(११) १. सम्बोधवग्गो
१-३. पुब्बेवसम्बोधसुत्तादिवण्णना
१०४-१०६. ततियस्स पठमे सम्बोधितो पुब्बेवाति सम्बोधो वुच्चति चतूसु मग्गेसु ञाणं ‘‘सामं सम्मा बुज्झि एतेना’’ति कत्वा, ततो पुब्बेयेवाति अत्थो। तेनाह ‘‘अरियमग्गप्पत्तितो अपरभागेयेवा’’ति। बोधिसत्तस्सेव सतोति एत्थ यथा उदकतो उग्गन्त्वा ठितं परिपाकगतं पदुमं सूरियरस्मिसम्फस्सेन अवस्सं बुज्झिस्सतीति बुज्झनकपदुमन्ति वुच्चति। एवं बुद्धानं सन्तिके ब्याकरणस्स लद्धत्ता अवस्सं अनन्तरायेन पारमियो पूरेत्वा बुज्झिस्सतीति बुज्झनकसत्तोति बोधिसत्तो। तेनाह ‘‘बुज्झनकसत्तस्सेव…पे॰… आरभन्तस्सेव सतो’’ति। या वा एसा चतुमग्गञाणसङ्खाता बोधि, ‘‘तं बोधिं कुदास्सु नामाहं पापुणिस्सामी’’ति पत्थयमानो पटिपज्जतीति बोधियं सत्तो आसत्तोतिपि बोधिसत्तो। तेनाह ‘‘सम्बोधिया वा सत्तस्सेव लग्गस्सेव सतो’’ति।
अथ वा बोधीति ञाणं ‘‘बुज्झति एतेना’’ति कत्वा, बोधिमा सत्तो बोधिसत्तो, पुरिमपदे उत्तरपदलोपं कत्वा यथा ‘‘ञाणसत्तो’’ति, ञाणवा पञ्ञवा पण्डितो सत्तोति अत्थो। बुद्धानञ्हि पादमूले अभिनीहारतो पट्ठाय पण्डितोव सो सत्तो, न अन्धबालोति बोधिसत्तो। एवं गुणवतो उप्पन्ननामवसेन बोधिसत्तस्सेव सतो। अस्सादीयतीति अस्सादो, सुखम्। तञ्च साताकारलक्खणन्ति आह ‘‘अस्सादोति मधुराकारो’’ति। छन्दरागो विनीयति चेव पहीयति च एत्थाति निब्बानं ‘‘छन्दरागविनयो छन्दरागप्पहानञ्चा’’ति वुच्चति। तेनाह ‘‘निब्बान’’न्तिआदि। तत्थ आगम्माति इदं यो जनो रागं विनेति पजहति च, तस्स आरम्मणकरणं सन्धाय वुत्तम्। दुतियततियानि उत्तानत्थानेव।
पुब्बेवसम्बोधसुत्तादिवण्णना निट्ठिता।
४-९. समणब्राह्मणसुत्तादिवण्णना
१०७-११२. चतुत्थे सामञ्ञन्ति अरियमग्गो, तेन अरणीयतो उपगन्तब्बतो सामञ्ञत्थं, अरियफलन्ति आह ‘‘सामञ्ञत्थन्ति चतुब्बिधं अरियफल’’न्ति। ब्रह्मञ्ञत्थन्ति एत्थापि एसेव नयो। तेनाह ‘‘इतरं तस्सेव वेवचन’’न्ति। अरियमग्गसङ्खातं सामञ्ञमेव वा अरणीयतो सामञ्ञत्थन्ति आह ‘‘सामञ्ञत्थेन वा चत्तारो मग्गा’’ति। पञ्चमादीनि उत्तानत्थानेव।
समणब्राह्मणसुत्तादिवण्णना निट्ठिता।
१०. दुतियनिदानसुत्तवण्णना
११३. दसमे विवट्टगामिकम्मानन्ति विवट्टूपनिस्सयकम्मानम्। तदभिनिवत्तेतीति एत्थ तं-सद्देन पच्चामसनस्स विपाकस्स परामासोति आह ‘‘तं अभिनिवत्तेती’’ति, तं विपाकं अभिभवित्वा निवत्तेतीति अत्थो। इदानि न केवलं विपाकस्सेव परामासो तं-सद्देन, अथ खो छन्दरागट्ठानियानं धम्मानं तब्बिपाकस्स च परामासो दट्ठब्बोति आह ‘‘यदा वा तेना’’तिआदि। ते चेव धम्मेति ते छन्दरागट्ठानिये धम्मे। निब्बिज्झित्वा पस्सतीति किलेसे निब्बिज्झित्वा विभूतं पाकटं कत्वा पस्सतीति।
दुतियनिदानसुत्तवण्णना निट्ठिता।
सम्बोधवग्गवण्णना निट्ठिता।