३१ (१४) ४. योधाजीववग्गो

(१४) ४. योधाजीववग्गो

१. योधाजीवसुत्तवण्णना

१३४. चतुत्थस्स पठमे युज्झनं योधो, सो आजीवो एतस्साति योधाजीवो। युद्धमुपजीवतीति वा एतस्मिं अत्थे योधाजीवोति निरुत्तिनयेन पदसिद्धि वेदितब्बा। तेनाह ‘‘युद्धं उपजीवतीति योधाजीवो’’ति। सह…पे॰… पस्सतीति पुब्बभागे विपस्सनापञ्ञाय सम्मसनवसेन, मग्गक्खणे अभिसमयवसेन अत्तपच्चक्खेन ञाणेन पस्सति।
योधाजीवसुत्तवण्णना निट्ठिता।

२. परिसासुत्तवण्णना

१३५. दुतिये अप्पटिपुच्छित्वा विनीताति ‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’तिआदिना अप्पटिपुच्छित्वा केवलं धम्मदेसनावसेनेव विनीतपरिसा। दुब्बिनीतपरिसाति दुक्खेन विनीतपरिसा। पुच्छित्वा विनीताति ‘‘तं किं मञ्ञथ, भिक्खवे’’तिआदिना पुच्छित्वा अनुमतिग्गहणवसेन विनीता। सुविनीतपरिसाति सुखेन विनीतपरिसा। अनुमतिग्गहणवसेन विनयनञ्हि न दुक्करं होति।
परिसासुत्तवण्णना निट्ठिता।

४. उप्पादासुत्तवण्णना

१३७. चतुत्थे उप्पादा वा तथागतानन्ति तथागतानं उप्पादेपि वेनेय्यपुग्गलानं मग्गफलुप्पत्ति विय सङ्खारानं अनिच्चादिसभावो न तथागतुप्पादायत्तो, अथ खो तथागतानं उप्पादेपि अनुप्पादेपि होतिमेवाति वुत्तं होति। ठिताव सा धातूति ठितो एव सो अनिच्चसभावो ब्यभिचाराभावतो न कदाचि सङ्खारा अनिच्चा न होति। कामं असङ्खता विय धातु न निच्चो सो सभावो, तथापि सब्बकालिकोयेवाति अधिप्पायो।
अपरो नयो – ठिताव सा धातूति ‘‘सब्बे सङ्खारा अनिच्चा’’ति एसा धातु एस सभावो तथागतानं उप्पादतो पुब्बे उद्धञ्च अप्पटिविज्झियमानो न तथागतेहि उप्पादितो, अथ खो सब्बकालं सब्बे सङ्खारा अनिच्चा, ठिताव सा धातु, केवलं पन सयम्भुञाणेन अभिसम्बुज्झनतो ‘‘अयं धम्मो तथागतेन अभिसम्बुद्धो’’ति पवेदनतो च तथागतो धम्मस्सामीति वुच्चति अपुब्बस्स तस्स उप्पादनतो। तेन वुत्तं ‘‘ठिताव सा धातू’’ति।
अभिसम्बुज्झतीति ञाणेन अभिसम्बुज्झति। अभिसमेतीति ञाणेन अभिसमागच्छति। आचिक्खतीति कथेति। देसेतीति दस्सेति। पञ्ञापेतीति जानापेति। पट्ठपेतीति ञाणमुखे ठपेति। विवरतीति विवरित्वा दस्सेति। विभजतीति विभागतो दस्सेति। उत्तानीकरोतीति पाकटं करोति।
अथ वा अभिसम्बुज्झतीति पच्चक्खकरणेन अभिमुखं बुज्झति, याथावतो पटिविज्झति। ततो एव अभिसमेति अभिमुखं समागच्छति। आदितो कथेन्तो आचिक्खति, उद्दिसतीति अत्थो। तमेव उद्देसं परियोसापेन्तो देसेति। यथाउद्दिट्ठमत्थं निदस्सनवसेन पकारेहि ञापेन्तो पञ्ञापेति। पकारेहि एतमत्थं पतिट्ठपेन्तो पट्ठपेति। यथाउद्दिट्ठं पटिनिदस्सनवसेन विवरति विभजति। विवटं विभत्तञ्च अत्थं हेतूदाहरणदस्सनेहि पाकटं करोन्तो उत्तानीकरोति।
उप्पादासुत्तवण्णना निट्ठिता।

५-१०. केसकम्बलसुत्तादिवण्णना

१३८-१४३. पञ्चमे तन्तावुतानं वत्थानन्ति इदं ‘‘यानि कानिची’’ति इमिना समानाधिकरणन्ति आह ‘‘पच्चत्ते सामिवचन’’न्ति। वायितानन्ति वीतानम्। लामकोति निहीनो, मक्खलि मोघपुरिसोति एत्थ मक्खलीति तस्स नामम्। तं किर सकद्दमाय भूमिया तेलघटं गहेत्वा गच्छन्तं, ‘‘तात, मा खली’’ति सामिको आह। सो पमादेन खलित्वा पतित्वा सामिकस्स भयेन पलायितुं आरद्धो। सामिको उपधावित्वा नं दुस्सकण्णे अग्गहेसि, साटकं छड्डेत्वा अचेलको हुत्वा पलायि। सो पण्णेन वा तिणेन वा पटिच्छादेतुम्पि अजानन्तो जातरूपेनेव एकं गामं पाविसि। मनुस्सा तं दिस्वा ‘‘अयं समणो अरहा अप्पिच्छो, नत्थि इमिना सदिसो’’ति पूवभत्तादीनि गहेत्वा उपसङ्कमन्ति। सो ‘‘मय्हं साटकं अनिवत्थभावेन इदं उप्पन्न’’न्ति ततो पट्ठाय साटकं लभित्वापि न निवासेसि, तदेव च पब्बज्जं अग्गहेसि। तस्स सन्तिके अञ्ञेपि अञ्ञेपीति पञ्चसता मनुस्सा पब्बजिंसु। तं सन्धायाह ‘‘मक्खलि मोघपुरिसो’’ति। छट्ठादीनि उत्तानत्थानि एव।
केसकम्बलसुत्तादिवण्णना निट्ठिता।

११-१३. पठममोरनिवापसुत्तादिवण्णना

१४४-१४६. एकादसमे अकुप्पधम्मताय खयवयसङ्खातं अन्तं अतीताति अच्चन्ता, एवं अपरिहायनसभावत्ता अच्चन्ता निट्ठा अस्साति अच्चन्तनिट्ठो। तेनाह ‘‘अन्तं अतिक्कन्तनिट्ठो’’तिआदि। न हि पटिविद्धस्स लोकुत्तरधम्मस्स दस्सनं कुप्पनं नाम अत्थि। धुवनिट्ठोति सततनिट्ठो। अच्चन्तमेव चतूहि योगेहि खेमो एतस्स अत्थीति अच्चन्तयोगक्खेमी, निच्चयोगक्खेमीति अत्थो। मग्गब्रह्मचरियस्स वुसितत्ता तस्स अविहायनसभावत्ता अच्चन्तं ब्रह्मचारीति अच्चन्तब्रह्मचारी, निच्चब्रह्मचारीति अत्थो। परियोसानन्ति ब्रह्मचरियपरियोसानं वट्टदुक्खपरियोसानञ्च । अच्चन्तं परियोसानमस्साति अच्चन्तपरियोसानो। द्वादसमतेरसमानि उत्तानत्थानेव।
पठममोरनिवापसुत्तादिवण्णना निट्ठिता।
योधाजीववग्गवण्णना निट्ठिता।
१४७-१५६. मङ्गलवग्गो उत्तानत्थोयेव।
ततियपण्णासकं निट्ठितम्।