१४ (१५) ५. समापत्तिवग्गवण्णना

(१५) ५. समापत्तिवग्गवण्णना
१६४. पञ्चमस्स पठमे ‘‘इतो पुब्बे परिकम्मं पवत्तं, इतो परं भवङ्गं मज्झे समापत्ती’’ति एवं सह परिकम्मेन अप्पनापरिच्छेदप्पजानना पञ्ञा समापत्तिकुसलता। वुट्ठाने कुसलभावो वुट्ठानकुसलता। पगेव वुट्ठानपरिच्छेदकञाणन्ति एवमेत्थ अत्थो दट्ठब्बो।
१६५. दुतिये उजुनो भावो अज्जवं, अजिम्हता अकुटिलता अवङ्कताति अत्थो। अभिधम्मेपि (ध॰ स॰ १३४६) वुत्तं – ‘‘तत्थ कतमो अज्जवो? या अज्जवता अजिम्हता अकुटिलता अवङ्कता, अयं वुच्चति अज्जवो’’ति। अनज्जवञ्च अज्जवप्पटिक्खेपेन वेदितब्बम्। गोमुत्तवङ्कता, चन्दलेखावङ्कता, नङ्गलकोटिवङ्कताति हि तयो अनज्जवा। एकच्चो हि भिक्खु पठमवये मज्झिम-पच्छिमवये च एकवीसतिया अनेसनासु छसु च अगोचरेसु चरति, अयं गोमुत्तवङ्कता नाम, आदितो पट्ठाय याव परियोसाना पटिपत्तिया वङ्कभावतो। एको पठमवये पच्छिमवये च चतुपारिसुद्धिसीलं पूरेति, लज्जी कुक्कुच्चको सिक्खाकामो होति, मज्झिमवये पुरिमसदिसो, अयं चन्दलेखावङ्कता नाम, पटिपत्तिया मज्झट्ठाने वङ्कभावापत्तितो। एको पठमवयेपि मज्झिमवयेपि चतुपारिसुद्धिसीलं पूरेति, लज्जी कुक्कुच्चको सिक्खाकामो होति, पच्छिमवये पुरिमसदिसो, अयं नङ्गलकोटिवङ्कता नाम, परियोसाने वङ्कभावापत्तितो। एको सब्बम्पेतं वङ्कतं पहाय तीसु वयेसु पेसलो लज्जी कुक्कुच्चको सिक्खाकामो होति, तस्स यो सो उजुभावो, इदं अज्जवं नाम, सब्बत्थ उजुभावसिद्धितो।
मद्दवन्ति एत्थ ‘‘लज्जव’’न्तिपि पठन्ति। एवं पनेत्थ अत्थो – ‘‘तत्थ कतमो लज्जवो? यो हिरीयति हिरीयितब्बेन हिरीयति पापकानं अकुसलानं धम्मानं समापत्तिया, अयं वुच्चति लज्जवो’’ति एवं वुत्तो लज्जिभावो लज्जवं नाम। इदं पनेत्थ निब्बचनं – लज्जतीति लज्जो, हिरिमा, तस्स भावो लज्जवं, हिरीति अत्थो। लज्जा एतस्स अत्थीति लज्जी यथा ‘‘माली मायी’’ति, तस्स भावो लज्जिभावो, सा एव लज्जा।
१६६. ततिये अधिवासनखन्तीति एत्थ अधिवासनं वुच्चति खमनम्। तञ्हि परेसं दुक्कटं दुरुत्तञ्च पटिविरोधाकरणेन अत्तनो उपरि आरोपेत्वा वासनतो ‘‘अधिवासन’’न्ति वुच्चति। अधिवासनलक्खणा खन्ति अधिवासनखन्ति। सुचिसीलता सोरच्चम्। सा हि सोभनकम्मरतता। सुट्ठु वा पापतो ओरतभावो विरतताति आह ‘‘सुरतभावो’’ति। तेनेव अभिधम्मेपि (ध॰ स॰ १३४९) –
‘‘तत्थ कतमं सोरच्चं? यो कायिको अवीतिक्कमो वाचसिको अवीतिक्कमो कायिकवाचसिको अवीतिक्कमो, इदं वुच्चति सोरच्चं, सब्बोपि सीलसंवरो सोरच्च’’न्ति – आगतो।
१६७. चतुत्थे सखिलो वुच्चति सण्हवाचो, तस्स भावो साखल्यं, सण्हवाचता। तेनाह ‘‘सण्हवाचावसेन सम्मोदमानभावो’’ति। सण्हवाचावसेन हि सम्मोदमानस्स पुग्गलस्स भावो नाम सण्हवाचता। तेनेव अभिधम्मे (ध॰ स॰ १३५०) –
‘‘तत्थ कतमं साखल्यं? या सा वाचा अण्डका कक्कसा परकटुका पराभिसज्जनी कोधसामन्ता असमाधिसंवत्तनिका, तथारूपिं वाचं पहाय या सा वाचा नेला कण्णसुखा पेमनीया हदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा, तथारूपिं वाचं भासिता होति, या तत्थ सण्हवाचता सखिलवाचता अफरुसवाचता, इदं वुच्चति साखल्य’’न्ति वुत्तम्।
तत्थ अण्डकाति सदोसे सवणे रुक्खे निय्यासपिण्डो, अहिच्छत्तादीनि वा उट्ठितानि अण्डकानीति वदन्ति, फेग्गुरुक्खस्स पन कुथितस्स अण्डानि विय उट्ठिता चुण्णपिण्डियो वा गण्ठियो वा अण्डका। इध पन ब्यापज्जनकक्कसादिसभावतो कण्टकप्पटिभागेन वाचा अण्डकाति वुत्ता। पदुमनाळं विय सोतं घंसयमाना पविसन्ती कक्कसा दट्ठब्बा। कोधेन निब्बत्ता तस्स परिवारभूता कोधसामन्ता। पुरे संवद्धनारी पोरी। सा विय सुकुमारा मुदुका वाचा पोरी वियाति पोरी। सण्हवाचतातिआदिना तं वाचं पवत्तमानं दस्सेति।
१६८. पञ्चमे ‘‘अविहिंसाति करुणापुब्बभागो’’ति एत्तकमेव इध वुत्तं, दीघनिकायट्ठकथाय सङ्गीतिसुत्तवण्णनायं (दी॰ नि॰ अट्ठ॰ ३.३०४) पन ‘‘अविहिंसाति करुणापि करुणापुब्बभागोपी’’ति वुत्तम्। अभिधम्मेपि (विभ॰ १८२) ‘‘तत्थ कतमा अविहिंसा? या सत्तेसु करुणा करुणायना करुणायितत्तं करुणाचेतोविमुत्ति, अयं वुच्चति अविहिंसा’’ति आगतम्। एत्थापि हि या काचि करुणा ‘‘करुणा’’ति वुत्ता, करुणाचेतोविमुत्ति पन अप्पनाप्पत्ताव।
सुचिसद्दतो भावे यकारं इकारस्स च उकारादेसं कत्वा अयं निद्देसोति आह ‘‘सोचब्यं सुचिभावो’’ति। एत्थ च सोचब्यन्ति सीलवसेन सुचिभावोति वुत्तम्। दीघनिकायट्ठकथाय सङ्गीतिसुत्तवण्णनायं (दी॰ नि॰ अट्ठ॰ ३.३०४) पन ‘‘सोचेय्यन्ति मेत्ताय च मेत्तापुब्बभागस्स च वसेन सुचिभावो’’ति वुत्तम्। तेनेव अभिधम्मेपि ‘‘तत्थ कतमं सोचब्यं? या सत्तेसु मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति, इदं वुच्चति सोचब्य’’न्ति निद्देसो कतो। एत्थापि हि ‘‘मेत्ती’’तिआदिना या काचि मेत्ता वुत्ता, मेत्ताचेतोविमुत्ति पन अप्पनाप्पत्ताव।
१६९-१७१. छट्ठसत्तमअट्ठमानि हेट्ठा वुत्तनयानेव।
१७२. नवमे कामं सम्पयुत्तधम्मेसु थिरभावोपि बलट्ठो एव, पटिपक्खेहि पन अकम्पनीयतं सातिसयं बलट्ठोति वुत्तं ‘‘मुट्ठस्सच्चे अकम्पनेना’’तिआदि।
१७३. दसमे पच्चनीकधम्मसमनतो समथो, समाधीति आह ‘‘समथोति चित्तेकग्गता’’ति। अनिच्चादिना विविधेनाकारेन दस्सनतो पस्सनतो विपस्सना, पञ्ञाति आह ‘‘सङ्खारपरिग्गाहकञाण’’न्ति।
१७४. एकादसमे दुस्सील्यन्ति समादिन्नस्स सीलस्स भेदकरो वीतिक्कमो। दिट्ठिविपत्तीति ‘‘अत्थि दिन्न’’न्तिआदिनयप्पवत्ताय सम्मादिट्ठिया दूसिका मिच्छादिट्ठीति आह ‘‘दिट्ठिविपत्तीति मिच्छादिट्ठी’’ति।
१७५. द्वादसमे सीलसम्पदाति सब्बभागतो तस्स अनूनतापत्ति परिपुण्णभावो सीलसम्पदा। परिपूरणत्थो हेत्थ सम्पदासद्दो। तेनेवाह ‘‘परिपुण्णसीलता’’ति। दिट्ठिसम्पदाति अत्थिकदिट्ठिआदिसम्मादिट्ठिपारिपूरिभावेन पवत्तं ञाणम्। तञ्च कम्मस्सकतासम्मादिट्ठिआदिवसेन पञ्चविधं होतीति आह ‘‘तेन कम्मस्सकता’’ति।
१७६. तेरसमे सीलविसुद्धीति विसुद्धिं पापेतुं समत्थं सीलं, चित्तविसुद्धिआदिउपरिविसुद्धिया पच्चयो भवितुं समत्थं विसुद्धसीलन्ति वुत्तं होति। सुविसुद्धमेव हि सीलं तस्सा पदट्ठानं होति। तेनाह ‘‘सीलविसुद्धीहि विसुद्धिसम्पापकं सील’’न्ति। एत्थापि विसुद्धिसम्पापकन्ति चित्तविसुद्धिआदिउपरिविसुद्धिया सम्पापकन्ति अत्थो दट्ठब्बो। अभिधम्मे (ध॰ स॰ १३७२) पनायं ‘‘तत्थ कतमा सीलविसुद्धि? कायिको अवीतिक्कमो वाचसिको अवीतिक्कमो कायिकवाचसिको अवीतिक्कमो, अयं वुच्चति सीलविसुद्धी’’ति एवं विभत्ता।
दिट्ठिविसुद्धीति विसुद्धिं पापेतुं समत्थं दस्सनञाणं दस्सनविसुद्धि, परमत्थविसुद्धिं निब्बानञ्च पापेतुं उपनेतुं समत्थं कम्मस्सकतञाणादि सम्मादस्सनन्ति अत्थो। तेनाह ‘‘विसुद्धिसम्पापिका…पे॰… पञ्चविधापि वा सम्मादिट्ठी’’ति। एत्थापि विसुद्धिसम्पापिकाति ञाणदस्सनविसुद्धिया दस्सननिब्बानसङ्खाताय परमत्थविसुद्धिया च सम्पापिकाति एवमत्थो दट्ठब्बो। अभिधम्मे (ध॰ स॰ १३७३) पनायं ‘‘तत्थ कतमा दिट्ठिविसुद्धि? कम्मस्सकतञाणं, सच्चानुलोमिकं ञाणं, मग्गस्स मग्गसमङ्गिस्स ञाणं, फलसमङ्गिस्स ञाण’’न्ति एवं वुत्तम्।
एत्थ च इदं अकुसलकम्मं नो सकं, इदं पन कम्मं सकन्ति एवं ब्यतिरेकतो अन्वयतो च कम्मस्सकतजाननञाणं कम्मस्सकतञाणम्। तिविधदुच्चरितञ्हि अत्तना कतम्पि परेन कतम्पि नो सककम्मं नाम होति अत्थभञ्जनतो, सुचरितं सककम्मं नाम अत्थजननतो। विपस्सनाञाणं पन वचीसच्चञ्च अनुलोमेति, परमत्थसच्चञ्च न विलोमेतीति सच्चानुलोमिकञाणन्ति वुत्तम्। विपस्सनाञाणञ्हि लक्खणानि पटिविज्झनत्थं आरम्भकाले ‘‘अनिच्चं दुक्खं अनत्ता’’ति पवत्तं वचीसच्चञ्च अनुलोमेति, तथेव पटिविज्झनतो परमत्थसच्चं निब्बानञ्च न विलोमेति न विराधेति एकन्तेनेव सम्पापनतो।
१७७. चुद्दसमे दिट्ठिविसुद्धीति पठममग्गसम्मादिट्ठि वुत्ता। यथादिट्ठिस्स च पधानन्ति तंसम्पयुत्तमेव वीरियम्। तेनेव दीघनिकायट्ठकथायं (दी॰ नि॰ अट्ठ॰ ३.३०४) ‘‘दिट्ठिविसुद्धीति ञाणदस्सनं कथितम्। यथादिट्ठिस्स च पधानन्ति तंसम्पयुत्तमेव वीरिय’’न्ति वुत्तम्। एत्थ हि ञाणदस्सनन्ति ञाणभूतं दस्सनम्। तेन दस्सनमग्गं वदति। तंसम्पयुत्तमेव वीरियन्ति पठममग्गसम्पयुत्तवीरियमाह। अपिच दिट्ठिविसुद्धीति सब्बापि मग्गसम्मादिट्ठि। यथादिट्ठिस्स च पधानन्ति तंसम्पयुत्तमेव वीरियम्। तेनेव दीघनिकायट्ठकथायं ‘‘अपिच पुरिमपदेन चतुमग्गञाणं, पच्छिमपदेन तंसम्पयुत्तं वीरिय’’न्ति वुत्तम्।
अथ वा दिट्ठीविसुद्धीति कम्मस्सकतञाणादिसङ्खाता सब्बापि सम्मादिट्ठि वुत्ता। यथादिट्ठिस्स च पधानन्ति यो चेतसिको वीरियारम्भो…पे॰… सम्मावायामोति। अयमेव पाळिया समेति। अभिधम्मे हि ‘‘दिट्ठिविसुद्धि खो पनाति या पञ्ञा पजानना…पे॰… अमोहो धम्मविचयो सम्मादिट्ठि। यथादिट्ठिस्स च पधानन्ति यो चेतसिको वीरियारम्भो…पे॰… सम्मावायामो’’ति एवमयं दुको विभत्तो। तेनेव अभिधम्मट्ठकथायं (ध॰ स॰ अट्ठ॰ १३७४) ‘‘या पञ्ञा पजाननातिआदीहि हेट्ठा वुत्तानि कम्मस्सकतञाणादीनेव चत्तारि ञाणानि विभत्तानि। ‘यो चेतसिको वीरियारम्भो’तिआदीहि पदेहि निद्दिट्ठं वीरियं गहितं पञ्ञाय लोकियट्ठाने लोकियं, लोकुत्तरट्ठाने लोकुत्तर’’न्ति वुत्तम्।
इधापि विसुद्धिसम्पापिका चतुमग्गसम्मादिट्ठि, पञ्चविधापि वा सम्मादिट्ठि दिट्ठिविसुद्धीति अधिप्पायेन ‘‘दिट्ठिविसुद्धीति विसुद्धिसम्पापिका सम्मादिट्ठियेवा’’ति वुत्तम्। हेट्ठिममग्गसम्पयुत्तं वीरियन्ति इदं पन ‘‘यथादिट्ठिस्स च पधानन्ति पठममग्गसम्पयुत्तं वीरियन्ति वुत्त’’न्ति अधिप्पायेन वदति। एत्थ च तंतंभाणकानं मतभेदेनायं वण्णनाभेदोति न अट्ठकथावचनानं अञ्ञमञ्ञविरोधो सङ्कितब्बो। अथ यथादिट्ठिस्स च पधानन्ति हेट्ठिममग्गसम्पयुत्तमेव वीरियं कस्मा वुत्तन्ति आह ‘‘तञ्हि तस्सा दिट्ठिया अनुरूपत्ता’’तिआदि। तत्थ तस्सा दिट्ठियाति हेट्ठिममग्गसम्पयुत्ताय दिट्ठिया। यथादिट्ठिस्साति अनुरूपदिट्ठिस्स कल्याणदिट्ठिस्स निब्बत्तितप्पकारदिट्ठिस्स वा निब्बत्तेतब्बपधानानुरूपदिट्ठिस्स यथादिट्ठिप्पवत्तकिरियस्स वाति एवम्पेत्थ अत्थं संवण्णयन्ति।
१७८. पन्नरसमे समत्तं तुस्सनं तित्ति सन्तुट्ठि, नत्थि एतस्स सन्तुट्ठीति असन्तुट्ठि, असन्तुट्ठिस्स भावो असन्तुट्ठिता। या कुसलानं धम्मानं भावनाय असन्तुट्ठस्स भिय्योकम्यता, तस्सा एतं अधिवचनम्। ताय हि समङ्गिभूतो पुग्गलो सीलं पूरेत्वा झानं उप्पादेति, झानं लभित्वा विपस्सनं आरभति, आरद्धविपस्सको अरहत्तं अग्गहेत्वा अन्तरा वोसानं नापज्जति, ‘‘अलमेत्तावता कतमेत्तावता’’ति सङ्कोचं न पापुणाति। तेनाह ‘‘अञ्ञत्र अरहत्तमग्गा कुसलेसु धम्मेसु असन्तुट्ठिभावो’’ति। तत्र अञ्ञत्र अरहत्तमग्गाति अरहत्तमग्गसम्पत्तं विनाति अत्थो। ‘‘अप्पटिवानिता च पधानस्मि’’न्ति इदं हेट्ठा वुत्तनयत्ता उत्तानत्थमेवाति न विभत्तम्।
१७९. सोळसमे मुट्ठा नट्ठा सति एतस्साति मुट्ठस्सति, तस्स भावो मुट्ठस्सच्चन्ति आह ‘‘मुट्ठस्सच्चन्ति मुट्ठस्सतिभावो’’ति। मुट्ठस्सतिभावोति च सतिप्पटिपक्खो धम्मो, न सतिया अभावमत्तम्। असम्पजञ्ञन्ति ‘‘तत्थ कतमं असम्पजञ्ञं? यं अञ्ञाणं अदस्सनं…पे॰… अविज्जालङ्घी मोहो अकुसलमूल’’न्ति (ध॰ स॰ १३५७) एवं वुत्ता अविज्जायेव। तथा हि विज्जापटिपक्खो अविज्जा विज्जाय पहातब्बतो, एवं सम्पजञ्ञप्पटिपक्खो असम्पजञ्ञम्। यस्मा पन सम्पजञ्ञप्पटिपक्खे सति तस्स वसेन ञाणस्स अभावो होति, तस्मा वुत्तं ‘‘अञ्ञाणभावो’’ति।
१८०. सत्तरसमे अपिलापनलक्खणा सतीति उदके लाबु विय येन चित्तं आरम्मणे पिलवित्वा विय तिट्ठति, न ओगाहति, तं पिलापनम्। न पिलापनं अपिलापनं, तं लक्खणं सभावो एतिस्साति अपिलापनलक्खणा।
समापत्तिवग्गवण्णना निट्ठिता।
ततियपण्णासकं निट्ठितम्।