलो आरोहं वा पस्सित्वा परिणाहं वा पस्सित्वा सण्ठानं वा पस्सित्वा पारिपूरिं वा पस्सित्वा तत्थ पमाणं गहेत्वा पसादं जनेति। अयं वुच्चति पुग्गलो रूपप्पमाणो रूपप्पसन्नो।
‘‘कतमो च पुग्गलो घोसप्पमाणो घोसप्पसन्नो? इधेकच्चो पुग्गलो परवण्णनाय परथोमनाय परपसंसनाय परवण्णहारिकाय तत्थ पमाणं गहेत्वा पसादं जनेति। अयं वुच्चति पुग्गलो घोसप्पमाणो घोसप्पसन्नो।
‘‘कतमो च पुग्गलो लूखप्पमाणो लूखप्पसन्नो? इधेकच्चो पुग्गलो चीवरलूखं वा पस्सित्वा पत्तलूखं वा पस्सित्वा सेनासनलूखं वा पस्सित्वा विविधं वा दुक्करकारिकं पस्सित्वा तत्थ पमाणं गहेत्वा पसादं जनेति। अयं वुच्चति पुग्गलो लूखप्पमाणो लूखप्पसन्नो।
‘‘कतमो च पुग्गलो धम्मप्पमाणो धम्मप्पसन्नो? इधेकच्चो पुग्गलो सीलं वा पस्सित्वा समाधिं वा पस्सित्वा पञ्ञं वा पस्सित्वा तत्थ पमाणं गहेत्वा पसादं जनेति। अयं वुच्चति पुग्गलो धम्मप्पमाणो धम्मप्पसन्नो’’ति (पु॰ प॰ १७१-१७२)।
तत्थ आरोहन्ति उच्चतम्। सा च खो तस्मिं तस्मिं काले पमाणयुत्ता दट्ठब्बा। परिणाहन्ति नातिकिसथूलतावसेन पीणतम्। सण्ठानन्ति तेसं तेसं अङ्गपच्चङ्गानं सुसण्ठिततं दीघरस्सवट्टादियुत्तट्ठानेसु तथाभावम्। पारिपूरिन्ति सब्बेसं सरीरावयवानं परिपुण्णतं अविकलतम्। तत्थ पमाणं गहेत्वाति तस्मिं रूपे रूपसम्पत्तियं पमाणभावं उपादाय। पसादं जनेतीति अधिमोक्खं जनेति उप्पादेति।
परवण्णनायाति ‘‘असुको एदिसो च एदिसो चा’’ति परस्स गुणवचनेन। परथोमनायाति परम्मुखा परस्स सिलाघुप्पादकेन अभित्थवनेन परेन थुतिवसेन, गाथादिउपनिबन्धनेन वुत्ताय थोमनायाति वुत्तं होति। परपसंसनायाति परम्मुखा परस्स गुणसंकित्तनेन। परवण्णहारिकायाति परम्परवण्णहारिकाय परम्पराय परस्स कित्तनसद्दस्स उपसंहारेन। तत्थाति तस्मिं थुतिघोसे।
चीवरलूखन्ति थूलजिण्णबहुतुन्नकतादिचीवरस्स लूखभावम्। पत्तलूखन्ति अनेकगन्थिकाहटतादिपत्तस्स लूखभावम्। विविधं वा दुक्करकारिकन्ति धुतङ्गादिवसेन पवत्तनानाविधं दुक्करचरियम्। सीलं वा पस्सित्वाति सीलपारिपूरिवसेन विसुद्धं कायवचीसुचरितं ञाणचक्खुना पस्सित्वा, झानादिअधिगमसुद्धिसमाधिं वा विपस्सनाभिञ्ञासङ्खातं पञ्ञं वा पस्सित्वाति अत्थो।
एवमेतस्मिं चतुप्पमाणे लोकसन्निवासे बुद्धेसु अप्पसन्ना मन्दा, पसन्ना बहुका। रूपप्पमाणस्स हि बुद्धरूपतो उत्तरि पसादावहं रूपं नाम नत्थि। घोसप्पमाणस्स बुद्धानं कित्तिघोसतो उत्तरि पसादावहो घोसो नाम नत्थि। लूखप्पमाणस्स कासिकानि वत्थानि महारहानि कञ्चनभाजनानि तिण्णं उतूनं अनुच्छविके सब्बसम्पत्तियुत्ते पासादवरे पहाय पंसुकूलचीवरसेलमयपत्तरुक्खमूलादिसेनासनसेविनो बुद्धस्स भगवतो लूखतो उत्तरि पसादावहं अञ्ञं लूखं नाम नत्थि। धम्मप्पमाणस्स सदेवके लोके असाधारणसीलादिगुणस्स तथागतस्स सीलादिगुणतो उत्तरि पसादावहो अञ्ञो सीलादिगुणो नाम नत्थि। इति भगवा इमं चतुप्पमाणिकं लोकसन्निवासं मुट्ठिना गहेत्वा विय ठितोति।
पमाणिंसूति पमाणं अग्गहेसुम्। नियकज्झत्ते तस्स गुणं न जानातीति तस्स अब्भन्तरे पवत्तमानं सीलादिगुणं न जानाति। सेसं सुविञ्ञेय्यमेव।
रूपसुत्तवण्णना निट्ठिता।

७. अहिराजसुत्तवण्णना

६७. सत्तमे दट्ठविसानेवाति अवधारणेन दिट्ठविसादयो निवत्तेति। कट्ठमुखादयो हि चत्तारो आसीविसा दट्ठविसो, दिट्ठविसो, फुट्ठविसो, वातविसोति पच्चेकं चतुब्बिधा होन्तीति विसवेगविकारवसेन सोळस वुत्ता। तेसु दट्ठविसानंयेव इध गहणं, न इतरेसन्ति दस्सेति। सेसं सुविञ्ञेय्यमेव।
अहिराजसुत्तवण्णना निट्ठिता।

८. देवदत्तसुत्तवण्णना

६८. अट्ठमे काले सम्पत्तेति गब्भस्स परिपाकगतत्ता विजायनकाले सम्पत्ते। पोतकन्ति अस्सतरिया पुत्तम्। ‘‘फलं वे कदलिं हन्ती’’तिआदिगाथाय कुक्कुजकेनेव पत्तवट्टिपसवस्स उच्छिन्नत्ता फलुप्पत्ति कदलिया पराभवाय होतीति आह ‘‘फलं वे कदलिं हन्ती’’ति। कुक्कुजकं नाम कदलिया पुप्फनाळम्। तथा फलपाकपरियोसानत्ता ओसधीनं ‘‘फलं वेळुं नळ’’न्ति वुत्तम्। अयं पनेत्थ पिण्डत्थो – यथा अत्तनो फलं कदलिवेळुनळे विनासेति, गब्भो च अस्सतरिं, एवं अत्तनो कम्मभूतो सक्कारो असप्पुरिसं विनासेतीति।
देवदत्तसुत्तवण्णना निट्ठिता।

९. पधानसुत्तवण्णना

६९. नवमे पदहति एतेहीति पधानानि। उत्तमवीरियानि सेट्ठवीरियानि विसिट्ठस्स अत्थस्स साधनतो। किलेसानं संवरत्थायाति यथा अभिज्झादयो न उप्पज्जन्ति, एवं सतिया उपट्ठानेन किलेसानं संवरणत्थाय। पजहनत्थायाति कामवितक्कादीनं विनोदनत्थाय। पधानन्ति तस्सेव पजहनस्स साधनवसेन पवत्तवीरियम्। कुसलानं धम्मानं ब्रूहनत्थायाति बोज्झङ्गसङ्खातानं कुसलधम्मानं वड्ढनत्थाय। पधानन्ति तस्सेव वड्ढनस्स साधनवसेन पवत्तवीरियम्।
पधानसुत्तवण्णना निट्ठिता।

१०. अधम्मिकसुत्तवण्णना

७०. दसमे विसमन्ति भावनपुंसकमेतम्। तेनाह ‘‘विसमा हुत्वा’’ति। असमयेनाति अकाले। भुम्मत्थे हेतं करणवचनम्। पकट्ठं पधानं अञ्जसं एतेसन्ति पञ्जसा, अञ्जसं पगता पटिपन्नाति वा पञ्जसा, पकतिमग्गगामिनो। न पञ्जसा अपञ्जसा, अमग्गप्पटिपन्ना। ते पन यस्मा मग्गतो अपगता नाम होन्ति, तस्मा वुत्तं ‘‘मग्गतो अपगता’’तिआदि।
गाथासु पन एवमेत्थ सम्बन्धो वेदितब्बो। गुन्नं चे तरमानानन्ति गावीसु महोघं तरन्तीसु। जिम्हं गच्छति पुङ्गवोति यदि यूथपति उसभो कुटिलं गच्छति। सब्बा ता जिम्हं गच्छन्तीति सब्बा ता गावियो कुटिलमेव गच्छन्ति। कस्मा? नेत्ते जिम्हं गते सति तस्स कुटिलगतत्ता। सो हि तासं पच्चयिको उपद्दवहरो च। एवमेवन्ति यथा चेतं, एवमेव यो मनुस्सेसु पधानसम्मतो, यदि सो अधम्मचारी सिया, ये तस्स अनुजीविनो, सब्बेपि अधम्मिका होन्ति। सामिसम्पदा हि पकतिसम्पदं सम्पादेति। यस्मा एतदेवं, तस्मा सब्बं रट्ठं दुक्खं सेति, राजा चे होति अधम्मिको।
अधम्मिकसुत्तवण्णना निट्ठिता।
पत्तकम्मवग्गवण्णना निट्ठिता।