२५ (८) ३. आनन्दवग्गो

(८) ३. आनन्दवग्गो

१. छन्नसुत्तवण्णना

७२. ततियस्स पठमे छन्नपरिब्बाजकोति न नग्गपरिब्बाजको। बाहिरकसमयं लुञ्चित्वा हरन्तोति बाहिरकानं समयं निसेधेत्वा आपन्नो।
पञ्ञाचक्खुस्स विबन्धनतो अन्धं करोतीति अन्धकरणोति आह ‘‘यस्स रागो उप्पज्जती’’तिआदि। अचक्खुकरणोति असमत्थसमासोयं ‘‘असूरियपस्सानि मुखानी’’तिआदीसु वियाति आह ‘‘पञ्ञाचक्खुं न करोतीति अचक्खुकरणो’’ति। पञ्ञानिरोधिकोति अनुप्पन्नाय लोकियलोकुत्तराय पञ्ञाय उप्पज्जितुं न देति, लोकियपञ्ञं पन अट्ठसमापत्तिपञ्चाभिञ्ञावसेन उप्पन्नम्पि समुच्छिन्दित्वा खिपतीति पञ्ञानिरोधिकोति एवम्पेत्थ अत्थो दट्ठब्बो। अनुप्पन्नानुप्पादउप्पन्नपरिहानिनिमित्तताय हि पञ्ञं निरोधेतीति पञ्ञानिरोधिको। विहनति विबाधतीति विघातो, दुक्खन्ति आह ‘‘दुक्खसङ्खातस्स विघातस्सा’’ति। किलेसनिब्बानन्ति इमिना असङ्खतनिब्बानमेव वदति। असङ्खतञ्हि निब्बानं नाम, तं पच्चक्खं कातुं न देतीति अनिब्बानसंवत्तनिको। लोकुत्तरमिस्सको कथितो पुब्बभागियस्सपि अरियमग्गस्स कथितत्ता।
छन्नसुत्तवण्णना निट्ठिता।

२. आजीवकसुत्तवण्णना

७३. दुतिये न अञ्ञातुकामोति न आजानितुकामोयेवाति अत्थो। तेनाह ‘‘परिग्गण्हनत्थं पन आगतो’’ति, पञ्ञाय परिच्छिन्दित्वा उपपरिक्खित्वा गण्हनत्थन्ति अत्थो। कारणापदेसोति कारणनिद्देसो। सेसमेत्थ उत्तानमेव।
आजीवकसुत्तवण्णना निट्ठिता।

३. महानामसक्कसुत्तवण्णना

७४. ततिये गिलानस्स भावो गेलञ्ञन्ति आह ‘‘गिलानभावतो’’ति। दीपेतीति देसनाक्कमेनेव पञ्ञापेति। पठमञ्हि सेखसीलसमाधिपञ्ञायो वत्वा पच्छा असेखसीलादीनि वदन्तो इममत्थं दीपेति।
महानामसक्कसुत्तवण्णना निट्ठिता।

४. निगण्ठसुत्तवण्णना

७५. चतुत्थे हंसवट्टकच्छन्नेनाति हंसवट्टकपरिच्छन्नेन, हंसमण्डलाकारेनाति अत्थो। नत्थि एतस्स परिसेसन्ति अपरिसेसम्। तेनाह ‘‘अप्पमत्तकम्पि असेसेत्वा’’ति। अपरिसेसधम्मजाननतो वा अपरिसेससङ्खातं ञाणदस्सनं पटिजानातीति एवम्पेत्थ अत्थो दट्ठब्बो। सततन्ति निच्चम्। समितन्ति तस्सेव वेवचनन्ति आह ‘‘सततं समितन्ति सब्बकालं निरन्तर’’न्ति। अथ वा निच्चट्ठेन सतत-सद्देन अभिण्हप्पवत्ति जोतिता सियाति ‘‘समित’’न्ति वुत्तम्। तेन निरन्तरप्पवत्तिं दस्सेतीति आह ‘‘सब्बकालं निरन्तर’’न्ति।
विसुद्धिसम्पापनत्थायाति रागादीहि मलेहि अभिज्झाविसमलोभादीहि च उपक्किलिट्ठचित्तानं सत्तानं विसुद्धिपापनत्थाय। समतिक्कमनत्थायाति सोकस्स च परिदेवस्स च पहानत्थाय। अत्थं गमनत्थायाति कायिकदुक्खस्स च चेतसिकदोमनस्सस्स चाति इमेसं द्विन्नं अत्थङ्गमनाय, निरोधायाति अत्थो। ञायति निच्छयेन कमति निब्बानम्। तं वा ञायति पटिविज्झति एतेनाति ञायो, अरियमग्गोति आह ‘‘मग्गस्स अधिगमनत्थाया’’ति। अपच्चयनिब्बानस्स सच्छिकरणत्थायाति पच्चयरहितत्ता अपच्चयस्स असङ्खतस्स तण्हावानविरहितत्ता निब्बानन्ति लद्धनामस्स अमतस्स सच्छिकिरियाय, अत्तपच्चक्खतायाति वुत्तं होति। फुसित्वा फुसित्वाति पत्वा पत्वा। सेसमेत्थ सुविञ्ञेय्यमेव।
निगण्ठसुत्तवण्णना निट्ठिता।

५. निवेसकसुत्तवण्णना

७६. पञ्चमे किच्चकरणीयेसु सहभावट्ठेन अमा होन्तीति अमच्चा। ‘‘अयं अज्झत्तिको’’ति एवं जानन्ति, ञायन्ति वाति ञाती। सस्सुससुरपक्खिकाति सस्सुससुरा च तप्पक्खिको च सस्सुससुरपक्खिका। लोहितेन सम्बद्धाति सालोहिता। पितुपक्खिका वा ञाती, मातुपक्खिका सालोहिता। मातुपितुपक्खिका वा ञाती, सस्सुससुरपक्खिका सालोहिता। अवेच्च रतनस्स गुणे याथावतो ञत्वा पसादो अवेच्चप्पसादो। सो पन यस्मा मग्गेनागतत्ता केनचि अकम्पनीयो च अप्पधंसियो च होति, तस्मा एवं वुत्तं ‘‘अचलप्पसादो’’ति। भावञ्ञथत्तन्ति सभावस्स अञ्ञथत्तम्।
वीसतिया कोट्ठासेसूति केसादिमत्थलुङ्गपरियन्तेसु। द्वादससु कोट्ठासेसूति पित्तादिमुत्तपरियन्तेसु। चतूसु कोट्ठासेसूति ‘‘येन च सन्तप्पति, येन च जीरीयति, येन च परिदय्हति, येन च असितपीतखायितसायितं सम्मा परिणामं गच्छती’’ति (म॰ नि॰ १.३०४) एवं वुत्तेसु चतूसु कोट्ठासेसु। छसु कोट्ठासेसूति ‘‘उद्धङ्गमा वाता, अधोगमा वाता, कुच्छिसया वाता, कोट्ठासया वाता, अङ्गमङ्गानुसारिनो वाता, अस्सासो पस्सासो’’ति (म॰ नि॰ २.३०५) एवं वुत्तेसु छसु कोट्ठासेसु। वित्थम्भनं सेसभूतत्तयसन्थम्भिततापादनं, ‘‘उपकीळन’’न्ति एके। सेसं सुविञ्ञेय्यमेव।
निवेसकसुत्तवण्णना निट्ठिता।

६-७. पठमभवसुत्तादिवण्णना

७७-७८. छट्ठे अभिसङ्खारविञ्ञाणन्ति कम्मसहजातं विञ्ञाणम्। सेसमेत्थ सुविञ्ञेय्यमेव। सत्तमे नत्थि वत्तब्बम्।
पठमभवसुत्तादिवण्णना निट्ठिता।

८. सीलब्बतसुत्तवण्णना

७९. अट्ठमे दुक्करकारिकानुयोगोति दुक्करकिरियाय अनुयोगो। उपट्ठानेन सारन्ति उपट्ठानाकारेन सारम्। ‘‘इदं वर’’न्तिआदिना उपट्ठानाकारं विभावेति। एत्थाति एतस्मिं सत्थारा पुच्छिते पञ्हे।
सीलब्बतसुत्तवण्णना निट्ठिता।

९. गन्धजातसुत्तवण्णना

८०. नवमे मूले, मूलस्स वा गन्धो मूलगन्धोति आह ‘‘मूलवत्थुको गन्धो’’ति। मूलं वत्थु एतस्साति मूलवत्थुको। इदानि मूलं गन्धयोगतो गन्धोति इममत्थं दस्सेन्तो ‘‘गन्धसम्पन्नं वा मूलमेव मूलगन्धो’’ति आह। पच्छिमोयेवेत्थ अत्थविकप्पो युत्ततरोति दस्सेतुं ‘‘तस्स हि गन्धो’’तिआदिमाह। वस्सिकपुप्फादीनन्ति सुमनपुप्फादीनम्।
गन्धजातसुत्तवण्णना निट्ठिता।

१०. चूळनिकासुत्तवण्णना

८१. दसमे अरुणवतिसुत्तन्तअट्ठुप्पत्तियन्ति ‘‘भूतपुब्बं, भिक्खवे, राजा अहोसि अरुणवा नाम। रञ्ञो खो पन, भिक्खवे, अरुणवतो अरुणवती नाम राजधानी अहोसि। अरुणवतिं खो पन, भिक्खवे, राजधानिं सिखी भगवा अरहं सम्मासम्बुद्धो उपनिस्साय विहासि। सिखिस्स खो पन, भिक्खवे, भगवतो अरहतो सम्मासम्बुद्धस्स अभिभूसम्भवं नाम सावकयुगं अहोसि अग्गं भद्दयुगम्। अथ खो, भिक्खवे, सिखी भगवा अरहं सम्मासम्बुद्धो अभिभुं भिक्खुं आमन्तेसी’’तिआदिना ब्रह्मसंयुत्ते (सं॰ नि॰ १.१८५) आगतस्स अरुणवतिसुत्तन्तस्स अट्ठुप्पत्तियम्। अतिप्पगोति अतिविय पगो, अतिविय पातोति अत्थो, न ताव कुलेसु भत्तं निट्ठातीति वुत्तं होति।
उज्झायन्तीति अवझायन्ति, हेट्ठा कत्वा चिन्तेन्ति, लामकतो चिन्तेन्ति। अनेकविहितं इद्धिविकुब्बनं कत्वाति ‘‘पकतिवण्णं विजहित्वा नागवण्णं वा दस्सेति, सुपण्णवण्णं वा दस्सेती’’तिआदिना (पटि॰ म॰ ३.१३) नयेन आगतं अनेकप्पकारं इद्धिविकुब्बनं कत्वा। सहस्सिलोकधातुन्ति चक्कवाळसहस्सम्। गाथाद्वयं अभासीति थेरो किर ‘‘कथं देसिता खो धम्मदेसना सब्बेसं पिया मनापा’’ति चिन्तेत्वा ‘‘सब्बेपि पासण्डा सब्बे देवमनुस्सा अत्तनो अत्तनो समये पुरिसकारं वण्णयन्ति, वीरियस्स अवण्णवादी नाम नत्थि, वीरियप्पटिसंयुत्तं कत्वा देसेस्सामि। एवमस्स धम्मदेसना सब्बेसं पिया भविस्सति मनापा’’ति ञत्वा तीसु पिटकेसु विचिनित्वा ‘‘आरम्भथ निक्कमथा’’ति (सं॰ नि॰ १.१८६) इदं गाथाद्वयं अभासि।
किं आलोको अयन्ति कस्स नु खो अयं आलोकोति। विचिनन्तानन्ति चिन्तेन्तानम्। सब्बेति लोकधातुयं सब्बे देवा च मनुस्सा च। ओसटाय परिसायाति धम्मस्सवनत्थं समोसटाय परिमितपरिच्छिन्नाय परिसाय। अत्थोपि नेसं पाकटो अहोसीति न केवलं ते सद्दमेव अस्सोसुं, अथ खो अत्थोपि तेसं पकतिसवनूपचारे विय पाकटो अहोसि। तेन सहस्सं लोकधातुं विञ्ञापेतीति अधिप्पायो।
परिहरन्तीति सिनेरुं दक्खिणतो कत्वा परिवत्तेन्ति। विरोचमानाति अत्तनो जुतिया दिब्बमाना, सोभमाना वा। ताव सहस्सधा लोकोति यत्तको चन्दिमसूरियेहि ओभासियमानो लोकधातुसङ्खातो एकेको लोको, तत्तकेन पमाणेन सहस्सधा लोको, इमिना चक्कवाळेन सद्धिं चक्कवाळसहस्सन्ति अत्थो। कस्मा पनेसा आनीताति एसा चूळनिका लोकधातु कस्मा भगवता आनीता, देसिताति अत्थो। मज्झिमिकाय लोकधातुया परिच्छेददस्सनत्थन्ति द्विसहस्सिलोकधातुया परिमाणदस्सनत्थम्।
सहस्सिलोकधातुया सहस्सी द्विसहस्सिलोकधातु, सा चक्कवाळगणनाय दससतसहस्सचक्कवाळपरिमाणा। तेनाह ‘‘सहस्सचक्कवाळानि सहस्सभागेन गणेत्वा’’तिआदि। कम्पनदेवतूपसङ्कमनादिना जातचक्कवाळेन सह योगक्खेमं ठानं जातिक्खेत्तम्। तत्तकाय एव जातिक्खेत्तभावो धम्मतावसेनेव वेदितब्बो, ‘‘परिग्गहवसेना’’ति केचि। सब्बेसम्पि बुद्धानं एवं जातिक्खेत्तं तन्निवासीनंयेव च देवतानं धम्माभिसमयोति वदन्ति। पटिसन्धिग्गहणादीनं सत्तन्नंयेव गहणं निदस्सनमत्तं महाभिनीहारादिकालेपि तस्स पकम्पनस्स लब्भनतो।
सहस्सं सहस्सधा कत्वा गणितं मज्झिमिकन्तिआदिना मज्झिमिकाय लोकधातुया सहस्सं तिसहस्सिलोकधातु, सायेव च महासहस्सिलोकधातूति दस्सेति। सरसेनेव आणापवत्तनं आणाक्खेत्तं, यं एकज्झं संवट्टति विवट्टति च। आणा फरतीति तन्निवासिदेवतानं सिरसा सम्पटिच्छनेन वत्तति, तञ्च खो केवलं बुद्धानुभावेनेव, अधिप्पायवसेन च पन ‘‘यावता पन आकङ्खेय्या’’ति (अ॰ नि॰ ३.८१) वचनतो बुद्धानं अविसयो नाम नत्थि, विसयक्खेत्तस्स पमाणपरिच्छेदो नाम नत्थि। विसमोति सूरियुग्गमनादीनं विसमभावतो विसमो। तेनेवाह ‘‘एकस्मिं ठाने सूरियो उग्गतो होती’’तिआदि। सेसमेत्थ सुविञ्ञेय्यमेव।
चूळनिकासुत्तवण्णना निट्ठिता।
आनन्दवग्गवण्णना निट्ठिता।