२७ (१०) ५. लोणकपल्लवग्गो

(१०) ५. लोणकपल्लवग्गो

१. अच्चायिकसुत्तवण्णना

९३. पञ्चमस्स पठमे अतिपातिकानीति सीघं पवत्तेतब्बानि। करणीयानीति एत्थ अवस्सके अनीयसद्दो दट्ठब्बोति आह ‘‘अवस्सकिच्चानी’’ति। निक्खन्तसेतङ्कुरानीति बीजतो निक्खन्तसेतङ्कुरानि। सेसमेत्थ उत्तानमेव।
अच्चायिकसुत्तवण्णना निट्ठिता।

२. पविवेकसुत्तवण्णना

९४. दुतिये साणेहि वाकेहि निब्बत्तितानि साणानि। मिस्ससाणानि मसाणानि न भङ्गानि। एरकतिणादीनीति आदि-सद्देन अक्कमकचिकदलिवाकादीनं सङ्गहो। एरकादीहि कतानि हि छवानि लामकानि दुस्सानीति ‘‘छवदुस्सानी’’ति वत्तब्बतं लभन्ति। कुण्डकन्ति तनुतरं तण्डुलप्पकरणम्। पञ्च दुस्सील्यानीति पाणातिपातादीनि पञ्च। चत्तारो आसवाति कामासवादयो चत्तारो आसवा। सीलग्गप्पत्तोति सीलेन, सीलस्स वा अग्गप्पत्तो।
पविवेकसुत्तवण्णना निट्ठिता।

३. सरदसुत्तवण्णना

९५. ततिये विद्धेति दूरीभूते। दूरभावो च आकासस्स वलाहकविगमेन होतीति आह ‘‘वलाहकविगमेन दूरीभूते’’ति। तेनेव हि ‘‘विद्धे विगतवलाहके’’ति वुत्तम्। नभं अब्भुस्सक्कमानोति आकासं अभिलङ्घन्तो। इमिना तरुणसूरियभावो दस्सितो। नातिदूरोदिते हि आदिच्चे तरुणसूरियसमञ्ञा। दुविधमेवस्स संयोजनं नत्थीति ओरम्भागियउद्धम्भागियवसेन दुविधम्पि संयोजनं अस्स पठमज्झानलाभिनो अरियसावकस्स नत्थि। कस्मा पनस्स उद्धम्भागियसंयोजनम्पि नत्थीति वुत्तम्। ओरम्भागियसंयोजनानमेव हेत्थ पहानं वुत्तन्ति आह ‘‘इतरम्पी’’तिआदि, इतरं उद्धम्भागियसंयोजनं पुन इमं लोकं पटिसन्धिवसेन आनेतुं असमत्थताय नत्थीति वुत्तन्ति अत्थो। झानलाभिनो हि सब्बेपि अरिया ब्रह्मलोकूपपन्ना हेट्ठा न उप्पज्जन्ति, उद्धं उद्धं उप्पज्जन्तापि वेहप्फलं अकनिट्ठं भवग्गञ्च पत्वा न पुनञ्ञत्थ जायन्ति, तत्थ तत्थेव अरहत्तं पत्वा परिनिब्बायन्ति। तेनेवाह ‘‘इमस्मिं सुत्ते झानानागामी नाम कथितो’’ति। झानवसेन हि हेट्ठा न आगच्छतीति झानानागामी।
सरदसुत्तवण्णना निट्ठिता।

४. परिसासुत्तवण्णना

९६. चतुत्थे पच्चयबाहुल्लिकाति चीवरादिबाहुल्लाय पटिपन्ना। अवीततण्हताय हि तं तं परिक्खारजातं बहुं लन्ति आदियन्तीति बहुला, ते एव बाहुलिका यथा ‘‘वेनयिको’’ति (म॰ नि॰ १.२४६; अ॰ नि॰ ८.११; पारा॰ ८)। ते पच्चयबाहुल्लाय युत्तप्पयुत्ता होन्तीति चीवरादिबाहुल्लाय पटिपन्ना नाम होन्ति। सिक्खाय अगारवभावतो सिथिलं अगाळ्हं गण्हन्तीति साथलिका। सिथिलन्ति च भावनपुंसकनिद्देसो। सिथिलसद्देन समानत्थस्स सथलसद्दस्स वसेन साथलिकाति पदसिद्धि वेदितब्बा। अवगमनट्ठेनाति अधोगमनट्ठेन, ओरम्भागियभावेनाति अत्थो। निक्खित्तधुराति ओरोपितधुरा उज्जितुस्साहा। उपधिविवेको निब्बानम्। दुविधम्पि वीरियन्ति कायिकं चेतसिकञ्च वीरियम्।
भण्डनं जातं एतेसन्ति भण्डनजाता। विसेसनस्स परनिपातवसेन चेतं वुत्तम्। अट्ठकथायं पन विसेसनस्स पुब्बनिपातवसेनेव अत्थं दस्सेन्तो ‘‘जातभण्डना’’ति आह। कलहो जातो एतेसन्ति कलहजाताति एत्थापि एसेव नयो। कलहस्स पुब्बभागोति कलहस्स हेतुभूता पटिभागा तंसदिसी च अनिट्ठकिरिया। हत्थपरामासादिवसेनाति कुज्झित्वा अञ्ञमञ्ञस्स हत्थे गहेत्वा पलपनअच्छिन्दनादिवसेन। ‘‘अयं धम्मो, नायं धम्मो’’तिआदिना विरुद्धवादभूतं विवादं आपन्नाति विवादपन्ना। तेनाह ‘‘विरुद्धवादं आपन्ना’’ति। मुखसन्निस्सितताय वाचा इध ‘‘मुख’’न्ति अधिप्पेताति आह ‘‘फरुसा वाचा मुखसत्तियो’’ति।
सतिपि उभयेसं कलापानं परमत्थतो भेदे पचुरजनेहि पन दुविञ्ञेय्यनानत्तं खीरोदकसम्मोदितं अच्चन्तमेतं संसट्ठं विय हुत्वा तिट्ठतीति आह ‘‘खीरोदकं विय भूता’’ति। यथा खीरञ्च उदकञ्च अञ्ञमञ्ञं संसन्दति, विसुं न होति, एकत्तं विय उपेति, एवं सामग्गिवसेन एकत्तूपगतचित्तुप्पादाति अत्थो। मेत्तचित्तं पच्चुपट्ठापेत्वा ओलोकनं चक्खूनि विय चक्खूनि नामाति आह ‘‘उपसन्तेहि मेत्तचक्खूही’’ति। पियभावदीपकानि हि चक्खूनि पियचक्खूनि। पमुदितस्स पीति जायतीति पमोदपच्चयबलवपीतिमाह। पञ्चवण्णा पीति उप्पज्जतीति खुद्दिकादिभेदेन पञ्चप्पकारा पीति उप्पज्जति। पीतिमनस्साति ताय पीतिया पीणितमनस्स, पस्सद्धिआवहेहि उळारेहि पीतिवेगेहि तिन्तचित्तस्साति अत्थो। विगतदरथोति किलेसपरिळाहानं दूरीभावेन वूपसन्तदरथो।
केन उदकेन दारितो पब्बतप्पदेसोति कत्वा आह ‘‘कन्दरो नामा’’तिआदि। उदकस्स यथानिन्नं पवत्तिया नदिनिब्बत्तनभावेन ‘‘नदिकुञ्जो’’तिपि वुच्चति। सावट्टा नदियो पदरा। अट्ठ मासेति हेमन्तगिम्हउतुवसेन अट्ठ मासे। खुद्दका उदकवाहिनियो साखा वियाति साखा। खुद्दकसोब्भा कुसुब्भा ओकारस्स उकारं कत्वा। यत्थ उपरि उन्नतप्पदेसतो उदकं आगन्त्वा तिट्ठति चेव सन्दति च, ते कुसुब्भा खुद्दकआवाटा। खुद्दकनदियोति पब्बतपादादितो निक्खन्ता खुद्दका नदियो।
परिसासुत्तवण्णना निट्ठिता।

५-७. पठमआजानीयसुत्तादिवण्णना

९७-९९. पञ्चमे अनुच्छविकोति रञ्ञो परिभुञ्जनयोग्गो। हत्थपादादिअङ्गसमतायाति हत्थपादादिअवयवसमताय, रञ्ञो वा सेनाय अङ्गभूतत्ता रञ्ञो अङ्गन्ति वुच्चति। आनेत्वा हुनितब्बन्ति आहुनं, आहुतीति अत्थतो एकन्ति आह ‘‘आहुतिसङ्खातं पिण्डपात’’न्ति। दूरतोपि आनेत्वा सीलवन्तेसु दातब्बस्सेतं अधिवचनम्। पिण्डपातन्ति च निदस्सनमत्तम्। आनेत्वा हुनितब्बानञ्हि चीवरादीनं चतुन्नं पच्चयानमेतं अधिवचनं आहुनन्ति। तं अरहतीति आहुनेय्यो। पटिग्गहेतुं युत्तोति तस्स महप्फलभावकरणतो पटिग्गण्हितुं अनुच्छविको।
पाहुनकभत्तस्साति दिसविदिसतो आगतानं पियमनापानं ञातिमित्तानं अत्थाय सक्कारे पटियत्तस्स आगन्तुकभत्तस्स। तञ्हि ठपेत्वा ते तथारूपे पाहुनके सङ्घस्सेव दातुं युत्तं, सङ्घोव तं पटिग्गहेतुं युत्तो। सङ्घसदिसो हि पाहुनको नत्थि। तथा हेस एकस्मिं बुद्धन्तरे वीतिवत्ते दिस्सति, कदाचि असङ्ख्येय्येपि कप्पे वीतिवत्ते। अब्बोकिण्णञ्च पियमनापतादिकरेहि धम्मेहि समन्नागतो। एवं पाहुनमस्स दातुं युत्तं, पाहुनञ्च पटिग्गहेतुं युत्तोति पाहुनेय्यो। अयञ्हेत्थ अधिप्पायो ‘‘ञातिमित्ता विप्पवुट्ठा न चिरस्सेव समागच्छन्ति, अनवट्ठिता च तेसु पियमनापता, न एवमरियसङ्घो, तस्मा सङ्घोव पाहुनेय्यो’’ति।
दक्खन्ति एताय सत्ता यथाधिप्पेताहि सम्पत्तीहि वड्ढन्तीति दक्खिणा, परलोकं सद्दहित्वा दानम्। तं दक्खिणं अरहति, दक्खिणाय वा हितो यस्मा महप्फलकरणताय विसोधेतीति दक्खिणेय्यो।
पुञ्ञत्थिकेहि अञ्जलि करणीयो एत्थाति अञ्जलिकरणीयो। उभो हेत्थ सिरसि पतिट्ठापेत्वा सब्बलोकेन कयिरमानं अञ्जलिकम्मं अरहतीति वा अञ्जलिकरणीयो। तेनाह ‘‘अञ्जलिपग्गहणस्स अनुच्छविको’’ति।
यदिपि पाळियं ‘‘अनुत्तर’’न्ति वुत्तं, नत्थि इतो उत्तरं विसिट्ठन्ति हि अनुत्तरं, समम्पिस्स पन नत्थीति दस्सेन्तो ‘‘असदिस’’न्ति आह। खित्तं वुत्तं बीजं महप्फलभावकरणेन तायति रक्खति, खिपन्ति वपन्ति एत्थ बीजानीति वा खेत्तं, केदारादि, खेत्तं विय खेत्तं, पुञ्ञानं खेत्तं पुञ्ञक्खेत्तम्। यथा हि रञ्ञो वा अमच्चस्स वा सालीनं वा यवानं वा विरुहनट्ठानं ‘‘रञ्ञो सालिक्खेतं यवक्खेत’’न्ति वुच्चति, एवं सङ्घो सब्बलोकस्स पुञ्ञानं विरुहनट्ठानम्। सङ्घं निस्साय हि लोकस्स नानप्पकारहितसुखसंवत्तनिकानि पुञ्ञानि विरुहन्ति, तस्मा सङ्घो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स। सेसं सुविञ्ञेय्यमेव। छट्ठसत्तमानि उत्तानत्थानेव।
पठमआजानीयसुत्तादिवण्णना निट्ठिता।

८. पोत्थकसुत्तवण्णना

१००. अट्ठमे नवोति नववायिमो। तेनाह ‘‘करणं उपादाय वुच्चती’’ति। वाकमयवत्थन्ति साणादिवाकसाटकम्। दुब्बण्णोति विवण्णो। दुक्खसम्फस्सोति खरसम्फस्सो। अप्पं अग्घतीति अप्पग्घो। अतिबहुं अग्घन्तो कहापणग्घनको होति। परिभोगमज्झिमोति परिभोगकालवसेन मज्झिमो। सो हि नवभावं अतिक्कमित्वा जिण्णभावं अप्पत्तो मज्झे परिभोगकालेपि दुब्बण्णो च दुक्खसम्फस्सो च अप्पग्घोयेव होति। अतिबहुं अग्घन्तो अड्ढं अग्घति, जिण्णकाले पन अड्ढमासकं वा काकणिकं वा अग्घति। उक्खलिपरिपुञ्छनन्ति काळुक्खलिपरिपुञ्छनम्। नवोतिपि उपसम्पदाय पञ्चवस्सकालतो हेट्ठा जातिया सट्ठिवस्सोपि नवोयेव। दुब्बण्णतायाति सरीरवण्णेनपि गुणवण्णेनपि दुब्बण्णताय। दुस्सीलस्स हि परिसमज्झे नित्तेजताय सरीरवण्णोपि न सम्पज्जति, गुणवण्णेन वत्तब्बमेव नत्थि। अट्ठकथायं पन सरीरवण्णेन दुब्बण्णतापि गुणवण्णस्स अभावेन दुब्बण्णतायाति वुत्तम्।
ये खो पनस्साति ये खो पन तस्स उपट्ठाका वा ञातिमित्तादयो वा एतं पुग्गलं सेवन्ति। तेसन्ति तेसं पुग्गलानं छ सत्थारे सेवन्तानं मिच्छादिट्ठिकानं विय। देवदत्ते सेवन्तानं कोकालिकादीनं विय च तं सेवनं दीघरत्तं अहिताय दुक्खाय होति। मज्झिमोति पञ्चवस्सकालतो पट्ठाय याव नववस्सकाला मज्झिमो नाम। थेरोति दसवस्सतो पट्ठाय थेरो नाम। एवमाहंसूति एवं वदन्ति। किं नु खो तुय्हन्ति तुय्हं बालस्स भणितेन को अत्थोति वुत्तं होति। तथारूपन्ति तथाजातिकं तथासभावं उक्खेपनीयकम्मस्स कारणभूतम्।
तीहि कप्पासअंसूहि सुत्तं कन्तित्वा कतवत्थन्ति तयो कप्पासअंसू गहेत्वा कन्तितसुत्तेन वायितं सुखुमवत्थं, तं नववायिमं अनग्घं होति, परिभोगमज्झिमं वीसम्पि तिंसम्पि सहस्सानि अग्घति, जिण्णकाले, अट्ठपि दसपि सहस्सानि अग्घति।
तेसं तं होतीति तेसं सम्मासम्बुद्धादयो सेवन्ता विय तं सेवनं दीघरत्तं हिताय सुखाय होति। सम्मासम्बुद्धञ्हि एकं निस्साय यावज्जकाला मुच्चनकसत्तानं पमाणं नत्थि, तथा सारिपुत्तत्थेरमहामोग्गल्लानत्थेरे अवसेसे च असीति महासावके निस्साय सग्गगतसत्तानं पमाणं नत्थि, यावज्जकाला तेसं दिट्ठानुगतिं पटिपन्नसत्तानम्पि पमाणं नत्थियेव। आधेय्यं गच्छतीति तस्स महाथेरस्स तं अत्थनिस्सितं वचनं यथा गन्धकरण्डके कासिकवत्थं आधातब्बतं ठपेतब्बतं गच्छति, एवं उत्तमङ्गे सिरस्मिं हदये च आधातब्बतं ठपेतब्बतं गच्छति।
पोत्थकसुत्तवण्णना निट्ठिता।

९. लोणकपल्लसुत्तवण्णना

१०१. नवमे यथा यथा कम्मं करोतीति येन येन पकारेन पाणघातादिपापकम्मं करोति। विपाकं पटिसंवेदियतेवाति अवधारणेन कम्मसिद्धियं तब्बिपाकस्स अप्पवत्ति नाम नत्थीति दीपेति। तेनेवाह ‘‘न हि सक्का’’तिआदि। एवं सन्तन्ति भुम्मत्थे उपयोगवचनन्ति आह ‘‘एवं सन्ते’’ति। अभिसङ्खारविञ्ञाणनिरोधेनाति कम्मविञ्ञाणस्स आयतिं अनुप्पत्तिधम्मतापज्जनेन।
‘‘अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो’’तिआदिना कायस्स असुभानिच्चादिआकारअनुपस्सना कायभावनाति आह ‘‘कायानुपस्सनासङ्खाताय ताय भावनाया’’ति। रागादीनन्ति आदि-सद्देन दोसमोहानं सङ्गहो दट्ठब्बो। ‘‘रागो खो, आवुसो, पमाणकरणो, दोसो पमाणकरणो, मोहो पमाणकरणो, ते खीणासवस्स भिक्खुनो पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा’’ति (म॰ नि॰ १.४५९) हि वुत्तम्।
यथा हि पब्बतपादे पूतिपण्णस्स उदकं नाम होति, काळवण्णं ओलोकेन्तानं ब्यामसतं गम्भीरं विय खायति, यट्ठिं वा रज्जुं वा गहेत्वा मिनन्तस्स पिट्ठिपादोद्धरणमत्तम्पि न होति, एवमेव एकच्चस्स याव रागादयो नुप्पज्जन्ति, ताव तं पुग्गलं सञ्जानितुं न सक्का होति, सोतापन्नो विय सकदागामी विय अनागामी विय च खायति। यदा पनस्स रागादयो उप्पज्जन्ति, तदा रत्तो दुट्ठो मूळ्होति पञ्ञायति। इति ते रागादयो ‘‘एत्तको अय’’न्ति पुग्गलस्स पमाणं दस्सेन्ताव उप्पज्जन्तीति पमाणकरणा नाम वुत्ता।
जापेतुन्ति जिनधनं कातुम्। सोति राजा, महामत्तो वा। अस्साति अञ्जलिं पग्गहेत्वा याचन्तस्स। सेसमेत्थ उत्तानमेव।
लोणकपल्लसुत्तवण्णना निट्ठिता।

१०. पंसुधोवकसुत्तवण्णना

१०२. दसमे अनीहतदोसन्ति अनपनीतथूलकाळकम्। अनपनीतकसावन्ति अनपगतसुखुमकाळकम्। पहटमत्तन्ति आहटमत्तम्।
दसकुसलकम्मपथवसेन उप्पन्नं चित्तं चित्तमेव, विपस्सनापादकअट्ठसमापत्तिचित्तं विपस्सनाचित्तञ्च ततो चित्ततो अधिकं चित्तन्ति अधिचित्तन्ति आह ‘‘अधिचित्तन्ति समथविपस्सनाचित्त’’न्ति। अनुयुत्तस्साति अनुप्पन्नस्स उप्पादनवसेन उप्पन्नस्स पटिब्रूहनवसेन अनु अनु युत्तस्स, तत्थ युत्तप्पयुत्तस्साति अत्थो। एत्थ च पुरेभत्तं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातप्पटिक्कन्तो निसीदनं आदाय ‘‘असुकस्मिं रुक्खमूले वा वनसण्डे वा पब्भारे वा समणधम्मं करिस्सामी’’ति निक्खमन्तोपि तत्थ गन्त्वा हत्थेहि वा पादेहि वा निसज्जट्ठानतो तिणपण्णानि अपनेन्तोपि अधिचित्तं अनुयुत्तोयेव। निसीदित्वा पन हत्थपादे धोवित्वा मूलकम्मट्ठानं गहेत्वा भावनं अनुयुञ्जन्तो भावनाय अप्पनं अप्पत्तायपि अधिचित्तमनुयुत्तोयेव तदत्थेनपि तंसद्दवोहारतो। चित्तसम्पन्नोति धम्मचित्तस्स समन्नागतत्ता सम्पन्नचित्तो। पण्डितजातिकोति पण्डितसभावो।
कामे आरब्भाति वत्थुकामे आरब्भ। कामरागसङ्खातेन वा कामेन पटिसंयुत्तो वितक्को कामवितक्को। ब्यापज्जति चित्तं एतेनाति ब्यापादो, दोसो। विहिंसन्ति एताय सत्ते, विहिंसनं वा तेसं एतन्ति विहिंसा, परेसं विहेठनाकारेन पवत्तस्स करुणापटिपक्खस्स पापधम्मस्सेतं अधिवचनम्। ञातके आरब्भ उप्पन्नो वितक्कोति ञातके आरब्भ गेहस्सितपेमवसेन उप्पन्नो वितक्को। जनपदमारब्भ उप्पन्नो वितक्कोति एत्थापि एसेव नयो। अहो वत मं…पे॰… उप्पन्नो वितक्कोति ‘‘अहो वत मं परे न अवजानेय्युं, न हेट्ठा कत्वा मञ्ञेय्युं, पासाणच्छत्तं विय गरुं करेय्यु’’न्ति एवं उप्पन्नवितक्को। दसविपस्सनुपक्किलेसवितक्काति ओभासादिदसविपस्सनुपक्किलेसे आरब्भ उप्पन्नवितक्का।
अवसिट्ठा धम्मवितक्का एतस्साति अवसिट्ठधम्मवितक्को, विपस्सनासमाधि। न एकग्गभावप्पत्तो न एकग्गतं पत्तो। एकं उदेतीति हि एकोदि, पटिपक्खेहि अनभिभूतत्ता अग्गं सेट्ठं हुत्वा उदेतीति अत्थो। सेट्ठोपि हि लोके एकोति वुच्चति, एकस्मिं आरम्मणे समाधानवसेन पवत्तचित्तस्सेतं अधिवचनम्। एकोदिस्स भावो एकोदिभावो, एकग्गतायेतं अधिवचनम्।
नियकज्झत्तन्ति अत्तसन्तानस्सेतं अधिवचनम्। गोचरज्झत्तन्ति इध निब्बानं अधिप्पेतम्। तेनाह ‘‘एकस्मिं निब्बानगोचरेयेव तिट्ठती’’ति। सुट्ठु निसीदतीति समाधिपटिपक्खे किलेसे सन्निसीदेन्तो सुट्ठु निसीदति। एकग्गं होतीति अब्यग्गभावप्पत्तिया एकग्गं होति। सम्मा आधियतीति यथा आरम्मणे सुट्ठु अप्पितं होति, एवं सम्मा सम्मदेव आधियति।
अभिञ्ञा सच्छिकरणीयस्साति एत्थ ‘‘अभिञ्ञाय सच्छिकरणीयस्सा’’ति वत्तब्बे ‘‘अभिञ्ञा’’ति य-कारलोपेन पन पुन कालकिरियानिद्देसो कतोति आह ‘‘अभिजानित्वा पच्चक्खं कातब्बस्सा’’ति। अभिञ्ञाय इद्धिविधादिञाणेन सच्छिकिरियं इद्धिविधपच्चनुभवनादिकं अभिञ्ञासच्छिकरणीयन्ति एवं वा एत्थ अत्थो दट्ठब्बो। सक्खिभब्बतं पापुणातीति एत्थ पन यस्स पच्चक्खं अत्थि, सो सक्खी, सक्खिनो भब्बता सक्खिभब्बता, सक्खिभवनन्ति वुत्तं होति। सक्खी च सो भब्बो चाति सक्खिभब्बो। अयञ्हि इद्धिविधादीनं भब्बो तत्थ च सक्खीति सक्खिभब्बो, तस्स भावो सक्खिभब्बता, तं पापुणातीति अत्थो।
अभिञ्ञापादकज्झानादिभेदेति एत्थ अभिञ्ञापादा च अभिञ्ञापादकज्झानञ्च अभिञ्ञापादकज्झानानि। आदि-सद्देन अरहत्तञ्च अरहत्तस्स विपस्सना च सङ्गहिताति दट्ठब्बम्। तेनेव मज्झिमनिकायट्ठकथायं (म॰ नि॰ अट्ठ॰ २.१९८) –
‘‘सति सतिआयतनेति सति सतिकारणे। किञ्चेत्थ कारणं? अभिञ्ञा वा अभिञ्ञापादकज्झानं वा, अवसाने पन अरहत्तं वा कारणं अरहत्तस्स विपस्सना वाति वेदितब्ब’’न्ति वुत्तम्।
यञ्हि तं तत्र तत्र सक्खिभब्बतासङ्खातं इद्धिविधपच्चनुभवनादि, तस्स अभिञ्ञा कारणम्। अथ इद्धिविधपच्चनुभवनादि अभिञ्ञा, एवं सति अभिञ्ञापादकज्झानं कारणम्। अवसाने छट्ठाभिञ्ञाय पन अरहत्तं, अरहत्तस्स विपस्सना वा कारणम्। अरहत्तञ्हि ‘‘कुदास्सु नामाहं तदायतनं उपसम्पज्ज विहरिस्सामि, यदरिया एतरहि उपसम्पज्ज विहरन्ती’’ति (म॰ नि॰ १.४६५; ३.३०७) अनुत्तरेसु विमोक्खेसु पिहं उपट्ठपेत्वा अभिञ्ञा निब्बत्तेन्तस्स कारणम्। इदञ्च साधारणं न होति, साधारणवसेन पन अरहत्तस्स विपस्सना कारणम्। इमस्मिञ्हि सुत्ते अरहत्तफलवसेन छट्ठाभिञ्ञा वुत्ता। तेनेवाह ‘‘आसवानं खयातिआदि चेत्थ फलसमापत्तिवसेन वुत्तन्ति वेदितब्ब’’न्ति।
पंसुधोवकसुत्तवण्णना निट्ठिता।

११. निमित्तसुत्तवण्णना

१०३. एकादसमे येहि फलं निमीयति, उप्पज्जनट्ठाने पक्खिपमानं विय होति, तानि निमित्तानि। तेनाह ‘‘तीणि कारणानी’’ति। कालेन कालन्ति एत्थ कालेनाति भुम्मत्थे करणवचनम्। कालन्ति च उपयोगवचनन्ति आह ‘‘काले काले’’ति। मनसि कातब्बाति चित्ते कातब्बा, उप्पादेतब्बाति अत्थो। उपलक्खितसमाधानाकारो समाधियेव इध समाधिनिमित्तन्ति आह ‘‘एकग्गता हि इध समाधिनिमित्तन्ति वुत्ता’’ति। ठानं तं चित्तं कोसज्जाय संवत्तेय्याति एत्थ ठानं अत्थीति वचनसेसो। तं भावनाचित्तं कोसज्जाय संवत्तेय्य, तस्स संवत्तनस्स कारणं अत्थीति अत्थो। तं वा मनसिकरणं चित्तं कोसज्जाय संवत्तेय्य, एतस्स ठानं कारणं अत्थीति अत्थो। तेनाह ‘‘कारणं विज्जती’’तिआदि। ञाणजवन्ति सङ्खारेसु अनिच्चादिवसेन पवत्तमानं पञ्ञाजवम्।
यं किञ्चि सुवण्णतापनयोग्गअङ्गारभाजनं इध ‘‘उक्का’’ति अधिप्पेतन्ति आह ‘‘अङ्गारकपल्ल’’न्ति। सज्जेय्याति यथा तत्थ पक्खित्तं सुवण्णं तप्पति, एवं पटियादियेय्य। आलिम्पेय्याति आदियेय्य, जलेय्याति अत्थो। तेनाह ‘‘तत्थ अङ्गारे…पे॰… गाहापेय्या’’ति। मूसाय वा पक्खिपेय्याति तत्तके वा पक्खिपेय्य। उपधारेतीति सल्लक्खेति।
निमित्तसुत्तवण्णना निट्ठिता।
लोणकपल्लवग्गवण्णना निट्ठिता।
दुतियपण्णासकं निट्ठितम्।
३. ततियपण्णासकं