०५. रोहितस्सवग्गो

५. रोहितस्सवग्गो

१. समाधिभावनासुत्तवण्णना

४१. पञ्चमस्स पठमे दिट्ठधम्मसुखविहारायाति इमस्मिंयेव अत्तभावे सुखविहारत्थाय, निक्किलेसताय निरामिसेन सुखेन विहरणत्थायाति अत्थो। इमिना चत्तारि फलसमापत्तिज्झानानि खीणासवस्स आसवक्खयाधिगमतो अपरभागे अधिगतरूपारूपज्झानानि च कथितानि। दिब्बचक्खुञाणदस्सनप्पटिलाभायाति दिब्बचक्खुञाणप्पटिलाभत्थाय। दिब्बचक्खुञाणञ्हि रूपगतस्स दिब्बस्स इतरस्स च दस्सनट्ठेन इध ‘‘ञाणदस्सन’’न्ति अधिप्पेतम्। आलोकसञ्ञं मनसि करोतीति दिवा वा रत्तिं वा सूरियदीपचन्दमणिउक्काविज्जुलतादीनं आलोको दिवा रत्तिञ्च उपलद्धो, यथालद्धवसेनेव आलोकं मनसि करोति चित्ते ठपेति, तथा च नं मनसि करोति, यथास्स सुभावितालोककसिणस्स विय कसिणालोको यथिच्छकं यावदिच्छकञ्च सो आलोको रत्तियं उपतिट्ठति , येन तत्थ दिवासञ्ञं ठपेति, दिवा विय विगतथिनमिद्धो होति। तेनाह ‘‘यथा दिवा तथा रत्ति’’न्ति।
यथा दिवा आलोकसञ्ञा मनसि कता, तथेव नं रत्तिम्पि मनसि करोतीति यथा दिवा दिट्ठो आलोको, तथेव तं रत्तिं मनसि करोति। दुतियपदेति ‘‘यथा रत्तिं तथा दिवा’’ति इमस्मिं वाक्ये। एस नयोति इमिना यथा रत्तियं चन्दालोकादि आलोको दिट्ठो, एवमेव रत्तिं दिट्ठाकारेनेव दिवा तं आलोकं मनसि करोति चित्ते ठपेतीति इममत्थं अतिदिसति। इति विवटेन चेतसाति एवं अपिहितेन चित्तेन, थिनमिद्धापिधानेन अपिहितचित्तेनाति वुत्तं होति। अपरियोनद्धेनाति समन्ततो अनद्धेन असञ्छादितेन। किञ्चापीतिआदिना अत्तना वुत्तमेवत्थं समत्थेति। आलोकसदिसं कतं ‘‘यथा दिवा तथा रत्ति’’न्तिआदिना।
सत्तट्ठानिकस्साति ‘‘अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होती’’तिआदिना (दी॰ नि॰ १.२१४; २.३७६; म॰ नि॰ १.१०९) वुत्तस्स सत्तट्ठानिकस्स सतिसम्पजञ्ञस्स अत्थाय। परिग्गहितवत्थारम्मणतायाति वत्थुनो आरम्मणस्स च याथावतो विदितभावेन। यथा हि सप्पं परियेसन्तेन तस्स आसये विदिते सोपि विदितो गहितो एव च होति मन्तागदबलेन तस्स गहणस्स सुकरत्ता, एवं वेदनाय आसयभूते वत्थुम्हि आरम्मणे च विदिते आदिकम्मिकस्सपि वेदना विदिता गहिता एव होति सलक्खणतो सामञ्ञलक्खणतो च तस्सा गहणस्स सुकरत्ता। पगेव परिञ्ञातवत्थुकस्स खीणासवस्स। तस्स हि उप्पादक्खणेपि ठितिक्खणेपि भङ्गक्खणेपि वेदना विदिता पाकटा होन्ति ‘‘ता वेदना एवं उप्पज्जित्वा’’तिआदिना। न केवलञ्च वेदना एव, इध वुत्ता सञ्ञादयोपि अवुत्ता चेतनादयोपि विदिताव उप्पज्जन्ति चेव तिट्ठन्ति च निरुज्झन्ति च। निदस्सनमत्तञ्हेतं, यदिदं पाळियं वेदनासञ्ञावितक्कग्गहणम्। तेन अनवसेसतो सब्बधम्मानम्पि उप्पादादितो विदितभावं दस्सेति।
अपिच वेदनाय उप्पादो विदितो होति, उपट्ठानं विदितं होति, अत्थङ्गमो विदितो होति। कथं वेदनाय उप्पादो विदितो होति ? अविज्जासमुदया वेदनासमुदयो, तण्हासमुदया कम्मसमुदयो, फस्ससमुदया वेदनासमुदयोति निब्बत्तिलक्खणं पस्सन्तोपि वेदनाक्खन्धस्स समुदयं पस्सति। एवं वेदनाय उप्पादो विदितो होति। कथं वेदनाय उपट्ठानं विदितं होति? अनिच्चतो मनसिकरोतो खयतुपट्ठानं विदितं होति, दुक्खतो मनसिकरोतो भयतुपट्ठानं विदितं होति, अनत्ततो मनसिकरोतो सुञ्ञतुपट्ठानं विदितं होति। एवं वेदनाय उपट्ठानं विदितं होति। इति खयतो भयतो सुञ्ञतो जानाति। कथं वेदनाय अत्थङ्गमो विदितो होति? अविज्जानिरोधा वेदनानिरोधो…पे॰… एवं वेदनाय अत्थङ्गमो विदितो होति। इमिनापि नयेनेत्थ अत्थो वेदितब्बो।
इति रूपन्ति एत्थ इतिसद्दो अनवसेसतो रूपस्स सरूपनिदस्सनत्थोति तस्स इदं रूपन्ति एतेन साधारणतो सरूपनिदस्सनमाह, एत्तकं रूपन्ति एतेन अनवसेसतो, न इतो परं रूपं अत्थीति तब्बिनिमुत्तस्स अञ्ञस्स अभावम्। इति वेदनातिआदीसुपि अयं वेदना, एत्तका वेदना, इतो परं वेदना नत्थि। अयं सञ्ञा…पे॰… इमे सङ्खारा…पे॰… इदं विञ्ञाणं, एत्तकं विञ्ञाणं, इतो परं विञ्ञाणं नत्थीति एवमत्थो दट्ठब्बोति आह ‘‘वेदनादीसुपि एसेव नयो’’ति।
ञाणेन जानित्वा परोपरानि। परोपरानीति परानि च ओपरानि च। उत्तमाधमानीति परत्तभावसकत्तभावादीनि उत्तमाधमानि। चलितन्ति तण्हादिट्ठिविप्फन्दितम्। अनीघोति रागादिईघरहितो। अतारि सोति सो एवरूपो अरहा जातिजरं अतरि।
समाधिभावनासुत्तवण्णना निट्ठिता।

२-४. पञ्हब्याकरणसुत्तादिवण्णना

४२-४४. दुतिये एतेसं पञ्हानन्ति एकंसब्याकरणादीनं चतुन्नं पञ्हानम्। तस्मिं तस्मिं ठाने ब्याकरणं जानातीति ‘‘चक्खुं अनिच्च’’न्ति पुट्ठे ‘‘अनिच्च’’न्ति एकंसेनेव ब्याकातब्बम्। ‘‘अनिच्चा नाम चक्खु’’न्ति पुट्ठे पन ‘‘न केवलं चक्खुमेव, सोतम्पि अनिच्च’’न्ति एवं विभजित्वा ब्याकातब्बम्। ‘‘यथा चक्खुं तथा सोतं, यथा सोतं तथा चक्खु’’न्ति पुट्ठे ‘‘केनट्ठेन पुच्छसी’’ति पटिपुच्छित्वा ‘‘दस्सनट्ठेन पुच्छामी’’ति वुत्ते ‘‘न ही’’ति ब्याकातब्बम्। ‘‘अनिच्चट्ठेन पुच्छामी’’ति वुत्ते ‘‘आमा’’ति ब्याकातब्बम्। ‘‘तं जीवं तं सरीर’’न्तिआदीनि पुट्ठेन पन ‘‘अब्याकतमेतं भगवता’’ति ठपेतब्बो, एस पञ्हो न ब्याकातब्बोति एवं जानातीति अत्थो। अत्थसमागमेनाति अत्थस्स पटिलाभेन लद्धब्बेन। समिति सङ्गति समोधानन्ति समयो, पटिलाभो। समयो एव अभिसमयो, अभिमुखभावेन वा समयो अभिसमयोति एवमेत्थ पदत्थो वेदितब्बो। सेसं सुविञ्ञेय्यमेव। ततियचतुत्थानि उत्तानत्थानेव।
पञ्हब्याकरणसुत्तादिवण्णना निट्ठिता।

५-६. रोहितस्ससुत्तादिवण्णना

४५-४६. पञ्चमे (सं॰ नि॰ टी॰ १.१.१०७) एकोकासेति चक्कवाळस्स परियन्तसञ्ञिते एकस्मिं ओकासे। भुम्मन्ति ‘‘यत्था’’ति इदं भुम्मवचनम्। सामञ्ञतो वुत्तम्पि ‘‘सो लोकस्स अन्तो’’ति वचनतो विसिट्ठविसयमेव होति। ‘‘न जायति, न मीयती’’ति वत्वा पुन ‘‘न चवति, न उपपज्जती’’ति कस्मा वुत्तन्ति आह ‘‘इदं अपरापरं…पे॰… गहित’’न्ति। पदगमनेनाति पदसा गमनेन। सत्था सङ्खारलोकस्स अन्तं सन्धाय वदति उपरि सब्बानि पकासेतुकामो। सङ्खारलोकस्स हि अन्तो निब्बानम्।
दळ्हं थिरं धनु एतस्साति दळ्हधन्वा, सो एव ‘‘दळ्हधम्मा’’ति वुत्तो। तेनाह ‘‘दळ्हधनू’’ति। उत्तमप्पमाणं नाम सहस्सथामधनु। धनुग्गण्हनसिप्पचित्तकताय धनुग्गहो, न धनुग्गहणमत्तेनाति आह ‘‘धनुग्गहोति धनुआचरियो’’ति। ‘‘धनुग्गहो’’ति वत्वा ‘‘सिक्खितो’’ति वुत्ते धनुसिक्खाय सिक्खितोति विञ्ञायति। सिक्खा च एत्तकेन कालेन सिक्खन्तस्स उक्कंसगता होतीति आह ‘‘द्वादस वस्सानि धनुसिप्पं सिक्खितो’’ति। उसभप्पमाणेति वीसति यट्ठियो उसभं, तस्मिं उसभप्पमाणे पदेसे। वालग्गन्ति वालकोटिम्। कतहत्थोति परिचितहत्थो। कतसरक्खेपोति थिरलक्खे च चललक्खे च परेसं दस्सनवसेन सरक्खेपस्स कतापी। तेनाह ‘‘दस्सितसिप्पो’’ति, ‘‘कतयोग्गो’’ति केचि। असन्ति एतेनाति असनं, कण्डो। तालच्छादिन्ति तालच्छायम्। सा पन रतनमत्ता विदत्थिचतुरङ्गुला।
पुरत्थिमा समुद्दाति एकस्मिं चक्कवाळे पुरत्थिमा समुद्दा। समुद्दसीसेन पुरत्थिमचक्कवाळमुखवट्टिं वदति। पच्छिमसमुद्दोति एत्थापि एसेव नयो। निप्पपञ्चतन्ति अदन्तकारितम्। सम्पत्तेति तादिसेन जवेन गच्छन्तेन सम्पत्ते। अनोतत्तेति एत्थापि ‘‘सम्पत्ते’’ति पदं आनेत्वा सम्बन्धो, तथा ‘‘नागलतादन्तकट्ठ’’न्ति एत्थापि। तदाति यदा सो लोकन्तगवेसको अहोसि, तदा। दीघायुककालोति अनेकवस्ससहस्सायुककालो। चक्कवाळलोकस्साति सामञ्ञवसेन एकवचनं, चक्कवाळलोकानन्ति अत्थो। इमस्मिंयेव चक्कवाळे निब्बत्तिपुब्बपरिचयसिद्धाय निकन्तिया।
ससञ्ञिम्हि समनकेति न रूपधम्ममत्तके, अथ खो पञ्चक्खन्धसमुदायेति दस्सेति। समितपापोति समुच्छिन्नसंकिलेसधम्मो। छट्ठं उत्तानमेव।
रोहितस्ससुत्तादिवण्णना निट्ठिता।

७. सुविदूरसुत्तवण्णना

४७. सत्तमे सुविदूरविदूर-सद्दानं समानत्थानंयेव एकत्थ गहणं इध निद्देसो दूरासन्नभावस्स अपेक्खासिद्धत्ता इधाधिप्पेतस्स दूरभावस्स केनचि परियायेन अनासन्नभावदस्सनत्थं कतन्ति आह ‘‘केनचि परियायेन अनासन्नानि हुत्वा’’तिआदि। सेसमेत्थ उत्तानमेव।
सुविदूरसुत्तवण्णना निट्ठिता।

८. विसाखसुत्तवण्णना

४८. अट्ठमे वाक्करणचातुरियतो वचनगुणहेतूनं पूरिया पोरी, पोरियं भवाति पोरी, ताय पोरिया। तेनाह ‘‘परिपुण्णवाचाया’’ति, अक्खरपदपरिपुण्णाय वाचायाति अत्थो। अपलिबुद्धायाति पित्तादीहि न विबद्धाय अननुबुन्धिताय। अनेलगलायाति अनेलाय अगलाय निद्दोसाय अगळितपदब्यञ्जनाय च। थेरस्स हि कथयतो पदं वा ब्यञ्जनं वा न परिहायति। तेनाह ‘‘अनेलगलायाति निद्दोसाय चेव अगळिताय चा’’तिआदि। तत्थ निद्दोसायाति अत्थतो च ब्यञ्जनतो च विगतदोसाय। अपतितपदब्यञ्जनायाति अविरहितपदब्यञ्जनाय। अथ वा अनेलगलायाति न एलं दोसं गलतीति अनेलगला। अविच्छिन्नवाचाय अनेलगलाय यथा दन्धमनुस्सा मुखेन खेळं गळन्तेन वाचं भासन्ति, न एवरूपाय। अथ खो निद्दोसाय विसदवाचायाति अत्थो। विवट्टप्पकासिनी वाचा न कदाचि विवट्टमुत्ताति कत्वा आह ‘‘विवट्टपरियापन्नाया’’ति, विवट्टं अमुञ्चित्वा पवत्तायाति अत्थो। विवट्टप्पकासिनी हि वाचा विवट्टं परिच्छिज्ज आपादेन्ती पवत्तति। नवलोकुत्तरधम्मो सब्बधम्मेहि समुस्सितट्ठेन अब्भुग्गतट्ठेन च धजो नामाति आह ‘‘अब्भुग्गतट्ठेना’’तिआदि। सेसमेत्थ सुविञ्ञेय्यमेव।
विसाखसुत्तवण्णना निट्ठिता।

९. विपल्लाससुत्तवण्णना

४९. नवमे अनिच्चादीनि वत्थूनि निच्चन्तिआदिना विपरीततो असन्तीति विपल्लासा , सञ्ञाय विपल्लासो सञ्ञाविपल्लासो। इतरेसुपि तीसु एसेव नयो। एवमेते चतुन्नं वत्थूनं वसेन चत्तारो, तेसु वत्थूसु सञ्ञादीनं वसेन द्वादस होन्ति। तेसु अट्ठ सोतापत्तिमग्गेन पहीयन्ति। असुभे सुभन्ति सञ्ञाचित्तविपल्लासा सकदागामिमग्गेन तनुका होन्ति, अनागामिमग्गेन पहीयन्ति। दुक्खे सुखन्ति सञ्ञाचित्तविपल्लासा अरहत्तमग्गेन पहीयन्तीति वेदितब्बा। सेसमेत्थ उत्तानमेव।
विपल्लाससुत्तवण्णना निट्ठिता।

१०. उपक्किलेससुत्तवण्णना

५०. दसमे उपक्किलिट्ठभावकरणेनाति मलीनभावकरणेन। पञ्चविधाय सुराय चतुब्बिधस्स च मेरयस्साति एत्थ पूवसुरा, पिट्ठसुरा, ओदनसुरा, किण्णपक्खित्ता, सम्भारसंयुत्ताति पञ्च सुरा। पुप्फासवो, फलासवो, मध्वासवो, गुळासवोति चत्तारो आसवा, चतुब्बिधं मेरयं नाम। तत्थ पूवे भाजने पक्खिपित्वा तज्जं उदकं दत्वा मद्दित्वा कता पूवसुरा। एवं सेससुरापि। किण्णाति पन तस्सा सुराय बीजं वुच्चति। ये सुरा ‘‘मोदका’’तिपि वुच्चन्ति, ते पक्खिपित्वा कता किण्णपक्खित्ता। धातकिआसवादिनानासम्भारेहि संयोजिता सम्भारसंयुत्ता।मधुकतालनाळिकेरादिपुप्फरसो चिरपरिवासितो पुप्फासवो। पनसादिफलरसो फलासवो। मुद्दिकारसो मध्वासवो। उच्छुरसो गुळासवो।
उपक्किलेससुत्तवण्णना निट्ठिता।
रोहितस्सवग्गवण्णना निट्ठिता।
पठमपण्णासकं निट्ठितम्।
२. दुतियपण्णासकं