२९ (१२) २. आपायिकवग्गो

(१२) २. आपायिकवग्गो

१. आपायिकसुत्तवण्णना

११४. दुतियस्स पठमे अपायेसु निब्बत्तनसीलताय अपायूपगा आपायिकाति आह ‘‘अपायं गच्छिस्सन्तीति आपायिका’’ति। अञ्ञे ब्रह्मचारिनो सुनिवत्थे सुपारुते सुम्भकपत्तधरे गामनिगमराजधानीसु पिण्डाय चरित्वा जीविकं कप्पेन्ते दिस्वा सयम्पि तादिसेन आकारेन तथापटिपज्जनतो ‘‘अहं ब्रह्मचारी’’ति पटिञ्ञं देन्तो विय होतीति आह ‘‘ब्रह्मचारिपटिञ्ञोति ब्रह्मचारिपटिरूपको’’ति। ‘‘अहम्पि भिक्खू’’ति वत्वा उपोसथङ्गादीनि पविसन्तो पन ब्रह्मचारिपटिञ्ञो होतियेव, तथा सङ्घिकं लाभं गण्हन्तो। तेनाह ‘‘तेसं वा…पे॰… एवंपटिञ्ञो’’ति। अक्कोसतीति ‘‘अस्समणोसि, समणपटिञ्ञोसी’’तिआदिना अक्कोसति। परिभासतीति ‘‘सो त्वं ‘होतु, मुण्डकसमणो अह’न्ति मञ्ञसि, इदानि ते अस्समणभावं आरोपेस्सामी’’तिआदिना वदन्तो परिभासति।
किलेसकामोपि अस्सादियमानो वत्थुकामन्तोगधोयेव, किलेसकामवसेन च तेसं अस्सादनं सियाति आह ‘‘किलेसकामेन वत्थुकामे सेवन्तस्सा’’ति। किलेसकामेनाति करणत्थे करणवचनम्। नत्थि दोसोति अस्सादेत्वा विसयपरिभोगे नत्थि आदीनवो, तप्पच्चया न कोचि अन्तरायोति अधिप्पायो। पातब्बतं आपज्जतीति परिभुञ्जनकतं उपगच्छति। परिभोगत्थो हि अयं पा-सद्दो, कत्तुसाधनो च तब्ब-सद्दो, यथारुचि परिभुञ्जतीति अत्थो। पिवितब्बतं परिभुञ्जितब्बतन्ति एत्थापि कत्तुवसेनेव अत्थो वेदितब्बो।
आपायिकसुत्तवण्णना निट्ठिता।

२. दुल्लभसुत्तवण्णना

११५. दुतिये परेन कतस्स उपकारस्स अनुरूपप्पवत्ति अत्तनि कतं उपकारं उपकारतो जानन्तो वेदियन्तो कतञ्ञू कतवेदीति आह ‘‘इमिना मय्हं कत’’न्तिआदि।
दुल्लभसुत्तवण्णना निट्ठिता।

३. अप्पमेय्यसुत्तवण्णना

११६. ततिये सुखेन मेतब्बोति यथा परित्तस्स उदकस्स सुखेन पमाणं गय्हति, एवमेव ‘‘उद्धतो’’तिआदिना यथावुत्तेहि अगुणङ्गेहि समन्नागतस्स सुखेन पमाणं गय्हतीति, सुखेन मेतब्बो। दुक्खेन मेतब्बोति यथा महासमुद्दस्स दुक्खेन पमाणं गय्हति, एवमेव ‘‘अनुद्धतो’’तिआदिना दस्सितेहि गुणङ्गेहि समन्नागतस्स दुक्खेन पमाणं गय्हति, ‘‘अनागामी नु खो खीणासवो नु खो’’ति वत्तब्बतं गच्छति, तेनेस दुक्खेन मेतब्बो। पमेतुं न सक्कोतीति यथा आकासस्स न सक्का पमाणं गहेतुं, एवं खीणासवस्स, तेनेस पमेतुं न सक्काति अप्पमेय्यो।
साराभावेन तुच्छत्ता नळो विय नळो, मानोति आह ‘‘उन्नळोति उग्गतनळो’’ति, उट्ठिततुच्छमानोति वुत्तं होति। तेनाह ‘‘तुच्छमानं उक्खिपित्वा ठितोति अत्थो’’ति। मनो हि सेय्यस्स सेय्योति सदिसोति च पवत्तिया विसेसतो तुच्छो। चापल्लेनाति चपलभावेन, तण्हालोलुप्पेनाति अत्थो। मुखरोति मुखेन फरुसो, फरुसवाचोति अत्थो। विकिण्णवाचोति विसटवचनो सम्फप्पलापिताय अपरियन्तवचनो। तेनाह ‘‘असञ्ञतवचनो’’ति, दिवसम्पि निरत्थकवचनं पलापीति वुत्तं होति। चित्तेकग्गतारहितोति उपचारप्पनासमाधिरहितो चण्डसोते बद्धनावा विय अनवट्ठितकिरियो। भन्तचित्तोति अनवट्ठितचित्तो पण्णारुळ्हवालमिगसदिसो। विवटिन्द्रियोति संवराभावेन गिहिकाले विय असंवुतचक्खादिइन्द्रियो।
अप्पमेय्यसुत्तवण्णना निट्ठिता।

४. आनेञ्जसुत्तवण्णना

११७. चतुत्थे सह ब्ययति गच्छतीति सहब्यो, सहपवत्तनको। तस्स भावो सहब्यता, सहपवत्तीति आह ‘‘सहभावं उपपज्जती’’ति। ‘‘यावतकं तेसं देवानं आयुप्पमाणं, तं सब्बं खेपेत्वा निरयम्पि गच्छती’’तिआदिवचनतो अरूपभवतो चुतस्स अपायूपपत्ति वुत्ता विय दिस्सतीति तन्निवत्तनत्थं भगवतो अधिप्पायं विवरन्तो ‘‘सन्धायभासितमिदं वचन’’न्ति दीपेति ‘‘निरयादीहि अविप्पमुत्तत्ता’’तिआदिना। न हि तस्स उपचारज्झानतो बलवतरं अकुसलं अत्थीति। इमिना ततो चवन्तानं उपचारज्झानमेव पटिसन्धिजनकं कम्मन्ति दीपेति। अधिकं पयसति पयुज्जति एतेनाति अधिप्पयासो, सविसेसं इतिकत्तब्बकिरिया। तेनाह ‘‘अधिकप्पयोगो’’ति। सेसमेत्थ उत्तानमेव।
आनेञ्जसुत्तवण्णना निट्ठिता।

५. विपत्तिसम्पदासुत्तवण्णना

११८. पञ्चमे दिन्नन्ति देय्यधम्मसीसेन दानं वुत्तन्ति आह ‘‘दिन्नस्स फलाभावं सन्धाय वदती’’ति। दिन्नं पन अन्नादिवत्थुं कथं पटिक्खिपति। एस नयो ‘‘यिट्ठं हुत’’न्ति एत्थापि। महायागोति सब्बसाधारणं महादानम्। पहेणकसक्कारोति पाहुनकानं कातब्बसक्कारो। फलन्ति आनिसंसफलं निस्सन्दफलञ्च। विपाकोति सदिसफलम्। परलोके ठितस्स अयं लोको नत्थीति परलोके ठितस्स कम्मुना लद्धब्बो अयं लोको न होति। इधलोके ठितस्सपि परलोको नत्थीति इधलोके ठितस्स कम्मुना लद्धब्बो परलोको न होति। तत्थ कारणमाह ‘‘सब्बे तत्थ तत्थेव उच्छिज्जन्ती’’ति। इमे सत्ता यत्थ यत्थ भवयोनिगतिआदीसु ठिता, तत्थ तत्थेव उच्छिज्जन्ति, द्वयविनासेन विनस्सन्ति।
फलाभाववसेनाति मातापितूसु सम्मापटिपत्तिमिच्छापटिपत्तीनं फलस्स अभाववसेन ‘‘नत्थि माता, नत्थि पिता’’ति वदति, न मातापितूनं, नापि तेसु सम्मापटिपत्तिमिच्छापटिपत्तीनं अभाववसेन तेसं लोकपच्चक्खत्ता। पुब्बुळकस्स विय इमेसं सत्तानं उप्पादो नाम केवलो, न च खनपुब्बकोति दस्सनत्थं ‘‘नत्थि सत्ता ओपपातिका’’ति वुत्तन्ति आह ‘‘चवित्वा उप्पज्जनका सत्ता नाम नत्थीति वदती’’ति। सयं अभिञ्ञा सच्छिकत्वा पवेदेन्तीति ये इमञ्च लोकं परञ्च लोकं अभिविसिट्ठाय पञ्ञाय सयं पच्चक्खं कत्वा पवेदेन्ति, ते नत्थीति सब्बञ्ञुबुद्धानं अभावं दीपेति।
विपत्तिसम्पदासुत्तवण्णना निट्ठिता।

६-७. अपण्णकसुत्तादिवण्णना

११९-१२०. छट्ठे छहि तलेहि समन्नागतो पासकोति चतूसु पस्सेसु चत्तारि तलानि, द्वीसु कोटीसु द्वे तलानीति एवं छहि तलेहि समन्नागतो पासककीळापसुतानं मणिसदिसो पासकविसेसो। सत्तमं उत्तानमेव।
अपण्णकसुत्तादिवण्णना निट्ठिता।

८. पठमसोचेय्यसुत्तवण्णना

१२१. अट्ठमे सुचिभावोति किलेसासुचिविगमेन सुद्धभावो असंकिलिट्ठभावो, अत्थतो कायसुचरितादीनि।
पठमसोचेय्यसुत्तवण्णना निट्ठिता।

९. दुतियसोचेय्यसुत्तवण्णना

१२२. नवमे समुच्छेदवसेन पहीनसब्बकायदुच्चरितताय काये, कायेन वा सुचि कायसुचि। तेनाह ‘‘कायद्वारे’’तिआदि। सोचेय्यसम्पन्नन्ति पटिप्पस्सद्धकिलेसत्ता परिसुद्धाय सोचेय्यसम्पत्तिया उपेतम्। निन्हाता अग्गमग्गसलिलेन विक्खालिता पापा एतेनाति निन्हातपापको, खीणासवो। तेनाह ‘‘खीणासवोव कथितो’’ति।
दुतियसोचेय्यसुत्तवण्णना निट्ठिता।

१०. मोनेय्यसुत्तवण्णना

१२३. दसमे मुनिनो भावा मोनेय्यानि, येहि धम्मेहि उभयहितमुननतो मुनि नाम होति, ते मुनिभावकरा मोनेय्या पटिपदा धम्मा एव वुत्ता। मुनिनो वा एतानि मोनेय्यानि, यथावुत्तधम्मा एव। तत्थ यस्मा कायेन अकत्तब्बस्स अकरणं, कत्तब्बस्स च करणं , ‘‘अत्थि इमस्मिं काये केसा’’तिआदिना (दी॰ नि॰ २.३७७; म॰ नि॰ १.११०; सं॰ नि॰ ४.१२७; खु॰ पा॰ ३.द्वत्तिंसाकार) कायसङ्खातस्स आरम्मणस्स जाननं, कायस्स च समुदयतो अत्थङ्गमतो अस्सादतो आदीनवतो निस्सरणतो च याथावतो परिजाननता, तथा परिजाननवसेन पन पवत्तो विपस्सनामग्गो, तेन च काये छन्दरागस्स पजहनं, कायसङ्खारं निरोधेत्वा पत्तब्बसमापत्ति वा, सब्बे एते कायमुखेन पवत्ता मोनेय्यप्पटिपदा धम्मा कायमोनेय्यं नाम। तस्मा तमत्थं दस्सेतुं ‘‘कतमं कायमोनेय्यं? तिविधकायदुच्चरितस्स पहानं कायमोनेय्यं, तिविधकायसुचरितम्पि कायमोनेय्य’’न्तिआदिना (महानि॰ १४) पाळि आगता। इधापि तेनेव पाळिनयेन अत्थं दस्सेन्तो ‘‘तिविधकायदुच्चरितप्पहानं कायमोनेय्यं नामा’’तिआदिमाह।
इदानि ‘‘कतमं वचीमोनेय्यं? चतुब्बिधवचीदुच्चरितस्स पहानं वचीमोनेय्यं, चतुब्बिधं वचीसुचरितं, वाचारम्मणे ञाणं, वाचापरिञ्ञा, परिञ्ञासहगतो मग्गो, वाचाय छन्दरागस्स पहानं, वचीसङ्खारनिरोधो दुतियज्झानसमापत्ति वचीमोनेय्य’’न्ति इमाय पाळिया वुत्तमत्थं अतिदीपेन्तो ‘‘वचीमोनेय्येपि एसेव नयो’’तिआदिमाह। तत्थ चोपनवाचञ्चेव सद्दवाचञ्च आरब्भ पवत्ता पञ्ञा वाचारम्मणे ञाणम्। तस्सा वाचाय समुदयादितो परिजाननं वाचापरिञ्ञा।
‘‘कतमं मनोमोनेय्यं? तिविधमनोदुच्चरितस्स पहानं मनोमोनेय्यं, तिविधं मनोसुच्चरितं, मनारम्मणे ञाणं, मनपरिञ्ञा, परिञ्ञासहगतो मग्गो, मनस्मिं छन्दरागस्स पहानं, चित्तसङ्खारनिरोधो सञ्ञावेदयितनिरोधसमापत्ति मनोमोनेय्य’’न्ति इमाय पाळिया आगतनयेन अत्थं विभावेन्तो ‘‘मनोमोनेय्येपि इमिनाव नयेन अत्थं ञत्वा’’तिआदिमाह। तत्थ च एकासीतिविधं लोकियचित्तं आरब्भ पवत्तञाणं मनारम्मणे ञाणम्। तस्स समुदयादितो परिजाननं मनपरिञ्ञाति अयं विसेसो।
मोनेय्यसुत्तवण्णना निट्ठिता।
आपायिकवग्गवण्णना निट्ठिता।