०७ (८) ३. सनिमित्तवग्गवण्णना

(८) ३. सनिमित्तवग्गवण्णना
७८-७९. ततियस्स पठमे निमीयति एत्थ फलं अवसेसपच्चयेहि पक्खिपीयति वियाति निमित्तं, कारणन्ति आह ‘‘सनिमित्ताति सकारणा’’ति। दुतियादीसूति दुतियसुत्तादीसु। एसेव नयोति इमिना निदानादिपदानम्पि कारणपरियायमेव दीपेति। निददाति फलन्ति निदानं, हिनोति फलं पतिट्ठाति एतेनाति हेतु, सङ्खरोति फलन्ति सङ्खारो, पटिच्च एतस्मा फलं एतीति पच्चयो, रुप्पति निरुप्पति फलं एत्थाति रूपन्ति एवं निदानादिपदानम्पि हेतुपरियायता वेदितब्बा।
८४. सत्तमे पच्चयभूतायाति सहजातादिपच्चयभूताय।
८७. दसमे समेच्च सम्भुय्य पच्चयेहि कतोति सङ्खतो, सङ्खतो धम्मो आरम्मणं एतेसन्ति सङ्खतारम्मणा। मग्गक्खणे न होन्ति नाम पहीयन्तीति कत्वा। नाहेसुन्ति एत्थ ‘‘वुच्चन्ती’’ति अज्झाहरितब्बम्। याव अरहत्ता देसना देसिता तंतंसुत्तपरियोसाने ‘‘न होन्ती’’ति वुत्तत्ता।
सनिमित्तवग्गवण्णना निट्ठिता।